ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                    Suttantapiṭake dīghanikāyassa
                          dutiyo bhāgo
                               ---------
                              mahāvaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                           Mahāpadānasuttaṃ
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    karerikuṭikāyaṃ   .   athakho    sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
sannisinnānaṃ     sannipatitānaṃ     pubbenivāsapaṭisaṃyuttā    dhammī    kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
     {1.1}   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    bhikkhūnaṃ   imaṃ   kathāsallāpaṃ   .   athakho
bhagavā     uṭṭhāyāsanā     yena     karerimaṇḍalamāḷo    tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  bhikkhū
āmantesi   kāya   nuttha   bhikkhave   etarahi   kathāya  sannisinnā  kā
ca  pana  vo  antarākathā  vippakatāti  .  evaṃ  vutte te bhikkhū bhagavantaṃ
etadavocuṃ    idha   bhante   amhākaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
Pubbenivāsapaṭisaṃyuttā    dhammī    kathā   udapādi   itipi   pubbenivāso
itipi   pubbenivāsoti   ayaṃ   kho   no  bhante  antarākathā  vippakatā
atha   bhagavā   anuppattoti   .   iccheyyātha   no   tumhe   bhikkhave
pubbenivāsapaṭisaṃyuttaṃ    dhammiṃ    kathaṃ    sotunti   .   etassa   bhagavā
kālo    etassa    sugata   kālo   yaṃ   bhagavā   pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  vacanaṃ  1-  sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {1.2}  Bhagavā  etadavoca  ito so bhikkhave ekanavuto kappo 2-
yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  loke  udapādi  .  ito  so
bhikkhave   ekatiṃso   kappo  3-  yaṃ  sikhī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi  .  tasmiṃyeva  kho  bhikkhave  ekatiṃse  kappe  vessabhū
bhagavā   arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho
bhikkhave   bhaddakappe   kakusandho   bhagavā   arahaṃ  sammāsambuddho  loke
udapādi   .   imasmiṃyeva  kho  bhikkhave  bhaddakappe  konāgamano  bhagavā
arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho  bhikkhave
bhaddakappe   kassapo   bhagavā  arahaṃ  sammāsambuddho  loke  udapādi .
Imasmiṃyeva  kho  bhikkhave  bhaddakappe  ahaṃ  etarahi  arahaṃ  sammāsambuddho
loke uppanno.
     [2]   Vipassī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho  khattiyo
@Footnote: 1 Ma. vacanantipadaṃ na dissati. 2 Po. Ma. ekanavutikappe. 3 Po. Ma. ekatiṃsakappe.
Jātiyā   ahosi   khattiyakule   udapādi  .  sikhī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vessabhū   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   khattiyo   jātiyā
ahosi   khattiyakule   udapādi   .   kakusandho   bhikkhave   bhagavā  arahaṃ
sammāsambuddho     brāhmaṇo     jātiyā     ahosi     brāhmaṇakule
udapādi    .   konāgamano   bhikkhave   bhagavā   arahaṃ   sammāsambuddho
brāhmaṇo    jātiyā   ahosi   brāhmaṇakule   udapādi   .   kassapo
bhikkhave   bhagavā   arahaṃ   sammāsambuddho   brāhmaṇo   jātiyā  ahosi
brāhmaṇakule   udapādi  .  ahaṃ  bhikkhave  etarahi  arahaṃ  sammāsambuddho
khattiyo jātiyā ahosiṃ khattiyakule uppanno.
     [3]   Vipassī   bhikkhave  bhagavā  arahaṃ  sammāsambuddho  koṇḍañño
gottena   ahosi   .   sikhī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho
koṇḍañño   gottena   ahosi   .   vessabhū   bhikkhave   bhagavā  arahaṃ
sammāsambuddho   koṇḍañño   gottena   ahosi   .  kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  kassapo  gottena  ahosi  .  konāgamano
bhikkhave   bhagavā   arahaṃ   sammāsambuddho  kassapo  gottena  ahosi .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   kassapo  gottena
ahosi   .   ahaṃ   bhikkhave   etarahi   arahaṃ   sammāsambuddho  gotamo
gottena ahosiṃ.
     [4]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   sikhissa  bhikkhave  bhagavato
arahato      sammāsambuddhassa      sattativassasahassāni      āyuppamāṇaṃ
ahosi   .   vessabhussa   bhikkhave   bhagavato   arahato  sammāsambuddhassa
saṭṭhivassasahassāni    āyuppamāṇaṃ    ahosi    .   kakusandhassa   bhikkhave
bhagavato   arahato   sammāsambuddhassa   cattāḷīsavassasahassāni  āyuppamāṇaṃ
ahosi   .   konāgamanassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
tiṃsavassasahassāni   āyuppamāṇaṃ   ahosi   .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   vīsativassasahassāni   āyuppamāṇaṃ   ahosi .
Mayhaṃ   bhikkhave   etarahi   appakaṃ  āyuppamāṇaṃ  parittaṃ  lahukaṃ  yo  ciraṃ
jīvati so vassasataṃ appaṃ vā bhiyyo.
     [5]   Vipassī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā
mūle   abhisambuddho   .   sikhī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho
puṇḍarīkassa   mūle   abhisambuddho   .   vessabhū   bhikkhave  bhagavā  arahaṃ
sammāsambuddho   sālassa   mūle   abhisambuddho   .   kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  sirīsassa  mūle  abhisambuddho . Konāgamano
bhikkhave  bhagavā  arahaṃ  sammāsambuddho  udumbarassa  mūle  abhisambuddho .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   nigrodhassa   mūle
abhisambuddho    .    ahaṃ    bhikkhave   etarahi   arahaṃ   sammāsambuddho
assatthassa mūle abhisambuddho.
     [6]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Khaṇḍatissaṃ    nāma    sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   sikhissa
bhikkhave    bhagavato    arahato    sammāsambuddhassa    abhibhūsambhavaṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vessabhussa  bhikkhave  bhagavato
arahato   sammāsambuddhassa  sonuttaraṃ  1-  nāma  sāvakayugaṃ  ahosi  aggaṃ
bhaddayugaṃ   .   kakusandhassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
vidhūrasañjīvaṃ   nāma   sāvakayugaṃ   ahosi  aggaṃ  bhaddayugaṃ  .  konāgamanassa
bhikkhave    bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   kassapassa   bhikkhave  bhagavato
arahato    sammāsambuddhassa   tissabhāradvājaṃ   nāma   sāvakayugaṃ   ahosi
aggaṃ    bhaddayugaṃ   .   mayhaṃ   bhikkhave   etarahi   sārīputtamoggallānaṃ
nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
     [7]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
tayo   sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto
ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto   ahosi
bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi  asītibhikkhusahassāni .
Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime  tayo
sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.1}  Sikhissa  bhikkhave  bhagavato  arahato  sammāsambuddhassa  tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
bhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto  ahosi  asītibhikkhusahassāni
@Footnote: 1 Ma. Yu. soṇuttaraṃ.
Eko   sāvakānaṃ   sannipāto   ahosi   sattatibhikkhusahassāni  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.2}  Vessabhussa  bhikkhave  bhagavato arahato sammāsambuddhassa tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
asītibhikkhusahassāni  eko  sāvakānaṃ  sannipāto  ahosi sattatibhikkhusahassāni
eko   sāvakānaṃ   sannipāto  ahosi  saṭṭhibhikkhusahassāni  .  vessabhussa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.3}  Kakusandhassa  bhikkhave bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ   sannipāto   ahosi   cattāḷīsabhikkhusahassāni   .   kakusandhassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
eko     sāvakānaṃ     sannipāto    ahosi    tiṃsabhikkhusahassāni   .
Konāgamanassa    bhikkhave    bhagavato    arahato   sammāsambuddhassa   ayaṃ
eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.5}  Kassapassa  bhikkhave  bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ    sannipāto    ahosi    vīsatibhikkhusahassāni    .   kassapassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto   ahosi  sabbesaṃyeva  khīṇāsavānaṃ  .  mayhaṃ  bhikkhave  etarahi
Eko   sāvakānaṃ   sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni .
Mayhaṃ   bhikkhave   ayaṃ  eko  sāvakānaṃ  sannipāto  ahosi  sabbesaṃyeva
khīṇāsavānaṃ.
     [8]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asoko   nāma   bhikkhave   upaṭṭhāko  ahosi  aggupaṭṭhāko  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   khemaṅkaro  nāma  bhikkhu
upaṭṭhāko   ahosi   aggupaṭṭhāko   .   vessabhussa   bhikkhave  bhagavato
arahato  sammāsambuddhassa  upasanto  1-  nāma  bhikkhu  upaṭṭhāko  ahosi
aggupaṭṭhāko  .  kakusandhassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
vuḍḍhijo   2-   nāma   bhikkhu   upaṭṭhāko   ahosi   aggupaṭṭhāko  .
Konāgamanassa   bhikkhave   bhagavato   arahato   sammāsambuddhassa  sotthijo
nāma   bhikkhu   upaṭṭhāko   ahosi  aggupaṭṭhāko  .  kassapassa  bhikkhave
bhagavato   arahato   sammāsambuddhassa  sabbamitto  nāma  bhikkhu  upaṭṭhāko
ahosi    aggupaṭṭhāko    .    mayhaṃ    bhikkhave   etarahi   ānando
nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
     [9]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
bandhumā   3-  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā
ahosi   janettī  4-  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ  rājadhānī
ahosi.
     {9.1}   Sikhissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
@Footnote: 1 Yu. upasannako. 2 Ma. Yu. buddhijo. 3 Po. bandhumo. 4 Ma. janetti.
@ito paraṃ īdisameva.
Aruṇo   nāma   rājā   pitā   ahosi   pabhāvatī   nāma  devī  mātā
ahosi   janettī   aruṇassa   rañño   aruṇavatī   nāma   nagaraṃ  rājadhānī
ahosi.
     {9.2}   Vessabhussa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
suppatīto  nāma  rājā  pitā  ahosi  yasavatī  nāma  devī  mātā ahosi
janettī suppatītassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi.
     {9.3}   Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
aggidatto   nāma   brāhmaṇo   pitā  ahosi  visākhā  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana  bhikkhave samayena khemo nāma
rājā ahosi khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi.
     {9.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
yaññadatto   nāma   brāhmaṇo   pitā  ahosi  uttarā  nāma  brāhmaṇī
mātā  ahosi  janettī. Tena kho pana bhikkhave samayena sobho nāma rājā
ahosi sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi.
     {9.5}   Kassapassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
brahmadatto   nāma   brāhmaṇo   pitā  ahosi  dhanavatī  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana bhikkhave samayena kiṃkī 1- nāma
rājā ahosi kiṃkissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi.
     {9.6}   Mayhaṃ  bhikkhave  etarahi  suddhodano  nāma  rājā  pitā
ahosi   māyā   2-   nāma  devī  mātā  ahosi  janettī   kapilavatthuṃ
nāma    nagaraṃ    rājadhānī    ahosīti    .   idamavoca   bhagavā   idaṃ
@Footnote: 1 Ma. kikī. 2 Po. mahāmāyā.
Vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [10]  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato ayamantarākathā
udapādi   acchariyaṃ   āvuso   abbhūtaṃ   āvuso   tathāgatassa  mahiddhikatā
mahānubhāvatā   yatra   hi   nāma   tathāgato  atīte  buddhe  parinibbute
chinnapapañce      chinnavaṭume      pariyādinnavaṭṭe     sabbadukkhavītivatte
jātitopi     anussarissati     nāmatopi     anussarissati     gottatopi
anussarissati       āyuppamāṇatopi      anussarissati      sāvakayugatopi
anussarissati     sāvakasannipātatopi    anussarissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā te bhagavanto ahesuṃ itipīti.
     {10.1}  Kiṃ  nu  kho  āvuso tathāgatasseva nu kho esā dhammadhātu
suppaṭividdhā  yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi    anussarati    nāmatopi    anussarati   gottatopi   anussarati
āyuppamāṇatopi   anussarati   sāvakayugatopi  anussarati  sāvakasannipātatopi
anussarati  evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā.
Evaṃsīlā .   evaṃdhammā .   evaṃpaññā .   evaṃvihārī .   evaṃvimuttā
Te   bhagavanto   ahesuṃ   itipīti  udāhu  devatā  tathāgatassa  etamatthaṃ
ārocesuṃ   yena   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .  evaṃgottā . Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā  .  evaṃvihārī  .  evaṃvimuttā  te bhagavanto
ahesuṃ  itipīti  .  ayañca  hi  1-  tesaṃ  bhikkhūnaṃ  antarākathā  vippakatā
hoti.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.
Anussarissati  evaṃjaccā  te  bhagavanto  ahesuṃ  itipi  .pe. Evaṃvimuttā
te     bhagavanto     ahesuṃ     itipīti     .     kiṃ     nu    kho
āvuso   tathāgatasseva   nu  kho  esā  dhammadhātu  suppaṭividdhā  yassā
dhammadhātuyā    suppaṭividdhattā   tathāgato   atīte   buddhe   parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati       sāvakayugatopi       anussarati       sāvakasannipātatopi
anussarati   evaṃjaccā   te   bhagavanto   ahesuṃ   itipi  evaṃnāmā .
Evaṃgottā  .  evaṃsīlā  .  evaṃdhammā  .  evaṃpaññā. Evaṃvihārī.
Evaṃvimuttā    te    bhagavanto    ahesuṃ    itipīti   udāhu   devatā
tathāgatassa   etamatthaṃ   ārocesuṃ   yena   tathāgato   atīte   buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi     anussarati     nāmatopi     .pe.     sāvakasannipātatopi
anussarati   evaṃjaccā   te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .pe.
Evaṃvimuttā   te   bhagavanto   ahesuṃ   itipīti   ayaṃ  kho  no  bhante
antarākathā vippakatā [1]- atha bhagavā anuppattoti.
     {11.2}  Tathāgatassevesā  bhikkhave  dhammadhātu  suppaṭividdhā yassā
dhammadhātuyā  suppaṭividdhattā  tathāgato atīte buddhe parinibbute chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
@Footnote: 1 Ma. hoti.
Sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te
bhagavanto   ahesuṃ   itipīti   devatāpi  tathāgatassa  etamatthaṃ  ārocesuṃ
yena   tathāgato   atīte   buddhe   parinibbute  chinnapapañce  chinnavaṭume
pariyādinnavaṭṭe    sabbadukkhavītivatte    jātitopi   anussarati   nāmatopi
.pe.    sāvakasannipātatopi    anussarati   evaṃjaccā   te   bhagavanto
ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te  bhagavanto  ahesuṃ
itipīti.
     {11.3}   Iccheyyātha   no  tumhe  bhikkhave  bhiyyoso  mattāya
pubbenivāsapaṭisaṃyuttaṃ   dhammiṃ   kathaṃ   sotunti  .  etassa  bhagavā  kālo
etassa  sugata  kālo  yaṃ  bhagavā  bhiyyoso  mattāya pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca
     {11.4}  ito  so  bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā
arahaṃ  sammāsambuddho  loke  udapādi  .  vipassī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vipassī   bhikkhave   bhagavā   arahaṃ   sammāsambuddho  koṇḍañño  gottena
ahosi   .   vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   vipassī   bhikkhave  bhagavā
arahaṃ   sammāsambuddho   pāṭaliyā   mūle   abhisambuddho   .   vipassissa
@Footnote: 1 Ma. ekanavutikappe.
Bhikkhave    bhagavato    arahato    sammāsambuddhassa    khaṇḍatissaṃ    nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vipassissa   bhikkhave  bhagavato
arahato    sammāsambuddhassa    tayo    sāvakānaṃ    sannipātā   ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ    sannipāto    ahosi    bhikkhusatasahassaṃ    eko   sāvakānaṃ
sannipāto   ahosi   asītibhikkhusahassāni   .  vipassissa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   ime   tayo   sāvakānaṃ  sannipātā  ahesuṃ
sabbesaṃyeva   khīṇāsavānaṃ   .   vipassissa   bhikkhave   bhagavato   arahato
sammāsambuddhassa  asoko  nāma  bhikkhu  upaṭṭhāko  ahosi aggupaṭṭhāko.
Vipassissa      bhikkhave      bhagavato      arahato     sammāsambuddhassa
bandhumā   nāma   rājā   pitā   ahosi   bandhumatī  nāma  devī  mātā
ahosi   janettī   bandhumassa   rañño   bandhumatī   nāma  nagaraṃ  rājadhānī
ahosi.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.
Yatthapime    candimasuriyā    evaṃmahiddhikā    evaṃmahānubhāvā    ābhāya
nānubhonti    tatthapi    appamāṇo    oḷāro    obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yepi  tattha  sattā  upapannā
tepi    tenobhāsena    aññamaññaṃ    sañjānanti   aññepi   kira   bho
santi   sattā   idhūpapannāti   .  ayañca  dasasahassī  lokadhātu  saṅkampati
sampakampati   sampavedheti   appamāṇo   ca   oḷāro  obhāso  loke
pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
     [14]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti
mā    naṃ    bodhisattaṃ    vā    bodhisattamātaraṃ   vā   manusso   vā
amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā.
     [15]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti   pakatiyā   sīlavatī   bodhisattamātā   hoti   viratā
pāṇātipātā   viratā   adinnādānā  viratā  kāmesumicchācārā  viratā
musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
     [16]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti    na   bodhisattamātu   purisesu   mānasaṃ   uppajjati
kāmaguṇūpasaṃhitaṃ   anatikkamaniyā   va   4-   bodhisattamātā   hoti  kenaci
purisena rattacittena. Ayamettha dhammatā.
     [17]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.
Okkanto   hoti  lābhinī  bodhisattamātā  hoti  pañcannaṃ  kāmaguṇānaṃ .
Sā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   paricāreti  .
Ayamettha dhammatā.
     [18]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto   hoti   na   bodhisattamātu   kocideva   ābādho  uppajjati
sukhinī   bodhisattamātā   hoti  akilantakāyā  bodhisattañca  bodhisattamātā
tirokucchigataṃ   passati   sabbaṅgapaccaṅgaṃ   1-   ahīnindriyaṃ  .  seyyathāpi
bhikkhave   maṇiveḷuriyo   subho   jātimā   aṭṭhaṃso  suparikammakato  accho
vippasanno     sabbākārasampanno    tatrassa    suttaṃ    āvutaṃ    nīlaṃ
vā   pītaṃ  vā  lohitakaṃ  2-  vā  odātaṃ  vā  paṇḍusuttaṃ  vā  tamenaṃ
cakkhumā  puriso  hatthesu  karitvā  paccavekkheyya  ayaṃ  kho  maṇiveḷuriyo
subho     jātimā     aṭṭhaṃso    suparikammakato    accho    vippasanno
sabbākārasampanno   tatrassa   3-   suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā
lohitakaṃ   vā   odātaṃ   vā   paṇḍusuttaṃ  vā  evameva  kho  bhikkhave
yadā   bodhisatto   mātu   kucchiṃ   okkanto   hoti  na  bodhisattamātu
kocideva     ābādho    uppajjati    sukhinī    bodhisattamātā    hoti
akilantakāyā    bodhisattañca    bodhisattamātā    tirokucchigataṃ    passati
sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā.
     [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā
kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
@Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.
     [20]   Dhammatā   esā   bhikkhave   yathā  aññā  itthikā  nava
vā  dasa  vā  māse  gabbhaṃ  kucchinā  pariharitvā vijāyanti na hevaṃ [1]-
bodhisattamātā   vijāyati   .  daseva  māsāni  bodhisattaṃ  bodhisattamātā
kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
     [21]   Dhammatā  esā  bhikkhave  yathā  aññā  itthikā  nisinnā
vā   nipannā   vā   vijāyanti   na   hevaṃ   bodhisattaṃ  bodhisattamātā
vijāyati   ṭhitā   ca   bodhisattaṃ   bodhisattamātā  vijāyati  .  ayamettha
dhammatā.
     [22]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   devā   paṭhamaṃ   paṭiggaṇhanti   pacchā   manussā  .  ayamettha
dhammatā.
     [23]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   appatto   ca   2-   bodhisatto   paṭhaviṃ  hoti  cattāro  naṃ
devaputtā   paṭiggahetvā   mātu   purato   ṭhapenti   attamanā   devi
hohi mahesakkho te putto uppannoti. Ayamettha dhammatā.
     [24]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  visado  2-  va  nikkhamati amakkhito uddena 3- amakkhito semhena
amakkhito   ruhirena   amakkhito   kenaci   asucinā   suddho  visuddho .
Seyyathāpi   bhikkhave   maṇiratanaṃ  kāsike  vatthe  nikkhittaṃ  neva  maṇiratanaṃ
kāsikaṃ   vatthaṃ   makkheti   napi   kāsikaṃ   vatthaṃ   maṇiratanaṃ   makkheti  taṃ
@Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.
Kissa  hetu  ubhinnaṃ  suddhattā  evameva  kho  bhikkhave  yadā  bodhisatto
mātu  kucchismā  nikkhamati  visado  1-  va  nikkhamati  amakkhito uddena 2-
amakkhito   semhena   amakkhito   ruhirena   amakkhito   kenaci  asucinā
suddho visuddho 3-. Ayamettha dhammatā.
     [25]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati    dve    udakassa   dhārā   antalikkhā   pātubhavanti   ekā
sītassa    ekā    uṇhassa   yena   bodhisattassa   udakakiccaṃ   karonti
mātu ca. Ayamettha dhammatā.
     [26]   Dhammatā  esā  bhikkhave  sampatijāto  bodhisatto  samehi
pādehi   patiṭṭhahitvā   uttarenābhimukho   4-  sattapadavītihārena  gacchati
setamhi   chatte   anudhāriyamāne   5-   sabbā  ca  disā  anuviloketi
āsabhiñca    vācaṃ    bhāsati    aggohamasmi    lokassa    jeṭṭhohamasmi
lokassa    seṭṭhohamasmi    lokassa    ayamantimā    me   6-   jāti
natthidāni punabbhavoti. Ayamettha dhammatā.
     [27]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  atha  sadevake  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya   appamāṇo   oḷāro   obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yāpi  tā  lokantarikā  aghā
asaṃvutā   [7]-   andhakāratimisā   yatthapime  candimasuriyā  evaṃmahiddhikā
evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
@Footnote: 1 Po. visuddho. 2 Ma. Yu. udena. 3 Ma. Yu. visado. 4 Ma. uttarena mukho.
@Yu. uttarābhimukho. 5 Yu. anuhīramāne. 6 Ma. Yu. mesaddo natthi.
@7 Ma. Yu. andhakārā.
Obhāso   pātubhavati  atikkammeva  devānaṃ  devānubhāvaṃ  .  yepi  tattha
sattā    upapannā    tepi    tenobhāsena    aññamaññaṃ    sañjānanti
aññepi   kira   bho   santi   sattā  idhūpapannāti  .  ayañca  dasasahassī
lokadhātu    saṅkampati    sampakampati    sampavedheti    appamāṇo    ca
oḷāro    obhāso    loke    pātubhavati    atikkammeva    devānaṃ
devānubhāvaṃ. Ayamettha dhammatā.
     [28]  [1]-  Jāte  kho  pana bhikkhave vipassimhi kumāre bandhumato
rañño   paṭivedesuṃ   putto  te  deva  jāto  taṃ  devo  passatūti .
Addasā  kho  bhikkhave  bandhumā  rājā  vipassiṃ  kumāraṃ  disvā  nemitte
brāhmaṇe   āmantāpetvā   etadavoca   passantu   bhonto  nemittā
brāhmaṇā    kumāranti   .   addasaṃsu   kho   bhikkhave   naṃ   nemittā
brāhmaṇā   vipassiṃ   kumāraṃ  disvā  bandhumantaṃ  2-  rājānaṃ  etadavocuṃ
attamano  deva  hohi  mahesakkho  te  [3]- putto uppanno lābhā te
mahārāja   suladdhante   mahārāja   yassa   te  kule  evarūpo  putto
uppanno     ayaṃ    hi    deva    kumāro    dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    parināyakaratanameva
@Footnote: 1 Po. dhammatā esā. 2 Yu. bandhumaṃ. 3 Yu. dve.
Sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti   sūrā  vīraṅgarūpā
parasenappamaddanā    1-   so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena   abhivijiya   ajjhāvasati   sace  kho  pana  agārasmā
anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado.
     {28.1}   Katamehi  cāyaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā  sace  agāraṃ  ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni   sattaratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ  .pe.  abhivijiya
ajjhāvasati   sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ  hoti
sammāsambuddho loke vivaṭacchado.
     [29]  Ayaṃ  hi  deva  kumāro suppatiṭṭhitapādo yaṃpāyaṃ deva kumāro
suppatiṭṭhitapādo idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     Imassa   deva   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni
sahassārāni   sanemikāni   sanābhikāni   sabbākāraparipūrāni   yaṃpi   deva
imassa   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni   sahassārāni
sanemikāni   sanābhikāni   sabbākāraparipūrāni  idampissa  2-  mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
@Footnote: 1 parasenāpamaddanātipi pāṭhena bhavitabbaṃ. 2 Ma. idampimassa.
          Ayaṃ hi deva kumāro āyatapaṇhi.
          Ayaṃ hi deva kumāro dīghaṅgulī.
          Ayaṃ hi deva kumāro mudutalanahatthapādo 1-.
          Ayaṃ hi deva kumāro jālahatthapādo.
          Ayaṃ hi deva kumāro ussaṅkhapādo.
          Ayaṃ hi deva kumāro eṇijaṅgho.
          Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi
pāṇitalehi jannukāni parimasati 2- parimajjati.
          Ayaṃ hi deva kumāro kosohitavatthaguyho.
          Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kāñcanasannibhataco 3-.
          Ayaṃ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṃ
kāye na upalippati 4-.
          Ayaṃ hi deva kumāro ekekalomo ekekāni lomāni
lomakūpesu jātāni.
          Ayaṃ hi deva kumāro uddhaggalomo uddhaggāni lomāni
jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattajātāni.
          Ayaṃ hi deva kumāro brahmujugatto.
          Ayaṃ hi deva kumāro sattussado.
@Footnote: 1 aṭṭhakathāyaṃ mudutalunahatthapādo. 2 Ma. parāmasati. 3 Ma. Yu. kāñcanasannibhattaco.
@4 upalimpatītipi pāṭho.
         Ayaṃ hi deva kumāro sīhapubbaddhakāyo.
         Ayaṃ hi deva kumāro pittantaraṃso 1-.
         Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo
tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo.
         Ayaṃ hi deva kumāro samavaṭṭakkhandho.
         Ayaṃ hi deva kumāro rasaggasaggī.
         Ayaṃ hi deva kumāro sīhahanu.
         Ayaṃ hi deva kumāro cattāḷīsadanto.
         Ayaṃ hi deva kumāro samadanto.
         Ayaṃ hi deva kumāro aviraḷadanto 2-.
         Ayaṃ hi deva kumāro susukkadāṭho.
         Ayaṃ hi deva kumāro pahūtajivho.
         Ayaṃ hi deva kumāro brahmassaro karavikabhāṇī.
         Ayaṃ hi deva kumāro abhinīlanetto.
         Ayaṃ hi deva kumāro gopakhumo.
     Imassa  deva  kumārassa  uṇṇā  bhamukantare  jātā  odātā  mudu
tūlasannibhā   .  yaṃpi  deva  imassa  kumārassa  uṇṇā  bhamukantare  jātā
odātā mudu tūlasannibhā [3]-.
@Footnote: 1 Sī. Ma. Yu. citantaraṃso. 2 Sī. Yu. avivaradanto. 3 sabbapotthakesu etthantare
@idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatīti ime pāṭhā pākaṭā.
     Ayaṃ   hi   deva   kumāro   uṇhīsasīso   yaṃpāyaṃ   deva  kumāro
uṇhīsasīso idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     [30]   Imehi  kho  ayaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato    yehi   samannāgatassa   mahāpurisassa   dve   va   gatiyo
bhavanti   anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato     tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
parināyakaratanameva   sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena   dhammena   samena   abhivijiya   ajjhāvasati   sace
kho   pana   agārasmā   anagāriyaṃ  pabbajati  arahaṃ  hoti  sammāsambuddho
loke vivaṭacchado hoti.
     [31]   Athakho   bhikkhave   bandhumā  rājā  nemitte  brāhmaṇe
ahatehi  vatthehi  acchādetvā  1-  sabbakāmehi  santappesi  .  athakho
bhikkhave   bandhumā  rājā  vipassissa  kumārassa  dhātiyo  upaṭṭhāpesi .
Aññā   khīraṃ   pāyenti   aññā   nhāpenti   2-   aññā  dhārenti
aññā   aṅkena   pariharanti   .  jātassa  kho  pana  bhikkhave  vipassissa
kumārassa   setacchattaṃ   dhārayittha   divā  ceva  rattiṃ  ca  mā  naṃ  sītaṃ
@Footnote: 1 Ma. Yu. acchādāpetvā. 2 nahāpentīti pāṭhena bhavitabbaṃ.
Vā  uṇhaṃ  vā  tiṇaṃ  vā  rajo  vā  ussāvo vāti [1]-. Jāto kho
pana  bhikkhave  vipassī  kumāro  bahuno  janassa  piyo  ahosi  manāpo .
Seyyathāpi   bhikkhave   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bahuno
janassa   piyaṃ   manāpaṃ   evameva  kho  bhikkhave  vipassī  kumāro  bahuno
janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ parihariyati.
     {31.1}  Jāto kho pana bhikkhave vipassī kumāro [2]- mañjussaro ca
ahosi   vaggussaro  ca  madhurassaro  ca  pemanīyassaro  ca  .  seyyathāpi
bhikkhave   himavante   pabbate   karavikā  nāma  sakuṇajāti  mañjussarā  ca
vaggussarā  ca  madhurassarā  ca  pemanīyassarā  ca  evameva  kho  bhikkhave
vipassī   kumāro   mañjussaro  ca  ahosi  vaggussaro  ca  madhurassaro  ca
pemanīyassaro ca.
     {31.2}  Jātassa  kho  pana bhikkhave vipassissa kumārassa kammavipākajaṃ
dibbacakkhuṃ  pāturahosi  yena  dūraṃ  3-  samantā  yojanaṃ  passati divā ceva
rattiṃ  ca  .  jāto  kho  pana  bhikkhave  vipassī kumāro animmissanto 4-
pekkhati  seyyathāpi  bhikkhave  devatā  5-  tāvatiṃsā  animmissantā  4-
pekkhanti evameva kho bhikkhave vipassī kumāro animmissanto 4- pekkhati 6-.
Jātassa  kho  pana  bhikkhave  vipassissa kumārassa [7]- vipassītveva samaññā
udapādi.
     {31.3}  Athakho  bhikkhave  bandhumā  rājā  aṭṭakaraṇe 8- nisinno
vipassiṃ  kumāraṃ  aṅke  nisīdāpetvā  aṭṭe  9-  anusāsati . Tatra sudaṃ
bhikkhave  vipassī  kumāro pitu aṅke nisinno viceyya viceyya atthe panāyati
ñāṇena 10-.
@Footnote: 1 Ma. bādhayitthāti. Yu. bādhati. 2 Ma. brahmassaro. 3 Ma. Yu. sudaṃ.
@4 Ma. Yu. animisanto. 5 Ma. Yu. devā. 6 sabbapotthakesu itisaddo dissati.
@7 Ma. Yu. vipassī. 8 Ma. Yu. atthakaraṇe. 9 Ma. Yu. atthe. ito paraṃ īdisameva.
@10 Ma. Yu. ñāyena. ito paraṃ īdisameva.
Viceyya  viceyya  kumāro  aṭṭe  panāyati  ñāṇenāti . Athakho bhikkhave
vipassissa   kumārassa   bhiyyoso   mattāya  [1]-  vipassītveva  samaññā
udapādi  .  athakho  bhikkhave  bandhumā  rājā  vipassissa  kumārassa  tayo
pāsāde   kārāpesi   ekaṃ   vassikaṃ   ekaṃ   hemantikaṃ  ekaṃ  gimhikaṃ
pañcakāmaguṇāni   upaṭṭhāpesi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro
vassike  pāsāde [2]- cattāro māse nippurisehi turiyehi paricārayamāno
na heṭṭhāpāsādaṃ orohatīti.
                      Paṭhamabhāṇavāraṃ.
     [32]  Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ 3- vassānaṃ bahunnaṃ
vassasatānaṃ   bahunnaṃ  vassasahassānaṃ  accayena  sārathiṃ  āmantesi  yojehi
samma  sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma  subhūmiṃ  4-
dassanāyāti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa kumārassa
paṭissutvā    bhaddāni   bhaddāni   yānāni   yojetvā   vipassikumārassa
paṭivedesi  yuttāni  kho  te  deva  bhaddāni  bhaddāni  yānāni yassadāni
kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ  5-  yānaṃ
abhiruhitvā 6- bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {32.1}   Addasā   kho   bhikkhave   vipassī  kumāro  uyyānabhūmiṃ
niyyanto    purisaṃ    jiṇṇaṃ    gopānasivaṅkaṃ   bhaggaṃ   7-   daṇḍaparāyanaṃ
pavedhamānaṃ   gacchantaṃ   āturaṃ   gatayobbanaṃ   disvā   sārathiṃ  āmantesi
ayaṃ   pana   samma  sārathi  puriso  kiṃkato  kesāpissa  na  yathā  aññesaṃ
@Footnote: 1 Ma. Yu. vipassī. 2 Yu. vassike. 3 Ma. bahūnaṃ. ito paraṃ īdisameva.
@4 Yu. bhūmiṃ. 5 Ma. bhaddaṃ bhaddaṃ. Yu. bhaddaṃ. ito paraṃ īdisameva.
@6 Po. abhiruyhitvā. 7 Ma. Yu. bhoggaṃ. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti   .   eso   kho   deva  jiṇṇo
nāmāti   .   kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  .  eso
kho   deva   jiṇṇo   nāma   nadāni  tena  ciraṃ  jīvitabbaṃ  bhavissatīti .
Kiṃ   pana   samma   sārathi   ahaṃpi  jarādhammo  jaraṃ  anatītoti  .  tvañca
deva   mayañcamhā   sabbe   jarādhammā   jaraṃ   anatītāti   .   tenahi
samma   sārathi   alandānajja   uyyānabhūmiyā   ito   1-  ca  antepuraṃ
paccaniyyāhīti   .   evaṃ   devāti   kho   bhikkhave   sārathi  vipassissa
kumārassa   paṭissutvā   tato   ca   antepuraṃ   paccaniyyāsi   .  tatra
sudaṃ    bhikkhave   vipassī   kumāro   antepuraṃ   gato   dukkhī   dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     [33]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci    samma    sārathi   kumāro   uyyānabhūmiyā   attamano   ahosīti
na   kho   deva   kumāro   uyyānabhūmiyā   abhiramittha   na   kho  deva
kumāro   uyyānabhūmiyā   attamano   ahosīti  .  kiṃ  pana  samma  sārathi
addasa kumāro uyyānabhūmiṃ niyyantoti.
     {33.1}   Addasā   kho   deva   kumāro  uyyānabhūmiṃ  niyyanto
purisaṃ     jiṇṇaṃ     gopānasivaṅkaṃ    bhaggaṃ    daṇḍaparāyanaṃ    pavedhamānaṃ
gacchantaṃ    āturaṃ    gatayobbanaṃ   disvā   maṃ   etadavoca   ayaṃ   pana
samma    sārathi    puriso    kiṃkato    kesāpissa    na    yathāaññesaṃ
@Footnote: 1 Po. itopi. Ma. Yu. itova. ito paraṃ īdisameva.
Kāyopissa   na   yathā   aññesanti  eso  kho  deva  jiṇṇo  nāmāti
kiṃ   paneso   samma  sārathi  jiṇṇo  nāmāti  eso  kho  deva  jiṇṇo
nāma   nadāni   tena   ciraṃ   jīvitabbaṃ  bhavissatīti  kiṃ  pana  samma  sārathi
ahaṃpi   jarādhammo   jaraṃ   anatītoti   tvañca   deva  mayañcamhā  sabbe
jarādhammā    jaraṃ    anatītāti    tenahi   samma   sārathi   alandānajja
uyyānabhūmiyā    ito   ca   antepuraṃ   paccaniyyāhīti   evaṃ   devāti
kho   ahaṃ   deva   vipassissa  kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsiṃ   so   kho  deva  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissatīti.
     {33.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva  kho  vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī
kumāro    agārasmā    anagāriyaṃ    pabbaji   mā   heva   nemittānaṃ
brāhmaṇānaṃ   saccaṃ   assa   vacananti   .   athakho   bhikkhave   bandhumā
rājā    vipassissa    kumārassa    bhiyyoso   mattāya   pañcakāmaguṇāni
upaṭṭhāpesi   yathā   vipassī   kumāro   rajjaṃ   kāreyya  yathā  vipassī
kumāro    na   agārasmā   anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ
brāhmaṇānaṃ   micchā   assa  vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave  vipassī
kumāro pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti.
     [34]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  .pe.
Addasā   kho   bhikkhave   vipassī   kumāro  uyyānabhūmiṃ  niyyanto  purisaṃ
@Footnote: 1 Po. Ma. vacananti.
Ābādhikaṃ   dukkhitaṃ  bāḷhagilānaṃ  sake  muttakarīse  palipannaṃ  sayamānaṃ  1-
aññehi    vuṭṭhāpiyamānaṃ    aññehi    saṃvesiyamānaṃ    disvā    sārathiṃ
āmantesi    ayaṃ   pana   samma   sārathi   puriso   kiṃkato   akkhīnipissa
na  yathā  aññesaṃ  siropissa  2-  na  yathā  aññesanti  .  eso  kho
deva   byādhiko   nāmāti   .   kiṃ   paneso  samma  sārathi  byādhiko
nāmāti   .   eso   kho  deva  byādhiko  nāma  appevanāma  tamhā
ābādhā   vuṭṭhaheyyāti   .  kiṃ  pana  samma  sārathi  ahaṃpi  byādhidhammo
byādhiṃ   anatītoti   .   tvañca   deva  mayañcamhā  sabbe  byādhidhammā
byādhiṃ   anatītāti   .  tenahi  samma  sārathi  alandānajja  uyyānabhūmiyā
ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho bhikkhave sārathi
vipassissa   kumārassa   paṭissutvā   tato  ca  antepuraṃ  paccaniyyāsi .
Tatra   sudaṃ   bhikkhave   vipassī  kumāro  antepuraṃ  gato  dukkhī  dummano
pajjhāyati   dhiratthu   kira   bho   jāti   nāma  yatra  hi  nāma  jātassa
jarā paññāyissati byādhi paññāyissatīti.
     [35]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci    samma   sārathi   kumāro   uyyānabhūmiyā  abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
@Footnote: 1 Sī. Ma. Yu. semānaṃ. ito paraṃ īdisameva. 2 Ma. Yu. saropissa. ito paraṃ
@īdisameva.
Kumāro   uyyānabhūmiṃ   niyyantoti   .   addasā   kho   deva  kumāro
uyyānabhūmiṃ   niyyanto   purisaṃ   ābādhikaṃ   dukkhitaṃ   bāḷhagilānaṃ   sake
muttakarīse    palipannaṃ    sayamānaṃ    aññehi    vuṭṭhāpiyamānaṃ   aññehi
saṃvesiyamānaṃ   disvā   maṃ   etadavoca   ayaṃ  pana  samma  sārathi  puriso
kiṃkato    akkhīnipissa    na    yathā    aññesaṃ   siropissa   na   yathā
aññesanti    eso   kho   deva   byādhiko   nāmāti   kiṃ   paneso
samma   sārathi   byādhiko   nāmāti  eso  kho  deva  byādhiko  nāma
appevanāma   tamhā   ābādhā   vuṭṭhaheyyāti   kiṃ  pana  samma  sārathi
ahaṃpi    byādhidhammo    byādhiṃ   anatītoti   tvañca   deva   mayañcamhā
sabbe    byādhidhammā    byādhiṃ    anatītāti    tenahi   samma   sārathi
alandānajja    uyyānabhūmiyā    ito    ca    antepuraṃ   paccaniyyāhīti
evaṃ  devāti  kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  tato ca
antepuraṃ  paccaniyyāsiṃ  eso  1-  kho  deva  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi nāma jātassa jarā paññāyissati byādhi paññāyissatīti.
     {35.1}  Athakho  bhikkhave  bandhumassa rañño etadahosi mā heva kho
vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  vipassī kumāro agārasmā
anagāriyaṃ    pabbaji    2-    mā    heva    nemittānaṃ   brāhmaṇānaṃ
saccaṃ   assa   vacananti   .  athakho  bhikkhave  bandhumā  rājā  vipassissa
kumārassa    bhiyyoso    mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā
@Footnote: 1 Ma. Yu. so kho. 2 Po. pabbajito.
Vipassī   kumāro  rajjaṃ  kāreyya  yathā  vipassī  kumāro  na  agārasmā
anagāriyaṃ   pabbajeyya   yathā   nemittānaṃ   brāhmaṇānaṃ   micchā  assa
vacanaṃ  1-  .  tatra  sudaṃ  bhikkhave vipassī kumāro pañcakāmaguṇehi samappito
samaṅgibhūto paricāreti .pe.
     [36]  Addasā  kho  bhikkhave  vipassī  kumāro uyyānabhūmiṃ niyyanto
mahājanakāyaṃ   sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ
disvā  sārathiṃ  āmantesi  kiṃ  nu  kho  so  samma  sārathi  mahājanakāyo
sannipatito   nānārattānañca   dussānaṃ  vilātaṃ  kariyatīti  .  eso  kho
deva  kālakato  nāmāti  .  tenahi  samma  sārathi  yena  so  kālakato
tena  rathaṃ  pesehīti  .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa paṭissutvā yena so kālakato yena rathaṃ pesesi 2-.
     {36.1}  Addasā  kho  bhikkhave vipassī kumāro petaṃ kālakataṃ disvā
sārathiṃ  āmantesi  kiṃ  panāyaṃ  samma  sārathi  kālakato  nāmāti. Eso
kho  deva  kālakato  nāma  nadāni  taṃ  dakkhanti  3- mātā vā pitā vā
aññe  vā  ñātisālohitā  sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā
aññe   vā   ñātisālohiteti   .   kiṃ   pana   samma   sārathi   ahaṃpi
maraṇadhammo  maraṇaṃ  anatīto  maṃpi  na  dakkhanti  4-  devo  vā  devī vā
aññe  vā  ñātisālohitā  ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tvañca   deva  mayañcamhā  sabbe
maraṇadhammā   maraṇaṃ   anatītā   taṃpi  na  dakkhanti  devo  vā  devī  vā
@Footnote: 1 Po. Ma. vacananti. 2 Po. Yu. pesehīti. 3 Yu. dakkhinti. ito paraṃ
@īdisameva. 4 Po. dakkhinti.
Aññe   vā  ñātisālohitā  tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā
aññe   vā   ñātisālohiteti   .   tenahi  samma  sārathi  alandānajja
uyyānabhūmiyā  ito  ca  antepuraṃ  paccaniyyāhīti  .  evaṃ  devāti  kho
bhikkhave   sārathi   vipassissa   kumārassa  paṭissutvā  tato  ca  antepuraṃ
paccaniyyāsi   .   tatra  sudaṃ  bhikkhave  vipassī  kumāro  antepuraṃ  gato
dukkhī   dummano   pajjhāyati   dhiratthu   kira   bho   jāti   nāma   yatra
hi    nāma    jātassa    jarā    paññāyissati    byādhi   paññāyissati
maraṇaṃ paññāyissatīti.
     [37]   Athakho  bhikkhave  bandhumā  rājā  sārathiṃ  āmantāpetvā
etadavoca   kacci   samma   sārathi   kumāro   uyyānabhūmiyā   abhiramittha
kacci   samma   sārathi   kumāro   uyyānabhūmiyā   attamano  ahosīti .
Na  kho  deva  kumāro  uyyānabhūmiyā  abhiramittha  na  kho  deva  kumāro
uyyānabhūmiyā   attamano   ahosīti   .   kiṃ  pana  samma  sārathi  addasa
kumāro uyyānabhūmiṃ niyyantoti.
     {37.1}  Addasā kho deva kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ
sannipatitaṃ   nānārattānañca   dussānaṃ   vilātaṃ   kayiramānaṃ   disvā   maṃ
etadavoca   kiṃ   nu   kho  so  samma  sārathi  mahājanakāyo  sannipatito
nānārattānañca   dussānaṃ  vilātaṃ  kayiratīti  eso  kho  deva  kālakato
nāmāti  tenahi  samma  sārathi  yena  so  kālakato  tena  rathaṃ pesehīti
evaṃ   devāti   kho  ahaṃ  deva  vipassissa  kumārassa  paṭissutvā  yena
So   kālakato   tena   rathaṃ   pesesiṃ   addasā   kho  deva  kumāro
purisaṃ   petaṃ   kālakataṃ   disvā   maṃ   etadavoca   kiṃ   panāyaṃ   samma
sārathi   kālakato   nāmāti  eso  kho  deva  kālakato  nāma  nadāni
taṃ   dakkhanti   mātā   vā   pitā   vā   aññe  vā  ñātisālohitā
sopi  na  dakkhissati  mātaraṃ  vā  pitaraṃ  vā  aññe  vā ñātisālohiteti
kiṃ    pana   samma   sārathi   ahaṃpi   maraṇadhammo   maraṇaṃ   anatīto   maṃpi
na   dakkhanti   devo   vā   devī   vā   aññe  vā  ñātisālohitā
ahaṃpi  na  dakkhissāmi  devaṃ  vā  deviṃ  vā  aññe  vā ñātisālohiteti
tvañca    deva    mayañcamhā    sabbe    maraṇadhammā   maraṇaṃ   anatītā
taṃpi   na   dakkhanti  devo  vā  devī  vā  aññe  vā  ñātisālohitā
tvaṃpi  na  dakkhissasi  devaṃ  vā  deviṃ  vā  aññe  vā  ñātisālohiteti
tenahi   samma   sārathi   alandānajja  uyyānabhūmiyā  ito  ca  antepuraṃ
paccaniyyāhīti   evaṃ   devāti   kho   ahaṃ   deva  vipassissa  kumārassa
paṭissutvā   tato   ca  antepuraṃ  paccaniyyāsiṃ  so  kho  deva  kumāro
antepuraṃ   gato   dukkhī   dummano   pajjhāyati   dhiratthu  kira  bho  jāti
nāma    yatra    hi    nāma    jātassa   jarā   paññāyissati   byādhi
paññāyissati maraṇaṃ paññāyissatīti.
     {37.2}    Athakho    bhikkhave    bandhumassa   rañño   etadahosi
mā   heva   kho   vipassī  kumāro  na  rajjaṃ  kāresi  mā  heva  kho
vipassī    kumāro   agārasmā   anagāriyaṃ   pabbaji   mā   heva   kho
nemittānaṃ      brāhmaṇānaṃ      saccaṃ      assa     vacananti    .
Athakho    bhikkhave   bandhumā   rājā   vipassissa   kumārassa   bhiyyoso
mattāya   pañcakāmaguṇāni   upaṭṭhāpesi   yathā   vipassī   kumāro  rajjaṃ
kāreyya   yathā   vipassī  kumāro  na  agārasmā  anagāriyaṃ  pabbajeyya
yathā   nemittānaṃ   brāhmaṇānaṃ   micchā   assa   vacanaṃ  .  tatra  sudaṃ
bhikkhave   vipassī   kumāro   pañcahi   kāmaguṇehi   samappito  samaṅgibhūto
paricāreti.
     [38]   Athakho  bhikkhave  vipassī  kumāro  bahunnaṃ  vassānaṃ  bahunnaṃ
vassasatānaṃ    bahunnaṃ    vassasahassānaṃ    accayena   sārathiṃ   āmantesi
yojehi   samma   sārathi  bhaddāni  bhaddāni  yānāni  uyyānabhūmiṃ  gacchāma
subhūmiṃ   dassanāyāti   .  evaṃ  devāti  kho  bhikkhave  sārathi  vipassissa
kumārassa   paṭissutvā   bhaddāni  bhaddāni  yānāni  yojetvā  vipassissa
kumārassa  paṭivedesi  yuttāni  kho  [1]-  deva bhaddāni bhaddāni yānāni
yassadāni   kālaṃ   maññasīti   .  athakho  bhikkhave  vipassī  kumāro  bhadraṃ
yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
     {38.1}  Addasā  kho  bhikkhave vipassī kumāro uyyānabhūmiṃ niyyanto
purisaṃ   bhaṇḍuṃ   pabbajitaṃ   kāsāyavasanaṃ   disvā   sārathiṃ  āmantesi  ayaṃ
pana   samma   sārathi   puriso   kiṃkato   sīsaṃpissa   na   yathā   aññesaṃ
vatthānipissa   na   yathā   aññesanti   .  eso  kho  deva  pabbajito
nāmāti   .   kiṃ  paneso  samma  sārathi  pabbajito  nāmāti  .  eso
kho    deva   pabbajito   nāma   sādhu   dhammacariyā   sādhu   samacariyā
@Footnote: 1 Ma. Yu. te.
Sādhu    kusalacariyā   1-   sādhu   puññakiriyā   sādhu   avihiṃsā   sādhu
bhūtānukampāti   .   sādhu   kho   so   samma   sārathi  pabbajito  nāma
sādhu   [2]-   dhammacariyā   sādhu   samacariyā   sādhu  kusalacariyā  sādhu
puññakiriyā   sādhu   avihiṃsā   sādhu   bhūtānukampā   3-   tenahi  samma
sārathi   yena   so  pabbajito  tena  rathaṃ  pesehīti  .  evaṃ  devāti
kho   bhikkhave   sārathi   vipassissa   kumārassa   paṭissutvā   yena  so
pabbajito   tena   rathaṃ   pesesi   .  athakho  bhikkhave  vipassī  kumāro
taṃ    pabbajitaṃ    etadavoca   tvaṃ   pana   samma   kiṃkato   sīsaṃpi   te
na   yathā   aññesaṃ   vatthānipi   te   na   yathā  aññesanti  .  ahaṃ
kho   deva   pabbajito   nāmāti   .   kiṃ   pana  tvaṃ  samma  pabbajito
nāmāti   .   ahaṃ   kho   deva   pabbajito   nāma   sādhu  dhammacariyā
sādhu    samacariyā    sādhu    kusalacariyā    sādhu    puññakiriyā   sādhu
avihiṃsā   sādhu   bhūtānukampāti   .   sādhu   kho  tvaṃ  samma  pabbajito
nāma    sādhu    dhammacariyā    sādhu    samacariyā    sādhu   kusalacariyā
sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampāti.
     {38.2}  Athakho  bhikkhave  vipassī  kumāro sārathiṃ āmantesi tenahi
samma  sārathi  rathaṃ  ādāya  itova  antepuraṃ paccāniyyāhi ahaṃ pana idheva
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajissāmīti   .   evaṃ   devāti   kho   bhikkhave  sārathi
@Footnote: 1 Sī. Ma. Yu. kusalakiriyā. ito paraṃ īdisameva. 2 Ma. - samma sārathi. Yu. - hi
@samma sārathi. 3 Po. Ma. - bhūtānukampāti.
Vipassissa   kumārassa   paṭissutvā   rathaṃ   ādāya   tato  ca  antepuraṃ
paccāniyyāsi  .  vipassī  pana  kumāro  tattheva  kesamassuṃ  ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji 1-.
     {38.3}  Assosi  kho bhikkhave bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni   vipassī   kira   kumāro   kesamassuṃ  ohāretvā
kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti .
Sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orikā 2-
pabbajjā   yattha   vipassī   kumāro  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni   acchādetvā  agārasmā  anagāriyaṃ  pabbajito  vipassī  hi  3-
nāma  kumāro  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni acchādetvā
agārasmā  anagāriyaṃ  pabbajissati  kimaṅgaṃ pana na 4- mayanti. Athakho [5]-
bhikkhave  mahājanakāyā  6-  caturāsītipāṇasahassāni  kesamassuṃ ohāretvā
kāsāyāni  vatthāni  acchādetvā  vipassiṃ  bodhisattaṃ  agārasmā anagāriyaṃ
pabbajitaṃ   anupabbajiṃsu   .  tāya  sudaṃ  bhikkhave  parisāya  parivuto  vipassī
bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
     {38.4} Athakho bhikkhave vipassissa bodhisattassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi na kho panetaṃ 7- paṭirūpaṃ yohaṃ ākiṇṇo
viharāmi   yannūnāhaṃ   eko  gaṇamhā  vūpakaṭṭho  vihareyyanti  .  athakho
bhikkhave  vipassī  bodhisatto  aparena  samayena  eko  gaṇamhā  vūpakaṭṭho
@Footnote: 1 Po. pabbajitoti. 2 Po. Ma. orakā. 3 Ma. Yu. pi. 4 Po. Ma.
@nasaddo natthi. 5 Yu. so.. 6 Ma. Yu. mahājanakāyo. 3 Ma. Yu. metaṃ.
Vihāsi   .   aññeneva   tāni   caturāsītipabbajitasahassāni   agamaṃsu  .
Aññena [1]- vipassī bodhisatto.
     {38.5}   Athakho   bhikkhave   vipassissa  bodhisattassa  vāsūpagatassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  kicchaṃ
vatāyaṃ  loko  āpanno  jāyati  ca  jīyati  ca  mīyati ca cavati ca upapajjati
ca   atha   ca   panimassa   dukkhassa   nissaraṇaṃ   nappajānāti  jarāmaraṇassa
kudassu    2-    nāma    imassa    dukkhassa    nissaraṇaṃ    paññāyissati
jarāmaraṇassāti.
     [39]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  sati  jarāmaraṇaṃ  hoti  kiṃpaccayā  jarāmaraṇanti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
jātiyā kho sati jarāmaraṇaṃ hoti jātipaccayā jarāmaraṇanti.
     {39.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi   nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  athakho  bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave   kho   sati   jāti  hoti  bhavapaccayā  jātīti  .  athakho  bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi   nu  kho  sati  bhavo  hoti
kiṃpaccayā bhavoti.
     {39.2}  Athakho bhikkhave vipassissa bodhisattassa yonisomanasikārā ahu
paññāya  abhisamayo  upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
Athakho bhikkhave vipassissa bodhisattassa etadahosi kimhi nu kho sati upādānaṃ hoti
@Footnote: 1 Ma. maggena. 2 Ma. Yu. kudāssu.
Kiṃpaccayā   upādānanti   .   athakho   bhikkhave   vipassissa  bodhisattassa
yonisomanasikārā    ahu    paññāya    abhisamayo   taṇhāya   kho   sati
upādānaṃ    hoti   taṇhāpaccayā   upādānanti   .   athakho   bhikkhave
vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho  sati  taṇhā  hoti
kiṃpaccayā    taṇhāti    .   athakho   bhikkhave   vipassissa   bodhisattassa
yonisomanasikārā    ahu    paññāya   abhisamayo   vedanāya   kho   sati
taṇhā hoti vedanāpaccayā taṇhāti.
     {39.3}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  vedanā  hoti kiṃpaccayā vedanāti. Athakho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo  phasse  kho
sati  vedanā  hoti  phassapaccayā  vedanāti  .  athakho  bhikkhave vipassissa
bodhisattassa  etadahosi  kimhi  nu kho sati phasso hoti kiṃpaccayā phassoti.
Athakho   bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo saḷāyatane kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {39.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti  .  athakho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe   kho   sati   saḷāyatanaṃ  hoti  nāmarūpapaccayā  saḷāyatananti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    nāmarūpaṃ   hoti   kiṃpaccayā   nāmarūpanti   .   athakho   bhikkhave
Vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
viññāṇe   kho   sati   nāmarūpaṃ   hoti   viññāṇapaccayā  nāmarūpanti .
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
sati    viññāṇaṃ   hoti   kiṃpaccayā   viññāṇanti   .   athakho   bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati viññāṇaṃ hoti nāmarūpapaccayā viññāṇanti.
     {39.5}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
paccudāvattati    kho    idaṃ    viññāṇaṃ   nāmarūpamhā   nāparaṃ   gacchati
ettāvatā  jāyetha  vā  jīyetha  vā  mīyetha  vā cavetha vā upapajjetha
vā    yadidaṃ    nāmarūpapaccayā    viññāṇaṃ    viññāṇapaccayā    nāmarūpaṃ
nāmarūpapaccayā    saḷāyatanaṃ    saḷāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     {39.6}  Samudayo  samudayoti  kho  bhikkhave  vipassissa  bodhisattassa
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi vijjā udāpādi āloko udapādi.
     [40]   Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi  kimhi
nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
Abhisamayo   jātiyā   kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā
jarāmaraṇanirodhoti.
     {40.1}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  jāti  na  hoti kissa nirodhā jātinirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo  bhave  kho  asati  jāti  na  hoti  bhavanirodhā  jātinirodhoti.
Athakho   bhikkhave   vipassissa   bodhisattassa   etadahosi   kimhi  nu  kho
asati   bhavo  na  hoti  kissa  nirodhā  bhavanirodhoti  .  athakho  bhikkhave
vipassissa      bodhisattassa      yonisomanasikārā     ahu     paññāya
abhisamayo   upādāne   kho   asati   bhavo   na  hoti  upādānanirodhā
bhavanirodhoti   .   athakho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi nu kho asati upādānaṃ na hoti kissa nirodhā upādānanirodhoti.
     {40.2}  Athakho  bhikkhave  vipassissa  bodhisattassa yonisomanasikārā
ahu   paññāya   abhisamayo   taṇhāya   kho   asati   upādānaṃ  na  hoti
taṇhānirodhā    upādānanirodhoti    .    athakho   bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati taṇhā na hoti kissa nirodhā
taṇhānirodhoti  .  athakho  bhikkhave vipassissa bodhisattassa yonisomanasikārā
ahu  paññāya  abhisamayo  vedanāya  kho asati taṇhā na hoti vedanānirodhā
taṇhānirodhoti   .   athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   phasse  kho  asati  vedanā  na  hoti  phassanirodhā
vedanānirodhoti.
     {40.3}   Athakho   bhikkhave   vipassissa   bodhisattassa  etadahosi
kimhi  nu  kho  asati  phasso  na  hoti  kissa  nirodhā  phassanirodhoti .
Athakho    bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    saḷāyatane    kho   asati   phasso   na   hoti
saḷāyatananirodhā    phassanirodhoti    .    athakho    bhikkhave   vipassissa
bodhisattassa  etadahosi  kimhi  nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa
nirodhā   saḷāyatananirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa
yonisomanasikārā    ahu   paññāya   abhisamayo   nāmarūpe   kho   asati
saḷāyatanaṃ na hoti nāmarūpanirodhā saḷāyatananirodhoti.
     {40.4}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   viññāṇe   kho   asati   nāmarūpaṃ   na  hoti  viññāṇanirodhā
nāmarūpanirodhoti.
     {40.5}  Athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa nirodhā viññāṇanirodhoti. Athakho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo   nāmarūpe   kho   asati   viññāṇaṃ   na  hoti  nāmarūpanirodhā
viññāṇanirodhoti   .  athakho  bhikkhave  vipassissa  bodhisattassa  etadahosi
Adhigato   kho   myāyaṃ  maggo  1-  bodhāya  2-  yadidaṃ  nāmarūpanirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodhā     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti . Nirodho nirodhoti
kho  bhikkhave  vipassissa  bodhisattassa  pubbe  ananussutesu  dhammesu  cakkhuṃ
udapādi   ñāṇaṃ   udapādi   paññā   udapādi  vijjā  udapādi  āloko
udapādi.
     [41]  Athakho  bhikkhave  vipassī  bodhisatto  aparena samayena pañcasu
upādānakkhandhesu   udayabbayānupassī   vihāsi   iti   rūpaṃ   iti   rūpassa
samudayo    iti   rūpassa   atthaṅgamo   iti   vedanā   iti   vedanāya
samudayo    iti   vedanāya   atthaṅgamo   iti   saññā   iti   saññāya
samudayo   iti   saññāya   atthaṅgamo   iti   saṅkhārā  iti  saṅkhārānaṃ
samudayo   iti   saṅkhārānaṃ   atthaṅgamo   iti  viññāṇaṃ  iti  viññāṇassa
samudayo     iti    viññāṇassa    atthaṅgamoti    .    tassa    pañcasu
upādānakkhandhesu      udayabbayānupassino      viharato      nacirasseva
anupādāya āsavehi cittaṃ vimuccīti 3-.
                   Dutiyabhāṇavāraṃ.
@Footnote: 1 Yu. vipassanāmaggo. 2 Ma. sambodhāya. 3 Po. vimuccati.
     [42]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   yannūnāhaṃ  dhammaṃ  deseyyanti  .  athakho  bhikkhave  vipassissa
bhagavato   arahato   sammāsambuddhassa  etadahosi  adhigato  kho  me  ayaṃ
dhammo   gambhīro   duddaso   duranubodho   santo   paṇīto  atakkāvacaro
nipuṇo   paṇḍitavedanīyo   ālayarāmā   kho   panāyaṃ   pajā  ālayaratā
ālayasammuditā    ālayarāmāya    kho    pana    pajāya    ālayaratāya
ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho   nibbānaṃ  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā mamassa vihesāti.
     {42.1}  Apissudaṃ  1- bhikkhave vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ
imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ         halandāni pakāsituṃ
         rāgadosaparetehi           nāyaṃ dhammo susambuddho.
         Paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti    tamokkhandhena āvutāti.
     [43]  Itiha  bhikkhave  vipassissa  bhagavato  arahato sammāsambuddhassa
paṭisañcikkhato appossukkatāya cittaṃ nami no dhammadesanāya.
@Footnote: 1 Sī. Ma. Yu. apissu.
     [44]   Athakho   bhikkhave   aññatarassa   mahābrahmuno   vipassissa
bhagavato    arahato    sammāsambuddhassa   cetasā   cetoparivitakkamaññāya
etadahosi  nassati  vata  bho  loko  vinassati vata bho loko yatra hi nāma
vipassissa     bhagavato    arahato    sammāsambuddhassa    appossukkatāya
cittaṃ  nami  1-  no  dhammadesanāyāti  .  athakho so bhikkhave mahābrahmā
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  [2]- brahmaloke antarahito
vipassissa   bhagavato   arahato   sammāsambuddhassa   purato  pāturahosi .
Athakho   [3]-   bhikkhave   mahābrahmā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā
dakkhiṇajānumaṇḍalaṃ    paṭhaviyaṃ    nidahanto    4-   yena   vipassī   bhagavā
arahaṃ    sammāsambuddho    tenañjaliṃ    paṇāmetvā    vipassiṃ   bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ   etadavoca   desetu   bhante   bhagavā   dhammaṃ
desetu  sugato  dhammaṃ  santīdha  5-  sattā  apparajakkhajātikā  assavanatā
dhammassa parihāyanti bhavissanti dhammassa aññātāroti.
     {44.1}  Evaṃ  vutte  bhikkhave  vipassī bhagavā arahaṃ sammāsambuddho
taṃ    mahābrahmānaṃ    etadavoca   mayhaṃpi   kho   brahme   etadahosi
yannūnāhaṃ   dhammaṃ   deseyyanti   .   tassa   mayhaṃ  brahme  etadahosi
adhigato   kho   me   ayaṃ  dhammo  gambhīro  duddaso  duranubodho  santo
paṇīto     atakkāvacaro     nipuṇo     paṇḍitavedanīyo     ālayarāmā
kho   panāyaṃ   pajā   ālayaratā   ālayasammuditā   ālayarāmāya   kho
pana pajāya ālayaratāya
@Footnote: 1 Ma. Yu. namati. 2 Po. Ma. kho. 3 Ma. Yu. so. 4 Ma. Yu. nihantvā.
@5 Ma. Yu. santi. ito paraṃ īdisameva.
Ālayasammuditāya     duddasaṃ     idaṃ     ṭhānaṃ    yadidaṃ    idappaccayatā
paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ  yadidaṃ  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo  nirodho  nibbānaṃ  1-  ahañceva
kho  pana  dhammaṃ  deseyyaṃ  pare  ca me na ājāneyyuṃ so mamassa kilamatho
sā  mamassa  vihesāti  .  apissudaṃ  2-  brahme  imā anacchariyā gāthā
paṭibhaṃsu   pubbe   me   assutapubbā   kicchena   me   adhigataṃ  halandāni
pakāsituṃ    .pe.    āvutāti    itiha   me   brahme   paṭisañcikkhato
appossukkatāya cittaṃ nami no dhammadesanāyāti.
     {44.2}  Dutiyampi  kho  bhikkhave  so  mahābrahmā  .pe. Tatiyampi
kho   bhikkhave  so  mahābrahmā  vipassiṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ
etadavoca  desetu  bhante  bhagavā dhammaṃ desetu sugato dhammaṃ santīdha sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāroti.
     {44.3}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
brahmuno   [3]-  ajjhesanaṃ  viditvā  sattesu  [4]-  kāruññataṃ  paṭicca
buddhacakkhunā  lokaṃ  volokesi  .  addasā  kho  bhikkhave  vipassī  bhagavā
arahaṃ    sammāsambuddho    buddhacakkhunā    lokaṃ   volokento   satte
apparajakkhe     mahārajakkhe    tikkhindriye    mudindriye    svākāre
dvākāre   suviññāpaye  duviññāpaye  bhabbe  5-  abhabbe  appekacce
paralokavajjabhayadassāvino  6-  viharante  .  seyyathāpi nāma uppaliniyaṃ vā
@Footnote: 1 Po. nibbānanti. 2 Sī. Ma. Yu. apissumaṃ. 3 Ma. Yu. ca. 4 Po. Ma. Yu. ca.
@5 Ma. Yu. bhabbe abhabbeti pāṭhadvayaṃ natthi. ito paraṃ īdisameva.
@6 Ma. ... dassāvine.
Paduminiyaṃ   vā   puṇḍarīkiniyaṃ   vā  appekaccāni  uppalāni  vā  padumāni
vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni 1- udakānugatāni
antonimuggaposīni    appekaccāni    uppalāni    vā    padumāni   vā
puṇḍarīkāni   vā   udake   jātāni   udake   saṃvaḍḍhāni   samodakaṭhitāni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni  udake  saṃvaḍḍhāni  udakā  accuggamma  tiṭṭhanti  2-  anupalittāni
udakena   evameva   kho  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
buddhacakkhunā    lokaṃ    volokento    addasa    satte   apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye    bhabbe   abhabbe   appekacce   paralokavajjabhayadassāvino
viharante [3]-.
     {44.4}  Athakho  [4]-  bhikkhave  mahābrahmā  vipassissa  bhagavato
arahato    sammāsambuddhassa    cetasā    cetoparivitakkamaññāya   vipassiṃ
bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi
     [45]  Sele yathā pabbatamuddhaniṭṭhito
               yathāpi passe janataṃ samantato
               tathūpamaṃ dhammamayaṃ sumedhaso
               pāsādamāruyha samantacakkhu
               sokāvakiṇṇaṃ 5- janatamapetasoko
               avekkhassu jātijarābhibhūtaṃ.
@Footnote: 1 saṃbaddhānītipi pāṭho. 2 Ma. ṭhitāni. Yu. ṭhanti. 3 Ma. appekacce na
@paralokavajjabhayadassāvine. 4 Ma. Yu. so. 5 Ma. Yu. sokavatiṇṇaṃ.
               Uṭṭhehi vīra vijitasaṅgāma
               satthavāha anaṇa vivara 1- loke
     desetu 2- bhagavā dhammaṃ      aññātāro bhavissantīti.
     [46]  Evaṃ  vutte  3- bhikkhave vipassī bhagavā arahaṃ sammāsambuddho
taṃ mahābrahmānaṃ gāthāya ajjhabhāsi
               apārutā te 4- amatassa dvārā
               ye sotavanto pamuñcantu saddhaṃ
               vihiṃsasaññī paguṇaṃ nabhāsiṃ
               dhammaṃ paṇītaṃ manujesu brahmeti.
     [47]   Athakho  [5]-  bhikkhave  mahābrahmā  katāvakāso  khomhi
vipassinā     bhagavatā    arahatā    sammāsambuddhena    dhammadesanāyāti
vipassiṃ    bhagavantaṃ    arahantaṃ    sammāsambuddhaṃ   abhivādetvā   padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [48]  Athakho  bhikkhave  vipassissa  bhagavato arahato sammāsambuddhassa
etadahosi   kassa  nu  kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ
khippameva    ājānissatīti   .   athakho   bhikkhave   vipassissa   bhagavato
arahato   sammāsambuddhassa   etadahosi  ayaṃ  kho  khaṇḍo  ca  rājaputto
tisso    ca    purohitaputto    bandhumatiyā    rājadhāniyā    paṭivasanti
paṇḍitā   viyattā   medhāvino   dīgharattaṃ   apparajakkhajātikā   yannūnāhaṃ
khaṇḍassa   ca   rājaputtassa   tissassa   ca   purohitaputtassa  paṭhamaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. vicara. 2 Ma. desassu. 3 Ma. Yu. athakho. 4 Ma. Yu. tesaṃ.
@5 Ma. Yu. so.
Deseyyaṃ te imaṃ dhammaṃ khippameva ājānissantīti.
     {48.1}   Athakho   bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ  sammiñjeyya  evameva  bodhirukkhamūle  antarahito  bandhumatiyā
rājadhāniyā  kheme  migadāye  pāturahosi . Athakho bhikkhave vipassī bhagavā
arahaṃ   sammāsambuddho   migadāyapālaṃ   1-  āmantesi  ehi  tvaṃ  samma
migadāyapāla    bandhumatiṃ    rājadhāniṃ    pavisitvā    khaṇḍañca   rājaputtaṃ
tissañca   purohitaputtaṃ   evaṃ   vadehi   vipassī   [2]-   bhagavā  arahaṃ
sammāsambuddho   bandhumatiṃ  rājadhāniṃ  anuppatto  kheme  migadāye  viharati
so  tumhākaṃ  dassanakāmoti  .  evaṃ  bhanteti  kho bhikkhave migadāyapālo
vipassissa    bhagavato   arahato   sammāsambuddhassa   paṭissutvā   bandhumatiṃ
rājadhāniṃ    pavisitvā    khaṇḍañca    rājaputtaṃ    tissañca   purohitaputtaṃ
etadavoca  vipassī  [3]-  bhagavā  arahaṃ  sammāsambuddho bandhumatiṃ rājadhāniṃ
anuppatto kheme migadāye viharati so tumhākaṃ dassanakāmoti.
     {48.2}  Athakho bhikkhave khaṇḍo ca rājaputto tisso ca purohitaputto
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi   bhaddehi  yānehi  bandhumatiyā  rājadhāniyā  niyiṃsu  yena  khemo
migadāyo   tena   pāyiṃsu   yāvatikā   yānassa   bhūmi  yānena  gantvā
yānā   paccorohitvā   pattikā   4-   yena   vipassī   bhagavā  arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
@Footnote: 1 Ma. Yu. dāyapālaṃ. ito paraṃ īdisameva. 2-3 Ma. Yu. bhante. 4 Ma. Yu. pattikāva.
Arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {48.3}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  1-  ānisaṃsaṃ  pakāsesi . Yadā te bhagavā aññāsi
kallacitte   muducitte  vinīvaraṇacitte  udaggacitte  pasannacitte  atha  yā
buddhānaṃ   sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ
paṭiggaṇheyya    evameva    khaṇḍassa   ca   rājaputtassa   tissassa   ca
purohitaputtassa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {48.4}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito  ete  mayaṃ bhante
bhagavantaṃ   saraṇaṃ   gacchāma   dhammañca   labheyyāma   mayaṃ  bhante  bhagavato
santike     pabbajjaṃ     labheyyāma     upasampadanti     .     alatthuṃ
@Footnote: 1 nikkhametipi pāṭho.
Kho    bhikkhave   khaṇḍo   ca   rājaputto   tisso   ca   purohitaputto
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 1- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [49]  Assosi  kho  bhikkhave  bandhumatiyā rājadhāniyā mahājanakāyo
caturāsītipāṇasahassāni    vipassī    kira   bhagavā   arahaṃ   sammāsambuddho
bandhumatiṃ   rājadhāniṃ   anuppatto   kheme   migadāye  viharati  khaṇḍo  ca
kira   rājaputto   tisso  ca  purohitaputto  vipassissa  bhagavato  arahato
sammāsambuddhassa   santike   kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajitāti.
     {49.1}  Sutvāna  nesaṃ etadahosi na hi nūna so orako dhammavinayo
na  sā  orikā  2-  pabbajjā  yattha  khaṇḍo  ca  rājaputto  tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā  anagāriyaṃ  pabbajitā  khaṇḍo  ca  hi  nāma rājaputto tisso ca
purohitaputto  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajissanti   kimaṅgaṃ   pana  na  3-  mayanti  ca
@Footnote: 1 Ma. Yu. nibbāne. 2 Ma. Yu. orakā. 3 Po. Ma. nasaddo natthi.
Athakho   so   bhikkhave   mahājanakāyo  caturāsītipāṇasahassāni  bandhumatiyā
rājadhāniyā   nikkhamitvā   yena  khemo  migadāyo  yena  vipassī  bhagavā
arahaṃ   sammāsambuddho   tenupasaṅkamiṃsu   upasaṅkamitvā   vipassiṃ   bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {49.2}   Tesaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  anupubbīkathaṃ
kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ
saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi
kallacitte   muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte   atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ   maggaṃ   .   seyyathāpi  nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ  caturāsītipāṇasahassānaṃ  tasmiṃyeva
āsane   virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ
nirodhadhammanti.
     {49.3}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhanti
evameva   bhagavatā   anekapariyāyena   dhammo   pakāsito   ete  mayaṃ
bhante     bhagavantaṃ     saraṇaṃ     gacchāma     dhammañca     bhikkhusaṅghañca
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {49.4}   Alatthuṃ   kho   bhikkhave   tāni   caturāsītipāṇasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nibbāne 1- ānisaṃsaṃ pakāsesi.
Tesaṃ    vipassinā    bhagavatā    arahatā    sammāsambuddhena    dhammiyā
kathāya      sandassiyamānānaṃ      samādapiyamānānaṃ     samuttejiyamānānaṃ
sampahaṃsiyamānānaṃ     nacirasseva     anupādāya     āsavehi    cittāni
vimucciṃsu.
     [50]  Assosuṃ  kho  bhikkhave  tāni [2]- caturāsītipabbajitasahassāni
vipassī    kira    bhagavā    arahaṃ   sammāsambuddho   bandhumatiṃ   rājadhāniṃ
anuppatto   kheme   migadāye   viharati   dhammañca   kira   desetīti .
Athakho    bhikkhave    tāni    caturāsītipabbajitasahassāni   yena   bandhumatī
rājadhānī    yena   khemo   migadāyo   yena   vipassī   bhagavā   arahaṃ
sammāsambuddho     tenupasaṅkamiṃsu     upasaṅkamitvā    vipassiṃ    bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {50.1}  Tesaṃ  vipassī bhagavā arahaṃ sammāsambuddho anupubbīkathaṃ kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
@Footnote: 1 nekkhammetipi pāṭhena bhavitabbaṃ. 2 Ma. Yu. purimāni.
Muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi   nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ  paṭiggaṇheyya
evameva   tesaṃ   caturāsītipabbajitasahassānaṃ   tasmiṃyeva   āsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     {50.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavocuṃ
abhikkantaṃ  bhante  abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
ete   mayaṃ   bhante   bhagavantaṃ   saraṇaṃ   gacchāma  dhammañca  bhikkhusaṅghañca
labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti.
     {50.3}   Alatthuṃ   kho   bhikkhave  tāni  caturāsītipabbajitasahassāni
vipassissa    bhagavato    arahato    sammāsambuddhassa   santike   pabbajjaṃ
alatthuṃ   upasampadaṃ   .   te   vipassī   bhagavā   arahaṃ   sammāsambuddho
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
saṅkhārānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ nekkhamme 2- ānisaṃsaṃ pakāsesi.
Tesaṃ   vipassinā   bhagavatā   arahatā   sammāsambuddhena  dhammiyā  kathāya
@Footnote: 1 Po. Ma. nāma. 2 Ma. Yu. nibbāne.
Sandassiyamānānaṃ    samādapiyamānānaṃ   samuttejiyamānānaṃ   sampahaṃsiyamānānaṃ
nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
     [51]   Tena   kho   pana  1-  samayena  bandhumatiyā  rājadhāniyā
mahābhikkhusaṅgho   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   .   athakho   bhikkhave
vipassissa      bhagavato     arahato     sammāsambuddhassa     rahogatassa
paṭisallīnassa   evaṃ   cetaso   parivitakko  udapādi  mahā  kho  etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
yannūnāhaṃ   bhikkhū   anujāneyyaṃ   caratha   bhikkhave   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica    channaṃ    channaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī
upasaṅkamitabbā pātimokkhuddesāyāti.
     {51.1}  Athakho  bhikkhave  aññataro  mahābrahmā vipassissa bhagavato
arahato  sammāsambuddhassa  cetasā  cetoparivitakkamaññāya  seyyathāpi nāma
balavā  puriso  sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya
evameva  brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa
@Footnote: 1 Sī. Ma. Yu. tena kho pana bhikkhave.
Purato  pāturahosi  .  athakho  so bhikkhave mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ
karitvā  yena  vipassī  bhagavā  arahaṃ  sammāsambuddho tenañjalimpaṇāmetvā
vipassiṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ  etadavoca  evametaṃ  bhagavā
evametaṃ  sugata  mahā kho bhante etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā
paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ   anujānātu  bhante  bhagavā  bhikkhū  caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya  sukhāya  devamanussānaṃ  mā  ekena  dve agamittha desetha bhikkhave
dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ  sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāsetha    santīdha    sattā
apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti  dhammassa
aññātāro  1-  apica  bhante  mayaṃ  tathā  karissāma  yathā  bhikkhū  channaṃ
channaṃ    vassānaṃ    accayena    bandhumatiṃ    rājadhāniṃ    upasaṅkamissanti
pātimokkhuddesāyāti   .   idamavoca   bhikkhave   so  mahābrahmā  idaṃ
vatvā   vipassiṃ   bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ  abhivādetvā  padakkhiṇaṃ
katvā tattheva antaradhāyi.
     [52]   Athakho   bhikkhave   vipassī   bhagavā  arahaṃ  sammāsambuddho
sāyaṇhasamaye   2-   paṭisallānā  vuṭṭhito  bhikkhū  āmantesi  idha  mayhaṃ
bhikkhave   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
mahā   kho   etarahi   bhikkhusaṅgho   bandhumatiyā   rājadhāniyā   paṭivasati
@Footnote: 1 Ma. aññātāroti. 2 Ma. sāyaṇhasamayaṃ.
Aṭṭhasaṭṭhibhikkhusatasahassaṃ     yannūnāhaṃ     bhikkhū     anujāneyyaṃ     caratha
bhikkhave   cārikaṃ   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānaṃ   mā   ekena  dve  agamittha  desetha
bhikkhave   dhammaṃ   ādikalyāṇaṃ   majjhekalyāṇaṃ   pariyosānakalyāṇaṃ  sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   pakāsetha   santīdha
sattā   apparajakkhajātikā   assavanatā   dhammassa   parihāyanti  bhavissanti
dhammassa    aññātāro    apica    channaṃ    channaṃ   vassānaṃ   accayena
bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti
     {52.1}   athakho   bhikkhave  aññataro  mahābrahmā  mama  cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama  purato  pāturahosi  athakho  so  bhikkhave
mahābrahmā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  yenāhaṃ  tenañjalimpaṇāmetvā
maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata mahā kho bhante etarahi
bhikkhusaṅgho    bandhumatiyā   rājadhāniyā   paṭivasati   aṭṭhasaṭṭhibhikkhusatasahassaṃ
anujānātu   bhante   bhagavā   bhikkhū  caratha  bhikkhave  cārikaṃ  bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
Assavanatā       dhammassa      parihāyanti      bhavissanti      dhammassa
aññātāro   1-   apica   bhante   mayaṃ   tathā  karissāma  yathā  bhikkhū
channaṃ   channaṃ   vassānaṃ   accayena   bandhumatiṃ   rājadhāniṃ  upasaṅkamissanti
pātimokkhuddesāyāti    idamavoca    bhikkhave   so   mahābrahmā   idaṃ
vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
     {52.2}    Anujānāmi    bhikkhave   caratha   cārikaṃ   bahujanahitāya
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
mā   ekena   dve   agamittha   desetha   bhikkhave  dhammaṃ  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ    kelaparipuṇṇaṃ
parisuddhaṃ    brahmacariyaṃ    pakāsetha   santīdha   sattā   apparajakkhajātikā
assavanatā    dhammassa    parihāyanti   bhavissanti   dhammassa   aññātāro
apica   2-  mayaṃ  tathā  karissāma  yathā  channaṃ  channaṃ  vassānaṃ  accayena
bandhumatī  rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti . Athakho [3]-
bhikkhave bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.
     [53]  Tena  kho  pana  samayena  jambūdīpe caturāsītiāvāsasahassāni
honti  .  ekamhi  vasse  nikkhante  devatā  saddamanussāvesuṃ  nikkhantaṃ
kho   mārisā   ekavassaṃ  pañcidāni  vassāni  sesāni  pañcannaṃ  vassānaṃ
accayena   bandhumatī   rājadhānī  upasaṅkamitabbā  pātimokkhuddesāyāti .
Dvīsu      vassesu      nikkhantesu      devatā      saddamanussāvesuṃ
@Footnote: 1 Ma. aññātāroti. 2 Po. apica bhante mayaṃ. Ma. Yu. apica bhikkhave channaṃ
@channaṃ .... mayaṃ tathā karissāma yathāti pāṭhā pana natthi. ito paraṃ yāva
@pātimokkhuddesāyātīti atireka pādhā bhavitabbaṃ. 3 Yu. te.
Nikkhantāni   kho  mārisā  dve  vassāni  cattārīdāni  vassāni  sesāni
catunnaṃ    vassānaṃ    accayena    bandhumatī    rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti    .    tīsu    vassesu    nikkhantesu    devatā
saddamanussāvesuṃ   nikkhantāni   kho   mārisā   tīṇi   vassāni   tīṇīdāni
vassāni    sesāni    tiṇṇaṃ   vassānaṃ   accayena   bandhumatī   rājadhānī
upasaṅkamitabbā   pātimokkhuddesāyāti   .   catūsu   vassesu  nikkhantesu
devatā   saddamanussāvesuṃ   nikkhantāni   kho  mārisā  cattāri  vassāni
dvedāni    vassāni   sesāni   dvinnaṃ   vassānaṃ   accayena   bandhumatī
rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
     {53.1}   Pañcasu   vassesu  nikkhantesu  devatā  saddamanussāvesuṃ
nikkhantāni  kho  mārisā  pañca  vassāni  ekaṃdāni  vassaṃ  sesaṃ  ekassa
vassassa  accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
Chasu  vassesu  nikkhantesu  devatā  saddamanussāvesuṃ nikkhantāni kho mārisā
chabbassāni    samayodāni    bandhumatī    1-   rājadhānī   upasaṅkamitabbā
pātimokkhuddesāyāti  .  athakho  te  bhikkhave  bhikkhū  appekacce sakena
iddhānubhāvena  appekacce  devatānaṃ  2-  iddhānubhāvena  ekāheneva
bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti.
     [54]   Tatra  sudaṃ  bhikkhave  vipassī  bhagavā  arahaṃ  sammāsambuddho
bhikkhusaṅghe evaṃ pātimokkhaṃ uddissati 3-
@Footnote: 1 Ma. Yu. bandhumatiṃ rājadhāniṃ upasaṅkamituṃ. 2 Yu. devānaṃ. 3 Ma. Yu. uddisati.
           Khantī paramaṃ tapo tītikkhā
           nibbānaṃ paramaṃ vadanti buddhā
           na hi pabbajito parūpaghātī
           [1]- Samaṇo hoti paraṃ viheṭhayanto.
       Sabbapāpassa akaraṇaṃ    kusalassūpasampadā
       sacittapariyodapanaṃ      etaṃ buddhānasāsanaṃ.
       Anūpavādo anūpaghāto  pātimokkhe ca saṃvaro
       mattaññutā ca bhattasmiṃ  pantañca sayanāsanaṃ
       adhicitte ca āyogo  etaṃ buddhānasāsananti.
     [55]  Ekamidāhaṃ  bhikkhave  samayaṃ  ukkaṭṭhāyaṃ  viharāmi subhavane 2-
sālarājamūle    .   tassa   mayhaṃ   bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   na  kho  so  suddhāvāso  3-
sulabharūpo   yo   mayā   anāvutthapubbo   4-   iminā  dīghena  addhunā
aññatra    suddhāvāsehi    devehi    yannūnāhaṃ    yena   suddhāvāsā
devā    tena   upasaṅkameyyanti   .   athakhohaṃ   bhikkhave   seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evameva  ukkaṭṭhāyaṃ  subhavane  sālarājamūle
antarahito avihesu devesu pāturahosiṃ.
     {55.1} Tasmiṃyeva kho bhikkhave devanikāye anekāni 5- devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
@Footnote: 1 Ma. na. 2 Ma. Yu. subhagavane. ito paraṃ īdisameva. 3 Ma. Yu. sattāvāso.
@4 Ma. anajjhāvutthapubbo. 5 Ma. Yu. anekāni devatāsahassānīti pāṭhadvayaṃ natthi.
     {55.2}  Ekamantaṃ ṭhitā kho bhikkhave tā devatā maṃ etadavocuṃ ito
so  mārisa  1-  ekanavuto  kappo  yaṃ vipassī bhagavā arahaṃ sammāsambuddho
loke   udapādi   vipassī   mārisa   2-   bhagavā  arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato  arahato  sammāsambuddhassa  tayo sāvakānaṃ sannipātā ahesuṃ eko
sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ  eko  sāvakānaṃ
sannipāto   ahosi   bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi
asītibhikkhusahassāni  3-  vipassissa  mārisa  bhagavato arahato sammāsambuddhassa
ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ sabbesaṃyeva khīṇāsavānaṃ vipassissa
mārisa  bhagavato  arahato  sammāsambuddhassa  asoko  nāma bhikkhu upaṭṭhāko
ahosi  aggupaṭṭhāko  vipassissa  mārisa  bhagavato  arahato sammāsambuddhassa
bandhumā  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā ahosi
janettī  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ rājadhānī ahosi vipassissa
@Footnote: 1 Po. Ma. mārisā ekanavutikappe. Yu. ekanavute kappe. ito paraṃ īdisameva.
@2 Ma. sabbattha mārisā. 3 Yu. asītibhikkhusatasahassani.
Mārisa   bhagavato   arahato   sammāsambuddhassa   evaṃ  abhinikkhamanaṃ  ahosi
evaṃ  pabbajjā  evaṃ  padhānaṃ  evaṃ  abhisambodhi  evaṃ  dhammacakkappavattanaṃ
te  mayaṃ  mārisa  vipassimhi  bhagavati  brahmacariyaṃ  caritvā kāmesu kāmachandaṃ
virājetvā idhūpapannāti.
     {55.3}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni  [1]-  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho bhikkhave tā
devatā  maṃ  etadavocuṃ  ito 2- so mārisa ekatiṃso kappo yaṃ sikhī bhagavā
.pe.  te  mayaṃ  mārisa sikhimhi bhagavati .pe. Tasmiṃyeva kho mārisa ekatiṃse
kappe  vessabhū  bhagavā  .pe.  te  mayaṃ  mārisa vessabhumhi bhagavati .pe.
Imasmiṃyeva  kho  mārisa  bhaddakappe  kakusandho  .  konāgamano. Kassapo
bhagavā  .pe.  te  mayaṃ  mārisa  kakusandhamhi . Konāgamanamhi. Kassapamhi
bhagavati brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.4}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni    devatāsahassāni    yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā
maṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave
tā   devatā   maṃ   etadavocuṃ   imasmiṃyeva   kho   mārisa  bhaddakappe
bhagavā    etarahi   arahaṃ   sammāsambuddho   loke   uppanno   bhagavā
mārisa    khattiyo    jātiyā   khattiyakule   uppanno   bhagavā   mārisa
gotamo    gottena   bhagavato   mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ
@Footnote: 1 Ma. anekāni devatāsatasahassāni. ito paraṃ īdisameva. 2 Ma. Yu. ito so
@mārisa .pe. etadavocunti ime pāṭhā natthi.
Lahukaṃ  1-  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā bhiyyo bhagavā mārisa
assatthassa  mūle  abhisambuddho  bhagavato  mārisa  sārīputtamoggallānaṃ  2-
nāma  sāvakayugaṃ  ahosi  aggaṃ  bhaddayugaṃ  bhagavato  mārisa  eko sāvakānaṃ
sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni   bhagavato   mārisa  ayaṃ
eko    sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ
bhagavato  mārisa  ānando  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko
bhagavato   mārisa   suddhodano   nāma  rājā  pitā  māyā  nāma  devī
mātā   janettī  kapilavatthunagaraṃ  rājadhānī  ahosi  bhagavato  mārisa  evaṃ
abhinikkhamanaṃ   ahosi   evaṃ   pabbajjā   evaṃ  padhānaṃ  evaṃ  abhisambodhi
evaṃ   dhammacakkappavattanaṃ   te  mayaṃ  mārisa  bhagavati  brahmacariyaṃ  caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.5}  Athakhohaṃ bhikkhave avihehi devehi saddhiṃ yena atappā devā
tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi ca devehi atappehi ca devehi
saddhiṃ  yena  sudassā  devā  tenupasaṅkamiṃ  .  athakhohaṃ bhikkhave avihehi ca
devehi  atappehi  ca  devehi  sudassehi  ca  devehi  saddhiṃ yena sudassī
devā  tenupasaṅkamiṃ  .  athakhohaṃ  bhikkhave  avihehi  ca  devehi atappehi
ca  devehi  sudassehi  ca  devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā
devā tenupasaṅkamiṃ.
     {55.6} Tasmiṃyeva kho bhikkhave devanikāye anekāni devatāsatāni anekāni
devatāsahassāni yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā maṃ abhivādetvā ekamantaṃ
@Footnote: 1 Ma. Yu. lahusaṃ. 2 Yu. ... moggallānā.
Aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  bhikkhave  tā devatā maṃ etadavocuṃ ito
so  mārisa  ekanavuto  kappo  yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi   .   vipassī   mārisa   bhagavā   arahaṃ  sammāsambuddho
khattiyo   jātiyā   ahosi   khattiyakule  udapādi  vipassī  mārisa  bhagavā
arahaṃ   sammāsambuddho   koṇḍañño   gottena  ahosi  vipassissa  mārisa
bhagavato    arahato    sammāsambuddhassa   asītivassasahassāni   āyuppamāṇaṃ
ahosi   vipassī   mārisa   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā  mūle
abhisambuddho    vipassissa   mārisa   bhagavato   arahato   sammāsambuddhassa
khaṇḍatissaṃ   nāma   sāvakayugaṃ   ahosi   aggaṃ  bhaddayugaṃ  vipassissa  mārisa
bhagavato   arahato   sammāsambuddhassa  tayo  sāvakānaṃ  sannipātā  ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ  sannipāto  ahosi  bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto
ahosi    asītibhikkhusahassāni    vipassissa    mārisa    bhagavato   arahato
sammāsambuddhassa   ime  tayo  sāvakānaṃ  sannipātā  ahesuṃ  sabbesaṃyeva
khīṇāsavānaṃ    vipassissa    mārisa   bhagavato   arahato   sammāsambuddhassa
asoko  nāma  bhikkhu  upaṭṭhāko  ahosi  aggupaṭṭhāko  vipassissa  mārisa
bhagavato   arahato  sammāsambuddhassa  bandhumā  nāma  rājā  pitā  ahosi
bandhumatī   nāma   devī   mātā   ahosi   janettī   bandhumassa   rañño
bandhumatī   nāma   nagaraṃ   rājadhānī   ahosi   vipassissa  mārisa  bhagavato
Arahato   sammāsambuddhassa   evaṃ   abhinikkhamanaṃ   ahosi  evaṃ  pabbajjā
evaṃ    padhānaṃ    evaṃ    abhisambodhi   evaṃ   dhammacakkappavattanaṃ   te
mayaṃ   mārisa   vipassimhi  bhagavati  brahmacariyaṃ  caritvā  kāmesu  kāmachandaṃ
virājetvā idhūpapannāti.
     {55.7}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  ito  so  mārisa ekatiṃso kappo yaṃ sikhī bhagavā .pe. Te
mayaṃ  mārisa  sikhimhi  bhagavati  .pe.  tasmiṃyeva  kho mārisa ekatiṃse kappe
vessabhū  bhagavā  .pe.  te mayaṃ mārisa vessabhumhi bhagavati .pe. Imasmiṃyeva
kho  mārisa  bhaddakappe  kakusandho . Konāgamano. Kassapo bhagavā .pe.
Te   mayaṃ   mārisa   kakusandhamhi  .  konāgamanamhi  .  kassapamhi  bhagavati
brahmacariyaṃ caritvā kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     {55.8}  Tasmiṃyeva  kho bhikkhave devanikāye anekāni devatāsatāni
anekāni   devatāsahassāni   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā  maṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu . Ekamantaṃ ṭhitā kho bhikkhave tā devatā
maṃ  etadavocuṃ  imasmiṃyeva  kho  mārisa  bhaddakappe  bhagavā  etarahi arahaṃ
sammāsambuddho   loke   uppanno   bhagavā   mārisa   khattiyo  jātiyā
khattiyakule   uppanno   bhagavā   mārisa   gotamo   gottena   bhagavato
mārisa   appakaṃ   āyuppamāṇaṃ   parittaṃ   lahukaṃ   yo   ciraṃ   jīvati  so
Vassasataṃ    appaṃ    vā   bhiyyo   bhagavā   mārisa   assatthassa   mūle
abhisambuddho   bhagavato   mārisa   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   bhagavato  mārisa  eko  sāvakānaṃ  sannipāto
ahosi    aḍḍhateḷasāni    bhikkhusatāni   bhagavato   mārisa   ayaṃ   eko
sāvakānaṃ    sannipāto    ahosi    sabbesaṃyeva   khīṇāsavānaṃ   bhagavato
mārisa   ānando   nāma   bhikkhu   upaṭṭhāko   aggupaṭṭhāko   bhagavato
mārisa   suddhodano   nāma   rājā   pitā  māyā  nāma  devī  mātā
janettī  kapilavatthuṃ  nāma  nagaraṃ  rājadhānī  bhagavato mārisa evaṃ abhinikkhamanaṃ
ahosi    evaṃ   pabbajjā   evaṃ   padhānaṃ   evaṃ   abhisambodhi   evaṃ
dhammacakkappavattanaṃ    te   mayaṃ   mārisa   bhagavati   brahmacariyaṃ   caritvā
kāmesu kāmachandaṃ virājetvā idhūpapannāti.
     [56]  Iti  kho  bhikkhave  tathāgatassevesā  dhammadhātu suppaṭividdhā
yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte  buddhe  parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati    sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati
evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā. Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā. Evaṃvihārī. Evaṃvimuttā te bhagavanto ahesuṃ
itipīti. Devatāpi 1- tathāgatassa etamatthaṃ ārocesuṃ yena tathāgato atīte
@Footnote: 1 Yu. devatāpi tathāgatassa ahesuṃ .pe. itipīti ime pāṭhā natthi.
Buddhe     parinibbute     chinnapapañce    chinnavaṭume    pariyādinnavaṭṭe
sabbadukkhavītivatte   jātitopi   anussarati  nāmatopi  anussarati  gottatopi
anussarati     āyuppamāṇatopi    anussarati    sāvakayugatopi    anussarati
sāvakasannipātatopi    anussarati    evaṃjaccā   te   bhagavanto   ahesuṃ
itipi  evaṃnāmā . Evaṃgottā. Evaṃsīlā. Evaṃdhammā. Evaṃpaññā.
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
                      Mahānidānasuttaṃ
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ   .   kiṃpaccayā   bhavoti   iti   ce   vadeyya  upādānapaccayā
bhavoti iccassa vacanīyaṃ.
     {57.4}  Atthi  idappaccayā  upādānanti iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
     {57.5}  Atthi  idappaccayā  taṇhāti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  taṇhāti  iti  ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
     {57.6}  Atthi  idappaccayā  vedanāti  iti  puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  vedanāti  iti  ce  vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
     {57.7}  Atthi  idappaccayā  phassoti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  phassoti  iti  ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
     {57.8}  Atthi  idappaccayā  nāmarūpanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
     {57.9}  Atthi  idappaccayā  viññāṇanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
     {57.10}  Iti  kho  ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ   nāmarūpapaccayā   phasso   phassapaccayā  vedanā  vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [58]   Jātipaccayā   jarāmaraṇanti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   jātipaccayā
jarāmaraṇaṃ   .   jāti   ca   1-  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā   sabbaṃ   kassaci   kimhici   seyyathīdaṃ   devānaṃ  vā  devattāya
gandhabbānaṃ   vā   gandhabbattāya   yakkhānaṃ  vā  yakkhattāya  bhūtānaṃ  vā
bhūtattāya     manussānaṃ     vā     manussattāya     catuppadānaṃ    vā
catuppadattāya   pakkhīnaṃ   vā  pakkhittāya  siriṃsapānaṃ  vā  siriṃsapattāya .
Tesaṃ  tesañca  2-  hi  ānanda  sattānaṃ  tathattāya  jāti  nābhavissa .
Sabbaso    jātiyā    asati   jātinirodhā   api   nu   kho   jarāmaraṇaṃ
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ    esa    samudayo    esa    paccayo    jarāmaraṇassa    yadidaṃ
jāti.
     {58.1}  Bhavapaccayā  jātīti  iti  kho  panetaṃ  vuttaṃ . Tadānanda
imināpetaṃ    pariyāyena    veditabbaṃ    yathā   bhavapaccayā   jāti  .
Bhavo   ca   3-   hi   ānanda   nābhavissa   sabbena   sabbaṃ   sabbathā
sabbaṃ   kassaci  kimhici  seyyathīdaṃ  kāmabhavo  vā  rūpabhavo  vā  arūpabhavo
vā   .    sabbaso   bhave   asati   bhavanirodhā   api   nu  kho  jāti
paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
@Footnote:1-2-3 Yu. va. ito paraṃ īdisameva.
Hetu   etaṃ   nidānaṃ   esa   samudayo   esa  paccayo  jātiyā  yadidaṃ
bhavo.
     {58.2}   Upādānapaccayā   bhavoti   iti  kho  panetaṃ  vuttaṃ .
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   upādānapaccayā
bhavo   .   upādānañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   kāmupādānaṃ  vā  diṭṭhupādānaṃ  vā
sīlabbatupādānaṃ   vā   attavādupādānaṃ   vā   .   sabbaso  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.
     {58.3}   Taṇhāpaccayā  upādānanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena   veditabbaṃ   yathā   taṇhāpaccayā
upādānaṃ  .  taṇhā  ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   sabbaso   taṇhāya   asati
taṇhānirodhā  api  nu  kho  upādānaṃ  paññāyethāti. No hetaṃ bhante.
Tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo
upādānassa yadidaṃ taṇhā.
     {58.4}  Vedanāpaccayā  taṇhāti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vedanāpaccayā   taṇhā .
Vedanā   ca   hi   ānanda   nābhavissa   sabbena  sabbaṃ  sabbathā  sabbaṃ
Kassaci    kimhici   seyyathīdaṃ   cakkhusamphassajā   vedanā   sotasamphassajā
vedanā     ghānasamphassajā     vedanā     jivhāsamphassajā    vedanā
kāyasamphassajā   vedanā  manosamphassajā  vedanā  .  sabbaso  vedanāya
asati   vedanānirodhā   api   nu   kho   taṇhā  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo taṇhāya yadidaṃ vedanā.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.
Esa     samudayo    esa    paccayo    daṇḍādānasatthādānakalahaviggaha-
vivādatuvaṃtuvaṃpesuññamusāvādānaṃ     anekesaṃ     pāpakānaṃ     akusalānaṃ
dhammānaṃ sambhavāya yadidaṃ ārakkho.
     {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1-
imināpetaṃ   pariyāyena   veditabbaṃ  yathā  macchariyaṃ  paṭicca  ārakkho .
Macchariyañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodhā api nu kho ārakkho
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
     {59.3}  Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā  pariggahaṃ  paṭicca  macchariyaṃ .
Pariggaho   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodhā  api
nu  kho  macchariyaṃ  paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo macchariyassa yadidaṃ
pariggaho.
     {59.4}  Ajjhosānaṃ  paṭicca  pariggahoti  iti  kho  panetaṃ vuttaṃ.
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā   ajjhosānaṃ
paṭicca   pariggaho   .   ajjhosānañca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   ajjhosāne
asati      ajjhosānanirodhā      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmātihānanda.
Paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
hetu    etaṃ   nidānaṃ   esa   samudayo   esa   paccayo   pariggahassa
yadidaṃ ajjhosānaṃ.
     {59.5}   Chandarāgaṃ   paṭicca   ajjhosānanti   iti   kho  panetaṃ
vuttaṃ   .   tadānanda  imināpetaṃ  pariyāyena  veditabbaṃ  yathā  chandarāgaṃ
paṭicca   ajjhosānaṃ   .  chandarāgo  ca  hi  ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici  .  sabbaso  chandarāge  asati
chandarāganirodhā   api   nu   kho   ajjhosānaṃ   paññāyethāti   .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo.
     {59.6}  Vinicchayaṃ  paṭicca  chandarāgoti  iti  kho  panetaṃ  vuttaṃ.
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vinicchayaṃ  paṭicca
chandarāgo   .   vinicchayo    ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodhā   api   nu  kho  chandarāgo  paññāyethāti  .  no  hetaṃ
bhante   .  tasmātihānanda  eseva  hetu  etaṃ  didānaṃ  esa  samudayo
esa paccayo chandarāgassa yadidaṃ vinicchayo.
     {59.7}   Lābhaṃ   paṭicca  vinicchayoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda     imināpetaṃ     pariyāyena     veditabbaṃ    yathā    lābhaṃ
paṭicca   vinicchayo   .   lābho   ca   hi   ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   lābhe  asati
lābhanirodhā    api    nu    kho   vinicchayo   paññāyethāti   .   no
Hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo vinicchayassa yadidaṃ lābho.
     {59.8}   Pariyesanaṃ  paṭicca  lābhoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā    pariyesanaṃ
paṭicca   lābho   .   pariyesanā   ca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   pariyesanāya
asati   pariyesanānirodhā   api   nu  kho  lābho  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo lābhassa yadidaṃ pariyesanā.
     {59.9}   Taṇhaṃ  paṭicca  pariyesanāti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   taṇhaṃ   paṭicca
pariyesanā   .   taṇhā   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā   .   sabbaso   taṇhāya   asati  taṇhānirodhā  api  nu  kho
pariyesanā   paññāyethāti   .   no   hetaṃ  bhante  .  tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  pariyesanāya
yadidaṃ taṇhā.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.
Sabbaṃ    sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodhā  api  nu  kho
vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu
Ākāresu   tesu   liṅgesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   paññāyethāti   .   no   hetaṃ   bhante .
Tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ   esa   samudayo
esa paccayo phassassa yadidaṃ nāmarūpaṃ.
     {60.3}   Viññāṇapaccayā  nāmarūpanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   viññāṇapaccayā
nāmarūpaṃ   .   viññāṇañca   hi  ānanda  mātu  kucchismiṃ  na  okkamissatha
api  nu  kho  nāmarūpaṃ  mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante.
Viññāṇañca   hi   ānanda   mātu   kucchismiṃ   okkamitvā   vokkamissatha
api   nu   kho   nāmarūpaṃ   itthattāya  abhinibbattissathāti  .  no  hetaṃ
bhante   .   viññāṇañca   hi   ānanda  daharasseva  sato  vocchijjissatha
kumārakassa   vā   kumārikāya  vā  api  nu  kho  nāmarūpaṃ  vuḍḍhiṃ  viruḷhiṃ
vepullaṃ   āpajjissathāti   .   no   hetaṃ   bhante  .  tasmātihānanda
eseva   hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  nāmarūpassa
yadidaṃ viññāṇaṃ.
     {60.4}   Nāmarūpapaccayā  viññāṇanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā
viññāṇaṃ   .   viññāṇañca   hi   ānanda  nāmarūpe  patiṭṭhaṃ  na  labhiṃssatha
api   nu   kho   āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo  paññāyethāti .
No  hetaṃ  bhante  .  tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ esa
samudayo  esa  paccayo  viññāṇassa  yadidaṃ  nāmarūpaṃ  .  ettāvatā  kho
@Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.
Ānanda  jāyetha  vā  jīyetha  vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā   kho   adhivacanapatho   ettāvatā   niruttipatho  ettāvatā
paññattipatho   ettāvatā   paññāvacaraṃ   ettāvatā   vaṭṭaṃ  vattati .
Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-
     [61]  Kittāvatā  ca  ānanda attānaṃ paññapento paññapeti 2-.
Rūpiṃ   vā   hi   ānanda   parittaṃ  attānaṃ  paññapento  paññapeti  rūpī
me   paritto   attāti   .   rūpiṃ   vā  hi  ānanda  anantaṃ  attānaṃ
paññapento    paññapeti    rūpī   me   ananto   attāti   .   arūpiṃ
vā   hi   ānanda   parittaṃ   attānaṃ   paññapento   paññapeti   arūpī
me   paritto   attāti   .   arūpiṃ  vā  hi  ānanda  anantaṃ  attānaṃ
paññapento paññapeti arūpī me ananto attāti.
     {61.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ  3-  vā  so  rūpiṃ  parittaṃ  attānaṃ paññapento paññapeti atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
     {61.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ   4-   vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti
@Footnote: 1 Sī. Ma. aññamaññapaccayatā pavattati. 2 paññāpento paññāpetītipi pāṭho.
@3-4 Ma. Yu. tattha bhāviṃ. ito paraṃ īdisameva.
Atathaṃ   vā   pana   santaṃ   tathattāya  upakappessāmīti  iti  vā  panassa
hoti   .   evaṃ   santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi  anusetīti
iccālaṃ vacanāya.
     {61.3}  Tatrānanda  yo  so  arūpiṃ  parittaṃ  attānaṃ paññapento
paññapeti   etarahi   vā   so   arūpiṃ   parittaṃ   attānaṃ  paññapento
paññapeti   tathābhāviṃ   vā   so   arūpiṃ   parittaṃ  attānaṃ  paññapento
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   hoti   .   evaṃ   santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
anusetīti iccālaṃ vacanāya.
     {61.4}  Tatrānanda  yo  so  arūpiṃ  anantaṃ  attānaṃ paññapento
paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ paññapento paññapeti
tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti  atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi  anusetīti  iccālaṃ vacanāya.
Ettāvatā kho ānanda attānaṃ paññapento paññapetīti.
     [62]   Kittāvatā   ca   ānanda   attānaṃ  na  paññapento  na
paññapeti   .   rūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   rūpī   me  paritto  attāti  .  rūpiṃ  vā  hi  ānanda
anantaṃ   attānaṃ   na   paññapento   na   paññapeti  rūpī  me  ananto
attāti   .   arūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti  arūpī  me  paritto  attāti  .  arūpiṃ  vā  hi  ānanda
@Footnote: 1 Ma. Yu. paññapeti.
Anantaṃ   attānaṃ   na   paññapento   na  paññapeti  arūpī  me  ananto
attāti.
     {62.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ attānaṃ na paññapento
na   paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na  paññapeti  tathābhāviṃ  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti
vā  panassa  na  hoti  .  evaṃ  santaṃ  kho  ānanda rūpiṃ parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  na paññapento na
paññapeti  tathābhāviṃ  vā  so  rūpiṃ  anantaṃ  attānaṃ  na  paññapento  na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na   hoti  .  evaṃ  santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.3}  Tatrānanda  yo  so  arūpiṃ parittaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  parittaṃ  attānaṃ na paññapento na
paññapeti  tathābhāviṃ  vā  so  arūpiṃ  parittaṃ  attānaṃ  na  paññapento na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.4}  Tatrānanda  yo  so  arūpiṃ anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ  na  paññapento
Na  paññapeti  tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  na paññapento
na  paññapeti  atathaṃ  vā  pana  santaṃ  tathattāya  upakappessāmīti  iti vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi
nānusetīti   iccālaṃ   vacanāya   .  ettāvatā  kho  ānanda  attānaṃ
na paññapento na paññapetīti.
     [63]    Kittāvatā    ca    ānanda   attānaṃ   samanupassamāno
samanupassati   .   vedanaṃ   vā   hi   ānanda   attānaṃ  samanupassamāno
samanupassati   vedanā  me  attāti  na  heva  kho  me  vedanā  attā
appaṭisaṃvedano  me  attāti  [1]-  .  na  heva kho me vedanā attā
nopi   appaṭisaṃvedano   me  attā  attā  me  vedayati  vedanādhammo
hi   me   attāti   iti   vā   hi   ānanda  attānaṃ  samanupassamāno
samanupassati.
     {63.1}   Tatrānanda  yo  so  evamāha  vedanā  me  attāti
so   evamassa   vacanīyo   tisso   kho  imā  āvuso  vedanā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   imāsaṃ   kho  tvaṃ
tissannaṃ   vedanānaṃ   katamaṃ   attato   samanupassasīti   .  yasmiṃ  ānanda
samaye  sukhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti
na  adukkhamasukhaṃ  vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ vedeti.
Yasmiṃ   ānanda   samaye   dukkhaṃ   vedanaṃ   vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti   na   adukkhamasukhaṃ   vedanaṃ   vedeti   dukkhaṃyeva
tasmiṃ   samaye   vedanaṃ   vedeti  .  yasmiṃ  ānanda  samaye  adukkhamasukhaṃ
@Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.
Vedanaṃ   vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti  na  dukkhaṃ
vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
     {63.2}   Sukhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Dukkhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .  adukkhamasukhāpi  kho
ānanda    vedanā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  tassa  sukhaṃ  vedanaṃ  vedayamānassa
eso  me  attāti  hoti  tassāyeva  sukhāya  vedanāya  nirodhā byagā
me  attāti  hoti  .  dukkhaṃ  vedanaṃ  vedayamānassa  eso  me attāti
hoti   .  tassāyeva  dukkhāya  vedanāya  nirodhā  byagā  me  attāti
hoti   .  adukkhamasukhaṃ  vedanaṃ  vedayamānassa  eso  me  attāti  hoti
tassāyeva  adukkhamasukhāya  vedanāya  nirodhā  byagā  me attāti hoti.
Iti   so   diṭṭhe   va   dhamme  aniccaṃ  sukhadukkhavokiṇṇaṃ  uppādavayadhammaṃ
attānaṃ   samanupassamāno   samanupassati  yo  so  evamāha  vedanā  me
attāti  .  tasmātihānanda  etenapetaṃ  nakkhamati  vedanā  me  attāti
samanupassituṃ
     {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā
appaṭisaṃvedano   me   attāti  so  evamassa  vacanīyo  yattha  panāvuso
sabbaso   vedayitaṃ   atthi   1-   api   nu   kho   tattha   asmīti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.
Siyāti  .  no  hetaṃ  bhante  .  tasmātihānanda  etenapetaṃ nakkhamati na
heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ.
     {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā
nopi  appaṭisaṃvedano  [1]-  attā  attā  me  vedayati  vedanādhammo
hi  me  attāti  .  so  evamassa vacanīyo vedanā ca hi āvuso sabbena
sabbaṃ   sabbathā   sabbaṃ  aparisesā  nirujjheyyuṃ  sabbaso  vedanāya  asati
vedanānirodhā  api  nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante.
Tasmātihānanda  etenapetaṃ  nakkhamati  na  heva  kho  me  vedanā attā
nopi  appaṭisaṃvedano  [3]-  attā  attā  me  vedayati  vedanādhammo
hi me attāti samanupassituṃ.
     [64]  Yato  kho  ānanda  bhikkhu  neva  vedanaṃ attānaṃ samanupassati
nopi   appaṭisaṃvedanaṃ  attānaṃ  samanupassati  nopi  attā  [4]-  vedayati
vedanādhammo  hi  me  attāti  samanupassati . So evaṃ samanupassanto 5-
na   6-   kiñci  loke  upādiyati  anupādiyañca  na  paritassati  aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .  evaṃ  vimuttaṃ  7-  kho
ānanda   bhikkhuṃ  yo  evaṃ  vadeyya  hoti  tathāgato  parammaraṇā  itisā
diṭṭhīti    8-    tadakallaṃ    .    na    hoti   tathāgato   parammaraṇā
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ.
@8 itissa diṭṭhītītipi pāṭho.
Itisā   diṭṭhīti   tadakallaṃ   .   hoti   ca   na   ca   hoti  tathāgato
parammaraṇā   itisā   diṭṭhīti   tadakallaṃ   .   neva  hoti  na  na  hoti
tathāgato   parammaraṇā   itisā  diṭṭhīti  tadakallaṃ  .  taṃ  kissa  hetu .
Yāvatānanda   adhivacanaṃ   yāvatā   adhivacanapatho  yāvatā  niruttipatho  1-
yāvatā     paññatti    yāvatā    paññattipatho    yāvatā    paññāpanaṃ
yāvatā    paññāvacaraṃ    yāvatā    vaṭṭaṃ    vattati    tāvatā   vaṭṭaṃ
vattati    tadabhiññā    vimutto    bhikkhu    tadabhiññā    vimuttaṃ    bhikkhuṃ
na jānāti na passati itisā diṭṭhīti tadakallaṃ.
     [65]   Satta   kho   imā   2-  ānanda  viññāṇaṭṭhitiyo  dve
āyatanāni   .   katamā   satta   .   santānanda  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santānanda   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā  catuapāyikā  3-  sattā  ca  ayaṃ  dutiyā viññāṇaṭṭhiti.
Santānanda     sattā     ekattakāyā    nānattasaññino    seyyathāpi
devā   ābhassarā   ayaṃ   tatiyā   viññāṇaṭṭhiti  .  santānanda  sattā
ekattakāyā    ekattasaññino    seyyathāpi   devā   subhakiṇhā   ayaṃ
catutthā   viññāṇaṭṭhiti   .   santānanda   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā     ayaṃ     pañcamā
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu.
@catuapāyikā sattāti ime dve pāṭhā natthi.
Viññāṇaṭṭhiti    .    santānanda   sattā   sabbaso   ākāsānañcāyatanaṃ
samatikkamma    anantaṃ    viññāṇanti   viññāṇañcāyatanūpagā   ayaṃ   chaṭṭhā
viññāṇaṭṭhiti    .    santānanda    sattā    sabbaso   viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamā
viññāṇaṭṭhiti    .    asaññisattāyatanaṃ   1-   nevasaññānāsaññāyatanameva
dutiyaṃ.
     {65.1}   Tatrānanda   yāyaṃ   paṭhamā  viññāṇaṭṭhiti  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca  vinipātikā  yo  nu  kho  ānanda  tañca  pajānāti  tassā  ca samudayaṃ
pajānāti  tassā  ca  atthaṅgamaṃ   pajānāti  tassā  ca  assādaṃ pajānāti
tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ pajānāti kallaṃ nu tena
tadabhinanditunti   .  no  hetaṃ  bhante  .pe.  tatrānanda  yāyaṃ  sattamā
viññāṇaṭṭhiti      sabbaso     viññāṇañcāyatanaṃ     samatikkamma     natthi
kiñcīti   ākiñcaññāyatanūpagā   yo   nu   kho  ānanda  tañca  pajānāti
tassā  ca  samudayaṃ  pajānāti  tassā  ca  atthaṅgamaṃ  pajānāti  tassā  ca
assādaṃ   pajānāti   tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ
pajānāti   kallaṃ   nu   tena   tadabhinanditunti  .  no  hetaṃ  bhante .
Tatrānanda   yamidaṃ   asaññisattāyatanaṃ   yo   nu   kho   ānanda   tañca
pajānāti    tassā    ca   samudayaṃ   pajānāti   tassā   ca   atthaṅgamaṃ
@Footnote: 1 asaññasattāyatananti vā pāṭho.
Pajānāti    tassā    ca   assādaṃ   pajānāti   tassā   ca   ādīnavaṃ
pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena tadabhinanditunti.
No    hetaṃ   bhante   .   tatrānanda   yamidaṃ   nevasaññānāsaññāyatanaṃ
yo   nu   kho   ānanda  tañca  pajānāti  tassā  ca  samudayaṃ  pajānāti
tassā   ca   atthaṅgamaṃ  pajānāti  tassā  ca  assādaṃ  pajānāti  tassā
ca   ādīnavaṃ   pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena
tadabhinanditunti   .   no   hetaṃ   bhante  .  yato  kho  ānanda  bhikkhu
imāsañca    sattannaṃ    viññāṇaṭṭhitīnaṃ    imesañca   dvinnaṃ   āyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto   hoti  ayaṃ  vuccatānanda  bhikkhu
paññāvimutto.
     [66]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha .
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni    passati    ayaṃ    dutiyo    vimokkho    .   subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamma    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho    vimokkho    .    sabbaso   ākāsānañcāyatanaṃ   samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ
pañcamo    vimokkho    .    sabbaso    viññāṇañcāyatanaṃ    samatikkamma
Natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho
vimokkho       .      sabbaso      ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharati     ayaṃ     sattamo
vimokkho     .     sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitaṃ   nirodhaṃ   upasampajja   viharati  ayaṃ  aṭṭhamo  vimokkho .
Ime kho ānanda aṭṭha vimokkhā.
     {66.1}  Yato  kho  ānanda  bhikkhu  ime aṭṭha vimokkhe anulomaṃpi
samāpajjati     paṭilomaṃpi    samāpajjati    anulomapaṭilomaṃpi    samāpajjati
yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   āsavānañca
khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭhe  va  dhamme  sayaṃ abhiññā
sacchikatvā  upasampajja  viharati  ayaṃ  vuccatānanda bhikkhu ubhatobhāgavimutto.
Imāya    ca    ānanda   ubhatobhāgavimuttiyā   aññā   ubhatobhāgavimutti
uttaritarā  vā  paṇītatarā  vā  natthīti  .  idamavoca  bhagavā. Attamano
āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
                 Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    ---------------
                     Mahāparinibbānasuttaṃ
     [67]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe  pabbate  .  tena  kho  pana  samayena rājā māgadho ajātasattu
vedehiputto   vajjiṃ   1-   abhiyātukāmo   hoti   .   so  evamāha
ahaṃ   hi   me  vajjiṃ  evaṃmahiddhike  evaṃmahānubhāve  ucchejjāmi  vajjiṃ
vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     {67.1}  Athakho  rājā  māgadho ajātasattu vedehiputto vassakāraṃ
brāhmaṇaṃ   magadhamahāmattaṃ  āmantesi  ehi  tvaṃ  brāhmaṇa  yena  bhagavā
tenupasaṅkama   upasaṅkamitvā   mama   vacanena   bhagavato   pāde   sirasā
vandāhi   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha
rājā   bhante   māgadho   ajātasattu   vedehiputto   bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti    evañca    vadehi    rājā   bhante   māgadho   ajātasattu
vedehiputto   vajjiṃ   abhiyātukāmo  so  evamāha  ahaṃ  hi  me  vajjī
evaṃmahiddhike    evaṃmahānubhāve    ucchejjāmi    vajjiṃ   vināsessāmi
vajjiṃ   anayabyasanaṃ   āpādessāmi   vajjinti   yathā   ca   te  bhagavā
byākaroti   taṃ   sādhukaṃ   uggahetvā   mama   āroceyyāsi   na   hi
tathāgatā vitathaṃ bhaṇantīti.
     {67.2}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa     vedehiputtassa    paṭissutvā
bhaddāni    bhaddāni    yānāni    yojetvā    bhaddaṃ    bhaddaṃ    yānaṃ
@Footnote: 1 Ma. Yu. vajjī. ito paraṃ īdisameva. 2 Ma. ucchecchāmi. ito paraṃ īdisameva.
Abhiruhitvā   bhaddehi   bhaddehi   yānehi   rājagahamhā   niyyāsi  yena
gijjhakūṭo   pabbato   tena   pāyāsi   yāvatikā  yānassa  bhūmi  yānena
gantvā   yānā  paccorohitvā  pattiko  va  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  vassakāro
brāhmaṇo   magadhamahāmatto   bhagavantaṃ   etadavoca   rājā  bho  gotama
māgadho   ajātasattu   vedehiputto   bhoto   gotamassa  pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
rājā  bho  gotama  māgadho  ajātasattu  vedehiputto vajjiṃ abhiyātukāmo
so  evamāha  ahaṃ  hi me vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjāmi
vajjiṃ vināsessāmi vajjiṃ anayabyasanaṃ āpādessāmi vajjinti.
     [68]   Tena   kho   pana  samayena  āyasmā  ānando  bhagavato
piṭṭhito ṭhito hoti bhagavantaṃ vījiyamāno 1-.
     {68.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi kinti  te
ānanda  sutaṃ  vajjī  abhiṇhasannipātā  sannipātabahulāti . Sutaṃ metaṃ bhante
vajjī   abhiṇhasannipātā   sannipātabahulāti  .  yāvakīvañca  ānanda  vajjī
abhiṇhasannipātā   sannipātabahulā  bhavissanti  2-  vuḍḍhiyeva  2-  ānanda
@Footnote: 1 Ma. vijayamāno. Yu. vijamāno. 2 abhiṇhasannipātā bhavissanti sannipātabahulātipi
@pāṭhakkamena bhavitabbaṃ. 3 Ma. Yu. vuddhiyeva. ito paraṃ īdisameva.
Vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.2}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti  samaggā  vajjikaraṇīyāni  karontīti  .  sutaṃ  metaṃ  bhante  vajjī
samaggā    sannipatanti    samaggā    vuṭṭhahanti   samaggā   vajjikaraṇīyāni
karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.3}  Kinti  te  ānanda  sutaṃ vajjī apaññattaṃ na paññapenti 1-
paññattaṃ    na    samucchindanti    yathāpaññatte    porāṇe   vajjidhamme
samādāya   vattantīti   .   sutaṃ   metaṃ   bhante   vajjī   apaññattaṃ  na
paññapenti    paññattaṃ    na    samucchindanti    yathāpaññatte   porāṇe
vajjidhamme    samādāya    vattantīti   .   yāvakīvañca   ānanda   vajjī
apaññattaṃ     na     paññapessanti     paññattaṃ    na    samucchindissanti
yathāpaññatte   porāṇe   vajjidhamme   samādāya   vattissanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.4}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te   sakkaronti   garukaronti  2-  mānenti  pūjenti  tesañca  sotabbaṃ
maññantīti   .  sutaṃ  metaṃ  bhante  vajjī  ye  te  vajjīnaṃ  vajjimahallakā
te   sakkaronti   garukaronti   mānenti   pūjenti   tesañca   sotabbaṃ
maññantīti    .     yāvakīvañca    ānanda   vajjī   ye   te   vajjīnaṃ
@Footnote: 1 paññāpentītipi pāṭho. 2 Ma. garuṃ karonti. ito paraṃ īdisameva.
Vajjimahallakā   te   sakkarissanti   garukarissanti  mānessanti  pūjessanti
tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva   ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {68.5}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  metaṃ bhante vajjī yā tā
kulitthiyo  kulakumāriyo  tā  na  okkassa  pasayha vāsentīti. Yāvakīvañca
ānanda  vajjī  yā  tā  kulitthiyo  kulakumāriyo  tā  na okkassa pasayha
vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.6}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni    ceva    bāhirāni   ca   tāni   sakkaronti   garukaronti
mānenti   pūjenti   tesañca   dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ  no
parihāpentīti  .  sutaṃ  metaṃ  bhante  vajjī  yāni tāni vajjī vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Yāvakīvañca  ānanda  vajjī  yāni  tāni  vajjīnaṃ  vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkarissanti garukarissanti mānessanti pūjessanti
tesañca   dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva
ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {68.7}    Kinti    te    ānanda   sutaṃ   vajjīnaṃ   arahantesu
dhammikārakkhāvaraṇagutti      susaṃvihitā      kinti      anāgatā      ca
Arahanto   vijitaṃ   āgaccheyyuṃ   āgatā   ca   arahanto  vijite  phāsuṃ
vihareyyunti  .  sutaṃ  metaṃ  bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti
susaṃvihitā   kinti   anāgatā   ca  arahanto  vijitaṃ  āgaccheyyuṃ  āgatā
ca   arahanto   vijite   phāsuṃ   vihareyyunti   .   yāvakīvañca  ānanda
vajjīnaṃ   arahantesu   dhammikārakkhāvaraṇagutti   susaṃvihitā   bhavissati   kinti
anāgatā   ca   arahanto   vijitaṃ   āgaccheyyuṃ   āgatā  ca  arahanto
vijite   phāsuṃ   vihareyyunti   vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihānīti.
     [69]    Athakho    bhagavā   vassakāraṃ   brāhmaṇaṃ   magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye   tatrāhaṃ   vajjīnaṃ   ime   satta  aparihāniye  dhamme  desesiṃ
yāvakīvañca    brāhmaṇa    ime   satta   aparihāniyā   dhammā   vajjīsu
ṭhassanti   imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti
vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {69.1}   Evaṃ   vutte   vassakāro  brāhmaṇo  magadhamahāmatto
bhagavantaṃ   etadavoca   ekamekenapi  bho  gotama  aparihāniyena  dhammena
samannāgatānaṃ   vajjīnaṃ   vuḍḍhiyeva   pāṭikaṅkhā   no  parihāni  ko  pana
vādo  sattahi  aparihāniyehi  dhammehi  akaraṇīyā  ca  1- bho gotama vajjī
raññā   māgadhena  ajātasattunā  vedehiputtena  yadidaṃ  yuddhassa  aññatra
upalāpanāya   aññatra   mithubhedāya   handa   cadāhi   mayaṃ   bho  gotama
@Footnote: 1 Ma. Yu. va.
Gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
     [70]   Athakho   bhagavā   acirapakkante   vassakāre   brāhmaṇe
magadhamahāmatte   āyasmantaṃ   ānandaṃ   āmantesi   gaccha  tvaṃ  ānanda
yāvatikā  bhikkhū  rājagahaṃ  upanissāya  viharanti  te sabbe upaṭṭhānasālāyaṃ
sannipātehīti   .   evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato
paṭissutvā    yāvatikā    bhikkhū   rājagahaṃ   upanissāya   viharanti   te
sabbe   upaṭṭhānasālāyaṃ   sannipātetvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   sannipatito
bhante bhikkhusaṅgho yassadāni bhante bhagavā kālaṃ maññasīti.
     {70.1}   Athakho   bhagavā   uṭṭhāyāsanā   yena  upaṭṭhānasālā
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho
bhagavā   bhikkhū   āmantesi   satta   vo   bhikkhave  aparihāniye  dhamme
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
yāvakīvañca     bhikkhave     bhikkhū     abhiṇhasannipātā    sannipātabahulā
bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.2}      Yāvakīvañca      bhikkhave      bhikkhū      samaggā
sannipatissanti          samaggā         vuṭṭhahissanti         samaggā
Saṅghakaraṇīyāni       karissanti      vuḍḍhiyeva      bhikkhave      bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.3}   Yāvakīvañca  bhikkhave  bhikkhū  apaññattaṃ  na  paññapessanti
paññattaṃ      na     samucchindissanti     yathāpaññattesu     sikkhāpadesu
samādāya   vattissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ    pāṭikaṅkhā  no
parihāni.
     {70.4}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā     saṅghapitaro     saṅghaparināyakā     te     sakkarissanti
garukarissanti      mānessanti      pūjessanti     tesañca     sotabbaṃ
maññissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.5}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya    na    vasaṃ   gacchissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {70.6}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā   bhavissanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no
parihāni.
     {70.7}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā  ca  pesalā  sabrahmacārī  phāsuṃ  1-  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {70.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni 2-.
@Footnote: 1 Ma. phāsu. 2 no parihānītītipi pāṭhena pana bhavitabbaṃ.
     [71]  Aparepi vo 1- bhikkhave satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {71.1}  Bhagavā  etadavoca yāvakīvañca bhikkhave bhikkhū na kammārāmā
bhavissanti   na   kammaratā  na  kammārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave
bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.2}  Yāvakīvañca  bhikkhave  bhikkhū  na  bhassārāmā  bhavissanti na
bhassaratā    na   bhassārāmataṃ   anuyuttā   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.3}   Yāvakīvañca   bhikkhave  bhikkhū  na  niddārāmā  bhavissanti
na   niddāratā   na   niddārāmataṃ  anuyuttā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {71.4}    Yāvakīvañca    bhikkhave    bhikkhū   na   saṅgaṇikārāmā
bhavissanti     na    saṅgaṇikāratā    na    saṅgaṇikārāmataṃ     anuyuttā
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {71.5}   Yāvakīvañca   bhikkhave   bhikkhū   na  pāpicchā  bhavissanti
na  pāpikānaṃ  icchānaṃ  vasaṃ  gatā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.6}  Yāvakīvañca  bhikkhave  bhikkhū  na  pāpamittā  bhavissanti  na
pāpasahāyā   na  pāpasampavaṅkarā  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.7}  Yāvakīvañca  bhikkhave  bhikkhū na oramattakena visesādhigamena
antarā   vosānaṃ   āpajjissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihāni.
     {71.8}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
@Footnote: 1 Sī. Yu. kho. sabbattha īdisameva.
Bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti     vuḍḍhiyeva     bhikkhave    bhikkhūnaṃ    pāṭikaṅkhā    no
parihāni.
     [72]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave   bhikkhū   saddhā   bhavissanti   .pe.   hirimanā   bhavissanti  .
Ottappī    bhavissanti    .   bahussutā   bhavissanti   .   āraddhaviriyā
bhavissanti    .    upaṭṭhitassatī   bhavissanti   .   paññavanto   bhavissanti
vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca
bhikkhave   ime   satta   aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu
ca   sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [73]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {73.1}    Bhagavā    etadavoca    yāvakīvañca   bhikkhave   bhikkhū
satisambojjhaṅgaṃ       bhāvessanti      .pe.      dhammavicayasambojjhaṅgaṃ
bhāvessanti   .    viriyasambojjhaṅgaṃ   bhāvessanti   .   pītisambojjhaṅgaṃ
bhāvessanti   .   passaddhisambojjhaṅgaṃ  bhāvessanti  .  samādhisambojjhaṅgaṃ
bhāvessanti        .        upekkhāsambojjhaṅgaṃ        bhāvessanti
Vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {73.2}   Yāvakīvañca   bhikkhave  ime  satta  aparihāniyā  dhammā
bhikkhūsu   ṭhassanti   imesu   ca   sattasu   aparihāniyesu   dhammesu  bhikkhū
sandississanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [74]  Aparepi  vo  bhikkhave  satta aparihāniye dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā  etadavoca  yāvakīvañca
bhikkhave     bhikkhū    aniccasaññaṃ    bhāvessanti    .pe.    anattasaññaṃ
bhāvessanti  .  asubhasaññaṃ  bhāvessanti  .  ādīnavasaññaṃ  bhāvessanti .
Pahānasaññaṃ   bhāvessanti   .   virāgasaññaṃ   bhāvessanti  .  nirodhasaññaṃ
bhāvessanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     [75]  Aparepi  vo  bhikkhave  cha  aparihāniye  dhamme desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te bhikkhū bhagavato paccassosuṃ.
     {75.1}   Bhagavā   etadavoca  yāvakīvañca  bhikkhave  bhikkhū  mettaṃ
kāyakammaṃ   paccupaṭṭhapessanti   sabrahmacārīsu   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.2}  Yāvakīvañca  bhikkhave bhikkhū mettaṃ vacīkammaṃ paccupaṭṭhapessanti
.pe.   Mettaṃ   manokammaṃ  paccupaṭṭhapessanti  sabrahmacārīsu  āvi  ceva
raho ca vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.3}   Yāvakīvañca   bhikkhave  bhikkhū  ye  te  lābhā  dhammikā
dhammaladdhā    antamaso    pattapariyāpannamattaṃpi    tathārūpehi    lābhehi
na    1-    appaṭivibhattabhogī    bhavissanti    sīlavantehi   sabrahmacārīhi
sādhāraṇabhogī vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.4}  Yāvakīvañca  bhikkhave  bhikkhū  yāni  tāni  sīlāni akhaṇḍāni
acchiddāni     asabalāni     akammāsāni     bhujissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagatā
viharissanti  sabrahmacārīhi  āvi  ceva  raho  ca  vuḍḍhiyeva bhikkhave bhikkhūnaṃ
paṭikaṅkhā no parihāni.
     {75.5}  Yāvakīvañca  bhikkhave  bhikkhū  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagatā   viharissanti   sabrahmacārīhi   āvi   ceva   raho   ca
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {75.6}  Yāvakīvañca  bhikkhave  ime  cha  aparihāniyā dhammā bhikkhūsu
ṭhassanti   imesu   ca   chasu  aparihāniyesu  dhammesu  bhikkhū  sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     {75.7}  Tatrapi  sudaṃ  bhagavā  rājagahe viharanto gijjhakūṭe pabbate
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti sīlaṃ iti samādhi iti paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
@Footnote: 1 Ma. Yu. nasaddo natthi. atireko bhaveyya.
Paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā 1- avijjāsavāti.
     [76]  Athakho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena ambalaṭṭhikā tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  ambalaṭṭhikā  tadavasari  .  tatra
sudaṃ  bhagavā  ambalaṭṭhikāyaṃ  viharati  rājāgārake  .  tatrapi  sudaṃ  bhagavā
ambalaṭṭhikāyaṃ   viharanto   rājāgārake   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ
kathaṃ   karoti   itipi   sīlaṃ   itipi   samādhi  itipi  paññā  sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [77]    Athakho   bhagavā   ambalaṭṭhikāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ    āmantesi    āyāmānanda   yena   nāḷandā
tenupasaṅkamissāmāti   .   evaṃ   bhanteti   kho   āyasmā   ānando
bhagavato   paccassosi   .   athakho   bhagavā   mahatā  bhikkhusaṅghena  saddhiṃ
yena   nāḷandā   tadavasari   .   tatra  sudaṃ  bhagavā  nāḷandāyaṃ  viharati
@Footnote: 1 ito paraṃ pāyato diṭṭhāsavāti dissati suttantanayena pana tayo āsavā ñātabbā.
Pāvādikambavane.
     {77.1}  Athakho  āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   sārīputto   bhagavantaṃ   etadavoca   evaṃ
pasanno   ahaṃ   bhante   bhagavati  na  cāhu  na  ca  bhavissati  na  cetarahi
vijjati     añño     samaṇo     vā    brāhmaṇo    vā    bhagavatā
bhiyyobhiññātaro   yadidaṃ   sambodhiyanti   .   uḷārā   kho   te   ayaṃ
sārīputta    āsabhivācā   1-   bhāsitā   ekaṃso   gahito   sīhanādo
nadito   evaṃ   pasanno  ahaṃ  bhante  bhagavati  na  cāhu  na  ca  bhavissati
na   cetarahi   vajjati   añño   samaṇo   vā  brāhmaṇo  vā  bhagavatā
bhiyyobhiññātaro yadidaṃ sambodhiyanti
     {77.2}  kiṃ  nu  2- sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā   te   bhagavanto  ahesuṃ  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī  .  evaṃvimuttā  te  bhagavanto  ahesuṃ  itipīti  .  no hetaṃ
bhanteti 3-.
     {77.3}  Kiṃ  pana  [4]- sārīputta ye te bhavissanti anāgatamaddhānaṃ
arahanto  sammāsambuddhā  sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā  te  bhagavanto  bhavissanti  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī   .   evaṃvimuttā  te  bhagavanto  bhavissanti  itipīti  .  no
hetaṃ bhanteti.
     {77.4}  Kiṃ  pana  sārīputta  te  ahaṃ etarahi arahaṃ sammāsambuddho
cetasā      ceto      paricca      vidito     evaṃsīlo     bhagavā
@Footnote: 1 Ma. Yu. āsabhī vācā. 2 Ma. te. 3 Ma. Yu. itisaddo natthi. sabbattha
@īdisameva. 4 Ma. te. ito paraṃ īdisameva.
Itipi  evaṃdhammo  .  evaṃpañño  .  evaṃvihārī  .  evaṃvimutto  bhagavā
itipīti   .  no  hetaṃ  bhanteti  .  ettha  ca  hi  1-  te  sārīputta
atītānāgatapaccuppannesu    arahantesu   sammāsambuddhesu   cetopariññāya
ñāṇaṃ  2-  natthi  atha  kiñcetarahi  te  ayaṃ sārīputta uḷārā āsabhivācā
bhāsitā   ekaṃso   gahito   sīhanādo   nadito   evaṃ   pasanno   ahaṃ
bhante   bhagavati   na  cāhu  na  ca  bhavissati  na  cetarahi  vijjati  añño
samaṇo    vā    brāhmaṇo    vā   bhagavatā   bhiyyobhiññātaro   yadidaṃ
sambodhiyanti.
     {77.5}  Na  kho  me  bhante  atītānāgatapaccuppannesu arahantesu
sammāsambuddhesu   cetopariññāya   ñāṇaṃ  atthi  apica  [3]-  dhammanvayo
vidito   seyyathāpi   bhante   rañño   paccantimaṃ  nagaraṃ  daḷhadvāraṃ  4-
daḷhapākāratoraṇaṃ     ekadvāraṃ     tatrassa     dovāriko    paṇḍito
viyatto   medhāvī   añātānaṃ  5-  nivāretā  ñātānaṃ  pavesetā  so
tassa  nagarassa  samantā  anucariyāya  6-  pathaṃ  anukkamamāno  na passeyya
pākārasandhiṃ   vā   pākāravivaraṃ  vā  antamaso  biḷāranikkhamanamattaṃpi  7-
na   passeyya   tassa   evamassa   ye   kho  keci  oḷārikā  pāṇā
imaṃ   nagaraṃ  pavisanti  vā  nikkhamanti  vā  sabbe  te  iminā  dvārena
pavisanti   vā   nikkhamanti  vāti  evameva  kho  me  bhante  dhammanvayo
vidito   ye  te  bhante  ahesuṃ  atītamaddhānaṃ  arahanto  sammāsambuddhā
@Footnote: 1 Sī. Ma. Yu. ettheva hi. 2 Sī. cetopariññāṇaṃ. Ma. Yu. cetopariyañāṇaṃ.
@3 Ma. me. 4 Sī. Ma. Yu. dalhuddāpaṃ. 5 Ma. Yu. aññātānaṃ. 6 Ma. Yu.
@anupariyāya. 7 Sī. Ma. Yu. vilāranissakkanamattampi.
Sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya     dubbalīkaraṇe     catūsu     satipaṭṭhānesu     supatiṭṭhitacittā
satta    bojjhaṅge    yathābhūtaṃ    bhāvetvā    anuttaraṃ   sammāsambodhiṃ
abhisambujjhiṃsu   yepi   te   bhante   bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā    sabbe    te    bhagavanto   pañca   nīvaraṇe   pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā    satta    bojjhaṅge    yathābhūtaṃ   bhāvetvā   anuttaraṃ
sammāsambodhiṃ    abhisambujjhissanti    bhagavāpi    bhante   etarahi   arahaṃ
sammāsambuddho   pañca   nīvaraṇe   pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe   catūsu   satipaṭṭhānesu   supatiṭṭhitacitto   satta   bojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
     {77.6}  Tatrapi  sudaṃ  bhagavā  nāḷandāyaṃ viharanto pāvādikambavane
etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  itipi  sīlaṃ  itipi samādhi itipi
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā   paññā   mahapphalā   hoti   mahānisaṃsā  paññāparibhāvitaṃ
cittaṃ   sammadeva   āsavehi   vimuccati   seyyathīdaṃ  kāmāsavā  bhavāsavā
avijjāsavāti.
     [78]    Athakho    bhagavā    nāḷandāyaṃ   yathābhirantaṃ   viharitvā
āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda   yena   pāṭaligāmo
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
Paccassosi   .   athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ   yena
pāṭaligāmo   tadavasari   .   assosuṃ  kho  pāṭaligāmiyā  1-  upāsakā
bhagavā    kira    pāṭaligāmaṃ   anuppattoti   .   athakho   pāṭaligāmiyā
upāsakā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdiṃsu    .    ekamantaṃ   nisinnā   kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāsesi bhagavā tuṇhībhāvena.
     {78.1}   Athakho   pāṭaligāmiyā   upāsakā   bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
yena   āvasathāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasantharitaṃ   2-
santhataṃ   āvasathāgāraṃ  santharitvā  āsanāni  paññapetvā  udakamaṇikaṃ  3-
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā   kho   pāṭaligāmiyā   upāsakā  bhagavantaṃ  etadavocuṃ  sabbasantharitaṃ
santhataṃ    bhante    āvasathāgāraṃ    āsanāni   paññattāni   udakamaṇiko
patiṭṭhāpito   telappadīpo   āropito   yassadāni  bhante  bhagavā  kālaṃ
maññatīti.
     {78.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  4-  nivāsetvā  pattacīvaraṃ
ādāya    saddhiṃ    bhikkhusaṅghena    yena    āvasathāgāraṃ   tenupasaṅkami
upasaṅkamitvā   pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā  majjhimaṃ
@Footnote: 1 Ma. pāṭaligāmikā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. sabbasanthariṃ. 3 Yu.
@udakamaṇiṃ. 4 Ma. sāyaṇhasamayaṃ.
Thambhaṃ   nissāya   puratthābhimukho   nisīdi   .   bhikkhusaṅghopi   kho  pāde
pakkhāletvā  āvasathāgāraṃ  pavisitvā  pacchimabhittiṃ  nissāya  puratthābhimukho
nisīdi   bhagavantaññeva   purakkhatvā   .   pāṭaligāmiyāpi   kho  upāsakā
pāde   pakkhāletvā   āvasathāgāraṃ   pavisitvā   puratthimabhittiṃ  nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaññeva purakkhatvā.
     [79]  Athakho  bhagavā  pāṭaligāmiye  upāsake  āmantesi pañcime
gahapatayo   ādīnavā   dussīlassa  sīlavipattiyā  .  katame  pañca  .  idha
gahapatayo    dussīlo    sīlavipanno    pamādādhikaraṇaṃ    mahatiṃ   bhogajāniṃ
nigacchati ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
     {79.1}   Puna   caparaṃ  gahapatayo  dussīlassa  sīlavipannassa  pāpako
kittisaddo abbhuggacchati ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.
     {79.2}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno yaññadeva parisaṃ
upasaṅkamati    yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ
yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto  ayaṃ  tatiyo  ādīnavo
dussīlassa sīlavipattiyā.
     {79.3}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.
     {79.4}  Puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno kāyassa bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  ayaṃ  pañcamo
ādīnavo  dussīlassa  sīlavipattiyā  .  ime  kho  gahapatayo pañca ādīnavā
dussīlassa sīlavipattiyā.
     [80]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ    bhogakkhandhaṃ    adhigacchati    ayaṃ   paṭhamo   ānisaṃso   sīlavato
sīlasampadāya.
     {80.1}    Puna    caparaṃ    gahapatayo    sīlavato   sīlasampannassa
kalyāṇo   kittisaddo   abbhuggacchati   ayaṃ   dutiyo   ānisaṃso  sīlavato
sīlasampadāya.
     {80.2}   Puna   caparaṃ   gahapatayo  sīlavā  sīlasampanno  yaññadeva
parisaṃ   upasaṅkamati   yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi    samaṇaparisaṃ    visārado    upasaṅkamati   amaṅkubhūto   ayaṃ   tatiyo
ānisaṃso sīlavato sīlasampadāya.
     {80.3}   Puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno  asammūḷho
kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.
     {80.4}   Puna   caparaṃ   gahapatayo   sīlavā  sīlasampanno  kāyassa
bhedā    parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   ayaṃ   pañcamo
ānisaṃso   sīlavato   sīlasampadāya   .   ime   kho   gahapatayo   pañca
ānisaṃsā sīlavato sīlasampadāyāti.
     [81]  Athakho  bhagavā  pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uyyojesi    abhikkantā    kho   gahapatayo   ratti   yassadāni   tumhe
kālaṃ   maññathāti   .   evaṃ   bhanteti   kho   pāṭaligāmiyā  upāsakā
bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā   pakkamiṃsu   .   athakho   bhagavā   acirapakkantesu  pāṭaligāmiyesu
Upāsakesu suññāgāraṃ pāvisi.
     [82]   Tena   kho  pana  samayena  sunidhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ  paṭibāhāya  .  tena  kho  pana
samayena    sambahulā    devatāyo    sahasseva    pāṭaligāme   vatthūni
pariggaṇhanti  .  yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha   raññaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   raññaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni
māpetuṃ   yamhi   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha   raññaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni  māpetuṃ .
Addasā   kho   bhagavā   dibbena  cakkhunā  visuddhena  atikkantamānusakena
tā devatāyo sahasseva pāṭaligāme vatthūni pariggaṇhantiyo.
     {82.1}  Athakho  bhagavā  rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ
ānandaṃ  āmantesi   ko 1- nu kho ānanda pāṭaligāme nagaraṃ māpetīti.
Sunidhavassakārā   bhante   magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti
vajjīnaṃ   paṭibāhāyāti   .   seyyathāpi   ānanda   devehi  tāvatiṃsehi
saddhiṃ   sakko   2-  mantetvā  evameva  kho  ānanda  sunidhavassakārā
magadhamahāmattā    pāṭaligāme    nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya
idhāhaṃ   ānanda  addasaṃ  dibbena  cakkhunā  visuddhena  atikkantamānusakena
sambahulā   devatāyo   sahasseva   pāṭaligāme   vatthūni  pariggaṇhantiyo
@Footnote: 1 Ma. ke nu kho- māpentīti. 2 Ma. Yu. ayaṃ pāṭho natthi.
Yamhi   padese   mahesakkhā   devatā  vatthūni  pariggaṇhanti  mahesakkhānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   raññaṃ   rājamahāmattānaṃ   cittāni   namanti   nivesanāni  māpetuṃ
yamhi   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
raññaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyaṃ    āyatanaṃ    yāvatā    vaṇippatho    idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedā vāti.
     [83]   Athakho   sunidhavassakārā   magadhamahāmattā   yena   bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante   bhavaṃ  gotamo  ajjatanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti .
Adhivāsesi     bhagavā    tuṇhībhāvena    .    athakho    sunidhavassakārā
magadhamahāmattā   bhagavato   adhivāsanaṃ   viditvā   yena   sako  āvasatho
tenupasaṅkamiṃsu    upasaṅkamitvā    sake    āvasathe    paṇītaṃ    khādanīyaṃ
bhojanīyaṃ   paṭiyādāpetvā   bhagavato   kālaṃ   ārocāpesuṃ  kālo  bho
gotama niṭṭhitaṃ bhattanti.
     {83.1}     Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunidhavassakārānaṃ
Magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   athakho  sunidhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena    khādanīyena    bhojanīyena   sahatthā   santappesuṃ
sampavāresuṃ    .    athakho   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   sunidhavassakāre  magadhamahāmatte
bhagavā imāhi gāthāhi anumodi
     [84]  Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo 1-
           sīlavantettha bhojetvā        saññate brahmacārino 2-.
           Yā tattha devatā āsuṃ 3-    tāsaṃ dakkhiṇamādise
           tā pūjitā pūjayanti            mānitā mānayanti naṃ.
           Tato naṃ anukampanti           mātā puttaṃva orasaṃ
           devatānukampito poso       sadā bhadrāni passatīti.
     [85]   Athakho   bhagavā   sunidhavassakāre   magadhamahāmatte  imāhi
gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi   .   tena   kho  pana
samayena   sunidhavassakārā   magadhamahāmattā   bhagavantaṃ   piṭṭhito   piṭṭhito
anubandhā   honti   yenajja   samaṇo   gotamo   dvārena   nikkhamissati
taṃ   gotamadvāraṃ  nāma  bhavissati  yena  titthena  gaṅgānadiṃ  4-  tarissati
taṃ   gotamatitthaṃ   nāma   bhavissatīti   .  athakho  bhagavā  yena  dvārena
@Footnote: 1 Yu. ... jātiko. 2 Ma. Yu. brahmacārayo. 3 Yu. assu. 4 Sī. Ma. Yu. gaṅgaṃ
@nadiṃ.
Nikkhami   taṃ   gotamadvāraṃ   nāma   ahosi   .   athakho   bhagavā  yena
gaṅgā   nadī   tenupasaṅkami   .   tena  kho  pana  samayena  gaṅgā  nadī
pūrā   hoti   samatittikā   kākapeyyā  .  appekacce  manussā  nāvaṃ
pariyesanti    appekacce    uḷumpaṃ    pariyesanti   appekacce   kullaṃ
bandhanti pārā pāraṃ 1- gantukāmā.
     {85.1}  Athakho  bhagavā  seyyathāpi  nāma  balavā puriso sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ  sammiñjeyya evameva gaṅgāya
nadiyā orime tīre antarahito pārime tīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena.
Addasā   kho   bhagavā   te   manusse  appekacce  nāvaṃ  pariyesante
appekacce  uḷumpaṃ  pariyesante  appekacce  kullaṃ bandhante pārā pāraṃ
gantukāme   .   athakho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ  imaṃ
udānaṃ udānesi
    ye taranti aṇṇavaṃ saraṃ               setuṃ katvāna visajja pallalāni
    kullaṃ [2]- jano ca 3- bandhati     tiṇṇā medhāvino janāti.
                    Paṭhamabhāṇavāraṃ 4-.
     [86]    Athakho    bhagavā    āyasmantaṃ    ānandaṃ   āmantesi
āyāmānanda   yena  koṭigāmo  tenupasaṅkamissāmāti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā   bhikkhusaṅghena   saddhiṃ   yena   koṭigāmo   tadavasari   .   tatra
@Footnote: 1 Sī. Yu. aparāparaṃ. Ma. apārā pāraṃ. ito paraṃ īdisameva. Yu. orā pāraṃ.
@2 Ma. Yu. hi. 3 Ma. Yu. casaddo natthi. 4 Ma. ... vāro.
Sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi
     {86.1}   catunnaṃ   bhikkhave  ariyasaccānaṃ  ananubodhā  appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Katamesaṃ  catunnaṃ  .  dukkhassa  bhikkhave  ariyasaccassa ananubodhā appaṭivedhā
evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva   tumhākañca  .
Dukkhasamudayassa   bhikkhave   ariyasaccassa   ananubodhā  appaṭivedhā  evamidaṃ
dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ   mamañceva  tumhākañca  .  dukkhanirodhassa
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ  saṃsaritaṃ  mamañceva  tumhākañca  .  dukkhanirodhagāminiyā  paṭipadāya
bhikkhave   ariyasaccassa   ananubodhā   appaṭivedhā   evamidaṃ   dīghamaddhānaṃ
sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {86.2} Tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhasamudayo 1-
ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  dukkhanirodho  2-  ariyasaccaṃ anubuddhaṃ paṭividdhaṃ
dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ  anubuddhaṃ  paṭividdhaṃ  ucchinnā bhavataṇhā
khīṇā  bhavanetti  natthidāni  punabbhavoti  .  idamavoca  bhagavā  idaṃ vatvāna
sugato athāparaṃ etadavoca satthā
     [87]  Catunnaṃ ariyasaccānaṃ       yathābhūtaṃ adassanā
           saṃsaritaṃ 3- dīghamaddhānaṃ       tāsu tāsveva jātisu.
           Tāni etāni diṭṭhāni        bhavanetti samūhatā
           ucchinnaṃ mūlaṃ dukkhassa        natthidāni punabbhavoti.
@Footnote: 1 Ma. Yu. dukkhasamudayaṃ. 2 Ma. Yu. dukkhanirodhaṃ. 3 Ma. Yu. saṃsitaṃ.
     [88]  Tatrapi  sudaṃ  bhagavā  koṭigāme  viharanto  etadeva  bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā     mahapphalā     hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ
sammadeva    āsavehi    vimuccati    seyyathīdaṃ    kāmāsavā   bhavāsavā
avijjāsavāti.
     [89]  Athakho  bhagavā  koṭigāme  yathābhirantaṃ  viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda yena nādikā 1- tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena  nādikā  tadavasari  .  tatra
sudaṃ  bhagavā  nādike  viharati  giñjakāvasathe  .  athakho āyasmā ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ nisīdi.
     {89.1}   Ekamantaṃ   nisinno  kho  āyasmā  ānando  bhagavantaṃ
etadavoca   sāḷho  nāma  bhante  bhikkhu  nādike  kālakato  tassa  kā
gati  ko  abhisamparāyo  nandā  nāma  bhante  bhikkhunī  nādike  kālakatā
tassā   kā   gati  ko  abhisamparāyo  sudatto  nāma  bhante  upāsako
nādike   kālakato   tassa   kā   gati   ko   abhisamparāyo   sujātā
nāma     bhante    upāsikā    nādike    kālakatā    tassā    kā
@Footnote: 1 Sī. Ma. nātikā. ito paraṃ īdisameva.
Gati   ko   abhisamparāyo  kakudho  1-  nāma  bhante  upāsako  nādike
kālakato    tassa   kā   gati   ko   abhisamparāyo   kāraḷimbho   2-
nāma   bhante  upāsako  .pe.  nikaṭo  nāma  bhante  upāsako  .pe.
Kaṭissaho   nāma   bhante   upāsako   .pe.   tuṭṭho   nāma   bhante
upāsako   .pe.  santuṭṭho  nāma  bhante  upāsako  .pe.  bhaṭo  3-
nāma   bhante   upāsako   .pe.  subhaṭo  4-  nāma  bhante  upāsako
nādike kālakato tassa kā gati ko abhisamparāyoti.
     {89.2}   Sāḷho   ānanda   bhikkhu   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ    paññāvimuttiṃ    diṭṭhe    va    dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     vihāsi     nandā    ānanda    bhikkhunī
pañcannaṃ     orambhāgiyānaṃ    saññojanānaṃ    parikkhayā    opapātikā
tattha    parinibbāyinī    anāvattidhammā    tasmā    lokā    sudatto
ānanda   upāsako   tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ
karissati     sujātā     ānanda    upāsikā    tiṇṇaṃ    saññojanānaṃ
parikkhayā   sotāpannā   avinipātadhammā   niyatā   sambodhiparāyanā  5-
kakudho    ānanda    upāsako   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ
parikkhayā    opapātiko    tattha   parinibbāyī   anāvattidhammo   tasmā
lokā    kāraḷimbho    ānanda   upāsako   .pe.   nikaṭo   ānanda
upāsako   .   kaṭissaho   ānanda   upāsako   .   tuṭṭho   ānanda
@Footnote: 1 Ma. kukkuṭo. 2 Sī. Yu. kāliṅgo. Ma. kāḷimbho. ito paraṃ īdisameva.
@3 Sī. Ma. Yu. bhaddo. 4 Sī. Ma. Yu. subhaddo. 5 Ma. sambodhiparāyaṇā.
Upāsako    .   santuṭṭho   ānanda   upāsako   .   bhaṭo   ānanda
upāsako   .   subhaṭo   ānanda   upāsako   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā   opapātiko   tattha  parinibbāyī  anāvattidhammo
tasmā   lokā  paropaññāsa  1-  ānanda  nādike  upāsakā  kālakatā
pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   opapātikā   tattha
parinibbāyino  anāvattidhammā  tasmā  lokā  chādhikā  2-  navuti ānanda
nādike     upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ    parikkhayā
rāgadosamohānaṃ   tanuttā  sakadāgāmino  sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ   karissanti   dasātirekāni  3-  ānanda  pañcasatāni  nādike
upāsakā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanā
     {89.3}  anacchariyaṃ  kho  panetaṃ ānanda yaṃ manussabhūto kālaṃ kareyya
tasmiṃ  tasmiṃ  kho  4-  kālakate  tathāgataṃ upasaṅkamitvā etamatthaṃ pucchissatha
vihesāvesā   5-  ānanda  tathāgatassa  tasmātihānanda  dhammadāsaṃ  nāma
dhammapariyāyaṃ   desessāmi  yena  samannāgato  ariyasāvako  ākaṅkhamāno
attanā   va   attānaṃ   byākareyya  khīṇanirayomhi  khīṇatiracchānayoni  6-
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.4}   katamo   ca   so  ānanda  dhammādāso  dhammapariyāyo
yena     samannāgato    ariyasāvako    ākaṅkhamāno    attanā    va
attānaṃ        byākareyya        khīṇanirayomhi       khīṇatiracchānayoni
@Footnote: 1 Ma. paropaññāsaṃ. 2 Ma. Yu. sādhikā. 3 Ma. Yu. sātirekāni.
@4 Ma. tasmiṃ yeva kālaṃkate. Yu. ... ce. 5 Ma. vihesā hesā.
@6 Yu. ... yoniyo. ito paraṃ īdisameva.
Khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti
     {89.5}    idhānanda    ariyasāvako   buddhe   aveccappasādena
samannāgato    hoti    itipi    so    bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ    buddho   bhagavāti   dhamme   aveccappasādena
samannāgato   hoti   svākkhāto  bhagavatā  dhammo  sandiṭṭhiko  akāliko
ehipassiko    opanayiko    paccattaṃ    veditabbo    viññūhīti   saṅghe
aveccappasādena   samannāgato   hoti  supaṭipanno  bhagavato  sāvakasaṅgho
ujupaṭipanno   bhagavato   sāvakasaṅgho  ñāyapaṭipanno  bhagavato  sāvakasaṅgho
sāmīcipaṭipanno    bhagavato    sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni
aṭṭha  purisapuggalā  esa  bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti
     {89.6}   ariyakantehi   sīlehi   samannāgato   hoti   akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    ayaṃ   kho   ānanda   dhammādāso
dhammapariyāyo     yena     samannāgato    ariyasāvako    ākaṅkhamāno
attanā    va    attānaṃ   byākareyya   khīṇanirayomhi   khīṇatiracchānayoni
khīṇapettivisayo         khīṇāpāyaduggativinipāto        sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyanoti.
     {89.7}   Tatrapi   sudaṃ  bhagavā  nādike  viharanto  giñjakāvasathe
etadeva   bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti  iti  sīlaṃ  iti  samādhi  iti
paññā     sīlaparibhāvito     samādhi    mahapphalo    hoti    mahānisaṃso
samādhiparibhāvitā      paññā      mahapphalā      hoti      mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [90]   Athakho  bhagavā  nādike  yathābhirantaṃ  viharitvā  āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  vesālī  tenupasaṅkamissāmāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  vesālī  tadavasari  .  tatra sudaṃ
bhagavā   vesāliyaṃ   viharati   ambapālivane  .  tatra  kho  bhagavā  bhikkhū
āmantesi
     {90.1}  sato  bhikkhave  bhikkhu  vihareyya  sampajāno  ayaṃ te 1-
amhākaṃ  anusāsanī  .  kathañca  bhikkhave  bhikkhu  sato  hoti. Idha bhikkhave
bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya
loke  abhijjhādomanassaṃ  .  vedanāsu  .  citte . Dhammesu dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Evaṃ kho bhikkhave bhikkhu sato hoti.
     {90.2}   Kathañca   bhikkhave   bhikkhu   sampajāno   hoti  .  idha
bhikkhave      bhikkhu      abhikkante      paṭikkante      sampajānakārī
hoti       ālokite       vilokite       sampajānakārī      hoti
@Footnote: 1 Ma. Yu. vo. ito paraṃ īdisameva.
Sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Evaṃ   kho   bhikkhave  bhikkhu  sampajāno  hoti  .  sato  bhikkhave  bhikkhu
vihareyya sampajāno ayaṃ vo amhākaṃ anusāsanīti.
     [91]   Assosi   kho   ambapālī   gaṇikā  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   mayhaṃ  ambavaneti  .  athakho  ambapālī
gaṇikā   bhaddāni   bhaddāni   yānāni   yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ
abhiruhitvā   bhaddehi   bhaddehi   yānehi   vesāliyā   niyyāsi   yena
sako   ārāmo   tena   pāyāsi   yāvatikā   yānassa   bhūmi  yānena
gantvā  yānā  paccorohitvā  pattikā  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   ambapāliṃ   gaṇikaṃ   bhagavā   dhammiyā   kathāya  sandassesi
samādapesi   samuttejesi   sampahaṃsesi   .   athakho   ambapālī   gaṇikā
bhagavatā    dhammiyā    kathāya    sandassitā    samādapitā   samuttejitā
sampahaṃsitā    bhagavantaṃ   etadavoca   adhivāsetu   me   bhante   bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  ambapālī  gaṇikā  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Ma. Yu. pattikāva.
     [92]   Assosuṃ   kho   vesālikā  licchavī  bhagavā  kira  vesāliṃ
anuppatto   vesāliyaṃ   viharati   ambapālivaneti  .  athakho  te  licchavī
bhaddāni   bhaddāni  yānāni  yojāpetvā  bhaddaṃ  bhaddaṃ  yānaṃ  abhiruhitvā
bhaddehi  bhaddehi  yānehi  vesāliyā  niyyiṃsu  .  tatra  ekacce licchavī
nīlā   honti   nīlavaṇṇā   nīlavatthā   nīlālaṅkārā   ekacce  licchavī
pītā   honti   pītavaṇṇā   pītavatthā   pītālaṅkārā   ekacce  licchavī
lohitakā   1-   honti   lohitakavaṇṇā  lohitakavatthā  lohitakālaṅkārā
ekacce    licchavī    odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā   .   athakho   ambapālī   gaṇikā   daharānaṃ   daharānaṃ
licchavīnaṃ akkhena akkhaṃ cakkena cakkaṃ yuggena yuggaṃ 2- paṭivaṭṭesi.
     {92.1}  Athakho  te  licchavī  ambapāliṃ  gaṇikaṃ  etadavocuṃ  kiṃ je
ambapāli   daharānaṃ   daharānaṃ   licchavīnaṃ   akkhena  akkhaṃ  cakkena  cakkaṃ
yuggena   yuggaṃ  paṭivaṭṭesīti  .  tathā  hi  pana  me  ayyaputtā  bhagavā
nimantito   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   dehi  je
ambapāli  etaṃ  bhattaṃ  satasahassenāti  .  sace  hi  3-  me ayyaputtā
vesāliṃ sāhāraṃ dassatha evaṃpi mahantaṃ 4- bhattaṃ na dassāmīti.
     {92.2} Athakho te licchavī aṅgulī poṭhesuṃ 5- jitamhā vata bho ambapālikāya
vañcitamhā  6-  vata  bho  ambapālikāyāti  7-  .  athakho  te  licchavī
@Footnote: 1 lohitā ... lohitālaṅkārā 2 yuropiyavinayapotthakeyeva īsāya īsaṃ cakkena cakkaṃ
@yuggena yuggaṃ akkhena akkhanti pālikkamo dissati. 3 Ma. Yu. pi. 4 Ma. evamahaṃ
@taṃ 5 Ma. aṅguliṃ phoṭesuṃ. ito paraṃ īdisameva. 6 Sī. Yu. parājitamhā.
@7 Ma. ambakāyāti.
Yena   ambapālivanaṃ   tena   pāyiṃsu   .   addasā   kho   bhagavā  te
licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi  yesaṃ
bhikkhave   bhikkhūnaṃ   devā   tāvatiṃsā   adiṭṭhapubbā  oloketha  bhikkhave
licchaviparisaṃ   avaloketha   1-   bhikkhave   licchaviparisaṃ  upasaṃharatha  bhikkhave
licchaviparisaṃ   tāvatiṃsasadisanti   .  athakho  te  licchavī  yāvatikā  yānassa
bhūmi   yānena   gantvā   yānā   paccorohitvā   pattikā   va  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinne  kho  te  licchavī bhagavā dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {92.3}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  [2]- .
Adhivāsitaṃ  3-  kho  me  licchavī svātanāya ambapāligaṇikāya bhattanti 4-.
Athakho   te   licchavī  aṅgulī  poṭhesuṃ  jitamhā  vata  bho  ambapālikāya
vañcitamhā   vata  bho  ambapālikāyāti  .  athakho  te  licchavī  bhagavato
bhāsitaṃ      abhinanditvā     anumoditvā     uṭṭhāyāsanā     bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {92.4}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
@Footnote: 1 Ma. apaloketha. 2 Ma. athakho bhagavā te licchavī etadavoca. 3 Sī. Ma. Yu.
@adhivuttaṃ. 4 yuropiyavinayapotthake pana adhivutthomhi licchavī svātanāya gaṇikāya
@bhattantīti pālikkamo dissati.
Kālaṃ   ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho
bhagavā     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    saddhiṃ
bhikkhusaṅghena    yena    ambapāligaṇikāya   parivesanaṃ   1-   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  ambapālī  gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappesi    sampavāresi    .   athakho   ambapālī   gaṇikā   bhagavantaṃ
bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnā   kho   ambapālī   gaṇikā   bhagavantaṃ
etadavoca    imāhaṃ    bhante    ārāmaṃ   buddhappamukhassa   bhikkhusaṅghassa
dammīti   .   paṭiggahesi   bhagavā  ārāmaṃ  .  athakho  bhagavā  ambapāliṃ
gaṇikaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi  .  tatra  2-  sudaṃ bhagavā vesāliyaṃ
viharanto   ambapālivane   etadeva   bahulaṃ   bhikkhūnaṃ  dhammiṃ  kathaṃ  karoti
iti  sīlaṃ  iti  samādhi  iti  paññā  sīlaparibhāvito  samādhi  mahapphalo hoti
mahānisaṃso    samādhiparibhāvitā    paññā   mahapphalā   hoti   mahānisaṃsā
paññāparibhāvitaṃ    cittaṃ    sammadeva    āsavehi    vimuccati   seyyathīdaṃ
kāmāsavā bhavāsavā avijjāsavāti.
     [93]    Athakho   bhagavā   ambapālivane   yathābhirantaṃ   viharitvā
āyasmantaṃ      ānandaṃ      āmantesi      āyāmānanda      yena
veḷuvagāmako   tenupasaṅkamissāmāti   .   evaṃ  bhanteti  kho  āyasmā
@Footnote: 1 Yu. parivesanā. 2 Ma. Yu. tatrapi. 3 Yu. beluvagāmako.
Ānando   bhagavato   paccassosi  .  athakho  bhagavā  mahatā  bhikkhusaṅghena
saddhiṃ  yena  veḷuvagāmako  tadavasari  .  tatra  sudaṃ  bhagavā  veḷuvagāmake
viharati   .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha  tumhe  bhikkhave
samantā   vesāliṃ   yathāmittaṃ   1-   yathāsandiṭṭhaṃ   yathāsambhattaṃ   vassaṃ
upagacchatha   ahaṃ  pana  idheva  veḷuvagāmake  vassaṃ  upagacchāmīti  .  evaṃ
bhanteti   kho   te   bhikkhū   bhagavato   paṭissuṇitvā   samantā  vesāliṃ
yathāmittaṃ    yathāsandiṭṭhaṃ    yathāsambhattaṃ    vassaṃ    upagacchuṃ   3-  .
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi.
     {93.1}   Athakho  bhagavato  vassūpagatassa  kharo  ābādho  uppajji
bāḷhā  vedanā  vattanti  maraṇantikā  .  tatra  4-  sudaṃ  bhagavā  sato
sampajāno   adhivāsesi   avihaññamāno   .  athakho  bhagavato  etadahosi
na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  anāmantetvā  upaṭṭhāke anapaloketvā
bhikkhusaṅghaṃ     parinibbāyeyyaṃ    yannūnāhaṃ    imaṃ    ābādhaṃ    viriyena
paṭippaṇāmetvā   jīvitasaṅkhāraṃ  adhiṭṭhāya  vihareyyanti  .  athakho  bhagavā
taṃ  ābādhaṃ  viriyena  paṭippaṇāmetvā  jīvitasaṅkhāraṃ  adhiṭṭhāya  vihāsi .
Athakho  bhagavato  so  ābādho  paṭippassambhi  .  athakho  bhagavā  gilānā
vuṭṭhito   aciravuṭṭhito   gelaññā   vihārā   nikkhamma  vihārappacchāyāyaṃ
paññatte   āsane   nisīdi   .   athakho   āyasmā   ānando   yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
@Footnote: 1 Sī. yathākhittaṃ. 2 Ma. Yu. upetha. 3 Ma. upagacchiṃsu. 4 Yu. tā.
@5 Yu. adhivāseti.
Ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca  diṭṭhā  [1]-  bhante bhagavato phāsu diṭṭhaṃ [2]- bhante bhagavato
khamanīyaṃ  apica  me  bhante  madhurakajāto viya kāyo disāpi me na pakkhāyanti
dhammāpi  maṃ  na paṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva
assāsamattā  na  tāva  bhagavā  parinibbāyissati  na  yāva bhagavā bhikkhusaṅghaṃ
ārabbha kiñcideva udāharatīti.
     {93.2}  Kiṃ  panānanda  bhikkhusaṅgho  mayi  paccāsiṃsati  3-  desito
ānanda    mayā    dhammo    anantaraṃ   abāhiraṃ   karitvā   natthānanda
tathāgatassa    dhammesu   ācariyamuṭṭhi   yassa   nūna   ānanda   evamassa
ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā
so   nūna   ānanda   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāhareyya .
Tathāgatassa   kho   ānanda   na   evaṃ   hoti   ahaṃ   kho   bhikkhusaṅghaṃ
pariharissāmīti   vā   mamuddesiko   bhikkhusaṅghoti   vā  .  sakiṃ  ānanda
tathāgato   bhikkhusaṅghaṃ   ārabbha   kiñcideva   udāharissati   .  ahaṃ  kho
panānanda   etarahi   jiṇṇo  vuḍḍho  mahallako  addhagato  vayoanuppatto
asītiko me vayo vattati.
     {93.3}   Seyyathāpi   ānanda  jarasakaṭaṃ  4-  veḷumissakena  5-
yāpeti   evameva   kho   ānanda   veḷumissakena   maññe  tathāgatassa
kāyo   yāpeti   .   yasmiṃ   ānanda  samaye  tathāgato  sabbanimittānaṃ
amanasikārā    ekaccānaṃ   vedanānaṃ   nirodhā   animittaṃ   cetosamādhiṃ
upasampajja      viharati     phāsutaro     ānanda     tasmiṃ     samaye
@Footnote: 1 Ma. diṭṭho me. Yu. diṭṭhā me. 2 Ma. Yu. me. 3 Ma. paccāsīsati.
@4 Ma. jajjarasakaṭaṃ. 5 Ma. vekhamissakena. Yu. vegha .... ito paraṃ īdisameva.
Tathāgatassa    kāyo    hoti   .   tasmātihānanda   attadīpā   viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Kathañca   ānanda   bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo    anaññasaraṇo   .   idhānanda   bhikkhu   kāye
kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  vedanāsu  .  citte  .  dhammesu dhammānupassī viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  .  evaṃ
kho    ānanda    bhikkhu   attadīpo   viharati   attasaraṇo   anaññasaraṇo
dhammadīpo    dhammasaraṇo   anaññasaraṇo   .   ye   hi   keci   ānanda
etarahi   vā   mama   vā   accayena  attadīpā  viharissanti  attasaraṇā
anaññasaraṇā     dhammadīpā     dhammasaraṇā     anaññasaraṇā     tamatagge
me te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.
               Mahāparinibbāne gāmakaṇḍaṃ samattaṃ.
                      Dutiyabhāṇavāraṃ.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho   bhagavā   yena   pāvālaṃ   cetiyaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   āyasmāpi   kho   ānando  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {94.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca   ramaṇīyā   ānanda   vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ  ramaṇīyaṃ
gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ  cetiyaṃ
ramaṇīyaṃ  sārandadaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā   paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda  kappaṃ
vā   tiṭṭheyya   kappāvasesaṃ   vā  tathāgatassa  kho  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda   tathāgato  kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.2}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci  tiṭṭhatu  bhante  bhagavā  kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    yathā   taṃ   mārena   pariyuṭṭhitacitto   .   dutiyampi
kho    bhagavā   .pe.   tatiyampi   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi    ramaṇīyā    ānanda    vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ
ramaṇīyaṃ     gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ    sārandadaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ
cetiyaṃ    yassa    kassaci    ānanda   cattāro   iddhipādā   bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.3}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānanti  yathā  taṃ  mārena  pariyuṭṭhitacitto .
Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi  gaccha  tvaṃ  ānanda
yassadāni   kālaṃ   maññasīti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni
Bhante bhagavato
     {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti  viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā  visāradā  bahussutā  dhammadharā  dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhuniyo  na sāvikā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
Desessantīti   etarahi   kho   pana  bhante  bhikkhuniyo  bhagavato  sāvikā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ     desenti    parinibbātudāni    bhante    bhagavā    parinibbātu
sugato parinibbānakālodāni bhante bhagavato
     {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  upāsakā  na sāvakā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho  pana  bhante  upāsakā bhagavato sāvakā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ    dhammaṃ    desenti    parinibbātudāni    bhante   bhagavā
parinibbātu sugato parinibbānakālodāni  bhante bhagavato
     {95.4}  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  upāsikā  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti       desessanti       paññapessanti      paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ  dhammaṃ  desessantīti
etarahi   kho  pana  bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi   yāva   me   idaṃ  brahmacariyaṃ  na  iddhañceva  bhavissati
phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti
etarahi  kho  pana  bhante  bhagavato  idaṃ  brahmacariyaṃ  iddhañceva   phītañca
vitthārikaṃ  bahujaññaṃ  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
Bhagavatoti   .   evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
appossukko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa  parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     {95.6}  Athakho  bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji  1-  .  ossaṭṭhe  ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi  bhiṃsanako  lomahaṃso  3-  devadundabhiyo  ca  phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [96] Tulamatulañca sambhavaṃ
          bhavasaṅkhāramavassajji muni
          ajjhattarato samāhito
          abhindi 4- kavacamivattasambhavanti.
     [97]   Athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ  vata
bho   abbhūtaṃ   vata   bho   mahā   vatāyaṃ   bhūmicālo   sumahā   vatāyaṃ
bhūmicālo  bhiṃsanako  lomahaṃso  5-  devadundabhiyo  6-  ca phaliṃsu ko nu kho
hetu   ko   paccayo   mahato   bhūmicālassa   pātubhāvāyāti  .  athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ
bhante    mahā   vatāyaṃ   bhante   bhūmicālo   sumahā   vatāyaṃ   bhante
bhūmicālo   bhiṃsanako   lomahaṃso   devadundabhiyo   ca  phaliṃsu  ko  nu  kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     [98]   Aṭṭha   kho  ime  ānanda  hetū  aṭṭha  paccayā  mahato
bhūmicālassa pātubhāvāya. Katame aṭṭha.
     {98.1}  Ayaṃ  ānanda  mahāpaṭhavī  udake  patiṭṭhitā  udakaṃ  vāte
patiṭṭhitaṃ  vāto  ākāsaṭṭho  hoti  so  kho ānanda samayo yaṃ mahāvātā
vāyanti   mahāvātā   vāyantā   udakaṃ   kampenti  udakaṃ  kampitaṃ  paṭhaviṃ
kampeti ayaṃ paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.2}  Puna  caparaṃ ānanda samaṇo vā hoti brāhmaṇo vā iddhimā
cetovasippatto  devo  vā  mahiddhiko  mahānubhāvo  tassa  1-  parittā
paṭhavisaññā    bhāvitā    hoti    appamāṇā   āposaññā   so   imaṃ
paṭhaviṃ   kampeti   saṅkampeti   sampakampeti   sampavedheti   ayaṃ   dutiyo
hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {98.3}  Puna  caparaṃ  ānanda yadā bodhisatto tusitā kāyā cavitvā
sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati  saṅkampati
sampakampati   sampavedhati   ayaṃ   tatiyo   hetu   tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {98.4}  Puna  caparaṃ  ānanda  yadā  bodhisatto  sato  sampajāno
mātu   kucchimhā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   catuttho   hetu  catuttho  paccayo  mahato  bhūmicālassa
pātubhāvāya.
@Footnote: 1 Sī. Yu. yassa.
     {98.5}  Puna  caparaṃ  ānanda   yadā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati   tadāyaṃ   paṭhavī   kampati   saṅkampati  sampakampati  sampavedhati
ayaṃ  pañcamo  hetu  pañcamo  paccayo  mahato  bhūmicālassa  pātubhāvāya.
Puna   caparaṃ  ānanda  yadā  tathāgato  anuttaraṃ  dhammacakkaṃ  pavattesi  1-
tadāyaṃ    paṭhavī    kampati    saṅkampati    sampakampati   sampavedhati   ayaṃ
chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
     {98.6}   Puna  caparaṃ  ānanda  yadā  tathāgato  sato  sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati  saṅkampati  sampakampati
sampavedhati   ayaṃ   sattamo   hetu  sattamo  paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {98.7}   Puna   caparaṃ   ānanda  yadā  tathāgato  anupādisesāya
nibbānadhātuyā    parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṅkampati
sampakampati    sampavedhati    ayaṃ    aṭṭhamo   hetu   aṭṭhamo   paccayo
mahato   bhūmicālassa   pātubhāvāya   .  ime  kho  ānanda  aṭṭha  hetū
aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti.
     [99]  Aṭṭha  kho imā ānanda parisā. Katamā aṭṭha. Khattiyaparisā
brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā   māraparisā   brahmaparisā   .   abhijānāmi   kho  panāhaṃ
ānanda   anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   2-  .  tatrapi  mayā
sannisinnapubbañceva   sallapitapubbañca   sākacchā   ca  samāpajjitapubbā .
@Footnote: 1 Ma. Yu. pavatteti. 2 upasaṅkamitātipi pāṭho.
Tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako  tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti . Dhammiyā ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ  na  jānanti  ko  nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo  vā  manusso  vāti  .  abhijānāmi  kho  panāhaṃ ānanda anekasataṃ
brāhmaṇaparisaṃ     .pe.    gahapatiparisaṃ    .pe.    samaṇaparisaṃ    .pe.
Cātummahārājikaparisaṃ   .pe.   tāvatiṃsaparisaṃ   .pe.   māraparisaṃ   .pe.
Brahmaparisaṃ    upasaṅkamitvā    .    tatrapi   mayā   sannisinnapubbañceva
sallapitapubbañca   sākacchā   ca   samāpajjitapubbā   .   tattha  yādisako
tesaṃ  vaṇṇo  hoti  tādisako  mayhaṃ  vaṇṇo  hoti  yādisako  tesaṃ saro
hoti   tādisako  mayhaṃ  saro  hoti  .  dhammiyā  ca  kathāya  sandassemi
samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca   maṃ   na   jānanti
ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso vāti. Dhammiyā ca kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo vā manusso vāti. Imā kho ānanda aṭṭha parisā.
     [100]   Aṭṭha   kho  imāni  ānanda  abhibhāyatanāni  .  katamāni
Aṭṭha   .   ajjhattaṃrūpasaññī   eko   bahiddhārūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti idaṃ paṭhamaṃ abhibhāyatanaṃ.
     {100.1}    Ajjhattaṃrūpasaññī    eko    bahiddhārūpāni    passati
appamāṇāni      suvaṇṇadubbaṇṇāni      tāni      abhibhuyya     jānāmi
passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
     {100.2}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
parittāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
     {100.3}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
appamāṇāni    suvaṇṇadubbaṇṇāni    tāni   abhibhuyya   jānāmi   passāmīti
evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
     {100.4}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
nīlāni    nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni   seyyathāpi   nāma
ummāpupphaṃ   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ   nīlanibhāsaṃ  seyyathā  1-  vā
pana    taṃ    vatthaṃ    bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   nīlaṃ   nīlavaṇṇaṃ
nīlanidassanaṃ      nīlanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   nīlāni   nīlavaṇṇāni   nīlanidassanāni  nīlanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   pañcamaṃ
abhibhāyatanaṃ.
     {100.5}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni   seyyathāpi   nāma
kaṇṇikārapupphaṃ    pītaṃ    pītavaṇṇaṃ    pītanidassanaṃ    pītanibhāsaṃ    seyyathā
@Footnote: 1 Ma. seyyathāpi. ito paraṃ īdisameva.
Vā   pana   taṃ   vatthaṃ   bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ  pītaṃ  pītavaṇṇaṃ
pītanidassanaṃ      pītanibhāsaṃ     evameva     ajjhattaṃarūpasaññī     eko
bahiddhārūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni  pītanibhāsāni
tāni    abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   chaṭṭhaṃ
abhibhāyatanaṃ.
     {100.6}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
seyyathāpi     nāma     bandhujīvakaṃ     pupphaṃ    lohitakaṃ    lohitakavaṇṇaṃ
lohitakanidassanaṃ  lohitakanibhāsaṃ  seyyathā  vā  pana  taṃ vatthaṃ bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ       lohitakaṃ       lohitakavaṇṇaṃ       lohitakanidassanaṃ
lohitakanibhāsaṃ   evameva   ajjhattaṃarūpasaññī  eko  bahiddhārūpāni  passati
lohitakāni     lohitakavaṇṇāni     lohitakanidassanāni     lohitakanibhāsāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   sattamaṃ
abhibhāyatanaṃ.
     {100.7}    Ajjhattaṃarūpasaññī    eko    bahiddhārūpāni   passati
odātāni     odātavaṇṇāni     odātanidassanāni     odātanibhāsāni
seyyathāpi      nāma     osadhitārakā     odātā     odātavaṇṇā
odātanidassanā    odātanibhāsā    seyyathā   vā   pana   taṃ   vatthaṃ
bārāṇaseyyakaṃ   ubhatobhāgavimaṭṭhaṃ   odātaṃ   odātavaṇṇaṃ  odātanidassanaṃ
odātanibhāsaṃ    evameva    ajjhattaṃarūpasaññī    eko    bahiddhārūpāni
passati        odātāni       odātavaṇṇāni       odātanidassanāni
tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ   aṭṭhamaṃ
Abhibhāyatanaṃ. Imāni kho ānanda aṭṭha abhibhāyatanāni.
     [101]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha.
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni   passati   ayaṃ   dutiyo  vimokkho  .  subhanteva  adhimutto
hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati   ayaṃ   catuttho
vimokkho    .    sabbaso    ākāsānañcāyatanaṃ    samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ   pañcamo
vimokkho   .   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ  upasampajja  viharati  ayaṃ  chaṭṭho  vimokkho  .   sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja     viharati    ayaṃ    sattamo    vimokkho    .    sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   ayaṃ   aṭṭhamo   vimokkho  .  ime  kho  ānanda
aṭṭha vimokkhā.
     [102]   Ekamidāhaṃ   ānanda  samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
ānanda    māro    pāpimā    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  ānanda  māro  pāpimā
Maṃ   etadavoca   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni   bhante   bhagavatoti   evaṃ   vutte   ahaṃ  ānanda
māraṃ pāpimantaṃ 1- etadavocaṃ
     {102.1}  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti    vibhajissanti   uttānīkarissanti   2-   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ 3- niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.2}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me bhikkhuniyo
na   sāvikā  bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā      sāmīcipaṭipannā      anudhammacāriniyo     sakaṃ
ācariyakaṃ    uggahetvā    ācikkhissanti   desessanti   paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti   uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena    suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ desessanti.
     {102.3}  Na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsakā
na   sāvakā   bhavissanti  viyattā  vinītā  visāradā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhissanti   desessanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
@Footnote: 1 Yu. pāpimaṃ. 2 Yu. uttānikarissanti. ito paraṃ īdisameva.
@3 Yu. suniggīhaṃ.
Sahadhammena      suniggahitaṃ      niggahetvā     sappāṭihāriyaṃ     dhammaṃ
desessanti   .   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
upāsikā    na    sāvikā    bhavissanti    viyattā   vinītā   visāradā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacāriniyo     sakaṃ     ācariyakaṃ     uggahetvā    ācikkhissanti
desessanti    paññapessanti    paṭṭhapessanti    vivarissanti   vibhajissanti
uttānīkarissanti     uppannaṃ     parappavādaṃ     sahadhammena    suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desessanti.
     {102.4}   Na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  idaṃ
brahmacariyaṃ     iddhañceva    bhavissati    phītañca    vitthārikaṃ    bahujaññaṃ
puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti  .  idāneva  1- kho ānanda
ajja   pāvāle   2-   cetiye  māro  pāpimā  yenāhaṃ  tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  ānanda
māro  pāpimā  maṃ  etadavoca  parinibbātudāni  bhante  bhagavā parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavato   bhāsitā  kho  panesā
bhante  bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me
bhikkhū  na  sāvakā  bhavissanti . Yāva me bhikkhuniyo na sāvikā bhavissanti.
Yāva  me  upāsakā  na  sāvakā  bhavissanti  .  yāva  me  upāsikā na
sāvikā  bhavissanti  .  yāva  me  idaṃ brahmacariyaṃ [3]- iddhañceva [4]-
bhavissati    phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti     .     etarahi     kho    pana    bhante    bhagavato
@Footnote: 1 Yu. idāniceva kho. 2 Ma. Yu. cāpāle. ito paraṃ īdisameva. 3-4 Ma. Yu. na.
Brahmacariyaṃ    iddhañceva   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ   yāva
devamanussehi      suppakāsitaṃ     parinibbātudāni     bhante     bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     {102.5}  Evaṃ  vutte  ahaṃ  ānanda  māraṃ  pāpimantaṃ etadavocaṃ
appossukko  tvaṃ  pāpima  hohi  na  ciraṃ  tathāgatassa  parinibbānaṃ bhavissati
ito   tiṇṇaṃ   māsānaṃ   accayena  tathāgato  parinibbāyissatīti  idāneva
kho   ānanda  ajja  pāvāle  cetiye  tathāgatena  satena  sampajānena
āyusaṅkhāro ossaṭṭhoti.
     {102.6}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ   bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti    .    alaṃdāni    ānanda    mā    tathāgataṃ   yāci
akālodāni   ānanda  tathāgataṃ  yācanāyāti  .  dutiyampi  kho  āyasmā
ānando    .pe.    tatiyampi    kho   āyasmā   ānando   bhagavantaṃ
etadavoca    tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti.
     {102.7}   Saddahasi  tvaṃ  ānanda  tathāgatassa  bodhinti  .  evaṃ
bhante  .  atha  kiñcarahi  tvaṃ  ānanda tathāgataṃ yāvatatiyakaṃ abhinippīḷesīti.
Sammukhā   me   taṃ   bhante   bhagavato   sutaṃ   sammukhā  paṭiggahitaṃ  yassa
kassaci     ānanda     cattāro    iddhipādā    bhāvitā    bahulīkatā
yānīkatā    1-    vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so
@Footnote: 1 Yu. yānikatā. ito paraṃ īdisameva.
Ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā   paricitā   susamāraddhā   ākaṅkhamāno   ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vāti  .  saddahasi  tvaṃ
ānandāti.
     {102.8}   Evaṃ   bhante  .  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ
tuyhevetaṃ   aparaddhaṃ   yaṃ   tvaṃ   tathāgatena  evaṃ  oḷārike  nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
tathāgataṃ   yāci   tiṭṭhatu   [1]-   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda  tathāgataṃ  yāceyyāsi  dve  va
te    vācā    tathāgato    paṭikkhipeyya   atha   tatiyakaṃ   adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [103]   Ekamidāhaṃ  ānanda  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyaṃ  ānanda
rājagahaṃ   ramaṇīyo   [2]-   gijjhakūṭo   pabbato  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā    paricitā    susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā
tiṭṭheyya   kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   3-   ākaṅkhamāno   ānanda  tathāgato  kappaṃ  vā
@Footnote: 1 Ma. bhante. 2 Ma. ānanda. 3 Yu. ayaṃ pāṭho natthi.
Tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   tathāgataṃ   yāci   tiṭṭhatu   [1]-  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya    sukhāya    devamanussānanti    sace   tvaṃ   ānanda   tathāgataṃ
yāceyyāsi   dve  va  te  vācā  tathāgato  paṭikkhipeyya  atha  tatiyakaṃ
adhivāseyya tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [104]   Ekamidāhaṃ   ānanda  samayaṃ  tattheva  rājagahe  viharāmi
gotamanigrodhe  2-  .pe.  tattheva  rājagahe  viharāmi  corappapāte.
Tattheva  rājagahe  viharāmi  vebhārapasse  sattapaṇṇaguhāyaṃ  3-. Tattheva
rājagahe   viharāmi   isigilipasse   kāḷasilāyaṃ   .   tattheva  rājagahe
viharāmi   sītavane   sappasoṇḍikapabbhāre  .  tattheva  rājagahe  viharāmi
tapodārāme  .  tattheva  rājagahe  viharāmi  veḷuvane kalandakanivāpe.
Tattheva  rājagahe  viharāmi  jīvakambavane  .  tattheva  rājagahe  viharāmi
maddakucchismiṃ migadāye.
     {104.1}   Tatrāpi   kho   tāhaṃ   ānanda   āmantesiṃ  ramaṇīyaṃ
ānanda     rājagahaṃ     ramaṇīyo     gijjhakūṭo     pabbato    ramaṇīyo
gotamanigrodho     ramaṇīyo    corappapāto    ramaṇīyā    vebhārapasse
sattapaṇṇaguhā    ramaṇīyā    isigilipasse   kāḷasilā   ramaṇīyo   sītavane
sappasoṇḍikapabbhāro        ramaṇīyo       tapodārāmo       ramaṇīyo
@Footnote: 1 Ma. bhante. 2 Yu. nigordhārāme. 3 Ma. Yu. sattapaṇñīguhāyaṃ. ito paraṃ
@īdisameva.
Veḷuvanakalandakanivāpo  1-  ramaṇīyaṃ jīvakambavanaṃ ramaṇīyo maddakucchimigadāyo 2-
yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā  bahulīkatā yānīkatā
vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  ākaṅkhamāno  kappaṃ  vā
tiṭṭheyya kappāvasesaṃ vā.
     {104.2}  Tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā  so  3-
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ vāti
evampi   kho  tvaṃ  ānanda  tathāgatena  oḷārike  nimitte  kayiramāne
oḷārike   obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ  na  tathāgataṃ  yāci
tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu  sugato  kappaṃ  bahujanahitāya  bahujanasukhāya
lokānukampāya   atthāya   hitāya   sukhāya   devamanussānanti  sace  tvaṃ
ānanda  tathāgataṃ  yāceyyāsi  dve  va  te vācā tathāgato paṭikkhipeyya
atha   tatiyakaṃ  adhivāseyya  tasmātihānanda  tuyhevetaṃ  dukkaṭaṃ  tuyhevetaṃ
aparaddhaṃ.
     [105]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
udene   cetiye  .  tatrāpi  kho  tāhaṃ  ānanda  āmantesiṃ  ramaṇīyā
ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   yassa   kassaci   ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ   vā   .   tathāgatassa  kho  ānanda  cattāro  iddhipādā
@Footnote: 1 Ma. Yu. veḷuvane. 2 Ma. Yu. maddakucchismiṃ. 3 Yu. ayaṃ pāṭho natthi.
Bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā  susamāraddhā
so   1-   ākaṅkhamāno   ānanda   tathāgato   kappaṃ   vā  tiṭṭheyya
kappāvasesaṃ   vāti   evampi  kho  tvaṃ  ānanda  tathāgatena  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   tathāgataṃ   yāci   tiṭṭhatu   bhagavā   kappaṃ   tiṭṭhatu   sugato   kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti   sace   tvaṃ   ānanda   tathāgataṃ   yāceyyāsi   dve
va   te   vācā   tathāgato   paṭikkhipeyya   atha   tatiyakaṃ  adhivāseyya
tasmātihānanda tuyhevetaṃ dukkaṭaṃ tuyhevetaṃ aparaddhaṃ.
     [106]   Ekamidāhaṃ   ānanda   samayaṃ  idheva  vesāliyaṃ  viharāmi
gotamake    cetiye   .pe.   idheva   vesāliyaṃ   viharāmi   sattambe
cetiye   .   idheva  vesāliyaṃ  viharāmi  bahuputte  cetiye  .  idheva
vesāliyaṃ   viharāmi   sārandade   cetiye   .   idāneva   kho  tāhaṃ
ānanda    ajja   pāvāle   cetiye   āmantesiṃ   ramaṇīyā   ānanda
vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ   ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ
sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ   sārandadaṃ
cetiyaṃ   ramaṇīyaṃ   pāvālaṃ   cetiyaṃ   yassa   kassaci   ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā    susamāraddhā    so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya
kappāvasesaṃ vā.
     {106.1}      Tathāgatassa      kho      ānanda     cattāro
iddhipādā           bhāvitā          bahulīkatā          yānīkatā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva.
Vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so  ākaṅkhamāno  ānanda
tathāgato   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vāti   evampi  kho
tvaṃ   ānanda   tathāgatena   oḷārike  nimitte  kayiramāne  oḷārike
obhāse   kayiramāne   nāsakkhi   paṭivijjhituṃ   na  tathāgataṃ  yāci  tiṭṭhatu
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya    atthāya    hitāya    sukhāya   devamanussānanti   sace
tvaṃ   ānanda   tathāgataṃ   yāceyyāsi  dve  va  te  vācā  tathāgato
paṭikkhipeyya    atha   tatiyakaṃ   adhivāseyya   tasmātihānanda   tuyhevetaṃ
dukkaṭaṃ tuyhevetaṃ aparaddhaṃ
     {106.2}   na   nu   evaṃ  1-  ānanda  mayā  paṭikacceva  2-
akkhātaṃ    sabbeheva    piyehi    manāpehi   nānābhāvo   vinābhāvo
aññathābhāvo    taṃ    kutettha   ānanda   labbhā   yantaṃ   jātaṃ   bhūtaṃ
saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.
     {106.3}  Yaṃ  kho  panetaṃ ānanda tathāgatena cattaṃ vantaṃ muttaṃ pahīnaṃ
paṭinissaṭṭhaṃ   ossaṭṭho  āyusaṅkhāro  ekaṃsena  vācā  [3]-  bhāsitā
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena   tathāgato   parinibbāyissatīti   tañca  4-  tathāgato  jīvitahetu
puna   paccāgamissatīti   netaṃ   ṭhānaṃ   vijjati   .   āyāmānanda  yena
mahāvanaṃ   yena   5-   kūṭāgārasālā   tenupasaṅkamissāmāti   .  evaṃ
bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi  .  athakho
@Footnote: 1 Ma. etaṃ. 2 Sī. Yu. paṭigacceva. 3 Yu. bhagavatā. 4 Yu. taṃ vacanaṃ.
@5 Yu. ayaṃ pāṭho natthi ito paraṃ īdisameva.
Bhagavā    āyasmatā    ānandena    saddhiṃ    yena    mahāvanaṃ   yena
kūṭāgārasālā    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    ānandaṃ
āmantesi   gaccha   tvaṃ   ānanda  yāvatikā  bhikkhū  vesāliṃ  upanissāya
viharanti   te  sabbe  upaṭṭhānasālāyaṃ  sannipātehīti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato  paṭissuṇitvā  1-  yāvatikā  bhikkhū
vesāliṃ     upanissāya    viharanti    te    sabbe    upaṭṭhānasālāyaṃ
sannipātetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhito  kho  āyasmā
ānando    bhagavantaṃ    etadavoca    sannipatito    bhante   bhikkhusaṅgho
yassadāni bhante bhagavā kālaṃ maññatīti.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya  devamanussānaṃ  .  seyyathīdaṃ  .  cattāro  satipaṭṭhānā  cattāro
sammappadhānā      cattāro     iddhipādā     pañcindriyāni     pañca
balāni    satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo   .   ime
kho  te  1-  bhikkhave  dhammā  mayā  abhiññā desitā ye 2- te sādhukaṃ
uggahetvā     āsevitabbā    bhāvetabbā    bahulīkātabbā    yathayidaṃ
brahmacariyaṃ     addhaniyaṃ     assa    ciraṭṭhitikaṃ    tadassa    bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti.
     {107.1}   Athakho   bhagavā  bhikkhū  āmantesi  handadāni  bhikkhave
āmantayāmi    vo    vayadhammā    saṅkhārā   appamādena   sampādetha
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena    tathāgato   parinibbāyissatīti   .   idamavoca   bhagavā   idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-
     [108] Daharāpi ca ye vuḍḍhā       ye bālā ye ca paṇḍitā
           aḍḍhā ceva daḷiddā ca          sabbe maccuparāyanā.
           Yathāpi kumbhakārassa              kataṃ mattikabhājanaṃ
           khuddakañca mahantañca           yañca pakkaṃ yañca āmakaṃ
           sabbaṃ bhedapariyantaṃ                evaṃ maccānajīvitaṃ.
Athāparaṃ etadavoca satthā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ
@īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ
@karissatīti dissati.
           Paripakko vayo mayhaṃ         parittaṃ mama jīvitaṃ
           pahāya vo gamissāmi         kataṃ me saraṇamattano.
           Appamattā satīmanto      susīlā hotha bhikkhavo
           susamāhitasaṅkappā         sacittamanurakkhatha.
           Yo imasmiṃ dhammavinaye       appamatto viharissati 1-
           pahāya jātisaṃsāraṃ            dukkhassantaṃ karissatīti.
                    Tatiyabhāṇavāraṃ. 2-
     [109]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto  nāgāvalokitaṃ  3-  vesāliṃ  apaloketvā  āyasmantaṃ
ānandaṃ     āmantesi     idaṃ     pacchimakaṃ     ānanda    tathāgatassa
vesāliyā   4-   dassanaṃ  bhavissati  āyāmānanda  yena  bhaṇḍagāmo  5-
tenupasaṅkamissāmāti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi.
     {109.1}   Athakho   bhagavā   mahatā   bhikkhusaṅghena   saddhiṃ  yena
bhaṇḍagāmo   tadavasari   .   tatra   sudaṃ   bhagavā  bhaṇḍagāme  viharati .
Tatra    kho   bhagavā   bhikkhū   āmantesi   catunnaṃ   bhikkhave   dhammānaṃ
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva   tumhākañca   .   katamesaṃ   catunnaṃ   .   ariyassa   bhikkhave
sīlassa    ananubodhā    appaṭivedhā    evamidaṃ   dīghamaddhānaṃ   sandhāvitaṃ
@Footnote: 1 Sī. Yu. vihessati. Ma. vihassati. 2 Yu. tatiyakabhāṇavāraṃ niṭṭhitaṃ. Ma. tatiyo
@bhāṇavāro. 3 Ma. Yu. nāgāpalokitaṃ. 4 Yu. vesālidassanaṃ. 5 Ma. bhaṇḍagāmo.
@ito paraṃ īdisameva.
Saṃsaritaṃ    mamañceva    tumhākañca    .   ariyassa   bhikkhave   samādhissa
ananubodhā    appaṭivedhā    evamidaṃ    dīghamaddhānaṃ   sandhāvitaṃ   saṃsaritaṃ
mamañceva    tumhākañca   .   ariyāya   bhikkhave   paññāya   ananubodhā
appaṭivedhā    evamidaṃ    dīghamaddhānaṃ    sandhāvitaṃ    saṃsaritaṃ   mamañceva
tumhākañca   .   ariyāya   bhikkhave   vimuttiyā  ananubodhā  appaṭivedhā
evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.
     {109.2}  Tayidaṃ  bhikkhave  ariyaṃ  sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi
anubuddho    paṭividdho   ariyā   paññā   anubuddhā   paṭividdhā   ariyā
vimutti   anubuddhā   paṭividdhā   ucchinnā   bhavataṇhā   khīṇā   bhavanetti
natthidāni   punabbhavoti   .   idamavoca   bhagavā   idaṃ   vatvāna  sugato
athāparaṃ etadavoca satthā
     [110] Sīlaṃ samādhi paññā ca      vimutti ca anuttarā
           anubuddhā ime dhammā            gotamena yasassinā
           iti buddho abhiññāya           dhammamakkhāti 1- bhikkhunaṃ
           dukkhassantaṅkaro satthā        cakkhumā parinibbuboti.
     [111]  Tatrapi  sudaṃ  bhagavā  bhaṇḍagāme  viharanto  etadeva bahulaṃ
bhikkhūnaṃ   dhammiṃ   kathaṃ   karoti   iti   sīlaṃ   iti   samādhi   iti  paññā
sīlaparibhāvito   samādhi   mahapphalo   hoti   mahānisaṃso   samādhiparibhāvitā
paññā   mahapphalā   hoti   mahānisaṃsā   paññāparibhāvitaṃ  cittaṃ  sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā [2]- avijjāsavāti.
@Footnote: 1 Ma. Yu. dhammamakkhāsi. 2 Yu. diṭṭhāsavā.
     [112]  Athakho  bhagavā  bhaṇḍagāme  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ    āmantesi    āyāmānanda   yena   hatthigāmo   ambagāmo
jambugāmo   yena   bhoganagaraṃ   tenupasaṅkamissāmāti   .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato   paccassosi   .   athakho  bhagavā
mahatā    bhikkhusaṅghena   saddhiṃ   yena   bhoganagaraṃ   tadavasari   .   tatra
sudaṃ  bhagavā  bhoganagare  viharati  ānande  cetiye  .  tatra  kho bhagavā
bhikkhū    āmantesi   cattārome   bhikkhave   mahāpadese   desessāmi
taṃ    suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ   bhanteti
kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [113]   Idha   bhikkhave   bhikkhu   evaṃ   vadeyya  sammukhā  metaṃ
āvuso    bhagavato    sutaṃ    sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ
vinayo   idaṃ   satthu   sāsananti   tassa  bhikkhave  bhikkhuno  bhāsitaṃ  neva
abhinanditabbaṃ    nappaṭikkositabbaṃ    .    anabhinanditvā   appaṭikkositvā
tāni  padabyañjanāni  sādhukaṃ  uggahetvā sutte osāretabbāni 1- vinaye
sandassetabbāni   .   tāni   ce  sutte  osāriyamānāni  2-  vinaye
sandassiyamānāni  na ceva sutte osaranti 3- na ca 4- vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva   tassa  bhagavato  vacanaṃ
imassa   ca   bhikkhuno   duggahitanti  iti  hetaṃ  bhikkhave  chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
@Footnote: 1 Yu. otāretabbāni. 2 Yu. otāriyamānāni. ito paraṃ īdisameva. 3 Sī. Yu.
@otaranti. 4 Yu. na vinaye.
Ce  1-  osaranti  vinaye ce 2- sandissanti. Niṭṭhamettha gantabbaṃ addhā
idaṃ  tassa  bhagavato  vacanaṃ  imassa  ca  bhikkhuno sugahitanti idaṃ bhikkhave paṭhamaṃ
mahāpadesaṃ dhāreyyātha.
     [114]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   saṅgho   viharati   sathero   sapāmokkho  tassa  me  saṅghassa
sammukhā   sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ
satthu   sāsananti   tassa   bhikkhave   bhikkhuno  bhāsitaṃ  neva  abhinanditabbaṃ
nappaṭikkositabbaṃ     .     anabhinanditvā     appaṭikkositvā     tāni
padabyañjanāni   sādhukaṃ   uggahetvā   sutte   osāretabbāni   vinaye
sandassetabbāni    .   tāni   ce   sutte   osāriyamānāni   vinaye
sandassiyamānāni  na  ceva  sutte  osaranti  na  ca  vinaye sandissanti.
Niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ  tassa
ca   bhikkhusaṅghassa   duggahitanti   iti   hetaṃ   bhikkhave   chaḍḍeyyātha .
Tāni   ce   sutte   osāriyamānāni   vinaye  sandassiyamānāni  sutte
ce  3-  osaranti  vinaye  ca  sandissanti  .  niṭṭhamettha gantabbaṃ addhā
idaṃ    tassa   bhagavato   vacanaṃ   tassa   ca   saṅghassa   sugahitanti   idaṃ
bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     [115]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā   vinayadharā   mātikādharā   tesaṃ   me  therānaṃ  sammukhā  sutaṃ
@Footnote:1-2-3 Ma. Yu. ceva ... ca.
Sammukhā   paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo  idaṃ  satthu  sāsananti
tassa    bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   .pe.   na
vinaye   sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā  idaṃ  na  ceva
tassa    bhagavato   vacanaṃ   tesañca   therānaṃ   duggahitanti   iti   hetaṃ
bhikkhave   chaḍḍeyyātha   .   tāni  ce  sutte  osāriyamānāni  .pe.
Vinaye    sandissanti   .   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato   vacanaṃ   tesañca   therānaṃ   sugahitanti   idaṃ   bhikkhave   tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     [116]   Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma
āvāse  [1]-  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthu   sāsananti  tassa
bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ  .
Anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā   sutte   osāretabbāni   vinaye  sandassitabbāni  2- .
Tāni   ce   sutte  osāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte  osaranti  na  ca  3-  vinaye  sandissanti  .  niṭṭhamettha gantabbaṃ
.pe.  addhā  idaṃ  tassa  bhagavato  vacanaṃ  tassa  ca therassa sugahitanti idaṃ
bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  4-  .  ime  kho  bhikkhave
cattāro  mahāpadese  dhāreyyāthāti  .  tatrapi  sudaṃ  bhagavā bhoganagare
@Footnote: 1 Ma. Yu. eko. 2 Ma. Yu. sandassetabbāni. 3 Yu. na vinaye .... 4 Yu.
@dhāreyyāthāti.
Viharati   1-   ānande   cetiye   etadeva  bahulaṃ  bhikkhūnaṃ  dhammiṃ  kathaṃ
karoti    iti    sīlaṃ    iti    samādhi    iti   paññā   sīlaparibhāvito
samādhi    mahapphalo    hoti    mahānisaṃso    samādhiparibhāvitā    paññā
mahapphalā    hoti    mahānisaṃsā    paññāparibhāvitaṃ    cittaṃ    sammadeva
āsavehi vimuccati seyyathīdaṃ kāmāsavā bhavāsavā avijjāsavāti.
     [117]  Athakho  bhagavā  bhoganagare  yathābhirantaṃ viharitvā āyasmantaṃ
ānandaṃ  āmantesi  āyāmānanda  yena  pāvā  tenupasaṅkamissāmāti .
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  pāvā  tadavasari  .  tatra  sudaṃ
bhagavā   pāvāyaṃ  viharati  cundassa  kammāraputtassa  ambavane  .  assosi
kho  cundo  kammāraputto  bhagavā  kira  pāvaṃ  anuppatto  pāvāyaṃ viharati
mayhaṃ  ambavaneti  .  athakho  cundo kammāraputto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {117.1}   Ekamantaṃ   nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   cundo   kammāraputto   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  bhagavantaṃ  etadavoca  adhivāsetu  me
bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā
tuṇhībhāvena  .  athakho  cundo  kammāraputto  bhagavato  adhivāsanaṃ viditvā
@Footnote: 1 Ma. Yu. viharanto.
Uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {117.2}  Athakho  cundo  kammāraputto  tassā  rattiyā accayena
sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  pahūtañca
sūkaramaddavaṃ  bhagavato  kālaṃ  ārocāpesi  kālo  bhante niṭṭhitaṃ bhattanti.
Athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ
bhikkhusaṅghena    yena   cundassa   kammāraputtassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   paṭiyattaṃ   tena
maṃ   parivisa   yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivisāti   .   evaṃ   bhanteti   kho   cundo   kammāraputto  bhagavato
paṭissutvā    yaṃ    ahosi    sūkaramaddavaṃ    paṭiyattaṃ    tena   bhagavantaṃ
parivisi    yaṃ   panaññaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ
parivisi.
     {117.3}   Athakho  bhagavā  cundaṃ  kammāraputtaṃ  āmantesi  yante
cunda   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda
passāmi   sadevake   loke   samārake   sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   yassa   taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya
aññatra   tathāgatassāti   .   evaṃ  bhanteti  kho  cundo  kammāraputto
bhagavato   paṭissutvā   yaṃ   ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   taṃ  sobbhe
nikhaṇitvā       yena      bhagavā      tenupasaṅkami      upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ     nisīdi     .     ekamantaṃ
Nisinnaṃ   kho   cundaṃ  kammāraputtaṃ  bhagavā  dhammiyā  kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     {117.4}    Athakho   bhagavato   cundassa   kammāraputtassa   bhattaṃ
bhuttāvissa   kharo   ābādho   uppajji  lohitapakkhandikā  sabāḷhā  1-
vedanā  vattanti  maraṇantikā  .  tāpi  2-  sudaṃ  bhagavā sato sampajāno
adhivāsesi   avihaññamāno   .   athakho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   āyāmānanda   yena   kusinārā   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
     [118] Cundassa bhattaṃ bhuñjitvā   kammārassāti me sutaṃ
                 ābādhaṃ samphusi dhīro           sabāḷhaṃ 3- maraṇantikaṃ.
                          Bhuttassa ve 4- sūkaramaddavena
                          byādhī sabāḷhā 5- udapādi satthu 6-
                          virecamāno 7- bhagavā avoca
                          gacchāmahaṃ kusināraṃ -* nagaranti.
         (imā gāthāyo saṅgītikāle saṅgītikārakehi vuttā 8-)
     [119]  Athakho  bhagavā  maggā  okkamma  yena  aññataraṃ  rukkhamūlaṃ
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ    āmantesi
iṅgha   me   tvaṃ  ānanda  catugguṇaṃ  saṅghāṭiṃ  paññapehi  9-  kilantosmi
ānanda   nisīdissāmīti   .   evaṃ   bhanteti   kho  āyasmā  ānando
@Footnote: 1-5 Ma. Yu. pabāḷhā. 2 Ma. Yu. tā. 3 Ma. Yu. pabāḷhaṃ. 4 Ma. Yu. ca.
@6 Po. Ma. Yu. satthuno. 7 Yu. viriccamāno. 8 Sī. Ma. Yu. ime pāṭhā natthi.
@9 Po. Yu. paññāpesi. ito paraṃ īdisameva.
@* mīkār—kṛ´์ khagœ kusinaraṃ peḌna kusināraṃ
Bhagavato   paṭissutvā   catugguṇaṃ   saṅghāṭiṃ   paññapesi   .  nisīdi  bhagavā
paññatte   āsane   .   nisajja   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   evaṃ   vutte  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī  1-  avidūre  acchodakā  sātodakā  sītodakā  setodakā  2-
supatitthā    ramaṇīyā    ettha   bhagavā   pānīyañca   pivissati   gattāni
ca sītīkarissatīti 3-.
     {119.1}    Dutiyampi    kho    bhagavā    āyasmantaṃ    ānandaṃ
āmantesi   iṅgha   me   tvaṃ   ānanda   pānīyaṃ   āhara  pipāsitosmi
ānanda   pivissāmīti   .   dutiyampi   kho  āyasmā  ānando  bhagavantaṃ
etadavoca    idāni    bhante   pañcamattāni   sakaṭasatāni   abhikkantāni
taṃ   cakkacchinnaṃ   udakaṃ   parittaṃ   luḷitaṃ   āvilaṃ   sandati   ayaṃ  bhante
kakudhanadī    avidūre    acchodakā    sātodakā   sītodakā   setodakā
supatitthā   ramaṇīyā   ettha   bhagavā  pānīyañca  pivissati  gattānipi  4-
sītīkarissatīti.
     {119.2}   Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
iṅgha    me   tvaṃ   ānanda   pānīyaṃ   āhara   pipāsitosmi   ānanda
pivissāmīti   .   evaṃ   bhanteti   kho   āyasmā   ānando  bhagavato
@Footnote: 1 Sī. Yu. kakutthā nadītipi kakudhā nadītipi pāṭho. Ma. kakudhānadī. 2 Sī. Yu.
@acchodikā sātodikā sītodikā setakā. 3 Po. Yu. sītaṃ karissatīti. ito paraṃ
@īdisameva. 4 Ma. Yu. gattāni ca.
Paṭissutvā   pattaṃ   gahetvā   yena   sā   nadikā   tenupasaṅkami  .
Athakho   sā   nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
āyasmante   ānande   upasaṅkamante   acchā   vippasannā   anāvilā
sandati   1-   .   athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ
vata   bho   abbhutaṃ  vata  bho  tathāgatassa  mahiddhikatā  mahānubhāvatā  2-
ayaṃ   hi  sā  nadikā  cakkacchinnā  parittā  luḷitā  āvilā  sandamānā
mayi   upasaṅkamante   acchā  vippasannā  anāvilā  sandatīti  .  pattena
pānīyaṃ   ādāya   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
etadavoca   acchariyaṃ   bhante   abbhutaṃ   bhante   tathāgatassa  mahiddhikatā
mahānubhāvatā   3-   idāni   sā  bhante  nadikā  cakkacchinnā  parittā
luḷitā   āvilā   sandamānā   mayi   upasaṅkamante   acchā  vippasannā
anāvilā   sandittha   pivatu   bhagavā  pānīyaṃ  pivatu  sugato  pānīyanti .
Athakho bhagavā pānīyaṃ apāyi.
     [120]  Tena  kho  pana  samayena  pukkuso  mallaputto  āḷārassa
kālāmassa   sāvako   kusinārāya   pāvaṃ  addhānamaggapaṭipanno  hoti .
Addasā   kho   pukkuso   mallaputto   bhagavantaṃ   aññatarasmiṃ   rukkhamūle
nisinnaṃ     disvāna     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
pukkuso   mallaputto   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhutaṃ
bhante   santena   vata   bhante   pabbajitā  vihārena  viharanti  bhūtapubbaṃ
@Footnote: 1 Ma. Yu. sandittha. 2-3 Po. mahānubhāvakatā.
Bhante   āḷāro   kālāmo   addhānamaggapaṭipanno   maggā   okkamma
avidūre   aññatarasmiṃ   rukkhamūle   divāvihāraṃ  1-  nisīdi  athakho  bhante
pañcamattāni   sakaṭasatāni   āḷāraṃ  kālāmaṃ  nissāya  nissāya  atikkamiṃsu
athakho    bhante    aññataro    puriso   tassa   sakaṭasatthassa   piṭṭhito
piṭṭhito    āgacchanto    yena    āḷāro    kālāmo   tenupasaṅkami
upasaṅkamitvā   āḷāraṃ   kālāmaṃ   etadavoca  api  bhante  pañcamattāni
sakaṭasatāni    atikkantāni    addasāti    na    kho    ahaṃ    āvuso
addasanti   kiṃ   pana   bhante   saddaṃ   assosīti  na  kho  ahaṃ  āvuso
saddaṃ    assosinti    kiṃ   pana   bhante   sutto   ahosīti   na   kho
ahaṃ   āvuso   sutto   ahosinti   kiṃ   pana   bhante   saññī  ahosīti
evamāvusoti   so   tvaṃ   bhante  saññī  samāno  jāgaro  pañcamattāni
sakaṭasatāni nissāya nissāya atikkantāni neva addasa
     {120.1}  na  pana  saddaṃ  assosi  api  hi 2- te bhante saṅghāṭi
rajena    okiṇṇāti   evamāvusoti   athakho   bhante   tassa   purisassa
etadahosi   acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  santena  vata  bho
pabbajitā    vihārena    viharanti   yatra   hi   nāma   saññī   samāno
jāgaro       pañcamattāni      sakaṭasatāni      nissāya      nissāya
atikkantāni    neva   dakkhati   na   pana   saddaṃ   sossatīti   āḷāre
kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmīti.
     {120.2}   Taṃ  kiṃ  maññasi  pukkusa  katamaṃ  nu  kho  dukkarataraṃ  vā
durabhisambhavataraṃ   vā   yo   vā   saññī   samāno  jāgaro  pañcamattāni
@Footnote: 1 Yu. divāvihāre. 2 Ma. su..
Sakaṭasatāni     nissāya    nissāya    atikkantāni    neva    passeyya
na   pana   saddaṃ   suṇeyya   yo   vā  saññī  samāno  jāgaro  deve
vassante     deve    gaḷagaḷāyante    vijjutāsu    1-    niccharantīsu
asaniyā   phalantiyā   neva   passeyya   na   pana  saddaṃ  suṇeyyāti .
Kiṃ   hi   bhante   [2]-   karissanti   pañca   vā  sakaṭasatāni  cha  vā
sakaṭasatāni    satta   vā   sakaṭasatāni   aṭṭha   vā   sakaṭasatāni   nava
vā  sakaṭasatāni  dasa  vā  sakaṭasatāni  .pe.  sahassaṃ  vā sakaṭasatāni 3-
athakho    etadeva    dukkaratarañceva    durabhisambhavatarañca    yo   saññī
samāno   jāgaro   deve   vassante   deve  gaḷagaḷāyante  vijjutāsu
niccharantīsu asaniyā phalantiyā neva passeyya na pana saddaṃ suṇeyyāti.
     [121]  Ekamidāhaṃ  pukkusa  samayaṃ  ātumāyaṃ  viharāmi bhūsāgāre.
Tena  kho  pana  samayena  deve  vassante  deve gaḷagaḷāyante vijjutāsu
niccharantīsu   asaniyā   phalantiyā   avidūre   bhūsāgārassa  dve  kassakā
bhātaro   hatā   cattāro   ca  balibaddā  .  athakho  pukkusa  ātumāyaṃ
mahājanakāyo   nikkhamitvā   yena   te   dve  kassakā  bhātaro  hatā
cattāro   ca   balibaddā   tenupasaṅkami   .  tena  kho  panāhaṃ  pukkusa
samayena  bhūsāgārā  nikkhamitvā  bhūsāgāradvāre  abbhokāse caṅkamāmi.
Athakho    pukkusa   aññataro   puriso   tamhā   mahājanakāyā   yenāhaṃ
tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ  aṭṭhāsi .
@Footnote: 1 Ma. vijjullatāsu. ito paraṃ īdisameva. 2 Yu. tāni. 3 Ma. sakaṭasatasahassaṃ
@vā.
Ekamantaṃ   ṭhitaṃ   kho   ahaṃ   pukkusa   taṃ  purisaṃ  etadavocaṃ  kinnu  kho
so   āvuso   mahājanakāyo   sannipatitoti   .  idāni  bhante  deve
vassante  deve  gaḷagaḷāyante  vijjutāsu  niccharantīsu  asaniyā  phalantiyā
dve  kassakā  bhātaro  hatā  cattāro  ca  balibaddā  ettha  1-  so
mahājanakāyo    sannipatito    tvaṃ   pana   bhante   kva   ahosīti  .
Idheva   kho  ahaṃ  āvuso  ahosinti  .  kiṃ  pana  bhante  addasāti .
Na  kho  ahaṃ  āvuso  addasanti  .  kiṃ  pana  bhante  saddaṃ  assosīti.
Na   kho   ahaṃ   āvuso  saddaṃ  assosinti  .  kiṃ  pana  bhante  sutto
ahosīti   .   na   kho   ahaṃ   āvuso  sutto  ahosinti  .  kiṃ  pana
bhante   saññī   ahosīti   .  evamāvusoti  .  so  tvaṃ  bhante  saññī
samāno   jāgaro   deve   vassante   deve  gaḷagaḷāyante  vijjutāsu
niccharantīsu    asaniyā    phalantiyā    neva   addasa   na   pana   saddaṃ
assosīti. Evamāvusoti.
     {121.1}   Athakho   pukkusa   tassa  purisassa  etadahosi  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  santena  vata  bho pabbajitā vihārena viharanti
yatra   hi   nāma   saññī   samāno   jāgaro  deve  vassante  deve
gaḷagaḷāyante    vijjutāsu    niccharantīsu    asaniyā    phalantiyā   neva
dakkhissati   2-   na   pana   saddaṃ   suṇissatīti   .  mayi  uḷāraṃ  pasādaṃ
pavedetvā padakkhiṇaṃ katvā pakkāmīti.
     {121.2}    Evaṃ    vutte    pukkuso    mallaputto   bhagavantaṃ
etadavoca      esāhaṃ      bhante     yo     [3]-     āḷāre
kālāme      pasādo      taṃ      mahāvāte     vā     ophunāmi
@Footnote: 1 Ma. Yu. etthe. 2 Ma. dakkhati. Yu. dakkhiti. 3 Ma. Yu. me..
Sīghasotāya    vā    nadiyā   pavāhemi   abhikkantaṃ   bhante   abhikkantaṃ
bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ
vā   vivareyya   mūḷhassa   vā   maggaṃ   ācikkheyya   andhakāre  vā
telappajjotaṃ   dhāreyya   cakkhumanto   rūpāni   dakkhanti  1-  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     {121.3}    Athakho    pukkuso    mallaputto    aññataraṃ   purisaṃ
āmantesi    iṅgha   me   tvaṃ   bhaṇe   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ
āharāti   .   evaṃ  bhanteti  kho  so  puriso  pukkusassa  mallaputtassa
paṭissutvā    taṃ   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   āhari   .   athakho
pukkuso    mallaputto    taṃ    siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato
upanāmesi    idaṃ    bhante   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   taṃ   me
bhante     bhagavā     paṭiggaṇhātu     anukampaṃ     upādāyāti    .
Tenahi   pukkusa   ekena   maṃ   acchādehi   ekena   ānandanti  .
Evaṃ   bhanteti   kho  pukkuso  mallaputto  bhagavato  paṭissutvā  ekena
bhagavantaṃ   acchādesi   ekena   āyasmantaṃ  ānandaṃ  .  athakho  bhagavā
pukkusaṃ   mallaputtaṃ   dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   pukkuso  mallaputto  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Po. Ma. dakkhantīti. Yu. dakkhintīti.
     [122]  Athakho  āyasmā ānando acirapakkante pukkuse mallaputte
taṃ    siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato   kāyaṃ   upanāmesi  .
Taṃ   bhagavato   kāyaṃ   upanāmitaṃ   hatacchikaṃ  1-  viya  khāyati  .  athakho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhutaṃ
bhante   yāva   parisuddho   bhante   tathāgatassa   chavivaṇṇo  pariyodāto
idaṃ   bhante   siṅgivaṇṇaṃ   yugamaṭṭhaṃ   dhāraṇīyaṃ   bhagavato  kāyaṃ  upanāmitaṃ
hatacchikaṃ   1-  viya  khāyatīti  .  evametaṃ  ānanda  dvīsu  kho  ānanda
kālesu    ativiya    tathāgatassa   kāyo   parisuddho   hoti   chavivaṇṇo
pariyodāto    katamesu    dvīsu    yañca    ānanda   rattiṃ   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambujjhati   yañca   rattiṃ   anupādisesāya
nibbānadhātuyā   parinibbāyati   imesu   kho   ānanda   dvīsu   kālesu
ativiya   tathāgatassa   kāyo   parisuddho   hoti   chavivaṇṇo  pariyodāto
ajja   kho   panānanda  rattiyā  pacchime  yāme  kusinārāyaṃ  upavattane
mallānaṃ    sālavane    antare   yamakasālānaṃ   tathāgatassa   parinibbānaṃ
bhavissati    āyāmānanda    yena    kakudhanadī   tenupasaṅkamissāmāti  .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
     [123] Siṅgivaṇṇaṃ yugamaṭṭhaṃ      pukkuso abhihārayi
                 tena acchādito satthā   somavaṇṇo 2- asobhathāti.
     [124]  Athakho  bhagavā  mahatā  bhikkhusaṅghena  saddhiṃ  yena  kakudhanadī
@Footnote: 1 Ma. hataccikaṃ. Yu. vītaccīkaṃ. ito paraṃ īdisameva. 2 Sī. Yu. hemavaṇṇo.
Tenupasaṅkami    upasaṅkamitvā    kakudhanadiṃ    ajjhogāhetvā    nhātvā
ca  pivitvā  ca  paccuttaritvā  yena  ambavanaṃ  tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ   cundakaṃ   āmantesi   iṅgha   me   tvaṃ   cundaka   catugguṇaṃ
saṅghāṭiṃ paññapehi kilantosmi cundaka nipajjissāmīti.
     {124.1}  Evaṃ  bhanteti  kho āyasmā cundako bhagavato paṭissutvā
catugguṇaṃ  saṅghāṭi  paññapesi  .  athakho  bhagavā dakkhiṇena passena sīhaseyyaṃ
kappesi   pādena  1-  pādaṃ  accādhāya  sato  sampajāno  uṭṭhānasaññaṃ
manasikaritvā   .   āyasmā   pana   cundako   tattheva  bhagavato  purato
nisīdi.
     [125] Gantvāna buddho nadikaṃ 2- kakudhaṃ
               acchodakaṃ sātodakaṃ vippasannaṃ
               ogāhi satthā akilantarūpo 3-
               tathāgato appaṭimo ca loke.
               Nhātvā ca pivitvā cudakāni 4- sutvā
               purakkhato bhikkhugaṇassa majjhe
               satthā 5- pavattā bhagavā idha dhamme
               upāgami ambavanaṃ mahesi.
               Āmantayī cundakaṃ nāma bhikkhuṃ
               catugguṇaṃ santhari 6- me nipajjiṃ 7-
               so codito 8- bhāvitattena cundo
@Footnote: 1 Ma. Yu. pāde. 2 Yu. nadiyaṃ. 3 Yu. sukilantarūpo. 4 Ma. Yu. cudatāri
@satthā. 5 Ma. vatutā. 6 Ma. santhara. Yu. patthara. 7 Ma. Yu. nipajjaṃ.
@8 Yu. modito.
               Catugguṇaṃ santhari 1- khippameva
               nipajji satthā akilantarūpo 2-
               cundopi tattha pamukhe nisīdīti.
     [126]  Athakho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  siyā kho
panānanda    cundassa   kammāraputtassa   koci   vippaṭisāraṃ   uppādeyya
tassa   te   āvuso   cunda   alābhā  tassa  te  dulladdhaṃ  yassa  te
tathāgato    pacchimaṃ    piṇḍapātaṃ    paribhuñjitvā   parinibbutoti   cundassa
kho    ānanda    kammāraputtassa    evaṃ   vippaṭisāro   paṭivinetabbo
tassa   te   āvuso   cunda   lābhā   tassa   te  suladdhaṃ  yassa  te
tathāgato    pacchimaṃ    piṇḍapātaṃ    paribhuñjitvā    parinibbuto   sammukhā
metaṃ   āvuso   cunda   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   dveme
piṇḍapātā   samasamaphalā   samasamavipākā   ativiya   aññehi   piṇḍapātehi
mahapphalatarā ca mahānisaṃsatarā ca.
     {126.1}  Katame  dve  .  yañca  piṇḍapātaṃ paribhuñjitvā tathāgato
anuttaraṃ    sammāsambodhiṃ   abhisambujjhati   yañca   piṇḍapātaṃ   paribhuñjitvā
tathāgato   anupādisesāya   nibbānadhātuyā   parinibbāyati   ime   dve
piṇḍapātā   samasamaphalā   samasamavipākā   ativiya   aññehi   piṇḍapātehi
mahapphalatarā   ca   mahānisaṃsatarā   ca  āyusaṃvattanikaṃ  āyasmatā  cundena
kammāraputtena    kammaṃ    upacitaṃ   vaṇṇasaṃvattanikaṃ   āyasmatā   cundena
kammāraputtena    kammaṃ    upacitaṃ    sukhasaṃvattanikaṃ    āyasmatā   .pe.
Yasasaṃvattanikaṃ .pe.
@Footnote: 1 Yu. patthari .  2 Yu. sukilantarūpo.
Saggasaṃvattanikaṃ     .pe.    adhipateyyasaṃvattanikaṃ    āyasmatā    cundena
kammāraputtena    kammaṃ   upacitanti   cundassa   ānanda   kammāraputtassa
evaṃ    vippaṭisāro   paṭivinetabboti   .   athakho   bhagavā   etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [127] Dadato puññaṃ pavaḍḍhati
               saṃyamato veraṃ na vīyati 1-
               kusalo va jahāti pāpakaṃ
               rāgadosamohakkhayā nibbutoti 2-.
                     Catutthabhāṇavāraṃ.
     [128]    Athakho    bhagavā    āyasmantaṃ   ānandaṃ   āmantesi
āyāmānanda     yena    hiraññavatiyā    nadiyā    pārimantīraṃ    yena
kusinārā    upavattanaṃ    mallānaṃ    sālavanaṃ   tenupasaṅkamissāmāti  .
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi  .  athakho
bhagavā    mahatā    bhikkhusaṅghena    saddhiṃ   yena   hiraññavatiyā   nadiyā
pārimantīraṃ   yena   kusinārā   upavattanaṃ  mallānaṃ  sālavanaṃ  tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    ānandaṃ   āmantesi   iṅgha   me   tvaṃ
ānanda    antarena    yamakasālānaṃ    uttarasīsakaṃ    mañcakaṃ   paññapehi
kilantosmi   ānanda   nipajjissāmīti   .  evaṃ  bhanteti  kho  āyasmā
ānando  bhagavato  paṭissutvā  antarena  yamakasālānaṃ  uttarasīsakaṃ  mañcakaṃ
paññapesi   .   athakho   bhagavā   dakkhiṇena  passena  sīhaseyyaṃ  kappesi
@Footnote: 1 Ma. Yu. na cīyati. 2 Po. parinibbuto. Ma. sanibbuto. Yu. sa nibbuto.
Pādena pādaṃ accādhāya sato sampajāno.
     [129]   Tena   kho   pana   samayena  yamakasālā  sabbaphāliphullā
honti   akālapupphehi   te   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .   dibbānipi   mandāravapupphāni
antalikkhā   papatanti   tāni   tathāgatassa   sarīraṃ  okiranti  ajjhokiranti
abhippakiranti    tathāgatassa    pūjāya    .    dibbānipi    candanacuṇṇāni
antalikkhā  sampatanti  1-  tāni  tathāgatassa  sarīraṃ  okiranti ajjhokiranti
abhippakiranti   tathāgatassa   pūjāya   .   dibbānipi   turiyāni  antalikkhe
vajjanti   2-   tathāgatassa   pūjāya  .  dibbānipi  saṅgītāni  antalikkhe
vattanti tathāgatassa pūjāya.
     {129.1}    Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi
sabbaphāliphullā    kho    ānanda    yamakasālā   akālapupphehi   [3]-
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya    dibbānipi    mandāravapupphāni    antalikkhā    papatanti   tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya     dibbānipi    candanacuṇṇāni    antalikkhā    papatanti    tāni
tathāgatassa    sarīraṃ   okiranti   ajjhokiranti   abhippakiranti   tathāgatassa
pūjāya   dibbānipi   turiyāni   antalikkhe   vajjanti   tathāgatassa  pūjāya
dibbānipi    saṅgītāni   antalikkhe   vattanti   tathāgatassa   pūjāya   na
kho   ānanda   ettāvatā  va  tathāgato  sakkato  vā  hoti  garukato
vā   mānito   vā   pūjito   vā   apacito   vā  yo  kho  ānanda
@Footnote: 1 Ma. Yu. papatanti. 2 Yu. vajjenti. 3 Ma. te.
Bhikkhu  vā  bhikkhunī  vā  upāsako  vā  upāsikā vā dhammānudhammapaṭipanno
viharati   sāmīcipaṭipanno   anudhammacārī  so  tathāgataṃ  sakkaroti  garukaroti
māneti  pūjeti  [1]-  paramāya pūjāya tasmātihānanda dhammānudhammapaṭipannā
viharissāma   sāmīcipaṭipannā   anudhammacārinoti   evañhi   vo   ānanda
sikkhitabbanti.
     [130]   Tena   kho  pana  samayena  āyasmā  upavāṇo  bhagavato
purato   ṭhito   hoti  bhagavantaṃ  vījamāno  .  athakho  bhagavā  āyasmantaṃ
upavāṇaṃ   apasādeti  2-  apehi  bhikkhu  mā  me  purato  aṭṭhāsīti .
Athakho    āyasmato    ānandassa   etadahosi   ayaṃ   kho   āyasmā
upavāṇo    dīgharattaṃ    bhagavato   upaṭṭhāko   santikāvacaro   samīpacārī
atha  ca  pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ apasādeti 3-
apehi  bhikkhu  mā  me  purato  aṭṭhāsīti  ko nu kho hetu ko paccayo yaṃ
bhagavā   āyasmantaṃ  upavāṇaṃ  apasādeti  apehi  bhikkhu  mā  me  purato
aṭṭhāsīti.
     {130.1}   Athakho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante   āyasmā  upavāṇo  dīgharattaṃ  bhagavato  upaṭṭhāko  santikāvacaro
samīpacārī   atha   ca   pana  bhagavā  pacchime  kāle  āyasmantaṃ  upavāṇaṃ
apasādeti  apehi  bhikkhu  mā  me purato aṭṭhāsīti ko nu kho bhante hetu
ko  paccayo  yaṃ  bhagavā  āyasmantaṃ  upavāṇaṃ  apasādeti apehi bhikkhu mā
me  purato  aṭṭhāsīti  .  yebhuyyena  ānanda  dasasu  lokadhātūsu devatā
@Footnote: 1 Ma. apaciyati. 2-3 Ma. apasāresi. Yu. apasādesi. ito paraṃ īdisameva.
Sannipatitā   tathāgataṃ   dassanāya   yāvatā  ānanda  kusinārā  upavattanaṃ
mallānaṃ   sālavanaṃ   samantato   dvādasa   yojanāni  natthi  so  padeso
vālaggakoṭinituddanamattopi    mahesakkhāhi   devatāhi   apphuṭo   devatā
ānanda    ujjhāyanti   dūrā   vatamhā   āgatā   tathāgataṃ   dassanāya
kadāci   karahaci   tathāgato  1-  loke  uppajjati  arahaṃ  sammāsambuddho
ajjeva    rattiyā    pacchimayāme    tathāgatassa   parinibbānaṃ   bhavissati
ayañca   mahesakkho   bhikkhu   bhagavato   purato   ṭhito  ovārento  na
mayaṃ labhāma pacchime kāle tathāgataṃ dassanāyāti [2]-.
     {130.2}  Kathaṃbhūtā  pana  bhante bhagavā devatā manasikarontīti 3-.
Santānanda   devatā   ākāse   paṭhavīsaññiniyo  kese  pakiriya  kandanti
bāhā   paggayha   kandanti   chinnapādaṃ   4-   viya  papatanti  āvaṭṭanti
vivaṭṭanti     atikhippaṃ    bhagavā    parinibbāyissati    atikhippaṃ    sugato
parinibbāyissati atikhippaṃ cakkhumā loke 5- antaradhāyissatīti
     {130.3}   santānanda   devatā   paṭhaviyā  paṭhavīsaññiniyo  kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti    vivaṭṭanti    atikhippaṃ    bhagavā   parinibbāyissati   atikhippaṃ
sugato    parinibbāyissati   atikhippaṃ   cakkhumā   loke   antaradhāyissatīti
yā   pana   tā  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti
aniccā saṅkhārā taṃ kutettha labbhāti.
@Footnote: 1 Ma. Yu. tathāgatā --- sammāsambuddhā. 2 Yu. (devatā ānanda ujjhāyantīti .)
@3 Ma. Yu. manasikarotīti. 4 Ma. Yu. chinnapātaṃ. ito paraṃ īdisameva.
@5 Sī. Ma. Yu. cakkhuṃ loke. ito paraṃ īdisameva.
     [131]   Pubbe   bhante  disāsu  vassaṃ  vutthā  bhikkhū  āgacchanti
tathāgataṃ   dassanāya   te   mayaṃ   labhāma  manobhāvanīye  bhikkhū  dassanāya
labhāma    payirūpāsanāya   bhagavato   pana   mayaṃ   bhante   accayena   na
labhissāma     manobhāvanīye     bhikkhū     dassanāya     na    labhissāma
payirūpāsanāyāti.
     {131.1}     Cattārīmāni     ānanda    saddhassa    kulaputtassa
dassanīyāni  saṃvejanīyāni  ṭhānāni  .  katamāni  cattāri  .  idha tathāgato
jātoti   ānanda   saddhassa   kulaputtassa  dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ  idha
tathāgato    anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   ānanda   saddhassa
kulaputtassa   dassanīyaṃ   saṃvejanīyaṃ   ṭhānaṃ   idha  tathāgatena  1-  anuttaraṃ
dhammacakkaṃ    pavattitanti    ānanda    saddhassa    kulaputtassa    dassanīyaṃ
saṃvejanīyaṃ    ṭhānaṃ    idha    tathāgato   anupādisesāya   nibbānadhātuyā
parinibbutoti   ānanda   saddhassa   kulaputtassa   dassanīyaṃ  saṃvejanīyaṃ  ṭhānaṃ
imāni    kho    ānanda   cattāri   saddhassa   kulaputtassa   dassanīyāni
saṃvejanīyāni ṭhānāni
     {131.2}   āgamissanti   kho   ānanda  saddhā  bhikkhū  bhikkhuniyo
upāsakā    upāsikāyo   idha   tathāgato   jātotipi   idha   tathāgato
anuttaraṃ    sammāsambodhiṃ    abhisambuddhotipi    idha    tathāgatena    2-
anuttaraṃ    dhammacakkaṃ    pavattitantipi    idha   tathāgato   anupādisesāya
nibbānadhātuyā   parinibbutotipi   ye   hi   keci   ānanda  cetiyacārikaṃ
āhiṇḍantā    pasannacittā   kālaṃ   karissanti   sabbe   te   kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissantīti.
@Footnote: 1-2 Po. tathāgato ... pavattatīti.
     [132]   Kathaṃ  mayaṃ  bhante  mātugāme  paṭipajjāmāti  .  adassanaṃ
ānandāti  .  dassane  bhagavā  sati  kathaṃ  paṭipajjitabbanti  .  anālāpo
ānandāti  .  ālapante  1-  bhante  kathaṃ paṭipajjitabbanti. Sati ānanda
upaṭṭhāpetabbāti.
     [133]   Kathaṃ   mayaṃ  bhante  tathāgatassa  sarīre  paṭipajjāmāti .
Abyāvaṭā   tumhe   ānanda   hotha   tathāgatassa   sarīraṃ  pūjāya  iṅgha
tumhe   ānanda   sadatthe   ghaṭatha   sadatthe   2-   anuyuñjatha  sadatthe
appamattā      ātāpino      pahitattā      viharatha      santānanda
khattiyapaṇḍitāpi            brāhmaṇapaṇḍitāpi           gahapatipaṇḍitāpi
tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {133.1}  Kathaṃ  pana  bhante  tathāgatassa  sarīre  paṭipajjitabbanti.
Yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa   sarīre   paṭipajjitabbanti   .   kathaṃ   pana   bhante   rañño
cakkavattissa   sarīre   paṭipajjantīti   .   rañño   ānanda  cakkavattissa
sarīraṃ  ahatena  vatthena  veṭhenti  ahatena  vatthena  veṭhetvā  vihatena
kappāsena   veṭhenti  vihatena  kappāsena  veṭhetvā  ahatena  vatthena
veṭhenti  etena  upāyena pañcahi yugasatehi rañño cakkavattissa sarīre 3-
veṭhetvā    ayasāya    teladoṇiyā   pakkhipitvā   aññissā   ayasāya
doṇiyā   paṭikkujjitvā  sabbagandhānaṃ  citakaṃ  karitvā  rañño  cakkavattissa
sarīraṃ    jhāpenti    4-   cātummahāpathe   rañño   cakkavattissa   thūpaṃ
@Footnote: 1 Po. Ma. Yu. ālapantena pana. 2 Yu. sadatthaṃ. 3 Ma. Yu.
@sarīraṃ. 4 Po. jālenti.
Karonti   evaṃ   kho   ānanda  rañño  cakkavattissa  sarīre  paṭipajjanti
yathā   kho   ānanda   rañño   cakkavattissa   sarīre  paṭipajjanti  evaṃ
tathāgatassa     sarīre     paṭipajjitabbaṃ     cātummahāpathe    tathāgatassa
thūpo   kātabbo   tattha   ye  te  mālaṃ  vā  gandhaṃ  vā  cuṇṇakaṃ  vā
āropessanti   vā   abhivādessanti   vā   cittaṃ   vā  pasādessanti
tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti.
     [134]  Cattārome  ānanda  thūpārahā  .  katame  cattāro .
Tathāgato     arahaṃ     sammāsambuddho     thūpāraho    paccekasambuddho
thūpāraho tathāgatassa sāvako thūpāraho rājā cakkavatti thūpāraho 1-.
     {134.1}   Kiñcānanda   2-   atthavasaṃ   paṭicca  tathāgato  arahaṃ
sammāsambuddho    thūpāraho    .    ayaṃ    tassa    bhagavato   arahato
sammāsambuddhassa     thūpoti    ānanda    bahū    3-    janā    cittaṃ
pasādenti    te    tattha    cittaṃ    pasādetvā    kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca tathāgato arahaṃ sammāsambuddho thūpāraho.
     {134.2}    Kiñcānanda    atthavasaṃ    paṭicca    paccekasambuddho
thūpāraho   .   ayaṃ   tassa  paccekabuddhassa  thūpoti  ānanda  bahū  janā
cittaṃ   pasādenti   te   tattha   cittaṃ   pasādetvā   kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjanti   idaṃ   kho   ānanda
atthavasaṃ paṭicca paccekasambuddho thūpāraho.
     {134.3}     Kiñcānanda     atthavasaṃ     paṭicca     tathāgatassa
@Footnote: 1 Po. Ma. thūpārahoti. 2 Sī. katamācānanda. Yu. katamañcānanda.
@ito paraṃ īdisameva. 3 Yu. bahujano ... pasādeti. ito paraṃ īdisameva.
Sāvako   thūpāraho   .   ayaṃ  tassa  bhagavato  arahato  sammāsambuddhassa
sāvakathūpoti    ānanda   bahū   janā   cittaṃ   pasādenti   te   tattha
cittaṃ   pasādetvā   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ
upapajjanti   idaṃ   kho   ānanda   atthavasaṃ  paṭicca  tathāgatassa  sāvako
thūpāraho.
     {134.4}  Kiñcānanda  atthavasaṃ  paṭicca rājā cakkavatti thūpāraho.
Ayaṃ   tassa   dhammikassa   dhammarañño   thūpoti  ānanda  bahū  janā  cittaṃ
pasādenti   te   tattha  cittaṃ  pasādetvā  kāyassa  bhedā  parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjanti   idaṃ   kho  ānanda  atthavasaṃ  paṭicca
rājā cakkavatti thūpāraho ime kho ānanda cattāro thūpārahāti.
     [135]   Athakho   āyasmā   ānando  vihāraṃ  pavisitvā  kapisīsaṃ
ālambitvā   rodamāno   aṭṭhāsi   ahañca   vatamhi  sekkho  sakaraṇīyo
satthu   ca   me  parinibbānaṃ  bhavissati  yo  mama  anukampakoti  .  athakho
bhagavā   bhikkhū  āmantesi  kahaṃ  nu  kho  bhikkhave  ānandoti  .  eso
bhante   āyasmā   ānando   vihāraṃ   pavisitvā   kapisīsaṃ  ālambitvā
rodamāno    ṭhito    ahañca    vatamhi    sekkho    sakaraṇīyo   satthu
ca me parinibbānaṃ bhavissati yo mama anukampakoti.
     {135.1}  Athakho  bhagavā  aññataraṃ  bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  ānandaṃ  āmantehi satthā taṃ āvuso ānanda āmantetīti.
Evaṃ   bhanteti   kho   so   bhikkhu   bhagavato   paṭissutvā  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
Etadavoca   satthā  taṃ  āvuso  ānanda  āmantetīti  .  evamāvusoti
kho   āyasmā   ānando   tassa   bhikkhuno   paṭissutvā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  alaṃ
ānanda   mā   soci   mā  paridevi  na  nu  evaṃ  1-  ānanda  mayā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo   aññathābhāvo  taṃ  kutettha  [2]-  labbhā  yantaṃ  jātaṃ  bhūtaṃ
saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ   ṭhānaṃ   vijjati
dīgharattaṃ    kho    te    ānanda   tathāgato   paccupaṭṭhito   mettena
kāyakammena  hitena  sukhena  advayena  appamāṇena  mettena  vacīkammena
hitena   sukhena   advayena   appamāṇena  mettena  manokammena  hitena
sukhena   advayena   appamāṇena  katapuññosi  tvaṃ  ānanda  padhānamanuyuñja
khippaṃ hohipi 3- anāsavoti.
     {135.2}   Athakho  bhagavā  bhikkhū  āmantesi  yepi  te  bhikkhave
ahesuṃ      atītamaddhānaṃ      arahanto     sammāsambuddhā     tesampi
bhagavantānaṃ     etaparamāyeva     upaṭṭhākā     ahesuṃ     seyyathāpi
mayhaṃ    ānando    yepi   te   bhikkhave   bhavissanti   anāgatamaddhānaṃ
arahanto     sammāsambuddhā    tesampi    bhagavantānaṃ    etaparamāyeva
upaṭṭhākā   bhavissanti   seyyathāpi   mayhaṃ   ānando   paṇḍito  [4]-
bhikkhave    ānando    jānāti    ayaṃ    kālo   tathāgataṃ   dassanāya
upasaṅkamituṃ   ayaṃ   kālo   bhikkhūnaṃ   ayaṃ   kālo  bhikkhunīnaṃ  ayaṃ  kālo
@Footnote: 1 Ma. Yu. etaṃ. 2 Po. Ma. Yu. ānanda. 3 Ma. Yu. hohisi. 4 Yu. kho.
Upāsakānaṃ  ayaṃ  kālo  upāsikānaṃ  ayaṃ  kālo  rañño  rājamahāmattānaṃ
ayaṃ kālo titthiyānaṃ ayaṃ kālo titthiyasāvakānanti.
     [136]  Cattārome  bhikkhave acchariyā abbhutadhammā 1- ānande.
Katame   cattāro   .   sace   bhikkhave  bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati   dassanena   sā   attamanā   hoti   tatra   ce  ānando
dhammaṃ    bhāsati    bhāsitenapi    sā   attamanā   hoti   atittā   va
bhikkhave    bhikkhuparisā    hoti   atha   ānando   tuṇhī   hoti   sace
bhikkhave   bhikkhunīparisā   ānandaṃ   dassanāya   upasaṅkamati  dassanena  sā
attamanā   hoti   tatra   ce   ānando   dhammaṃ   bhāsati   bhāsitenapi
sā    attamanā   hoti   atittā   va   bhikkhave   bhikkhunīparisā   hoti
atha   2-  ānando  tuṇhī  hoti  sace  bhikkhave  upāsakaparisā  ānandaṃ
dassanāya upasaṅkamati dassanena sā attamanā hoti
     {136.1}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va  bhikkhave  upāsakaparisā  hoti  atha  3-
ānando    tuṇhī    hoti   sace   bhikkhave   upāsikāparisā   ānandaṃ
dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
ānando   dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā  hoti  atittā
va   bhikkhave   upāsikāparisā   hoti   atha  4-  ānando  tuṇhī  hoti
ime kho bhikkhave cattāro acchariyā abbhutadhammā 5- ānande.
     {136.2}   Cattārome   bhikkhave  acchariyā  abbhutadhammā  raññe
cakkavattimhi   [6]-   sace   bhikkhave   khattiyaparisā  rājānaṃ  cakkavattiṃ
@Footnote: 1-5 Ma. Yu. abbhutā dhammā. 2-3-4 Ma. athakho. sabbattha īdisameva.
@6 Ma. katame cattāro.
Dassanāya   upasaṅkamati   dassanena   sā   attamanā   hoti   tatra  ce
rājā   cakkavatti  bhāsati  bhāsitenapi  sā  attamanā  hoti  atittā  va
bhikkhave   khattiyaparisā   hoti   atha   rājā  cakkavatti  tuṇhī  hoti .
Sace    bhikkhave    brāhmaṇaparisā   .   gahapatiparisā   .   samaṇaparisā
rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati   dassanena   sā  attamanā
hoti   tatra   ce  rājā  cakkavatti  bhāsati  bhāsitenapi  sā  attamanā
hoti   atittā   va   bhikkhave  samaṇaparisā  hoti  atha  rājā  cakkavatti
tuṇhī   hotīti   1-   evameva   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā   ānanda   sace   bhikkhave   bhikkhuparisā  ānandaṃ  dassanāya
upasaṅkamati dassanena sā attamanā hoti
     {136.3}   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti  atittā  va  bhikkhave  bhikkhuparisā  hoti  atha  ānando
tuṇhī   hoti   .   sace   bhikkhave   bhikkhunīparisā  .  upāsakaparisā .
Upāsikāparisā    ānandaṃ    dassanāya    upasaṅkamati    dassanena   sā
attamanā   hoti   tatra   ce  ānando  dhammaṃ  bhāsati  bhāsitenapi  sā
attamanā   hoti   atittā   va   bhikkhave  upāsikāparisā  hoti  athakho
ānando   tuṇhī   hoti   ime   kho   bhikkhave   cattāro   acchariyā
abbhutadhammā ānandeti.
     [137]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
mā  bhante  bhagavā  imasmiṃ khuddakanagarake 2- ujjaṅgalanagarake sākhānagarake
parinibbāyi   3-   santi  [4]-  bhante  aññāni  mahānagarāni  seyyathīdaṃ
@Footnote: 1 Ma. Yu. hoti. 2 Yu. kuḍḍanagarake. ito paraṃ īdisameva. 3 Yu.
@parinibbāyatu. 4 Yu. hi.
Campā   rājagahaṃ   sāvatthī   sāketaṃ  kosambī  bārāṇasī  ettha  bhagavā
parinibbāyatu     ettha    bahū    khattiyamahāsālā    brāhmaṇamahāsālā
gahapatimahāsālā    tathāgate   abhippasannā   te   tathāgatassa   sarīrapūjaṃ
karissantīti   .   mā   hevaṃ  ānanda  avaca  mā  hevaṃ  ānanda  avaca
khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti
     {137.1}   bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
cakkavatti  dhammiko  dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto
sattaratanasamannāgato     rañño     ānanda     mahāsudassanassa     ayaṃ
kusinārā   kusāvatī   nāma   rājadhānī  ahosi  puratthimena  ca  pacchimena
ca  dvādasayojanāni  āyāmena  uttarena  ca  dakkhiṇena  ca sattayojanāni
vitthārena   kusāvatī  ānanda  rājadhānī  iddhā  ceva  ahosi  phītā  ca
bahujanā  ca  ākiṇṇamanussā  ca  subhikkhā  ca  seyyathāpi  ānanda devānaṃ
ālakamandā   nāma   rājadhānī  iddhā  ceva  ahosi  phītā  ca  bahujanā
ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva  kho  ānanda  kusāvatī
rājadhānī   iddhā   ceva  ahosi  phītā  ca  bahujanā  ca  ākiṇṇamanussā
ca   subhikkhā   ca  kusāvatī  ānanda  rājadhānī  dasahi  saddehi  avivittā
ahosi   divā   ceva   rattiñca   seyyathīdaṃ   hatthisaddena   assasaddena
rathasaddena   bherisaddena   mudiṅgasaddena   1-   vīṇāsaddena  gītasaddena
sammasaddena  tālasaddena  2-  [3]-  asatha  4-  pivatha khādathāti dasamena
saddena   gaccha   tvaṃ   ānanda   kusinārāyaṃ   pavisitvā   kosinārakānaṃ
@Footnote: 1 Yu. mutiṅga .... 2 Ma. pāṇitālasaddena. 3 Po. Ma. saṅkhasaddena.
@4 Ma. Yu. asanātha. ime asamapāṭhā aññatthāpi evaṃ ñātabbā.
Mallānaṃ  ārocehi  ajja  kho  vāsiṭṭhā  1-  rattiyā  pacchime  yāme
tathāgatassa    parinibbānaṃ    bhavissati    abhikkamatha   vāsiṭṭhā   abhikkamatha
vāsiṭṭhā    mā    pacchā   vippaṭisārino   ahuvattha   amhākañca   no
gāmakkhette    tathāgatassa    parinibbānaṃ   ahosi   na   mayaṃ   labhimhā
pacchime  kāle  tathāgataṃ  dassanāyāti  .  evaṃ  bhanteti  kho  āyasmā
ānando    bhagavato    paṭissutvā    nivāsetvā   pattacīvaraṃ   ādāya
adutiyo 2- kusinārāyaṃ pāvisi.
     {137.2}  Tena  kho  pana  samayena kosinārakā mallā saṇṭhāgāre
sannipatitā  honti  kenacideva  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
kosinārakānaṃ  mallānaṃ  ārocesi  ajja  kho  vāsiṭṭhā  rattiyā pacchime
yāme   tathāgatassa   parinibbānaṃ  bhavissati  abhikkamatha  vāsiṭṭhā  abhikkamatha
vāsiṭṭhā  mā  pacchā  vippaṭisārino  ahuvattha amhākañca no gāmakkhette
tathāgatassa   parinibbānaṃ   ahosi   na   mayaṃ   labhimhā   pacchime  kāle
tathāgatassa   3-   dassanāyāti   .   idamāyasmato   ānandassa  sutvā
mallā   ca  mallaputtā  ca  mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino
dummanā  cetodukkhasamappitā  appekacce  kese  pakiriya  kandanti  bāhā
paggayha  kandanti  chinnapādaṃ  viya  papatanti  āvaṭṭanti  vivaṭṭanti  atikhippaṃ
bhagavā    parinibbāyissati    atikhippaṃ   sugato   parinibbāyissati   atikhippaṃ
@Footnote: 1 Sī. Ma. Yu. vāseṭṭhā. ito paraṃ īdisameva. 2 Sī. Ma. Yu. attadutiyo.
@3 Ma. Yu. tathāgataṃ.
Cakkhumā   loke  antaradhāyissatīti  .  athakho  mallā  ca  mallaputtā  ca
mallasuṇisā  ca  mallapajāpatiyo  ca  aghāvino  dummanā  cetodukkhasamappitā
yena upavattanaṃ mallānaṃ sālavanaṃ yenāyasmā ānando tenupasaṅkamiṃsu.
     {137.3}  Athakho  āyasmato  ānandassa  etadahosi sace kho ahaṃ
kosinārake   malle   ekamekaṃ   bhagavantaṃ  vandāpessāmi  avandito  ca
bhagavā   kosinārakehi   mallehi   bhavissati   athāyaṃ   ratti   vibhāyissati
yannūnāhaṃ   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpeyyaṃ   itthannāmo   bhante   mallo  saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   kosinārake   malle   kulaparivattaso  kulaparivattaso  ṭhapetvā
bhagavantaṃ   vandāpesi   itthannāmo   bhante   mallo   saputto  sabhariyo
sapariso  sāmacco  bhagavato  pāde  sirasā  vandatīti  .  athakho āyasmā
ānando   etena   upāyena  paṭhameneva  yāmena  kosinārake  malle
bhagavantaṃ vandāpesi.
     [138]   Tena   kho   pana  samayena  subhaddo  nāma  paribbājako
kusinārāyaṃ   paṭivasati   .   assosi  kho  subhaddo  paribbājako  ajjeva
[1]-  Rattiyā  pacchime  yāme  samaṇassa gotamassa parinibbānaṃ bhavissatīti.
Athakho   subhaddassa   paribbājakassa   etadahosi   sutaṃ   kho   pana  metaṃ
paribbājakānaṃ    vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ
kadāci  karahaci  tathāgatā  loke  uppajjanti  arahanto sammāsambuddhā 2-
@Footnote: 1 Yu. kira. 2 Ma. Yu. sammāsambuddhāti. ito paraṃ īdisameva.
Ajjeva   rattiyā   pacchime   yāme   samaṇassa   gotamassa   parinibbānaṃ
bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo  uppanno  evampasanno
ahaṃ   samaṇe   gotame   pahoti   me   samaṇo   gotamo   tathā  dhammaṃ
desetuṃ yathā ahaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.
     {138.1}  Athakho  subhaddo  paribbājako  yena  upavattanaṃ  mallānaṃ
sālavanaṃ   yenāyasmā   ānando  tenupasaṅkami  upasaṅkamitvā  āyasmantaṃ
ānandaṃ   etadavoca   sutaṃ   metaṃ  bho  ānanda  paribbājakānaṃ  vuḍḍhānaṃ
mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   kadāci   karahaci  tathāgatā
loke    uppajjanti    arahanto    sammāsambuddhā   ajjeva   rattiyā
pacchime   yāme  samaṇassa  gotamassa  parinibbānaṃ  bhavissati  atthi  ca  me
ayaṃ    kaṅkhādhammo   uppanno   evampasanno   ahaṃ   samaṇe   gotame
pahoti   me   samaṇo   gotamo   tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ
kaṅkhādhammaṃ   pajaheyyaṃ   sādhāhaṃ   1-   bho   ānanda   labheyyaṃ  samaṇaṃ
gotamaṃ dassanāyāti.
     {138.2}   Evaṃ  vutte  āyasmā  ānando  subhaddaṃ  paribbājakaṃ
etadavoca  alaṃ  āvuso  subhadda  mā tathāgataṃ viheṭhesi kilanto bhagavāti.
Dutiyampi   kho   subhaddo   paribbājako   .pe.   tatiyampi  kho  subhaddo
paribbājako   āyasmantaṃ   ānandaṃ  etadavoca  sutaṃ  metaṃ  bho  ānanda
paribbājakānaṃ        vuḍḍhānaṃ       mahallakānaṃ       ācariyapācariyānaṃ
bhāsamānānaṃ     kadāci     karahaci    tathāgatā    loke    uppajjanti
@Footnote: 1 Sī. Yu. svāhaṃ. ito paraṃ īdisameva.
Arahanto   sammāsambuddhā   ajjeva   rattiyā  pacchime  yāme  samaṇassa
gotamassa   parinibbānaṃ   bhavissati   atthi   ca   me   ayaṃ   kaṅkhādhammo
uppanno   evampasanno   ahaṃ   samaṇe   gotame   pahoti  me  samaṇo
gotamo  tathā  dhammaṃ  desetuṃ  yathā  ahaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyaṃ 1-
sādhāhaṃ    bho   ānanda   labheyyaṃ   samaṇaṃ   gotamaṃ   dassanāyāti  .
Tatiyampi   kho   āyasmā   ānando   subhaddaṃ   paribbājakaṃ   etadavoca
alaṃ āvuso subhadda mā tathāgataṃ viheṭhesi kilanto bhagavāti.
     {138.3}  Assosi  kho  bhagavā  āyasmato  ānandassa  subhaddena
paribbājakena   saddhiṃ   imaṃ   kathāsallāpaṃ  .  athakho  bhagavā  āyasmantaṃ
ānandaṃ  āmantesi  alaṃ  ānanda  mā  subhaddaṃ  vāresi labhatu 2- ānanda
subhaddo    tathāgataṃ    dassanāya    yaṅkiñci    maṃ   subhaddo   pucchissati
sabbantaṃ    aññāpekkho    va    maṃ   pucchissati   no   vihesāpekkho
yañcassāhaṃ puṭṭho byākarissāmi taṃ khippameva ājānissatīti.
     {138.4}  Athakho  āyasmā  ānando subhaddaṃ paribbājakaṃ etadavoca
gacchāvuso   subhadda  karoti  te  bhagavā  okāsanti  .  athakho  subhaddo
paribbājako    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subhaddo   paribbājako  bhagavantaṃ
etadavoca    yeme   bho   gotama   samaṇabrāhmaṇā   saṅghino   gaṇino
gaṇācariyā    ñātā    yasassino    titthakarā   sādhusammatā   bahujanassa
@Footnote: 1 Po. Ma. pajaheyyanti. 2 Ma. Yu. labhataṃ.
Seyyathīdaṃ   pūraṇo   kassapo  makkhali  gosālo  ajito  kesakambalo  1-
pakudho   kaccāyano   sañjayo   velaṭṭhaputto   2-  nigaṇṭho  nāṭaputto
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbe   3-   pana   na
abbhaññiṃsu   udāhu   ekacce  na  abbhaññiṃsūti  .  alaṃ  subhadda  tiṭṭhatetaṃ
sabbe  te  sakāya  paṭiññāya  abbhaññiṃsu  sabbe  4-  pana  na  abbhaññiṃsu
udāhu    ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammante
subhadda   desissāmi   taṃ   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti .
Evaṃ   bhanteti   kho   subhaddo   paribbājako   bhagavato  paccassosi .
Bhagavā etadavoca
     {138.5}   yasmiṃ   kho   subhadda   dhammavinaye  ariyo  aṭṭhaṅgiko
maggo    na    upalabbhati    samaṇopi   tattha   na   upalabbhati   dutiyopi
tattha   samaṇo   na   upalabbhati   tatiyopi   tattha  samaṇopi  na  upalabbhati
catutthopi    tattha    samaṇo    na   upalabbhati   yasmiñca   kho   subhadda
dhammavinaye   ariyo   aṭṭhaṅgiko   maggo   upalabbhati    samaṇopi   tattha
upalabbhati    dutiyopi    tattha    samaṇo    upalabbhati    tatiyopi   tattha
samaṇo    upalabbhati    catutthopi    tattha    samaṇo   upalabbhati   imasmiṃ
kho    subhadda    dhammavinaye    ariyo   aṭṭhaṅgiko   maggo   upalabbhati
idheva   subhadda   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
idha    catuttho    samaṇo    suññā    parappavādā   samaṇebhi   aññehi
@Footnote: 1 Sī. Yu. kesakambalī. 2 Sī. Yu. velaṭṭhiputto. 3-4 Ma. Yu. sabbeva.
Ime   ca   subhadda  bhikkhū  sammā  vihareyyuṃ  asuñño  loko  arahantehi
assāti.
     [139] Ekūnatiṃsa- 1- vayasā subhadda
           yaṃ pabbajiṃ kiṃkusalānuesī
           vassāni paññāsasamādhikāni
           yato ahaṃ pabbajito subhadda
           ñāyassa dhammassa padesavatti
           ito bahiddhā samaṇopi natthi.
Dutiyopi   samaṇo   natthi   tatiyopi   samaṇo   natthi   catutthopi   samaṇo
natthi    suññā   parappavādā   samaṇebhi   aññehi   ime   ca   subhadda
bhikkhū sammā vihareyyuṃ asuñño loko arahantehi assāti.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.
     [141]   Athakho   bhagavā   āyasmantaṃ  ānandaṃ  āmantesi  siyā
kho    panānanda    tumhākaṃ    evamassa   atītasatthukaṃ   pāvacanaṃ   natthi
no   satthāti   na   kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  yo  vo
ānanda   mayā   dhammo   ca   vinayo  ca  desito  paññatto  so  vo
mamaccayena satthā
     {141.1}   yathā   kho   panānanda   etarahi   bhikkhū   aññamaññaṃ
āvusovādena   samudācaranti   na   te  mamaccayena  evaṃ  samudācaritabbaṃ
theratarena   ānanda   bhikkhunā  navakataro  bhikkhu  nāmena  vā  gottena
vā   āvusovādena  vā  samudācaritabbo  navakatarena  bhikkhunā  therataro
bhikkhu   bhanteti   vā   āyasmāti   vā   samudācaritabbo  ākaṅkhamāno
ānanda     saṅgho     mamaccayena     khuddānukhuddakāni     sikkhāpadāni
samūhanatu    channassa    ānanda    bhikkhuno    mamaccayena    brahmadaṇḍo
dātabboti    .    katamo   pana   bhante   brahmadaṇḍoti   .   channo
ānanda   bhikkhu  yaṃ  iccheyya  taṃ  vadeyya  so  bhikkhūhi  neva  vattabbo
na ovaditabbo na anusāsitabboti.
     [142]  Athakho  bhagavā  bhikkhū  āmantesi  siyā  kho  pana bhikkhave
ekabhikkhussapi   kaṅkhā  vā  vimati  vā  buddhe  vā  dhamme  vā  saṅghe
vā   magge   vā   paṭipadāya   vā   pucchatha   bhikkhave   mā   pacchā
Vippaṭisārino   ahuvattha   sammukhībhūto   no   satthā   ahosi   na   mayaṃ
sikkhimhā   bhagavantaṃ   sammukhā  paṭipucchitunti  .  evaṃ  vutte  te  bhikkhū
tuṇhī   ahesuṃ   .   dutiyampi  kho  bhagavā  .pe.  tatiyampi  kho  bhagavā
bhikkhū   āmantesi   siyā  kho  pana  bhikkhave  ekabhikkhussapi  kaṅkhā  vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
pucchatha    bhikkhave   mā   pacchā   vippaṭisārino   ahuvattha   sammukhībhūto
no  satthā  ahosi  na  mayaṃ  sikkhimhā  bhagavantaṃ  sammukhā  paṭipucchitunti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
     {142.1}  Athakho  bhagavā  bhikkhū  āmantesi  siyā kho pana bhikkhave
satthu   gāravenapi   na   puccheyyātha   sahāyakopi   bhikkhave  sahāyakassa
ārocetūti  .  evaṃ  vutte  te  bhikkhū  tuṇhī ahesuṃ. Athakho āyasmā
ānando  bhagavantaṃ  etadavoca  acchariyaṃ  bhante abbhutaṃ bhante evaṃ pasanno
ahaṃ  bhante  imasmiṃ  bhikkhusaṅghe  natthi  imasmiṃ  bhikkhusaṅghe  ekabhikkhussāpi
kaṅkhā  vā  vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya
vāti  .  pasādā  kho  tvaṃ  ānanda  vadesi  ñāṇameva  hettha  ānanda
tathāgatassa   natthi   imasmiṃ   bhikkhusaṅghe   ekabhikkhussāpi   kaṅkhā   vā
vimati  vā  buddhe  vā  dhamme  vā  saṅghe  vā magge vā paṭipadāya vā
imesaṃ   hi   ānanda   pañcannaṃ   bhikkhusatānaṃ  yo  pacchimako  bhikkhu  so
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [143]   Athakho   bhagavā   bhikkhū   āmantesi  handadāni  bhikkhave
āmantayāmi   vo   vayadhammā   saṅkhārā  appamādena  sampādethāti .
Ayaṃ tathāgatassa pacchimā vācā.
     [144]    Athakho   bhagavā   paṭhamajjhānaṃ   samāpajji   paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji     tatiyajjhānā     vuṭṭhahitvā     catutthajjhānaṃ     samāpajji
catutthajjhānā       vuṭṭhahitvā       ākāsānañcāyatanaṃ      samāpajji
ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   viññāṇañcāyatanaṃ   samāpajji
viññāṇañcāyatanasamāpattiyā    vuṭṭhahitvā    ākiñcaññāyatanaṃ    samāpajji
ākiñcaññāyatanasamāpattiyā       vuṭṭhahitvā      nevasaññānāsaññātayanaṃ
samāpajji         nevasaññānāsaññāyatanasamāpattiyā         vuṭṭhahitvā
saññāvedayitanirodhaṃ samāpajji.
     {144.1}  Athakho  āyasmā ānando āyasmantaṃ anuruddhaṃ etadavoca
parinibbuto  bhante  anuruddha  bhagavāti . Nāvuso ānanda bhagavā parinibbuto
saññāvedayitanirodhaṃ   samāpannoti  .  athakho  bhagavā  saññāvedayitanirodha-
samāpattiyā       vuṭṭhahitvā     nevasaññānāsaññāyatanaṃ     samāpajji
nevasaññānāsaññāyatanasamāpattiyā       vuṭṭhahitvā      ākiñcaññāyatanaṃ
samāpajji    ākiñcaññāyatanasamāpattiyā    vuṭṭhahitvā    viññāṇañcāyatanaṃ
samāpajji    viññāṇañcāyatanasamāpattiyā   vuṭṭhahitvā   ākāsānañcāyatanaṃ
samāpajji    ākāsānañcāyatanasamāpattiyā    vuṭṭhahitvā   catutthaṃ   jhānaṃ
Samāpajji    catutthā    jhānā    vuṭṭhahitvā   tatiyaṃ   jhānaṃ   samāpajji
tatiyā   jhānā   vuṭṭhahitvā   dutiyaṃ   jhānaṃ   samāpajji   dutiyā  jhānā
vuṭṭhahitvā    paṭhamaṃ    jhānaṃ    samāpajji   paṭhamā   jhānā   vuṭṭhahitvā
dutiyaṃ    jhānaṃ   samāpajji   dutiyā   jhānā   vuṭṭhahitvā   tatiyaṃ   jhānaṃ
samāpajji   tatiyā   jhānā   vuṭṭhahitvā   catutthaṃ   jhānaṃ   samāpajji .
Catutthā jhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyi.
     [145]   Parinibbute   bhagavati   saha   parinibbānā   mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundabhiyo ca phaliṃsu.
     [146]   Parinibbute   bhagavati  saha  parinibbānā  brahmā  sahampati
imaṃ gāthaṃ abhāsi
         sabbe va nikkhipissanti       bhūtā loke samussayaṃ
         yattha etādiso satthā      loke appaṭipuggalo
         tathāgato balappatto        sambuddho parinibbutoti.
     [147]  Parinibbute  bhagavati  saha  parinibbānā  sakko devānamindo
imaṃ gāthaṃ abhāsi
         aniccā vata saṅkhārā           uppādavayadhammino
         uppajjitvā nirujjhanti       tesaṃ vūpasamo sukhoti.
     [148]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthā abhāsi
         Nāhu assāsapassāso        ṭhitacittassa tādino
         anejjo 1- santimārabbha    yaṃ kālamakarī muni.
         Asallīnena cittena             vedanaṃ ajjhavāsayi
         pajjotasseva nibbānaṃ        vimokkho cetaso ahūti.
     [149]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  ānando
imaṃ gāthaṃ abhāsi
         tadāsi yaṃ bhiṃsanakaṃ             tadāsi lomahaṃsanaṃ
         sabbākāravarūpete         sambuddhe parinibbuteti.
     [150]   Parinibbute   bhagavati  ye  tettha  2-  bhikkhū  avītarāgā
appekacce    bāhā    paggayha   kandanti   chinnapādaṃ   viya   papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhumā   loke   antarahitoti  .
Ye   pana   te   bhikkhū   vītarāgā  te  satā  sampajānā  adhivāsenti
aniccā vata saṅkhārā taṃ kutettha labbhāti.
     [151]   Athakho   āyasmā   anuruddho   bhikkhū   āmantesi  alaṃ
āvuso   mā  socittha  mā  paridevittha  na  nu  etaṃ  āvuso  bhagavatā
paṭikacceva    akkhātaṃ    sabbeheva    piyehi   manāpehi   nānābhāvo
vinābhāvo    aññathābhāvo    taṃ    kutettha   āvuso   labbhā   yantaṃ
jātaṃ    bhūtaṃ    saṅkhataṃ   palokadhammaṃ   taṃ   vata   mā   palujjīti   netaṃ
@Footnote: 1 Ma. Yu. anejo. 2 Sī. tattha ye te. Ma. Yu. ye te tattha.
Ṭhānaṃ    vijjati   devatā   āvuso   ujjhāyantīti   .   kathaṃbhūtā   pana
bhante anuruddha devatā manasikarontīti 1-.
     {151.1}   Santāvuso  ānanda  devatā  ākāse  paṭhavīsaññiniyo
kese  pakiriya  kandanti  bāhā  paggayha  kandanti  chinnapādaṃ  viya papatanti
āvaṭṭanti   vivaṭṭanti   atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ  sugato
parinibbuto   atikhippaṃ   cakkhumā  loke  antarahitoti  santāvuso  ānanda
devatā  paṭhaviyā  paṭhavīsaññiniyo kese pakiriya kandanti .pe. Antarahitoti.
Yā  pana  devatā  vītarāgā  tā  satā  sampajānā  adhivāsenti aniccā
saṅkhārā   taṃ   kutettha   labbhāti   .  athakho  āyasmā  ca  anuruddho
āyasmā ca ānando taṃ rattāvasesaṃ dhammiyā kathāya vītināmesuṃ.
     {151.2}  Athakho  āyasmā anuruddho āyasmantaṃ ānandaṃ āmantesi
gaccha   āvuso   ānanda   kusināraṃ   pavisitvā   kosinārakānaṃ  mallānaṃ
ārocehi   parinibbuto  vāsiṭṭhā  bhagavā  yassadāni  kālaṃ  maññathāti .
Evaṃ    bhanteti   kho   āyasmā   ānando   āyasmato   anuruddhassa
paṭissutvā    pubbaṇhasamayaṃ   nivāsetvā   pattacīvaraṃ   ādāya   adutiyo
kusināraṃ pāvisi.
     [152]  Tena  kho  pana  samayena  kosinārakā  mallā saṇṭhāgāre
sannipatitā  honti  kena  2-  karaṇīyena  .  athakho  āyasmā  ānando
yena   kosinārakānaṃ   mallānaṃ   saṇṭhāgāraṃ   tenupasaṅkami  upasaṅkamitvā
@Footnote: 1 Ma. Yu. manasikarotīti. 2 Sī. Ma. Yu. teneva.
Kosinārakānaṃ      mallānaṃ     ārocesi     parinibbuto     vāsiṭṭhā
bhagavā    yassadāni   kālaṃ   maññathāti   .   idamāyasmato   ānandassa
sutvā   mallā   ca   mallaputtā   ca   mallasuṇisā   ca  mallapajāpatiyo
ca    aghāvino    dummanā    cetodukkhasamappitā   appekacce   kese
pakiriya   kandanti   bāhā   paggayha   kandanti   chinnapādaṃ  viya  papatanti
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato parinibbuto atikhippaṃ cakkhumā loke antarahitoti.
     {152.1}  Athakho  kosinārakā mallā purise āṇāpesuṃ tenahi bhaṇe
kusinārāyaṃ    gandhamālañca    sabbañca   tāḷāvacaraṃ   sannipātethāti  .
Athakho    kosinārakā    mallā    gandhamālañca    sabbañca   tāḷāvacaraṃ
pañca   [1]-  dussayugasatāni  ādāya  yena  upavattanaṃ  mallānaṃ  sālavanaṃ
yena   bhagavato   sarīraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavato   sarīraṃ
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā    pūjentā   celavitānāni   karontā   maṇḍalamālāni   2-
paṭiyādentā evaṃ taṃ 3- divasaṃ vītināmesuṃ.
     {152.2}  Athakho  kosinārakānaṃ  mallānaṃ etadahosi ativikālo kho
ajja  bhagavato  sarīraṃ  jhāpetuṃ svedāni mayaṃ bhagavato sarīraṃ jhāpessāmāti.
Athakho  kosinārakā  mallā  bhagavato sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi sakkarontā garukarontā mānentā pūjentā celavitānāni karontā
maṇḍalamālāni   4-   paṭiyādentā   dutiyampi  divasaṃ  vītināmesuṃ  tatiyampi
@Footnote: 1 Ma. Yu. ca. 2-4 Ma. maṇḍalamāḷe. 3 Ma. ekadivasaṃ.
Divasaṃ    vītināmesuṃ    catutthampi   divasaṃ   vītināmesuṃ   pañcamampi   divasaṃ
vītināmesuṃ   chaṭṭhampi   divasaṃ   vītināmesuṃ   .   athakho  sattamampi  divasaṃ
kosinārakānaṃ    mallānaṃ   etadahosi   mayaṃ   bhagavato   sarīraṃ   naccehi
gītehi  vāditehi  mālehi  gandhehi  sakkarontā  garukarontā  mānentā
pūjentā    dakkhiṇena   dakkhiṇaṃ   nagarassa   haritvā   bāhirena   bāhiraṃ
dakkhiṇato nagarassa bhagavato sarīraṃ jhāpessāmāti.
     [153]   Tena   kho   pana   samayena   aṭṭha  mallā  pāmokkhā
sīsanhātā   1-   ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ
uccāressāmāti   na   sakkonti   uccāretuṃ   .  athakho  kosinārakā
mallā   āyasmantaṃ   anuruddhaṃ  etadavocuṃ  ko  nu  kho  bhante  anuruddha
hetu   ko   paccayo   yenime   aṭṭha   mallā  pāmokkhā  sīsanhātā
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   sarīraṃ   uccāressāmāti
na   sakkonti   uccāretunti   .   aññathā   kho   vāsiṭṭhā  tumhākaṃ
adhippāyo aññathā devatānaṃ adhippāyoti.
     {153.1}  Kathaṃ  pana  bhante  devatānaṃ  adhippāyoti. Tumhākaṃ kho
vāsiṭṭhā  adhippāyo  mayaṃ  bhagavato  sarīraṃ naccehi gītehi vāditehi mālehi
gandhehi  sakkarontā  garukarontā  mānentā  pūjentā  dakkhiṇena dakkhiṇaṃ
nagarassa   haritvā   bāhirena  bāhiraṃ  dakkhiṇato  nagarassa  bhagavato  sarīraṃ
jhāpessāmāti  devatānaṃ kho vāsiṭṭhā adhippāyo mayaṃ bhagavato sarīraṃ dibbehi
@Footnote: 1 Sī. Ma. Yu. sīsaṃ nahātā.
Naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā   pūjentā   uttarena   uttaraṃ   nagarassa  haritvā  uttarena
dvārena   nagaraṃ  pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena
dvārena    nikkhamitvā    puratthimato    nagarassa    makuṭabandhanaṃ    nāma
mallānaṃ   cetiyaṃ   ettha   bhagavato   sarīraṃ   jhāpessāmāti   .  yathā
bhante devatānaṃ adhippāyo tathā hotūti.
     {153.2} Tena kho pana samayena kosinārā 1- yāva sandhisamalasakaṭirā
jannumattena   odhinā   mandāravapupphehi  saṇṭhitā  2-  hoti  .  athakho
devā  ca  kosinārakā  ca  mallā  bhagavato sarīraṃ dibbehi ca mānusakehi ca
naccehi   gītehi   vāditehi  mālehi  gandhehi  sakkarontā  garukarontā
mānentā  pūjentā  uttarena  uttaraṃ nagarassa haritvā uttarena dvārena
nagaraṃ   pavisitvā  majjhena  majjhaṃ  nagarassa  haritvā  puratthimena  dvārena
nikkhamitvā   puratthimato   nagarassa   makuṭabandhanaṃ   nāma   mallānaṃ  cetiyaṃ
ettha bhagavato sarīraṃ nikkhipiṃsu.
     {153.3}  Athakho  kosinārakā mallā āyasmantaṃ ānandaṃ etadavocuṃ
kathaṃ  mayaṃ  bhante  ānanda  tathāgatassa  sarīre  paṭipajjāmāti . Yathā kho
vāsiṭṭhā  rañño  cakkavattissa  sarīre  paṭipajjanti  evaṃ tathāgatassa sarīre
paṭipajjitabbanti  .  kathaṃ  pana  bhante  ānanda  rañño  cakkavattissa sarīre
paṭipajjantīti   .  rañño  vāsiṭṭhā  cakkavattissa  sarīraṃ  ahatena  vatthena
veṭhenti  ahatena  vatthena veṭhetvā vihatena kappāsena veṭhenti vihatena
@Footnote: 1 Ma. Yu. kusinārā yāva sandhisamalasaṃkaṭīrā. 2 Ma. Yu. saṇṭhatā.
Kappāsena   veṭhetvā   ahatena  vatthena  veṭhenti  etena  upāyena
pañcahi   yugasatehi   rañño  cakkavattissa  sarīraṃ  veṭhetvā  ayasāya  1-
teladoṇiyā   pakkhipitvā  aññissā  ayasāya  2-  doṇiyā  paṭikkujjitvā
sabbagandhānaṃ   citakaṃ   karitvā   rañño   cakkavattissa   sarīraṃ   jhāpenti
cātummahāpathe    rañño    cakkavattissa    thūpaṃ   karonti   evaṃ   kho
vāsiṭṭhā    rañño    cakkavattissa    sarīre   paṭipajjanti   yathā   kho
vāsiṭṭhā   rañño   cakkavattissa   sarīre   paṭipajjanti  evaṃ  tathāgatassa
sarīre   paṭipajjitabbaṃ  cātummahāpathe  tathāgatassa  thūpo  kāretabbo  3-
tattha   ye   mālaṃ   vā   gandhaṃ  vā  cuṇṇakaṃ  vā  āropessanti  vā
abhivādessanti    vā   cittaṃ   vā   pasādessanti   tesantaṃ   bhavissati
dīgharattaṃ   hitāya   sukhāyāti   .   athakho   kosinārakā  mallā  purise
āṇāpesuṃ tenahi bhaṇe mallānaṃ vihatakappāsaṃ sannipātethāti.
     {153.4}   Athakho   kosinārakā  mallā  bhagavato  sarīraṃ  ahatena
vatthena   veṭhesuṃ   ahatena   vatthena   veṭhetvā  vihatena  kappāsena
veṭhesuṃ  vihatena  kappāsena  veṭhetvā  ahatena vatthena veṭhesuṃ etena
upāyena  pañcahi  yugasatehi  bhagavato  sarīraṃ veṭhetvā ayasāya teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikkujjitvā   sabbagandhānaṃ
citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ.
     [154]  Tena  kho  pana  samayena  āyasmā  mahākassapo  pāvāya
kusināraṃ    addhānamaggapaṭipanno    hoti    mahatā   bhikkhusaṅghena   saddhiṃ
@Footnote: 1-2 Ma. āyasāya. sabbattha īdisameva. 3 Ma. Yu. kātabbo.
Pañcamattehi   bhikkhusatahi   .   athakho   āyasmā   mahākassapo   maggā
okkamma   aññataramhi   rukkhamūle   nisīdi   .  tena  kho  pana  samayena
aññataro    ājīvako    kusinārāyaṃ    mandāravapupphaṃ   gahetvā   pāvaṃ
addhānamaggapaṭipanno   hoti   .   addasā   kho  āyasmā  mahākassapo
taṃ   ājīvakaṃ   dūrato   va   āgacchantaṃ  disvā  taṃ  ājīvakaṃ  etadavoca
apāvuso   amhākaṃ   satthāraṃ   jānāsīti  .  āmāvuso  jānāmi  ajja
sattāhaṃ   parinibbuto   samaṇo   gotamo   tato  me  idaṃ  mandāravapupphaṃ
gahitanti   .   tattha   ye   te  bhikkhū  avītarāgā  appekacce  bāhā
paggayha    kandanti   chinnapādaṃ   viya   papatanti   āvaṭṭanti   vivaṭṭanti
atikhippaṃ   bhagavā   parinibbuto   atikhippaṃ   sugato   parinibbuto   atikhippaṃ
cakkhumā   loke   antarahitoti   .   ye   pana   te  bhikkhū  vītarāgā
te   satā   sampajānā   adhivāsenti   aniccā  saṅkhārā  taṃ  kutettha
labbhāti.
     [155]   Tena   kho  pana  samayena  subhaddo  nāma  vuḍḍhapabbajito
tassaṃ   parisāyaṃ   nisinno   hoti   .   athakho   subhaddo  vuḍḍhapabbajito
te   bhikkhū   etadavoca   alaṃ   āvuso  mā  socittha  mā  paridevittha
sumuttā   mayaṃ   tena   mahāsamaṇena  upaddūtā  ca  homa  idaṃ  te  1-
kappati   idaṃ   te   na   kappatīti   idāni   pana   mayaṃ  yaṃ  icchissāma
taṃ   karissāma   yaṃ   na   icchissāma   taṃ   na  karissāmāti  .  athakho
@Footnote: 1 votipi pāṭho.
[1]-   Mahākassapo  bhikkhū  āmantesi  alaṃ  āvuso  mā  socittha  mā
paridevittha   na   nu   evaṃ  2-  āvuso  bhagavatā  paṭikacceva  akkhātaṃ
sabbeheva   piyehi   manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo
taṃ   kutettha   āvuso   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ
taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti.
     [156] Tena kho pana samayena cattāro mallapāmokkhā sīsanhātā 3-
ahatāni   vatthāni   nivatthā   mayaṃ   bhagavato   citakaṃ   āḷimpessāmāti
na    sakkonti    āḷimpetuṃ    .    athakho    kosinārakā    mallā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   ko  nu  kho  bhante  anuruddha  hetu
ko   paccayo   yenime   cattāro  mallapāmokkhā  sīsanhātā  ahatāni
vatthāni    nivatthā    mayaṃ    bhagavato    citakaṃ   āḷimpessāmāti   na
sakkonti    āḷimpetunti    .   aññathā   kho   vāsiṭṭhā   devatānaṃ
adhippāyoti. Kathaṃ pana bhante devatānaṃ adhippāyoti.
     {156.1}   Devatānaṃ   kho  vāsiṭṭhā  adhippāyo  ayaṃ  āyasmā
mahākassapo     pāvāya     kusināraṃ     addhānamaggapaṭipanno    mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi  bhikkhusatehi  na  tāva  bhagavato  citako
pajjalissati   yāvāyasmā   mahākassapo   bhagavato   pāde  sahatthā  4-
vandissatīti. Yathā bhante devatānaṃ adhippāyo tathā hotūti.
     {156.2}      Athakho      āyasmā     mahākassapo     yena
kusinārāyaṃ      5-      makuṭabandhanaṃ     mallānaṃ     cetiyaṃ     yena
@Footnote: 1 Ma. Yu. āyasmā. 2 Ma. Yu. etaṃ. 3 Sī. Yu. sīsaṃ nahātā.
@4 Ma. Yu. sirasā. 5 Ma. kusinārā.
Bhagavato   citako   tenupasaṅkami   upasaṅkamitvā   ekaṃsaṃ   cīvaraṃ   katvā
añjaliṃ    paṇāmetvā    tikkhattuṃ    citakaṃ   padakkhiṇaṃ   katvā   pādato
vivaritvā  bhagavato  pāde  sirasā  vandi  .  tānipi  kho pañca bhikkhusatāni
ekaṃsaṃ   cīvaraṃ   katvā   añjaliṃ   paṇāmetvā  tikkhattuṃ  padakkhiṇaṃ  katvā
bhagavato   pāde   sirasā   vandiṃsu   .   vandite   [1]-  panāyasmatā
mahākassapena    tehi    ca    pañcahi   bhikkhusatehi   sayameva   bhagavato
citako pajjali.
     {156.3}  Jhāyamānassa  kho  pana  bhagavato  sarīrassa yaṃ ahosi chavīti
vā  cammanti  vā  maṃsanti  vā nhārūti vā lasikāti vā tassa neva chārikā
paññāyittha  na  masi  sarīrāneva  avasissiṃsu  .  seyyathāpi  nāma  sappissa
vā  telassa  vā  jhāyamānassa  neva  chārikā  paññāyati na masi evameva
bhagavato  sarīrassa  jhāyamānassa  yaṃ  ahosi  chavīti  vā  cammanti vā maṃsanti
vā   nhārūti   vā   lasikāti   vā   tassa  neva  chārikā  paññāyittha
na   masi   sarīrāneva   avasissiṃsu   .   tesañca  pañcannaṃ  dussayugasatānaṃ
dve   va   dussāni   ḍayhiṃsu   yañca   sabbaabbhantarimaṃ  yañca  bāhiraṃ .
Daḍḍhe   kho   pana  bhagavato  sarīre  antalikkhā  udakadhārā  pātubhavitvā
bhagavato    citakaṃ    nibbāpesi    .   udakaṃ   sālatopi   abbhunnamitvā
bhagavato  citakaṃ  nibbāpesi  .  kosinārakā  2-  mallā  sabbagandhodakena
bhagavato   citakaṃ   nibbāpesuṃ   .   athakho  kosinārakā  mallā  bhagavato
sarīrāni    sattāhaṃ    saṇṭhāgāre    sattipañjaraṃ    katvā   dhanupākāraṃ
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. kosinārakāpi.
Parikkhipitvā   naccehi   gītehi   vāditehi   mālehi   gandhehi  sakkariṃsu
garukariṃsu mānesuṃ pūjesuṃ.
     [157]   Assosi  kho  rājā  māgadho  ajātasattu  vedehiputto
bhagavā   kira   kusinārāyaṃ   parinibbutoti   .   athakho   rājā  māgadho
ajātasattu    vedehiputto    kosinārakānaṃ    mallānaṃ   dūtaṃ   pāhesi
bhagavāpi   khattiyo   ahaṃpi   khattiyo   ahaṃ   arahāmi   bhagavato  sarīrānaṃ
bhāgaṃ   ahaṃpi   bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmīti  .  assosuṃ
kho   vesālikā   licchavī   bhagavā   kira   kusinārāyaṃ   parinibbutoti .
Athakho    vesālikā   licchavī   kosinārakānaṃ   mallānaṃ   dūtaṃ   pāhesuṃ
bhagavāpi   khattiyo   mayampi   khattiyā  mayampi  arahāma  bhagavato  sarīrānaṃ
bhāgaṃ mayampi bhagavato sarīrānaṃ thūpañca mahañca karissāmāti.
     {157.1} Assosuṃ kho kāpilavatthavā 1- sakyā bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   kāpilavatthavā  sakyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavā   amhākaṃ  ñātiseṭṭho  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Assosuṃ   kho   allakappakā   thūlayo   3-   bhagavā   kira   kusinārāyaṃ
parinibbutoti   .   athakho   allakappakā   thūlayo  kosanārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
@Footnote: 1-2 Ma. kapilavatthuvāsī. 3 Sī. Ma. Yu. bulayo.
Karissāmāti   .   assosuṃ   kho   rāmagāmakā   koḷiyā   bhagavā  kira
kusinārāyaṃ   parinibbutoti  .  athakho  rāmagāmakā  koḷiyā  kosinārakānaṃ
mallānaṃ   dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā  mayampi
arahāma   bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato  sarīrānaṃ  thūpañca
mahañca    karissāmāti   .   assosi   kho   veṭṭhadīpako    brāhmaṇo
bhagavā  kira  kusinārāyaṃ  parinibbutoti  .  athakho  veṭṭhadīpako  brāhmaṇo
kosinārakānaṃ    mallānaṃ    dūtaṃ   pāhesi   bhagavāpi   khattiyo   ahampi
brāhmaṇo    ahampi    arahāmi    bhagavato    sarīrānaṃ   bhāgaṃ   ahampi
bhagavato sarīrānaṃ thūpañca mahañca karissāmīti.
     {157.2}  Assosuṃ  kho  pāveyyakā  mallā bhagavā kira kusinārāyaṃ
parinibbutoti  .  athakho  pāveyyakā  mallā  kosinārakānaṃ  mallānaṃ  dūtaṃ
pāhesuṃ   bhagavāpi   khattiyo   mayampi  khattiyā  mayampi  arahāma  bhagavato
sarīrānaṃ  bhāgaṃ  mayampi  bhagavato  sarīrānaṃ  thūpañca  mahañca  karissāmāti .
Evaṃ  vutte  kosinārakā  mallā  te  saṅghe  gaṇe  etadavocuṃ  bhagavā
amhākaṃ    gāmakkhette    parinibbuto    na   mayaṃ   dassāma   bhagavato
sarīrānaṃ bhāganti.
     [158]   Evaṃ   vutte   doṇo   brāhmaṇo  te  saṅghe  gaṇe
etadavoca
           suṇantu bhonto mama ekavākyaṃ 2-
           amhāka buddho ahu khantivādo
@Footnote: 1 Ma. ekavācaṃ.
           Na hi sādhuyaṃ uttamapuggalassa
           sarīrabhāge siya 1- sampahāro.
           Sabbe va bhonto sahitā samaggā
           sammodamānā karomaṭṭha bhāge
           vitthārikā hontu disāsu thūpā
           bahū 2- janā cakkhumato pasannāti.
     [159]   Tenahi   brāhmaṇa  tvañceva  bhagavato  sarīrāni  aṭṭhadhā
samaṃ   suvibhattaṃ   vibhajāhīti   .   evaṃ   bhoti  evaṃ  bhoti  kho  doṇo
brāhmaṇo   tesaṃ   saṅghānaṃ   gaṇānaṃ   paṭissuṇitvā   bhagavato   sarīrāni
aṭṭhadhā   samaṃ   suvibhattaṃ   vibhajitvā   te   saṅghe   gaṇe   etadavoca
imaṃ   me   bhonto   tumbaṃ  dentu  3-  ahaṃpi  tumbassa  thūpañca  mahañca
karissāmīti. Adaṃsu kho te doṇassa brāhmaṇassa tumbaṃ.
     [160]  Assosuṃ  kho  pipphalivaniyā  moriyā  bhagavā kira kusinārāyaṃ
parinibbutoti   .   athakho   pipphalivaniyā  moriyā  kosinārakānaṃ  mallānaṃ
dūtaṃ   pāhesuṃ   bhagavāpi   khattiyo   mayampi   khattiyā   mayampi  arahāma
bhagavato   sarīrānaṃ   bhāgaṃ   mayampi   bhagavato   sarīrānaṃ   thūpañca  mahañca
karissāmāti   .   natthi   bhagavato   sarīrānaṃ  bhāgo  vibhattāni  bhagavato
sarīrāni ito aṅgāraṃ harathāti. Te tato aṅgāraṃ āhariṃsu.
     [161]  Athakho  rājā  māgadho  ajātasattu vedehiputto rājagahe
bhagavato   sarīrānaṃ   thūpañca   mahañca   akāsi   .   vesālikāpi  licchavī
@Footnote: 1 Ma. Yu. siyā. 2 Yu. bahujjano ... pasannoti. 3 Ma. Yu. dadantu.
Vesāliyaṃ  bhagavato  sarīrānaṃ  thūpañca  mahañca  akaṃsu  .  kāpilavatthavāpi 1-
sakyā  kapilavatthusmiṃ  bhagavato  sarīrānaṃ  thūpañca mahañca akaṃsu. Allakappakāpi
thūlayo    allakappe   bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu  .
Rāmagāmakāpi   koḷiyā   rāmagāme   bhagavato   sarīrānaṃ  thūpañca  mahañca
akaṃsu   .   veṭṭhadīpakopi   brāhmaṇo   veṭṭhadīpe   bhagavato   sarīrānaṃ
thūpañca   mahañca   akāsi   .   pāveyyakāpi   mallā  pāvāyaṃ  bhagavato
sarīrānaṃ   thūpañca   mahañca   akaṃsu   .  kosinārakāpi  mallā  kusinārāyaṃ
bhagavato   sarīrānaṃ   thūpañca   mahañca   akaṃsu   .   doṇopi   brāhmaṇo
tumbassa   thūpañca   mahañca  akāsi  .  pipphalivaniyāpi  moriyā  pipphalivane
aṅgārānaṃ   thūpañca   mahañca   akaṃsu   .   iti   aṭṭha  sarīratthūpā  2-
navamo tumbathūpo dasamo aṅgārathūpo evametaṃ bhūtapubbanti.
     [162] Aṭṭhadoṇaṃ cakkhumato sarīraṃ
           sattadoṇaṃ jambudīpe mahenti
           ekañca doṇaṃ purisavaruttamassa
           rāmagāme nāgarājā mahenti 3-.
           Ekā hi dāṭhā tidivehi pūjitā
           ekā pana gandhārapure mahiyyati
           kāliṅgarañño vijite punekaṃ
           ekaṃ puna 4- nāgarājā mahenti 5-.
@Footnote: 1 Ma. kapilavatthuvāsīpi. 2 Sī. aṭṭhasarīratthūpānañca. Yu. aṭṭhassa ....
@3-5 Ma. maheti. 4 Ma. pana.
           Tasseva tejena ayaṃ vasundharā
           āyāgaseṭṭhehi mahī alaṅkatā
           evaṃ imaṃ cakkhumato sarīraṃ
           susakkataṃ sakkatasakkatehi.
           Devindanāgindanarindapūjito
           manussindaseṭṭhehi 1- tatheva pūjito
           taṃ taṃ 2- vandatha pañjalikā bhavitvā
           buddhā 3- have kappasatehi dullabhāti.
     Cattāḷīsasamā 4- dantā      kesā lomā ca sabbaso
     devā hariṃsu ekekaṃ                 cakkavāḷaparamparāti.
               Mahāparinibbānasuttaṃ niṭṭhitaṃ tatiyaṃ.
                    --------------
@Footnote: 1 Yu. manussaseṭṭhehi. 2 Ma. Yu. taṃ vandatha .... 3 Yu. buddho ... dullabhoti.
@4 Yu. cattāḷīsasamā dantā ... paramparāti ime pāṭhā natthi.
                      Mahāsudassanasuttaṃ
     [163]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ viharati
upavattane  mallānaṃ  sālavane  antare  yamakasālānaṃ  parinibbānasamaye .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca  mā  bhante  bhagavā  imasmiṃ
khuddakanagarake    ujjaṅgalanagarake    sākhānagarake    parinibbāyi    santi
bhante   aññāni   mahānagarāni   seyyathīdaṃ   campā   rājagahaṃ   sāvatthī
sāketaṃ   kosambī   bārāṇasī   ettha  bhagavā  parinibbāyatu  ettha  bahū
khattiyamahāsālā     brāhmaṇamahāsālā     gahapatimahāsālā    tathāgate
abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti.
     {163.1}  Mā  hevaṃ  ānanda  avaca  khuddakanagarakaṃ  ujjaṅgalanagarakaṃ
sākhānagarakanti  .  bhūtapubbaṃ  ānanda  rājā  mahāsudassano  nāma  ahosi
khattiyo  muddhāvasitto  cāturanto  vijitāvī janapadaṭṭhāvariyappatto. Rañño
ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-.
Puratthimena  ca  pacchimena  ca  dvādasayojanāni   āyāmena  uttarena  ca
dakkhiṇena  ca  sattayojanāni  vitthārena  kusāvatī  ānanda rājadhānī iddhā
ceva  ahosi  phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi
@Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.
Ānanda  devānaṃ  ālakamandā  nāma  rājadhānī  iddhā  ceva  ahosi 1-
phītā   ca   bahujanā   ca   ākiṇṇayakkhā   ca   subhikkhā   ca  evameva
kho  ānanda  kusāvatī  rājadhānī  iddhā  ceva  ahosi  phītā  ca bahujanā
ca   ākiṇṇamanussā   ca   subhikkhā  ca  .  kusāvatī  ānanda   rājadhānī
dasahi   saddehi   avivittā   ahosi   divā   ceva  rattiṃ  ca  seyyathīdaṃ
hatthisaddena    assasaddena    rathasaddena    bherisaddena   mudiṅgasaddena
vīṇāsaddena    gītasaddena    sammasaddena    tālasaddena   asatha   pivatha
khādathāti dasamena saddena.
     {163.2}    Kusāvatī   ānanda   rājadhānī   sattahi   pākārehi
parikkhittā   ahosi   [2]-   eko   pākāro   sovaṇṇamayo   eko
rūpiyamayo    3-    eko    veḷuriyamayo   eko   phalikamayo   eko
lohitaṅkamayo   4-   eko   masāragallamayo   eko  sabbaratanamayo .
Kusāvatiyā   ānanda   rājadhāniyā   catunnaṃ   vaṇṇānaṃ  dvārāni  ahesuṃ
ekaṃ   dvāraṃ   sovaṇṇameyaṃ   ekaṃ   rūpiyamayaṃ   ekaṃ  veḷuriyamayaṃ  ekaṃ
phalikamayaṃ   .   ekamekasmiṃ   dvāre   satta   satta   esikā  nikhātā
ahesuṃ  tiporisaṅgā  tiporisaṃ  nikhātā 5- dvādasaporisā 6- ubbedhena.
Ekā   esikā   sovaṇṇamayā   ekā   rūpiyamayā  ekā  veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā sabbaratanamayā.
     {163.3}    Kusāvatī   ānanda   rājadhānī   sattahi   tālapantīhi
parikkhittā   ahosi   ekā   tālapanti   sovaṇṇamayā  ekā  rūpiyamayā
ekā    veḷuriyamayā    ekā    phalikamayā    ekā    lohitaṅkamayā
@Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po.
@lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti
@ime pāṭhā natthi .  6 Yu. catuporisā.
Ekā    masāragallamayā    ekā    sabbaratanamayā   .   sovaṇṇamayassa
tālassa     sovaṇṇamayo     khandho    ahosi    rūpiyamayāni    pattāni
ca   phalāni   ca   .   rūpiyamayassa   tālassa   rūpiyamayo  khandho  ahosi
sovaṇṇamayāni    pattāni   ca   phalāni   ca   .   veḷuriyassa   tālassa
veḷuriyamayo   khandho   ahosi   phalikamayāni   pattāni  ca  phalāni  ca .
Phalikamayassa    tālassa    phalikamayo    khandho    ahosi    veḷuriyamayāni
pattāni   ca   phalāni   ca   .   lohitaṅkamayassa  tālassa  lohitaṅkamayo
khandho    ahosi    masāragallamayāni    pattāni   ca   phalāni   ca  .
Masāragallamayassa   tālassa  masāragallamayo  khandho  ahosi  lohitaṅkamayāni
pattāni ca pattāni ca phalāni ca.
     {163.4}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  1-  ca  rajaniyo  ca  kammaniyo 2- ca
madaniyo   ca   .   seyyathāpi  ānanda  pañcaṅgikassa  turiyassa  suvinītassa
suppaṭitāḷitassa   3-   kusalehi   4-  susamannāhatassa  5-  saddo  hoti
vaggū  ca  rajaniyo  ca  kammaniyo  ca madaniyo ca evameva kho ānanda tāsaṃ
tālapantīnaṃ  vāteritānaṃ  saddo  ahosi  vaggū  ca  rajaniyo  ca  kammaniyo
ca  madaniyo  ca  .  ye kho panānanda tena samayena kusāvatiyā rājadhāniyā
dhuttā   ahesuṃ   soṇḍā   pipāsā  te  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
@Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva.
@3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.
Saddena paricāresuṃ.
     [164]  Rājā  ānanda  mahāsudassano  sattahi ratanehi samannāgato
ahosi catūhi ca iddhīhi. Katamehi sattahi.
     Idhānanda    rañño    mahāsudassanassa    tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   disvā
rañño   mahāsudassanassa  etadahosi  sutaṃ  kho  panetaṃ  1-  yassa  rañño
khattiyassa     muddhāvasittassa    tadahuposathe    paṇṇarase    sīsanhātassa
uposathikassa     uparipāsādavaragatassa     dibbaṃ    cakkaratanaṃ    pātubhavati
sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   so   hoti   rājā
cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti.
     {164.1}   Athakho   ānanda  rājā  mahāsudassano  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vāmena  hatthena  suvaṇṇabhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu  bhavaṃ  cakkaratananti  .  athakho  taṃ  ānanda cakkaratanaṃ puratthimadisaṃ
pavattati  2-  .  anudeva  3-  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā
senāya  .  yasmiṃ  kho  panānanda  padese  cakkaratanaṃ  patiṭṭhāsi 4- tattha
rājā  mahāsudassano  vāsaṃ  upagacchi  saddhiṃ caturaṅginiyā senāya. Ye kho
panānanda   puratthimāya   disāya   paṭirājāno  te  rājānaṃ  mahāsudassanaṃ
@Footnote: 1 Sī. pana metaṃ. 2 Ma. pavatti. 3 Sī. Ma. Yu. anvadeva. ito paraṃ
@īdisameva. 4 Po. patiṭaṭhati.
Upasaṅkamitvā  evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  [1]- mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda  puratthimāya  disāya
paṭirājāno te rañño mahāsudassanassa anuyantā 2- ahesuṃ.
     {164.2}   Athakho   taṃ   ānanda   cakkaratanaṃ   puratthimaṃ   samuddaṃ
ajjhogāhetvā   paccuttaritvā   dakkhiṇaṃ   disaṃ   pavattati   3-   dakkhiṇaṃ
samuddaṃ   ajjhogāhetvā   paccuttaritvā   pacchimaṃ   disaṃ  pavattati  pacchimaṃ
samuddaṃ    ajjhogāhetvā   paccuttaritvā   uttaraṃ   disaṃ   pavattati  .
Anudeva  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā  senāya  .  yasmiṃ kho
panānanda   padese   cakkaratanaṃ   patiṭṭhāsi   tattha  rājā  mahāsudassano
vāsaṃ   upagacchi   saddhiṃ   caturaṅginiyā   senāya  .  ye  kho  panānanda
uttarāya     disāya     paṭirājāno    te    rājānaṃ    mahāsudassanaṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda   uttarāya  disāya
@Footnote: 1 Ma. te. ito paraṃ īdisameva. 2 Sī. Yu. anuyuttā. 3 Ma. Yu. pavatti.
@ito paraṃ īdisameva.
Paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ.
     {164.3}   Athakho   taṃ   ānanda  cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijitvā  1-  kusāvatiṃ  rājadhāniṃ  paccāgantvā  rañño  mahāsudassanassa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
mahāsudassanassa    antepuraṃ    upasobhayamānaṃ    .    rañño    ānanda
mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
     [165]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  hatthiratanaṃ
pāturahosi     sabbaseto     sattappatiṭṭho    iddhimā    vehāsaṅgamo
uposatho   nāma   nāgarājā  .  [2]-  disvā  rañño  mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  hatthiyānaṃ  sace  damathaṃ  upeyyāti .
Athakho    taṃ    ānanda   hatthiratanaṃ   seyyathāpi   nāma   bhaddo   3-
hatthājānīyo    dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .
Bhūtapubbaṃ   ānanda   rājā   mahāsudassano  tameva  hatthiratanaṃ  vīmaṃsamāno
pubbaṇhasamayaṃ    abhiruhitvā    samuddapariyantaṃ    paṭhaviṃ   anuyāyitvā   4-
kusāvatiṃ    rājadhāniṃ    paccāgantvā    pātarāsamakāsi    .    rañño
ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
     [166]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  assaratanaṃ
pāturahosi   sabbaseto   kākasīso   muñjakeso   iddhimā  vehāsaṅgamo
valāhako    nāma    assarājā   .   disvā   rañño   mahāsudassanassa
cittaṃ   pasīdi   bhaddakaṃ   vata  bho  assayānaṃ  sace  damathaṃ  upeyyāti .
@Footnote: 1 Ma. Yu. abhivijinitvā. 2 Po. Ma. taṃ. sabbattha īdisameva.
@3 Ma. gandhahatthājānīyo. 4 Yu. anusaṃsāyitvā.
Athakho   taṃ   ānanda  assaratanaṃ  seyyathāpi  nāma  bhaddo  assājānīyo
dīgharattaṃ   suparidanto   evameva   damathaṃ   upagacchi  .  bhūtapubbaṃ  ānanda
rājā    mahāsudassano    tameva   assaratanaṃ   vīmaṃsamāno   pubbaṇhasamayaṃ
abhiruhitvā   samuddapariyantaṃ   paṭhaviṃ   anuyāyitvā  1-  kusāvatiṃ  rājadhāniṃ
paccāgantvā    pātarāsamakāsi   .   rañño   ānanda   mahāsudassanassa
evarūpaṃ assaratanaṃ pāturahosi.
     [167]   Puna   caparaṃ   ānanda   rañño  mahāsudassanassa  maṇiratanaṃ
pāturahosi   [2]-   maṇiveḷuriyo  subho  jātimā  aṭṭhaṃso  suparikammakato
accho    vippasanno   sabbākārasampanno   .   tassa   kho   panānanda
maṇiratanassa    ābhā   samantā   yojanaṃ   phuṭā   ahosi   .   bhūtapubbaṃ
ānanda   rājā   mahāsudassano   tameva  maṇiratanaṃ  vīmaṃsamāno  caturaṅginiṃ
senaṃ    sannayhitvā   maṇiṃ   dhajaggaṃ   āropetvā   rattandhakāratimisāyaṃ
pāyāsi  3- . Ye kho panānanda samantā gāmā ahesuṃ te 4- obhāsena
kammante    payojesuṃ    divāti    maññamānā    .   rañño   ānanda
mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
     [168]   Puna   caparaṃ   ānanda  rañño  mahāsudassanassa  itthīratanaṃ
pāturahosi   abhirūpā   dassanīyā   pāsādikā   paramāya  vaṇṇapokkharatāya
samannāgatā  nātidīghā  nātirassā  nātikisā  nātithūlā  nātikāḷikā  5-
nāccodātā      atikkantā      manussīvaṇṇaṃ      6-      appattā
dibbavaṇṇaṃ    .    tassa    kho    panānanda    itthīratanassa   evarūpo
@Footnote: 1 Yu. anusāyitvā. 2 Ma. Yu. so ahosi. 3 Yu. pāyāti. 4 Ma. Yu. te
@tenobhāsena. 5 Yu. nātikāḷī. 6 Ma. mānusivaṇṇaṃ. Yu. mānusaṃ vaṇṇaṃ.
Kāyasamphasso   hoti   seyyathāpi   nāma   tūlapicuno  vā  kappāsapicuno
vā   .   tassa   kho   panānanda  itthīratanassa  sīte  uṇhāni  gattāni
honti    uṇhe    sītāni   .   tassa   kho   panānanda   itthīratanassa
kāyato    candanagandho   vāyati   mukhato   uppalagandho   .   taṃ   kho
panānanda    itthīratanaṃ    rañño   mahāsudassanassa   pubbuṭṭhāyinī   ahosi
pacchānipātinī   kiṃkārapaṭisāvinī   manāpacārinī   piyavādinī   .   taṃ   kho
panānanda   itthīratanaṃ   rājānaṃ  mahāsudassanaṃ  manasāpi  no  aticārī  1-
kuto   pana   kāyena   .   rañño   panānanda  mahāsudassanassa  evarūpaṃ
itthīratanaṃ pāturahosi.
     [169]   Puna   caparaṃ  ānanda  rañño  mahāsudassanassa  gahapatiratanaṃ
pāturahosi    .    tassa   kammavipākajaṃ   dibbacakkhuṃ   pāturahosi   yena
nidhiṃ   passati   sassāmikampi   assāmikampi  .  so  rājānaṃ  mahāsudassanaṃ
upasaṅkamitvā    evamāha    appossukko    tvaṃ   deva   hohi   ahaṃ
te   dhanena   dhanakaraṇīyaṃ   karissāmīti   .   bhūtapubbaṃ   ānanda   rājā
mahāsudassano    tameva    gahapatiratanaṃ    vīmaṃsamāno   nāvaṃ   abhiruhitvā
majjhe   gaṅgāya  nadiyā  sotaṃ  ogāhitvā  2-  gahapatiratanaṃ  etadavoca
attho  me  gahapati  hiraññasuvaṇṇenāti  .  tenahi  mahārāja  ekatīraṃ 3-
nāvaṃ  upetūti  .  idheva  me  gahapati  attho  va  hiraññasuvaṇṇenāti .
Athakho   taṃ   ānanda   gahapatiratanaṃ   ubhohi   hatthehi  udakaṃ  omasitvā
pūraṃ    hiraññasuvaṇṇassa    kumbhiṃ    uddharitvā    rājānaṃ    mahāsudassanaṃ
@Footnote: 1 Ma. aticari. 2 Yu. ogāhetvā.
@3 Ma. ekaṃ tīraṃ nāvā .... Yu. ekaṃ va tīraṃ nāvā.
Etadavoca   alamettāvatā   mahārāja   katamettāvatā  mahārājāti .
Rājā   mahāsudassano   evamāha  alamettāvatā  gahapati  katamettāvatā
gahapati     pūjitamettāvatā     gahapatīti     .     rañño     ānanda
mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
     [170]  Puna  caparaṃ  ānanda  rañño  mahāsudassanassa  pariṇāyakaratanaṃ
pāturahosi   paṇḍito   viyatto   medhāvī  paṭibalo  rājānaṃ  mahāsudassanaṃ
upeyyāpetabbaṃ    1-   upeyyāpetuṃ   apeyyāpetabbaṃ   apeyyāpetuṃ
ṭhapetabbaṃ    ṭhapetuṃ    .   so   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā
evamāha    appossukko   tvaṃ   deva   hohi   ahamanusāsissāmīti  .
Rañño      ānanda      mahāsudassanassa     evarūpaṃ     pariṇāyakaratanaṃ
pāturahosi   .   rājā  ānanda  mahāsudassano  imehi  sattahi  ratanehi
samannāgato ahosi.
     [171]  [2]- Rājā ānanda mahāsudassano catūhi iddhīhi samannāgato
hoti 3-. Katamāhi catūhi iddhīhi.
     Idhānanda    rājā   mahāsudassano   abhirūpo   ahosi   dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   ativiya   aññehi
manussehi   .   rājā  ānanda  mahāsudassano  imāya  paṭhamāya  iddhiyā
samannāgato ahosi.
     [172]   Puna   caparaṃ   ānanda   rājā  mahāsudassano  dīghāyuko
ahosi   ciraṭṭhitiko   ativiya   aññehi   manussehi   .  rājā  ānanda
@Footnote: 1 sabbapotthakesu upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. 2 Yu. puna
@caparaṃ ānanda rāja .... 3 Ma. Yu. ahosi.
Mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
     [173]   Puna   caparaṃ  ānanda  rājā  mahāsudassano  appābādho
ahosi   appātaṅko   samavepākiniyā   gahaṇiyā  samannāgato  nātisītāya
nāccuṇhāya    ativiya    aññehi    manussehi    .   rājā   ānanda
mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
     [174]     Puna     caparaṃ    ānanda    rājā    mahāsudassano
brāhmaṇagahapatikānaṃ  piyo  ahosi  manāpo  .  seyyathāpi  ānanda  pitā
puttānaṃ    piyo   hoti   manāpo   evameva   kho   ānanda   rājā
mahāsudassano    brāhmaṇagahapatikānaṃ    piyo    ahosi    manāpo   .
Rañño   1-   pana   ānanda   mahāsudassanassa   brāhmaṇagahapatikā  piyā
ahesuṃ   manāpā   .   seyyathāpi   ānanda  pitu  puttā  piyā  honti
manāpā     evameva     kho    ānanda    raññopi    mahāsudassanassa
brāhmaṇagahapatikā piyā ahesuṃ manāpā.
     {174.1}   Bhūtapubbaṃ   ānanda  rājā  mahāsudassano  caturaṅginiyā
senāya   uyyānabhūmiṃ   niyyāsi   .   athakho  ānanda  brāhmaṇagahapatikā
rājānaṃ   mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu  ataramāno  deva  yāhi
yathā  taṃ  mayaṃ cirataraṃ passeyyāmāti. Rājāpi ānanda mahāsudassano sārathi
āmantesi  ataramāno  sārathi  rathaṃ  pesehi  yathā  ahaṃ brāhmaṇagahapatike
cirataraṃ  passeyyanti  .  rājā  ānanda mahāsudassano imāya catutthāya 2-
iddhiyā    samannāgato   ahosi   .   rājā   ānanda   mahāsudassano
@Footnote: 1 Ma. Yu. raññopi ānanda. 2 Ma. catutthiyā.
Imāhi catūhi iddhīhi samannāgato ahosi.
     [175]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ    imāsu    tālantarikāsu    dhanusate   dhanusate   pokkharaṇiyo
māpeyyanti   .   māpesi   kho   ānanda  rājā  mahāsudassano  tāsu
tālantarikāsu   dhanusate   dhanusate   pokkharaṇiyo  .  tā  kho  panānanda
pokkharaṇiyo    catunnaṃ    vaṇṇānaṃ    iṭṭhakāhi   citā   ahesuṃ   ekā
iṭṭhakā   sovaṇṇamayā   ekā   rūpiyamayā   ekā  veḷuriyamayā  ekā
phalikamayā.
     {175.1}   Tāsu   kho   panānanda   pokkharaṇīsu   cattāri   1-
sopāṇāni    ahesuṃ    catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ
ekaṃ   rūpiyamayaṃ   ekaṃ   veḷuriyamayaṃ   ekaṃ   phalikamayaṃ  .  sovaṇṇamayassa
sopāṇassa   sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo  2-  ca
uṇhīsañca    .    rūpiyamayassa   sopāṇassa   rūpiyamayā   thambhā   ahesuṃ
sovaṇṇamayā    suciyo   ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa
veḷuriyamayā   thambhā   ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca  .
Phalikamayassa    sopāṇassa    phalikamayā    thambhā    ahesuṃ   veḷuriyamayā
suciyo   ca   uṇhīsañca   .   tā   kho   panānanda  pokkharaṇiyo  dvīhi
vedikāhi   parikkhittā   ahesuṃ   ekā   vedikā   sovaṇṇamayā  ekā
rūpiyamayā   .   sovaṇṇamayāya   vedikāya   sovaṇṇamayā   thambhā  ahesuṃ
rūpiyamayā   suciyo   ca   uṇhīsañca   .  rūpiyamayāya  vedikāya  rūpiyamayā
thambhā    ahesuṃ    sovaṇṇamayā   suciyo   ca   uṇhīsañca   .   athakho
@Footnote: 1 Ma. Yu. āmeñḍitaṃ. 2 Ma. Yu. sūciyo. sabbattha īdisameva.
Ānanda    rañño    mahāsudassanassa    etadahosi    yannūnāhaṃ   imāsu
pokkharaṇīsu    evarūpaṃ    mālaṃ    ropāpeyyaṃ    uppalaṃ   padumaṃ   kumudaṃ
puṇḍarīkaṃ   sabbotukaṃ   sabbajanassa   anāvaṭṭanti  1-  .  ropāpesi  kho
ānanda    rājā   mahāsudassano   tāsu   pokkharaṇīsu   evarūpaṃ   mālaṃ
uppalaṃ   padumaṃ   kumudaṃ  puṇḍarīkaṃ  sabbotukaṃ  sabbajanassa  anāvaṭṭaṃ  2- .
Athakho    ānanda    rañño    mahāsudassanassa    etadahosi   yannūnāhaṃ
imāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake  purise  ṭhapeyyaṃ  ye  āgatāgataṃ
janaṃ  nhāpessantīti  .  ṭhapesi  3-  kho  ānanda  rājā  mahāsudassano
tāsaṃ   pokkharaṇīnaṃ   tīre   nhāpake   purise   ye   āgatāgataṃ   janaṃ
nhāpesuṃ 4-.
     {175.2}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ   imāsaṃ   pokkharaṇīnaṃ   tīre  evarūpaṃ  dānaṃ  paṭṭhapeyyaṃ  annaṃ
annatthikassa     pānaṃ     pānatthikassa    vatthaṃ    vatthatthikassa    yānaṃ
yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa    hiraññaṃ
hiraññatthikassa     suvaṇṇaṃ     suvaṇṇatthikassāti    .    paṭṭhapesi    kho
ānanda   rājā   mahāsudassano  tāsaṃ  pokkharaṇīnaṃ  tīre  evarūpaṃ  dānaṃ
annaṃ     annatthikassa     pānaṃ    pānatthikassa    vatthaṃ    vatthatthikassa
yānaṃ     yānatthikassa     sayanaṃ    sayanatthikassa    itthiṃ    itthitthikassa
hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti.
     [176]   Athakho   ānanda   brāhmaṇagapatikā   pahūtaṃ   sāpateyyaṃ
ādāya   rājānaṃ   mahāsudassanaṃ   upasaṅkamitvā   evamāhaṃsu  idaṃ  deva
@Footnote: 1 Ma. anāvaṭanti. Yu. anācāranti. 2 Ma. anāvaṭaṃ. Yu. anācāraṃ.
@3 Ma. paṭṭhapesi. 4 Yu. nhāpeyyuṃ.
Pahūtaṃ    sāpateyyaṃ   devasseva   1-   uddissa   ābhataṃ   taṃ   devo
paṭiggaṇhātūti   .   alaṃ   bho  mamamidaṃ  2-  pahūtaṃ  sāpateyyaṃ  dhammikena
balinā  abhisaṅkhataṃ  taṃ  vo  hotu  ito  ca  bhiyyo  harathāti. Te raññā
paṭikkhittā   ekamantaṃ   apakkamma  evaṃ  samacintesuṃ  na  kho  evaṃ  3-
amhākaṃ  paṭirūpaṃ  yaṃ  [4]-  imāni  sāpateyyāni  punadeva  sakāni gharāni
paṭihāreyyāma   5-   yannūna   mayaṃ   rañño   mahāsudassanassa   nivesanaṃ
māpeyyāmāti   .  te  rājānaṃ  mahāsudassanaṃ  upasaṅkamitvā  evamāhaṃsu
nivesanaṃ  te  deva  māpeyyāmāti  6- . Adhivāsesi kho ānanda rājā
mahāsudassano tuṇhībhāvena.
     [177]    Athakho    ānanda    sakko    devānamindo   rañño
mahāsudassanassa     cetasā    cetoparivitakkamaññāya    vissakammaṃ    7-
devaputtaṃ  āmantesi  ehi  tvaṃ  samma  vissakamma  rañño  mahāsudassanassa
nivesanaṃ   māpehi   dhammaṃ   nāma   pāsādanti   .  evaṃ  bhaddaṃ  tavāti
kho    ānanda    vissakammo    devaputto    sakkassa   devānamindassa
paṭissuṇitvā    seyyathāpi    nāma    balavā   puriso   sammiñjitaṃ   vā
bāhaṃ    pasāreyya    pasāritaṃ    vā   bāhaṃ   sammiñjeyya   evameva
devesu    tāvatiṃsesu    antarahito    rañño   mahāsudassanassa   purato
pāturahosi    .   athakho   ānanda   vissakammo   devaputto   rājānaṃ
mahāsudassanaṃ    etadavoca   nivesanaṃ   te   deva   māpessāmi   dhammaṃ
@Footnote: 1 Sī. devadevaṃ. Yu. devaṃyeva uddissa āhataṃ. 2 Ma. mamapidaṃ. Yu. mamapi.
@3 Ma. Yu. etaṃ. 4 Yu. mayaṃ. 5 Po. paṭihāreyyāmāti. Yu. paṭihārāma.
@6 Ma. Yu. māpessāmāti. 7 Po. Ma. vissukammaṃ. evamuparipi.
Nāma   pāsādanti   .   adhivāsesi  kho  ānanda  rājā  mahāsudassano
tuṇhībhāvena.
     {177.1}   Māpesi  kho  ānanda  vissakammo  devaputto  rañño
mahāsudassanassa   nivesanaṃ   dhammaṃ   nāma   pāsādaṃ   .  dhammo  ānanda
pāsādo   puratthimena   ca   pacchimena   ca   yojanaṃ  āyāmena  ahosi
uttarena   ca   dakkhiṇena   ca   aḍḍhayojanaṃ   vitthārena   .   dhammassa
ānanda  pāsādassa  tiporisaṃ  uccatarena  1-  vatthuṃ  citaṃ  ahosi  catunnaṃ
vaṇṇānaṃ   iṭṭhakāhi   ekā   iṭṭhakā   sovaṇṇamayā   ekā  rūpiyamayā
ekā veḷuriyamayā ekā phalikamayā.
     {177.2}   Dhammassa   ānanda   pāsādassa  caturāsītithambhasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ  eko  thambho  sovaṇṇamayo  eko  rūpiyamayo
eko   veḷuriyamayo   eko   phalikamayo  .  dhammo  ānanda  pāsādo
catunnaṃ   vaṇṇānaṃ   phalakehi   santhato   ahosi   ekaṃ  phalakaṃ  sovaṇṇamayaṃ
ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ.
     {177.3}    Dhammassa    ānanda   pāsādassa   catuvīsatisopāṇāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   sopāṇaṃ   sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ    veḷuriyamayaṃ    ekaṃ   phalikamayaṃ   .   sovaṇṇamayassa   sopāṇassa
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayassa    sopāṇassa    rūpiyamayā    thambhā    ahesuṃ   sovaṇṇamayā
suciyo    ca   uṇhīsañca   .   veḷuriyamayassa   sopāṇassa   veḷuriyamayā
thambhā    ahesuṃ   phalikamayā   suciyo   ca   uṇhīsañca   .   phalikamayassa
sopāṇassa       phalikamayā       thambhā      ahesuṃ      veḷuriyamayā
@Footnote: 1 Yu. uccattanena.
Suciyo ca uṇhīsañca.
     {177.4}   Dhamme   ānanda  pāsāde  caturāsītikūṭāgārasahassāni
ahesuṃ   catunnaṃ   vaṇṇānaṃ   ekaṃ   kūṭāgāraṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ
ekaṃ   veḷuriyamayaṃ  ekaṃ  phalikamayaṃ  .  sovaṇṇamaye  kūṭāgāre  rūpiyamayo
pallaṅko   paññatto   ahosi   .   rūpiyamaye   kūṭāgāre  sovaṇṇamayo
pallaṅko   paññatto   ahosi   .   veḷuriyamaye   kūṭāgāre  dantamayo
pallaṅko  paññatto  ahosi  .  phalikamaye  kūṭāgāre  masāragallamayo 1-
pallaṅko paññatto ahosi.
     {177.5}   Sovaṇṇamayassa  kūṭāgārassa  dvāre  rūpiyamayo  tālo
ṭhito  ahosi  tassa  rūpiyamayo  khandho sovaṇṇamayāni pattāni ca phalāni ca.
Rūpiyamayassa   kūṭāgārassa   dvāre   sovaṇṇamayo   tālo  ṭhito  ahosi
tassa   sovaṇṇamayo   khandho   rūpiyamayāni   pattāni   ca  phalāni  ca .
Veḷuriyamayassa   kūṭāgārassa   dvāre   phalikamayo   tālo  ṭhito  ahosi
tassa   phalikamayo   khandho   veḷuriyamayāni   pattāni   ca  phalāni  ca .
Phalikamayassa   kūṭāgārassa   dvāre   veḷuriyamayo   tālo  ṭhito  ahosi
tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca.
     [178]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
yannūnāhaṃ     mahāviyūhassa     kūṭāgārassa    dvāre    sabbasovaṇṇamayaṃ
tālavanaṃ   māpeyyaṃ   yattha   divāvihāraṃ   nisīdissāmīti  .  māpesi  kho
ānanda    rājā   mahāsudassano   mahāviyūhassa   kūṭāgārassa   dvāre
sabbasovaṇṇamayaṃ    tālavanaṃ    yattha    divāvihāraṃ    nisīdi   .   dhammo
@Footnote: 1 Sī. Ma. Yu. sāramayo.
Ānanda    pāsādo    dvīhi   vedikāhi   parikkhitto   ahosi   ekā
vedikā   sovaṇṇamayā   ekā   rūpiyamayā   .  sovaṇṇamayāya  vedikāya
sovaṇṇamayā   thambhā   ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca  .
Rūpiyamayāya   vedikāya   rūpiyamayā   thambhā   ahesuṃ  sovaṇṇamayā  suciyo
ca uṇhīsañca.
     {178.1}   Dhammo  ānanda  pāsādo  dvīhi  kiṅkaṇikajālehi  1-
parikkhitto   ahosi   ekaṃ  jālaṃ  sovaṇṇamayaṃ  ekaṃ  [2]-  rūpiyamayaṃ .
Sovaṇṇamayassa   jālassa  rūpiyamayā  kiṅkaṇikā  3-  ahesuṃ  .  rūpiyamayassa
jālassa   sovaṇṇamayā   kiṅkaṇikā   ahesuṃ    .   tesaṃ   kho  ānanda
kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi   vaggū   ca  rajaniyo  ca
kammaniyo   4-   ca   madaniyo  ca  .  seyyathāpi  ānanda  pañcaṅgikassa
turiyassa  suvinītassa  suppaṭitāḷitassa  5-  kusalehi  6-  susamannāhatassa 7-
saddo  hoti  vaggū  ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca evameva
kho    ānanda   tesaṃ   kiṅkaṇikajālānaṃ   vāteritānaṃ   saddo   ahosi
vaggū ca rajaniyo ca kammaniyo ca madaniyo ca.
     {178.2} Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā
ahesuṃ  soṇḍā  pipāsā  te  tesaṃ  kiṅkaṇikajālānaṃ  vāteritānaṃ saddena
paricāresuṃ. Niṭṭhito kho ānanda 8- dhammo pāsādo duddikkho ahosi musati
cakkhūni . Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye visuddhe 9-
upaviddhe  10-  vigatavalāhake  deve  ādicco nabhaṃ abbhussakkamāno 11-
@Footnote: 1 Ma. kiṅkiṇikajālehi. Yu. kiṅkiṇikajālāhi. 2 Yu. jālaṃ. 3 Yu. kiṅkiṇiyo.
@sabbattha īdisameva. 4 Ma. Yu. kamaniyo. evamuparipi. 5 Yu. suppaṭipatāḷitassa.
@6 Ma. sukusalehi. 7 Ma. Yu. samannāhatassa. 8 Ma. Yu. panānanda. 9 Ma. Yu. ayaṃ
@pāṭho natthi. 10 Ma. Yu. viddhe. 11 Ma. abbhuggamamāno. Yu. abbhussukkamāno.
Duddikkho  1-  ahosi  musati  cakkhūni evameva kho ānanda dhammo pāsādo
duddikkho ahosi musati cakkhūni.
     {178.3}   Athakho   ānanda   rañño  mahāsudassanassa  etadahosi
yannūnāhaṃ  dhammassa  pāsādassa  purato  dhammaṃ nāma pokkharaṇiṃ māpeyyanti.
Māpesi  kho  ānanda  rājā  mahāsudassano  dhammassa  pāsādassa  purato
dhammaṃ   nāma   pokkharaṇiṃ   .  dhammā  ānanda  pokkharaṇī  puratthimena  ca
pacchimena  ca  yojanaṃ  āyāmena ahosi uttarena ca dakkhiṇena ca aḍḍhayojanaṃ
vitthārena   .   dhammā   ānanda  pokkharaṇī  catunnaṃ  vaṇṇānaṃ  iṭṭhakāhi
citā   ahosi   ekā   iṭṭhakā  sovaṇṇamayā  ekā  rūpiyamayā  ekā
veḷuriyamayā ekā phalikamayā.
     {178.4}  Dhammāya  [2]-  ānanda  pokkharaṇiyā catuvīsatisopāṇāni
ahesuṃ  catunnaṃ  vaṇṇānaṃ  ekaṃ  sopāṇaṃ  sovaṇṇamayaṃ  ekaṃ  rūpiyamayaṃ  ekaṃ
veḷuriyamayaṃ   ekaṃ   phalikamayaṃ   .  sovaṇṇamayassa  sopāṇassa  sovaṇṇamayā
thambhā  ahesuṃ  rūpiyamayā  suciyo  ca  uṇhīsañca  .  rūpiyamayassa sopāṇassa
rūpiyamayā   thambhā   ahesuṃ   sovaṇṇamayā   suciyo   ca   uṇhīsañca  .
Veḷuriyamayassa    sopāṇassa    veḷuriyamayā   thambhā   ahesuṃ   phalikamayā
suciyo   ca   uṇhīsañca   .   phalikamayassa   sopāṇassa  phalikamayā  thambhā
ahesuṃ veḷuriyamayā suciyo  ca uṇhīsañca.
     {178.5}    Dhammā    ānanda    pokkharaṇī    dvīhi   vedikāhi
parikkhittā     ahosi     ekā     vedikā    sovaṇṇamayā    ekā
rūpiyamayā     .    sovaṇṇamayāya    vedikāya    sovaṇṇamayā    thambhā
@Footnote: 1 Yu. sabbattha dudikkho. 2 Yu. ca.
Ahesuṃ   rūpiyamayā   suciyo   ca   uṇhīsañca   .   rūpiyamayāya  vedikāya
rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca.
     {178.6}  Dhammā  ānanda  pokkharaṇī  sattahi tālapantīhi parikkhittā
ahosi  ekā  tālapanti  sovaṇṇamayā  ekā rūpiyamayā ekā veḷuriyamayā
ekā    phalikamayā    ekā    lohitaṅkamayā   ekā   masāragallamayā
ekā    sabbaratanamayā    .    sovaṇṇamayassa    tālassa   sovaṇṇamayo
khandho   ahosi   rūpiyamayāni   pattāni   ca   phalāni  ca  .  rūpiyamayassa
tālassa    rūpiyamayo    khandho    ahosi   sovaṇṇamayāni   pattāni   ca
phalāni   ca   .   veḷuriyamayassa   tālassa   veḷuriyamayo  khandho  ahosi
phalikamayāni   pattāni   ca  phalāni  ca  .  phalikamayassa  tālassa  phalikamayo
khandho  ahosi  veḷuriyamayāni  pattāni  ca  phalāni  ca  .  lohitaṅkamayassa
tālassa   lohitaṅkamayo   khandho   ahosi   masāragallamayāni  pattāni  ca
phalāni    ca   .   masāragallamayassa   tālassa   masāragallamayo   khandho
ahosi lohitaṅkamayāni pattāni ca phalāni ca.
     {178.7}   Sabbaratanamayassa  tālassa  sabbaratanamayo  khandho  ahosi
sabbaratanamayāni  pattāni  ca  phalāni  ca  .  tāsaṃ kho panānanda tālapantīnaṃ
vāteritānaṃ  saddo  ahosi  vaggū  ca rajaniyo ca kammaniyo ca madaniyo ca.
Seyyathāpi   ānanda   pañcaṅgikassa   turiyassa   suvinītassa  suppaṭitāḷitassa
kusalehi  susamannāhatassa  saddo  ahosi  vaggū  ca  rajaniyo ca kammaniyo ca
madaniyo   ca   evameva   kho   ānanda  tāsaṃ  tālapantīnaṃ  vāteritānaṃ
Saddo   ahosi   vaggū   ca  rajaniyo  ca  kammaniyo  ca  madaniyo  ca .
Ye   kho   panānanda   tena   samayena  kusāvatiyā  rājadhāniyā  dhuttā
ahesuṃ    soṇḍā    pipāsā    te   tāsaṃ   tālapantīnaṃ   vāteritānaṃ
saddena paricāresuṃ.
     {178.8}   Niṭṭhite   kho  panānanda  dhamme  pāsāde  niṭṭhitāya
ca  dhammāya  pokkharaṇiyā  rājā  mahāsudassano  ye  kho  panānanda  1-
tena    samayena    samaṇesu    vā    samaṇasammatā   brāhmaṇesu   vā
brāhmaṇasammatā      te      sabbakāmehi     santappetvā     dhammaṃ
pāsādaṃ abhiruhīti.
                      Paṭhamabhāṇavāraṃ.
     [179]   Athakho   ānanda   rañño   mahāsudassanassa   etadahosi
kissa   nu   kho   me   idaṃ   kammassa   phalaṃ   kissa  kammassa  vipāko
yenāhaṃ   etarahi   evaṃmahiddhiko  evaṃmahānubhāvoti  .  athakho  ānanda
rañño   mahāsudassanassa   etadahosi   tiṇṇaṃ   kho   me   idaṃ  kammānaṃ
phalaṃ    tiṇṇaṃ    kammānaṃ    vipāko   yenāhaṃ   etarahi   evaṃmahiddhiko
evaṃmahānubhāvo seyyathīdaṃ dānassa damassa saññamassāti.
     {179.1} Athakho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ
tenupasaṅkami   upasaṅkamitvā   mahāviyūhassa   kūṭāgārassa   dvāre  ṭhito
udānaṃ    udānesi   tiṭṭha   kāmavitakka   tiṭṭha   byāpādavitakka   tiṭṭha
vihiṃsāvitakka    ettāvatā    kāmavitakka   ettāvatā   byāpādavitakka
ettāvatā   vihiṃsāvitakkāti   .  athakho  ānanda  rājā  mahāsudassano
@Footnote: 1 Ma. Yu. kho panānandāti ime pāṭhā natthi.
Mahāviyūhaṃ    kūṭāgāraṃ    pavisitvā    sovaṇṇamaye   pallaṅke   nisinno
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ    pītisukhaṃ    paṭhamajjhānaṃ    upasampajja   vihāsi   vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   vihāsi  pītiyā  ca  virāgā
upekkhako   ca   vihāsi  sato  sampajāno  sukhañca  kāyena  paṭisaṃvedesi
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   vihāsi   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ upasampajja vihāsi.
     [180]    Athakho   ānanda   rājā   mahāsudassano   mahāviyūhā
kūṭāgārā  nikkhamitvā  sovaṇṇamayaṃ  kūṭāgāraṃ  pavisitvā rūpiyamaye pallaṅke
nisinno   mettāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā  vihāsi  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   vihāsi
karuṇāsahagatena  cetasā  .  muditāsahagatena  cetasā . Upekkhāsahagatena
cetasā    ekaṃ    disaṃ    pharitvā    vihāsi    tathā    dutiyaṃ   tathā
tatiyaṃ   tathā   catutthaṃ   .   iti   uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
Appamāṇena averena abyāpajjhena pharitvā vihāsi.
     [181]   Rañño   ānanda   mahāsudassanassa  caturāsītinagarasahassāni
ahesuṃ     kusāvatīrājadhānīpamukhāni     caturāsītipāsādasahassāni    ahesuṃ
dhammapāsādapamukhāni          caturāsītikūṭāgārasahassāni          ahesuṃ
mahāviyūhakūṭāgārapamukhāni         caturāsītipallaṅkasahassāni        ahesuṃ
sovaṇṇamayāni     rūpiyamayāni     dantamayāni     masāragallamayāni    1-
goṇakatthatāni   paṭikatthatāni   2-  paṭalikatthatāni  kadalimigapavarapaccattharaṇāni
sauttaracchadāni     3-    ubhatolohitakupadhānāni    caturāsītināgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājapamukhāni   caturāsītiassasahassāni  ahesuṃ  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
caturāsītirathasahassāni    ahesuṃ    sīhacammaparivārāni   byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni          hemajālapaṭicchannāni         vejayantarathapamukhāni
caturāsītimaṇisahassāni    ahesuṃ    maṇiratanapamukhāni    caturāsītiitthīsahassāni
ahesuṃ      subhaddādevīpamukhāni      caturāsītigahapatisahassāni      ahesuṃ
gahapatiratanapamukhāni    caturāsītikhattiyasahassāni    ahesuṃ   anuyantāni   4-
pariṇāyakaratanapamukhāni   caturāsītidhenusahassāni   ahesuṃ   duhasandanāni   5-
kaṃsūpadhāraṇāni        6-       caturāsītivatthakoṭisahassāni       ahesuṃ
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
@Footnote: 1 Ma. Yu. sāramayāni. sabbattha īdisameva. 2 ayaṃ pāṭho natthi.
@3 Yu. sauttaracchadanāni. 4 Sī. Yu. anuyuttāni. 5 Sī. Ma. Yu. dukulasandanāni.
@6 Sī. kaṃsupasandanāni.
Kambalasukhumānaṃ     .     rañño     ānanda     mahāsudassanassa    1-
caturāsītithālipākasahassāni     ahesuṃ     sāyaṃ    pātaṃ    bhattābhihāro
abhiharayittha. 2-
     [182]   Tena   kho   panānanda  samayena  rañño  mahāsudassanassa
caturāsītināgasahasasāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ   āgacchanti  .  athakho
ānanda    rañño    mahāsudassanassa    etadahosi   imāni   kho   me
caturāsītināgasahassāni    sāyaṃ    pātaṃ   upaṭṭhānaṃ   āgacchanti   yannūna
vassasatassa     vassasatassa    accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ
nāgasahassāni   sakiṃ   sakiṃ  upaṭṭhānaṃ  āgaccheyyunti  .  athakho  ānanda
rājā   mahāsudassano   pariṇāyakaratanaṃ   āmantesi   imāni   kho   me
samma    pariṇāyakaratana   caturāsītināgasahassāni   sāyaṃ   pātaṃ   upaṭṭhānaṃ
āgacchanti    tenahi    samma    pariṇāyakaratana   vassasatassa   vassasatassa
accayena    dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni   sakiṃ   sakiṃ
upaṭṭhānaṃ  āgacchantūti  .  evaṃ  devāti  [3]-  ānanda  pariṇāyakaratanaṃ
rañño    mahāsudassanassa    paccassosi   .   athakho   ānanda   rañño
mahāsudassanassa   aparena   samayena   vassasatassa   vassasatassa   accayena
dvecattāḷīsaṃ    dvecattāḷīsaṃ    nāgasahassāni    sakiṃ   sakiṃ   upaṭṭhānaṃ
āgamiṃsu.
     {182.1}   Athakho   ānanda  subhaddāya  deviyā  bahunnaṃ  vassānaṃ
bahunnaṃ    vassasatānaṃ    bahunnaṃ    vassasahassānaṃ   accayena   etadahosi
ciraṃ   diṭṭho   kho   me   rājā   mahāsudassano   yannūnāhaṃ   rājānaṃ
mahāsudassanaṃ   dassanāya   upasaṅkameyyanti   .  athakho  ānanda  subhaddā
@Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. abhihariyittha. 3 Po. Ma. Yu. kho.
Devī   itthāgāraṃ   āmantesi   ettha  tumhe  sīsanhāyatha  1-  pītāni
vatthāni   pārupatha   ciraṃ   diṭṭho   no   rājā  mahāsudassano  rājānaṃ
mahāsudassanaṃ   dassanāya  upasaṅkameyyāmāti  .  2-  evaṃ  ayyeti  kho
ānanda   itthāgāraṃ   subhaddāya   deviyā   paṭissuṇitvā   sīsanhāyitvā
pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami.
     {182.2}  Athakho  ānanda  subhaddā  devī pariṇāyakaratanaṃ āmantesi
kappehi   samma  pariṇāyakaratana  caturaṅginiṃ  senaṃ  ciraṃ  diṭṭho  no  rājā
mahāsudassano  rājānaṃ  mahāsudassanaṃ  dassanāya  upasaṅkameyyāmāti . 3-
Evaṃ  devīti  kho  ānanda  pariṇāyakaratanaṃ  subhaddāya  deviyā paṭissuṇitvā
caturaṅginiṃ  senaṃ  kappāpetvā  subhaddāya  deviyā  paṭivedesi kappitā kho
te  devi  caturaṅginī  senā  yassadāni  kālaṃ  maññasīti . Athakho ānanda
subhaddā   devī  caturaṅginiyā  senāya  saddhiṃ  itthāgārena  yena  dhammo
pāsādo   tenupasaṅkami   upasaṅkamitvā  dhammaṃ  pāsādaṃ  abhiruhitvā  yena
mahāviyūhaṃ     kūṭāgāraṃ     tenupasaṅkami    upasaṅkamitvā    mahāviyūhassa
kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi.
     {182.3} Athakho ānanda rājā mahāsudassano saddaṃ sutvā 4- kinnu kho
so  mahato  viya  janakāyassa  saddoti  mahāviyūhā  kūṭāgārā  nikkhamanto
addasa subhaddaṃ dveiṃ dvārabāhaṃ ālambitvā ṭhitaṃ disvā subhaddaṃ deviṃ etadavoca
ettheva  devi  tiṭṭha  mā  pāvisīti. Athakho ānanda rājā mahāsudassano
@Footnote: 1 Ma. Yu. sīsāni nhāyatha. 2-3 Ma. Yu. upasaṅkamissāmāti. 4 Yu. ime pāṭhā
@natthi.
Aññataraṃ   purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa   mahāviyūhā
kūṭāgārā     sovaṇṇamayaṃ     pallaṅkaṃ     nīharitvā    sabbasovaṇṇamaye
tālavane  paññapehīti  .  evaṃ  devāti  kho  ānanda  so puriso rañño
mahāsudassanassa     paṭissutvā    mahāviyūhā    kūṭāgārā    sovaṇṇamayaṃ
pallaṅkaṃ    nīharitvā    sabbasovaṇṇamaye    tālavane    paññapesi   .
Athakho   ānanda   rājā   mahāsudassano   dakkhiṇena  passena  sīhaseyyaṃ
kappesi pādena pādaṃ accādhāya sato sampajāno.
     [183]    Athakho    ānanda    subhaddāya   deviyā   etadahosi
vippasannāni   kho   rañño   mahāsudassanassa  indriyāni  parisuddhāni  1-
chavivaṇṇo    pariyodāto    mā    heva   kho   rājā   mahāsudassano
kālamakāsīti   .   rājānaṃ  mahāsudassanaṃ  etadavoca  imāni  [2]-  te
deva    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni   ettha   deva
chandaṃ janehi jīvite apekkhaṃ karohi
     {183.1}     imāni    te    deva    caturāsītipāsādasahassāni
dhammapāsādapamukhāni    ettha   deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    [3]-    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ  janehi  jīvite  apekkhaṃ
karohi    imāni   te   deva   caturāsītipallaṅkasahassāni   sovaṇṇamayāni
rūpiyamayāni       dantamayāni       masāragallamayāni       goṇakatthatāni
paṭikatthatāni           paṭalikatthatāni          kadalimigapavarapaccattharaṇāni
sauttaracchadāni    ubhatolohitakupadhānāni   ettha   deva   chandaṃ   janehi
@Footnote: 1 Ma. Yu. parisuddho. 2 Yu. kho. 3 Po. kho.
Jīvite   apekkhaṃ   karohi   imāni   te   deva   caturāsītināgasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
uposathanāgarājapamukhāni   ettha   deva   chandaṃ   janehi  jīvite  apekkhaṃ
karohi   imāni   te   deva   caturāsītiassasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        valāhakaassarājapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni     hemajālapaṭicchannāni     vejayantarathapamukhāni     ettha
deva chandaṃ janehi jīvite apekkhaṃ karohi
     {183.2}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha   deva  chandaṃ  janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva
caturāsītiitthīsahassāni     itthīratanapamukhāni     ettha     deva    chandaṃ
janehi  jīvite  apekkhaṃ  karohi  imāni  te  deva caturāsītigahapatisahassāni
gahapatiratanapamukhāni    ettha    deva   chandaṃ   janehi   jīvite   apekkhaṃ
karohi    imāni    te    deva    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni     ettha     deva     chandaṃ    janehi    jīvite
apekkhaṃ     karohi     imāni    te    deva    caturāsītidhenusahassāni
duhasandanāni    kaṃsupadhāraṇāni    ettha   deva   chandaṃ   janehi   jīvite
apekkhaṃ    karohi    imāni    te    deva   caturāsītivatthakoṭisahassāni
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
Kambalasukhumānaṃ   ettha   deva   chandaṃ   janehi   jīvite  apekkhaṃ  karohi
imāni     te     deva    caturāsītithālipākasahassāni    sāyaṃ    pātaṃ
bhattābhihāro    abhiharayittha    1-    ettha    deva    chandaṃ   janehi
jīvite apekkhaṃ karohīti
     {183.3}   evaṃ   vutte  ānanda  rājā  mahāsudassano  subhaddaṃ
deviṃ  etadavoca  dīgharattaṃ  kho  maṃ  tvaṃ  devi  iṭṭhehi kantehi manāpehi
samudācaritvā  atha  ca  pana  maṃ  tvaṃ  pacchime  kāle  aniṭṭhehi akantehi
amanāpehi samudācarasīti. Kathañca hi taṃ deva samudācarāmīti.
     {183.4}  Evaṃ  kho maṃ tvaṃ devi samudācara sabbeheva [2]- piyehi
manāpehi   nānābhāvo   vinābhāvo  aññathābhāvo  mā  kho  tvaṃ  deva
sāpekkho   kālamakāsi   dukkhā   sāpekkhassa   kālakiriyā  garahitā  ca
sāpekkhassa    kālakiriyā   imāni   te   deva   caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ  pajaha  jīvite apekkhaṃ mā 3-
akāsi   imāni  te  deva  caturāsītipāsādasahassāni  .pe.  mā  akāsi
imāni  te  deva  caturāsītikūṭāgārasahassāni  .pe.  mā  akāsi  imāni
te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni  rūpiyamayāni  dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
kadalimigapavarapaccattharaṇāni       sauttaracchadāni      ubhatolohitakupadhānāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītināgasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
@Footnote: 1 Ma. abhihariyati. Yu. abhihariyittha. 2 Ma. Yu. deva. 3 Ma. mākāsi. ito paraṃ
@īdisameva.
Hemajālapaṭicchannāni    uposathanāgarājapamukhāni    ettha    deva   chandaṃ
pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva caturāsītiassasahassāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
valāhakaassarājapamukhāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni   te   deva   caturāsītirathasahassāni   sīhacammaparivārāni
byagghacammaparivārāni        dīpicammaparivārāni       paṇḍukambalaparivārāni
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
vejayantarathapamukhāni     ettha     deva     chandaṃ     pajaha     jīvite
apekkhaṃ mā akāsi
     {183.5}  imāni  te  deva  caturāsītimaṇisahassāni  maṇiratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītiitthīsahassāni   subhaddādevipamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītigahapatisahassāni
gahapatiratanapamukhāni   ettha   deva   chandaṃ   pajaha   jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva   caturāsītikhattiyasahassasāni   anuyantāni
pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ  pajaha  jīvite  apekkhaṃ  mā
akāsi    imāni    te    deva    caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni   ettha   deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi
imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ kappāsikasukhumānaṃ
koseyyasukhumānaṃ   kambalasukhumānaṃ   ettha   deva   chandaṃ   pajaha   jīvite
Apekkhaṃ   mā   akāsi  .  imāni  te  deva  caturāsītithālipākasahassāni
sāyaṃ   pātaṃ   bhattābhihāro   abhiharayittha   ettha   deva   chandaṃ  pajaha
jīvite apekkhaṃ mā akāsīti.
     {183.6} Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi.
Athakho  ānanda  subhaddā  devī  assūni pamajjitvā 1- rājānaṃ mahāsudassanaṃ
etadavoca sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo
mā  kho  tvaṃ  deva  sāpekkho  kālamakāsi dukkhā sāpekkhassa kālakiriyā
garahitā [2]- sāpekkhassa kālakiriyā imāni kho te deva caturāsītinagarasahassāni
kusāvatīrājadhānīpamukhāni  ettha  deva  chandaṃ pajaha jīvite apekkhaṃ mā akāsi
imāni   te   deva  caturāsītipāsādasahassāni  dhammapāsādapamukhāni  ettha
deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.7}    imāni    te    deva    caturāsītikūṭāgārasahassāni
mahāviyūhakūṭāgārapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītipallaṅkasahassāni  sovaṇṇamayāni
rūpiyamayāni    dantamayāni   masāragallamayāni   goṇakatthatāni   paṭikatthatāni
paṭalikatthatāni          kadalimigapavarapaccattharaṇāni         sauttaracchadāni
ubhatolohitakupadhānāni   ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ
mā  akāsi  imāni  te  deva  caturāsītināgasahassāni  sovaṇṇālaṅkārāni
sovaṇṇadhajāni        hemajālapaṭicchannāni        uposathanāgarājapamukhāni
ettha   deva   chandaṃ   pajaha   jīvite   apekkhaṃ   mā   akāsi  imāni
@Footnote: 1 Ma. puñchitvā. 2 Ma. Yu. ca.
Te    deva   caturāsītiassasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni      valāhakaassarājapamukhāni      ettha      deva
chandaṃ  pajaha  jīvite apekkhaṃ mā akāsi imāni te deva caturāsītirathasahassāni
sīhacammaparivārāni         byagghacammaparivārāni        dīpicammaparivārāni
paṇḍukambalaparivārāni          sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni   vejayantarathapamukhāni   ettha   deva   chandaṃ   pajaha
jīvite   apekkhaṃ   mā   akāsi  imāni  te  deva  caturāsītimaṇisahassāni
maṇiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi
     {183.8}  imāni  te  deva caturāsītiitthīsahassāni itthīratanapamukhāni
ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ  mā  akāsi  imāni te deva
caturāsītigahapatisahassāni   gahapatiratanapamukhāni   ettha   deva   chandaṃ  pajaha
jīvite   apekkhaṃ  mā  akāsi  imāni  te  deva  caturāsītikhattiyasahassāni
anuyantāni   pariṇāyakaratanapamukhāni   ettha   deva   chandaṃ   pajaha  jīvite
apekkhaṃ    mā    akāsi   imāni   te   deva   caturāsītidhenusahassāni
duhasandanāni   kaṃsupadhāraṇāni   ettha  deva  chandaṃ  pajaha  jīvite  apekkhaṃ
mā   akāsi   imāni  te  deva  caturāsītivatthakoṭisahassāni  khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ    kambalasukhumānaṃ    ettha    deva
chandaṃ    pajaha   jīvite   apekkhaṃ   mā   akāsi   imāni   te   deva
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
Ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsīti.
     [184]   Athakho   ānanda   rājā  mahāsudassano  naciraṃyeva  1-
kālamakāsi   .   seyyathāpi  ānanda  gahapatissa  vā  gahapatiputtassa  vā
manuññaṃ    bhojanaṃ    bhuttāvissa    bhattasammado   hoti   evameva   kho
ānanda    rañño   mahāsudassanassa   maraṇantikā   vedanā   ahosi  .
Kālakato    ca    ānanda   rājā   mahāsudassano   sugatiṃ   brahmalokaṃ
upapajji    .   rājā   ānanda   mahāsudassano   caturāsītivassasahassāni
kumārakīḷaṃ  2-  kīḷi  caturāsītivassasahassāni  oparajjaṃ  kāresi  caturāsīti-
vassasahassāni  rajjaṃ  kāresi  caturāsītivassasahassāni  gihibhūto  3- dhamme
pāsāde   brahmacariyaṃ   ācari   4-   .  so  cattāro  brahmavihāre
bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokupago ahosi.
     [185]   Siyā   nu  kho  panānanda  evamassa  añño  nūna  tena
samayena   rājā   mahāsudassano   ahosīti   na   kho   panetaṃ  ānanda
evaṃ   daṭṭhabbaṃ   ahaṃ   tena   samayena   rājā   mahāsudassano  ahosiṃ
mama     tāni    caturāsītinagarasahassāni    kusāvatīrājadhānīpamukhāni    mama
tāni     caturāsītipāsādasahassāni    dhammapāsādapamukhāni    mama    tāni
caturāsītikūṭāgārasahassāni     mahāviyūhakūṭāgārapamukhāni     mama     tāni
caturāsītipallaṅkasahassāni     sovaṇṇamayāni     rūpiyamayāni     dantamayāni
masāragallamayāni      goṇakatthatāni      paṭikatthatāni      paṭalikatthatāni
@Footnote: 1 Sī. Ma. Yu. na cirasseva. 2 Yu. kumārakīḷikaṃ. 3 Ma. Yu. gihībhūto.
@4 Ma. Yu. cari.
Kadalimigapavarapaccattharaṇāni       suuttaracchadāni      ubhatolohitakupadhānāni
mama    tāni   caturāsītināgasahassāni   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni       uposathanāgarājapamukhāni       mama      tāni
caturāsītiassasahassāni         sovaṇṇālaṅkārāni         sovaṇṇadhajāni
hemajālapaṭicchannāni       valāhakaassarājapamukhāni       mama      tāni
caturāsītirathasahassāni        sīhacammaparivārāni       byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇadhajāni      hemajālapaṭicchannāni      vejayantarathapamukhāni     mama
tāni      caturāsītimaṇisahassāni      maṇiratanapamukhāni      mama     tāni
caturāsītiitthīsahassāni        subhaddādevīpamukhāni       mama       tāni
caturāsītigahapatisahassāni gahapatiratanapamukhāni
     {185.1}    mama    tāni    caturāsītikhattiyasahassāni   anuyantāni
pariṇāyakaratanapamukhāni    mama   tāni   caturāsītidhenusahassāni   duhasandanāni
kaṃsupadhāraṇāni    mama    tāni    caturāsītivatthakoṭisahassāni   khomasukhumānaṃ
kappāsikasukhumānaṃ     koseyyasukhumānaṃ     kambalasukhumānaṃ     mama    tāni
caturāsītithālipākasahassāni    sāyaṃ    pātaṃ    bhattābhihāro   abhiharayittha
tesaṃ   kho  panānanda  caturāsītinagarasahassānaṃ  ekaññeva  taṃ  nagaraṃ  hoti
yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī
     {185.2} tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so
pāsādo  hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo tesaṃ kho
panānanda  caturāsītikūṭāgārasahassānaṃ  ekaññeva  taṃ kūṭāgāraṃ hoti yaṃ tena
Samayena   ajjhāvasāmi   yadidaṃ  mahāviyūhaṃ  kūṭāgāraṃ  tesaṃ  kho  panānanda
caturāsītipallaṅkasahassānaṃ   ekoyeva   so   pallaṅko   hoti  yaṃ  tena
samayena    paribhuñjāmi   sovaṇṇamayo   vā   rūpiyamayo   vā   dantamayo
vā   masāragallamayo   vā   tesaṃ  kho  panānanda  caturāsītināgasahassānaṃ
ekoyeva   so   nāgo   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
uposatho    nāgarājā   tesaṃ   kho   panānanda   caturāsītiassasahassānaṃ
ekoyeva   so   asso   hoti   yaṃ   tena  samayena  abhiruhāmi  yadidaṃ
valāhako    assarājā    tesaṃ   kho   panānanda   caturāsītirathasahassānaṃ
ekoyeva   so   ratho   hoti   yaṃ   tena   samayena  abhiruhāmi  yadidaṃ
vejayantaratho   tesaṃ   kho   panānanda  caturāsītiitthīsahassānaṃ  ekāyeva
sā   itthī   hoti   yā   tena  samayena  paccupaṭṭhāti  khattiyāyinī  1-
vā  vessāyinī  vā  2-  tesaṃ  kho  panānanda caturāsītivatthakoṭisahassānaṃ
ekaṃyeva   taṃ   dussayugaṃ   hoti  yaṃ  tena  samayena  paridahāmi  khomasukhumaṃ
vā   kappāsikasukhumaṃ   vā   koseyyasukhumaṃ   vā   kambalasukhumaṃ  vā  tesaṃ
kho   panānanda   caturāsītithālipākasahassānaṃ   ekoyeva  so  thālipāko
hoti yato nāḷikodanaṃ paramaṃ bhuñjāmi tadupiyañca sūpeyyaṃ
     {185.3}   passānanda   sabbe   te  saṅkhārā  atītā  niruddhā
vipariṇatā  evaṃ  aniccā  kho  ānanda  saṅkhārā evaṃ adhuvā kho ānanda
saṅkhārā    evaṃ   anassāsikā   kho   ānanda   saṅkhārā   yāvañcidaṃ
@Footnote: 1 Ma. khattiyānī vā vessinī vā. Yu. khattiyānī vā velāmikāni vā.
@2 Sī. khattiyāyinī vā velānimikāni vā.
Ānanda alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {185.4}   pakkhittaṃ   kho   panāhaṃ   ānanda  abhijānāmi  imasmiṃ
padese   sarīraṃ   nikkhipitaṃ   yañca   kho   rājā   vasamāno   cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   ayaṃ   sattamo   sarīranikkhepo   na   kho   panāhaṃ
ānanda  taṃ  padesaṃ  samanupassāmi  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā     pajāya     sadevamanussāya     yattha    tathāgato
aṭṭhamaṃ   sarīraṃ   nikkhipeyyāti   .   idamavoca   bhagavā   idaṃ   vatvāna
sugato athāparaṃ etadavoca satthā
     [186] Aniccā vata saṅkhārā      uppādavayadhammino
           uppajjitvā nirujjhanti        tesaṃ vūpasamo sukhoti.
                  Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ----------------
                        Janavasabhasuttaṃ
     [187]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā nādike 1- viharati
giñjakāvasathe   .   tena   kho   pana   samayena  bhagavā  parito  parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu 2- kurupañcālesu macchasurasenesu 3-
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   4-  paricārakā  abbhatītā  kālakatā  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti.
     [188]  Assosuṃ  kho  nādikiyā paricārakā bhagavā kira parito parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu  kurupañcālesu  macchasurasenesu  asu
amutra   upapanno   asu   amutra   upapanno   paropaññāsā   nādikiyā
paricārakā   abbhatītā   kālakatā   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ
@Footnote: 1 Ma. nātike. 2 Ma. cetiyavaṃsesu. ito paraṃ īdisameva. 3 Ma. majjha ....
@ito paraṃ īdisameva. 4 Ma. dātikiyā. ito paraṃ īdisameva.
Parikkhayā   opapātikā   tattha   parinibbāyino   anāvattidhammā   tasmā
lokā   sādhikā   navuti   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karissanti  sātirekāni
pañcasatāni    nādikiyā    paricārakā    abbhatītā    kālakatā    tiṇṇaṃ
saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
Tena    ca    nādikiyā    paricārakā    attamanā    ahesuṃ   pamuditā
pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ 1- sutvā.
     [189]   Assosi   kho  āyasmā  ānando  bhagavā  kira  parito
parito   janapadesu  paricārake  abbhatīte  kālakate  upapattīsu  byākaroti
kāsīkosalesu   vajjīmallesu   cetivaṃsesu   kurupañcālesu   macchasurasenesu
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti   tena   ca   nādikiyā   paricārakā  attamanā  ahesuṃ
@Footnote: 1 Ma. Yu. pañhaveyyākaraṇaṃ. ito paraṃ īdisameva.
Pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ sutvāti.
     {189.1}   Athakho  āyasmato  ānandassa  etadahosi  ime  kho
panāpi  ahesuṃ  māgadhikā  1-  paricārakā  bahū  ceva rattaññū ca abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi  kālakatehi  tena  kho  panāpi  ahesuṃ  buddhe  pasannā dhamme
pasannā  saṅghe  pasannā  sīlesu  paripūrīkārino 2- te abbhatītā kālakatā
bhagavatā   abyākatā   tesaṃpissa  sādhu  veyyākaraṇaṃ  bahujano   pasīdeyya
tato  gaccheyya  sugatiṃ  ayaṃ  kho  panāpi  ahosi  rājā  māgadho seniyo
bimbisāro  dhammiko  dhammarājā  hito  brāhmaṇagahapatikānaṃ  negamānañceva
jānapadānañca apissudaṃ manussā kittiyamānarūpā viharanti
     {189.2}  evaṃ  so  no dhammiko dhammarājā sukhāpetvā kālakato
evaṃ   mayaṃ  tassa  dhammikassa  dhammarañño  vijite  phāsukaṃ  3-  viharimhāti
so  kho  panāpi  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe pasanno
sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu  yāva  maraṇakālāpi
rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ  kittiyamānarūpo  kālakatoti
so    abbhatīto    kālakato   bhagavatā   abyākato   tassapissa   sādhu
veyyākaraṇaṃ  bahujano  pasīdeyya  tato  gaccheyya  sugatiṃ  bhagavato  kho pana
sambodhi  māgadhesu  yattha  kho  pana  bhagavato  sambodhi  māgadhesu kathaṃ tatra
@Footnote: 1 māgadhakātipi pāṭho. 2 Ma. Yu. paripūrakārino. ito paraṃ īdisameva.
@3 Ma. Yu. phāsu.
Bhagavā    māgadhike   paricārake   abbhatīte   kālakate   upapattīsu   na
byākareyya   bhagavā   ce   kho   pana  māgadhike  paricārake  abbhatīte
kālakate   upapattīsu  na  byākareyya  ninnamanā  1-  tenassu  māgadhikā
paricārakā    yena    kho   panassu   ninnamanā   māgadhikā   paricārakā
kathante bhagavā na byākareyyāti.
     {189.3}   Idamāyasmā  ānando  māgadhike  paricārake  ārabbha
eko  raho  anuvicintetvā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ etadavoca sutaṃ metaṃ
bhante  bhagavā  kira  parito  parito janapadesu paricārake abbhatīte kālakate
upapattīsu  byākaroti  kāsīkosalesu  vajjīmallesu  cetivaṃsesu kurupañcālesu
macchasurasenesu  asu  amutra  upapanno  asu  amutra upapanno paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā  lokā  sādhikā  navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ
saññojanānaṃ  parikkhayā  rāgadosamohānaṃ  tanuttā sakadāgāmino sakideva imaṃ
lokaṃ    āgantvā    dukkhassantaṃ   karissanti   sātirekāni   pañcasatāni
nādikiyā   paricārakā  abbhatītā  kālakatā  tiṇṇaṃ  saññojanānaṃ  parikkhayā
@Footnote: 1 Sī. Yu. dīnamānā. Ma. dīnamanā. ito paraṃ īdisameva.
Sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti   tena   ca
nādikiyā   paricārakā   attamanā   ahesuṃ   pamuditā   pītisomanassajātā
bhagavato    pañhāveyyākaraṇaṃ    sutvā    ime   kho   panāpi   bhante
ahesuṃ   māgadhikā   paricārakā   bahū   ceva   rattaññū   ca   abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi   kālakatehi   tena   kho   panāpi   bhante   ahesuṃ  buddhe
pasannā    dhamme   pasannā   saṅghe   pasannā   sīlesu   paripūrīkārino
te    abbhatītā    kālakatā   bhagavatā   abyākatā   tesaṃpissa   sādhu
veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ
     {189.4}  ayaṃ  kho  panāpi  bhante  ahosi rājā māgadho seniyo
bimbisāro     dhammiko     dhammarājā     hito     brāhmaṇagahapatikānaṃ
negamānañceva    jānapadānañca    apissudaṃ    manussā    kittiyamānarūpā
viharanti   evaṃ   no   so  dhammiko  dhammarājā  sukhāpetvā  kālakato
evaṃ   mayaṃ   tassa   dhammikassa   dhammarañño   vijite  phāsukaṃ  viharimhāti
so  kho  panāpi  bhante  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe
pasanno    sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu   yāva
maraṇakālāpi  rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ kittiyamānarūpo
kālakatoti   so   abbhatīto   kālakato   bhagavatā  abyākato  tassapissa
sādhu    veyyākaraṇaṃ    bahujano    pasīdeyya   tato   gaccheyya   sugatiṃ
bhagavato    kho    pana    bhante    sambodhi    māgadhesu   yattha   kho
Pana   bhante   bhagavato  sambodhi  māgadhesu  kathaṃ  tatra  bhagavā  māgadhike
paricārake   abbhatīte   kālakate   upapattīsu   na   byākareyya  bhagavā
ce   kho   pana   bhante   māgadhike   paricārake   abbhatīte  kālakate
upapattīsu   na   byākareyya   ninnamanā   tenassu  māgadhikā  paricārakā
yena   kho   panassu   ninnamanā  māgadhikā  paricārakā  kathaṃ  te  bhagavā
na   byākareyyāti   .   idamāyasmā   ānando  māgadhike  paricārake
ārabbha   bhagavato   sammukhā   parikathaṃ   katvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [190]   Athakho   bhagavā   acirapakkante   āyasmante  ānande
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    nādikaṃ   piṇḍāya
pāvisi    nādike   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
pāde   pakkhāletvā   giñjakāvasathaṃ   pavisitvā   māgadhike   paricārake
ārabbha  aṭṭhikatvā  1-  manasikatvā  sabbaṃ  2-  cetaso  samannāharitvā
paññatte    āsane    nisīdi    gatiṃ   nesaṃ   jānissāmi   abhisamparāyaṃ
yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti   .   addasā   kho  bhagavā
māgadhike  paricārake  yaṃgatikā  te  bhavanto  yaṃabhisamparāyā 3-. Athakho
bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   giñjakāvasathā  nikkhamitvā
vihāracchāyāyaṃ paññatte āsane nisīdi.
     [191]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 aṭṭhiṃkatvā. 2 sabbacetaso. ito paraṃ īdisameva. 3 Ma. yaṃabhisamparāyāti.
Nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca upasantapatisso 1-
bhante     bhagavā     bhātiriva    bhagavato    mukhavaṇṇo    vippasannattā
indriyānaṃ  santena  nūnajja  bhante  bhagavā  vihārena  vihāsīti . Yadeva
kho   me  tvaṃ  ānanda  māgadhike  paricārake  ārabbha  sammukhā  parikathaṃ
katvā   uṭṭhāyāsanā   pakkanto   tadevāhaṃ  nādike  piṇḍāya  caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    pāde   pakkhāletvā   giñjakāvasathaṃ
pavisitvā    māgadhike    paricārake   ārabbha   aṭṭhikatvā   manasikatvā
sabbaṃ   cetaso   samannāharitvā   paññatte   āsane  nisīdiṃ  gatiṃ  nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
addasaṃ   kho  ahaṃ  ānanda  māgadhike  paricārake  yaṃgatikā  te  bhavanto
yaṃabhisamparāyā
     {191.1}   athakho   ānanda  antarahito  yakkho  saddamanussāvesi
janavasabho   ahaṃ   bhagavā   janavasabho   ahaṃ   sugatāti   abhijānāsi   no
tvaṃ   ānanda   ito   pubbe   evarūpaṃ   nāmadheyyaṃ   sutaṃ  2-  yadidaṃ
janavasabhoti   .   na   kho   ahaṃ   bhante   abhijānāmi   ito   pubbe
evarūpaṃ   nāmadheyyaṃ   sutaṃ   3-   yadidaṃ  janavasabhoti  apica  me  bhante
lomāni    haṭṭhāni    janavasabhoti    nāmadheyyaṃ   sutvā   tassa   mayhaṃ
bhante   etadahosi   na   hi   nūna  4-  so  orako  yakkho  bhavissati
yadidaṃ  5-  evarūpaṃ  nāmadheyyaṃ  supaññattaṃ  6- yadidaṃ janavasabhoti. Antarā
kho   ānanda   saddassa   pātubhāvo  uḷāravaṇṇo  me  yakkho  sammukhe
@Footnote: 1 Sī. Yu. upasantappadisso. Ma. upasantapadisso. 2-3 Yu. sutvā.
@4 Sī. naha nūna. 5 Yu. yassidaṃ. 6 Yu. ayaṃ pāṭho natthi.
Pāturahosi    dutiyampi    saddamanussāvesi    bimbisāro    ahaṃ   bhagavā
bimbisāro   ahaṃ   sugata   idaṃ   sattamaṃ   kho  ahaṃ  bhante  vessavaṇassa
mahārājassa    sahabyataṃ    upapajjāmi    so   ito   cuto   manussesu
rājā bhavituṃ pahomi 1-
     [192] Ito satta tato satta       saṃsarāmi 2- catuddasa
           nivāsamabhijānāmi                  yattha me vusitaṃ pure.
     {192.1}  Dīgharattaṃ  kho  ahaṃ bhante avinipāto avinipātaṃ sañjānāmi
āsā  ca  pana  me  santiṭṭhati  sakadāgāmitāyāti. Acchariyamidaṃ āyasmato
janavasabhassa    yakkhassa    abbhūtamidaṃ    āyasmato   janavasabhassa   yakkhassa
dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti pavedesi 3- āsā
ca  pana  me  santiṭṭhati  sakadāgāmitāyāti  pavedesi kutonidānaṃ panāyasmā
janavasabho  yakkho  evarūpaṃ  uḷāravisesādhigamaṃ  sañjānātīti  .  na aññatra
bhagavā  tava  sāsanā  na  aññatra  sugata  tava  sāsanā yadagge ahaṃ bhante
bhagavati  ekantato  4-  abhippasanno tadagge ahaṃ bhante dīgharattaṃ avinipāto
avinipātaṃ   sañjānāmi   āsā   ca  pana  me  santiṭṭhati  sakadāgāmitāya
idhāhaṃ  bhante  vessavaṇena  mahārājena  pesito  virūḷhakassa mahārājassa
santike    kenacideva    karaṇīyena    addasaṃ    bhagavantaṃ   antarāmagge
@Footnote: 1 Sī. tato cuto manussā rājā amanussā rājā divi homi. Ma. Yu. so tato
@cuto manussarājā bhavituṃ pahomi. 2 Ma. Yu. saṃsārāni. 3 Ma. Yu. ca vadesi.
@ito paraṃ īdisameva. 4 Sī. Yu. ekantagato. Ma. ekantigato.
Giñjakāvasathaṃ    pavisitvā   māgadhike   paricārake   ārabbha   aṭṭhikatvā
manasikatvā    sabbaṃ    cetaso    samannāharitvā   nisinnaṃ   gatiṃ   nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
anacchariyaṃ   kho   panetaṃ   bhante   yaṃ   vessavaṇassa  mahārājassa  tassaṃ
parisāyaṃ    bhāsato    sammukhā    paṭiggahitaṃ    yaṃgatikā   te   bhavanto
yaṃabhisamparāyāti    tassa    mayhaṃ    bhante    etadahosi    bhagavantañca
dakkhāmi  idañca  bhagavato  ārocessāmīti  ime  kho  me  bhante  dve
paccayā bhagavantaṃ dassanāya upasaṅkamituṃ
     {192.2}   purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase    vassūpanāyikāya    puṇṇamāya    rattiyā    kevalakappā   ca
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
mahatī  ca  dibbaparisā  samantato  nisinnā  honti cattāro ca mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchimābhimukho  nisinno  hoti  devehi  1-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya   disāya   virūpakkho  mahārājā  puratthimābhimukho  nisinno  hoti
devehi  purakkhatvā  uttarāya  disāya  vessavaṇo mahārājā dakkhiṇābhimukho
nisinno hoti devehi purakkhatvā yadā bhante kevalakappā ca devā tāvatiṃsā
sudhammāyaṃ   sabhāyaṃ   nisinnā   honti   sannipatitā  mahatī  ca  dibbaparisā
samantato   nisinnā   honti   cattāro   ca   mahārājāno   catuddisā
@Footnote: 1 Ma. Yu. deve purakkhatvā. ito paraṃ īdisameva.
Nisinnā   honti   idaṃ   nesaṃ   hoti   āsanasmiṃ  atha  pacchā  amhākaṃ
āsanaṃ   hoti   ye   te   bhante  devā  bhagavati  brahmacariyaṃ  caritvā
adhunūpapannā   tāvatiṃsakāyaṃ   te   aññe  deve  ativirocenti  vaṇṇena
ceva  yasasā  ca  tena  sudaṃ  bhante  devā  tāvatiṃsā  attamanā  honti
pamuditā    pītisomanassajātā   dibbā   vata   bho   kāyā   paripūrenti
hāyanti   asurakāyāti   athakho   bhante   sakko  devānamindo  devānaṃ
tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [193] Modanti vata bho devā       tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammataṃ.
           Nave 2- va deve passantā   vaṇṇavante yasassino 3-
           sugatasmiṃ brahmacariyaṃ          caritvāna idhāgate.
           Te aññe atirocanti        vaṇṇena yasasāyunā
           sāvakā bhūripaññassa          visesupagatā idha.
           Idaṃ disvāna nandanti         tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammatanti.
     [194]   Tena  sudaṃ  bhante  devā  tāvatiṃsā  bhiyyoso  mattāya
attamanā    honti    pamuditā   pītisomanassajātā   dibbā   vata   bho
kāyā   paripūrenti   hāyanti   asurakāyāti   athakho  bhante  yenatthena
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
taṃ  atthaṃ  cintayitvā  taṃ  atthaṃ  mantayitvā  vuttavacanāpi  taṃ 4- cattāro
@Footnote: 1 Ma. Yu. atirocanti. 2 Ma. nave deve ca passantā. 3 Ma. yasassine.
@ito paraṃ īdisameva. 4 Ma. vuttavacanāpitaṃ.
Mahārājāno  tasmiṃ  atthe  honti  paccanusiṭṭhavacanāpi  1-  taṃ  cattāro
mahārājāno   tasmiṃ   atthe   honti   sakesu  sakesu  āsanesu  ṭhitā
avipakkantā.
           Te vuttavākyā rājāno     paṭiggayhānusāsaniṃ
           vippasannamanā santā         aṭṭhaṃsu samhi āsaneti.
     [195]   Athakho   bhante   uttarāya   disāya  uḷāro  āloko
sañjāyi    obhāso   pāturahosi   atikkammeva   devānaṃ   devānubhāvaṃ
atha  2-  bhante  sakko  devānamindo  deve  tāvatiṃse āmantesi yathā
kho    mārisā    nimittā   dissanti   āloko   sañjāyati   obhāso
pātubhavati    brahmā    pātubhavissati    brahmuno    hetaṃ    pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
           Yathā nimittā dissanti        brahmā pātubhavissati
           brahmuno hetaṃ pubbanimittaṃ 3-  obhāso vipulo mahāti.
     [196]  Atha  bhante  devā  tāvatiṃsā yathāsakesu āsanesu  nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti    .    cattāropi   mahārājāno   yathāsakesu   āsanesu
nisīdiṃsu    obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā
va   naṃ   gamissāmāti  .  idaṃ  sutvā  devā  4-  tāvatiṃsā  ekaggā
samāpajjiṃsu     obhāsametaṃ     ñassāma     yaṃ     vipāko    bhavissati
sacchikatvā   va   naṃ   gamissāmāti   yadā  bhante  brahmā  sanaṅkumāro
@Footnote: 1 Ma. paccanusiṭṭhavacanāpitaṃ. 2 Ma. athakho. 3 Ma. Yu. nimittaṃ. 4 Ma. ayaṃ
@pāṭho natthi.
Devānaṃ    tāvatiṃsānaṃ   pātubhavati   oḷārikaṃ   attabhāvaṃ   abhinimminitvā
pātubhavati     yo     kho    pana    bhante    brahmuno    pakativaṇṇo
anabhisambhavanīyo     so    devānaṃ    tāvatiṃsānaṃ    cakkhupathasmiṃ    yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati   so
aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca   seyyathāpi
bhante    sovaṇṇaviggaho   mānusaṃ   viggahaṃ   atirocati   evameva   kho
bhante   yadā   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ  pātubhavati
so   aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca  yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati    na
tassaṃ  parisāyaṃ  koci  devo  abhivādeti  vā  paccuṭṭheti  vā  āsanena
vā   nimanteti   sabbe   va   tuṇhībhūtā   pañjalikā  pallaṅke  nisīdanti
yassadāni   devassa   icchissati   brahmā   sanaṅkumāro   tassa  devassa
pallaṅke nisīdissati 1-
     {196.1}  yassa  kho  pana  bhante  devassa  brahmā  sanaṅkumāro
pallaṅke   nisīdati   uḷāraṃ  so  labhati  devo  vedapaṭilābhaṃ  uḷāraṃ  so
labhati   devo   somanassapaṭilābhaṃ   seyyathāpi   bhante   rājā  khattiyo
muddhāvasitto  adhunāvasitto  2-  rajjena  uḷāraṃ  so  labhati vedapaṭilābhaṃ
uḷāraṃ  so  labhati  somanassapaṭilābhaṃ  evameva  kho  bhante  yassa devassa
brahmā   sanaṅkumāro   pallaṅke   nisīdati   uḷāraṃ   so  labhati  devo
vedapaṭilābhaṃ     uḷāraṃ     so     labhati    devo    somanassapaṭilābhaṃ
@Footnote: 1 Ma. Yu. nisīdissatīti. 2 adhunābhisittotipi pāṭho.
Atha   bhante   brahmā   sanaṅkumāro  oḷārikaṃ  attabhāvaṃ  abhinimminitvā
kumāravaṇṇo   1-  hutvā  pañcasikho  devānaṃ  tāvatiṃsānaṃ  pāturahosi so
vehāsaṃ   abbhuggantvā   ākāse   antalikkhe   pallaṅkena   nisīdi .
Seyyathāpi   bhante   balavā   puriso  supaccatthate  vā  pallaṅke  same
vā   bhūmibhāge   pallaṅkena   nisīdeyya  evameva  kho  bhante  brahmā
sanaṅkumāro  vehāsaṃ  abbhuggantvā  ākāse  antalikkhe  pallaṅke  2-
nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [197] Modanti vata bho devā      tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammataṃ.
           Nave va deve passantā          vaṇṇavante yasassino
           sugatamhi brahmacariyaṃ             caritvāna idhāgate.
           Te aññe atirocanti           vaṇṇena yasasāyunā
           sāvakā bhūripaññassa           visesupagatā idha.
           Idaṃ disvāna nandanti            tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammatanti.
     [198]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmuno   sanaṅkumārassa   bhāsato   aṭṭhaṅgasamannāgato   saro
hoti   vissaṭṭho   ca   viññeyyo   ca   mañjū   ca  savanīyo  ca  bindu
ca  avisārī  ca  gambhīro  ca  ninnādī  ca  .  yathāparisaṃ  kho  pana bhante
brahmā   sanaṅkumāro   sarena   ca   viññāpeti   na   cassa   bahiddhā
@Footnote: 1 Ma. Yu. kumāravaṇṇī. 2 Ma. Yu. pallaṅkena.
Parisāya    ghoso    niccharati   .   yassa   kho   pana   bhante   evaṃ
aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.
     {198.1}  Athakho  bhante  brahmā sanaṅkumāro tettiṃse attabhāve
abhinimminitvā   devānaṃ   tāvatiṃsānaṃ   1-   paccekapallaṅke   nisīditvā
deve  tāvatiṃse  āmantesi  taṃ  kiṃ  maññanti  bhonto  devā  tāvatiṃsā
yāvañceso    2-    bhagavā    bahujanahitāya    paṭipanno   bahujanasukhāya
lokānukampāya  atthāya  hitāya  sukhāya  devamanussānaṃ  .  ye  hi  keci
bhonto   3-  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ  gatā  saṅghaṃ  saraṇaṃ  gatā
sīlesu   paripūrīkārino   te   kāyassa  bhedā  paraṃ  maraṇā  appekacce
parinimmitavasavattīnaṃ     devānaṃ     sahabyataṃ    upapajjanti    appekacce
nimmānaratīnaṃ    devānaṃ    sahabyataṃ   upapajjanti   appekacce   tusitānaṃ
devānaṃ   sahabyataṃ   upapajjanti   appekacce  yāmānaṃ  devānaṃ  sahabyataṃ
upapajjanti    appekacce   tāvatiṃsānaṃ   devānaṃ   sahabyataṃ   upapajjanti
appekacce   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapajjanti   ye
sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentīti.
     [199]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  abhāsittha  4- .
Idamatthaṃ   bhante   brahmuno   sanaṅkumārassa  bhāsato  ghosoyeva  devā
maññanti yvāyaṃ mama pallaṅke svāyaṃ eko ca 5- bhāsatīti.
           Ekasmiṃ bhāsamānasmiṃ       sabbe bhāsanti nimmitā
           ekasmiṃ tuṇhimāsine       sabbe tuṇhī bhavanti te.
@Footnote: 1 Ma. Yu. paccekapallaṅkesu pallaṅkena. ito paraṃ īdisameva. 2 Ma. yāvañca so.
@Yu. yāva ca so. 3 Ma. Yu. bho. 4 Ma. bhāsittha. 5 Ma. Yu. ekova. ito
@paraṃ īdisameva.
           Tadassu devā maññanti     tāvatiṃsā sahindakā
           yvāyaṃ mama pallaṅkasmiṃ      svāyaṃ eko ca bhāsatīti.
     [200]  Athakho  bhante  brahmā  sanaṅkumāro  ekattena  attānaṃ
upasaṃharati   ekattena   attānaṃ   upasaṃharitvā   sakkassa  devānamindassa
pallaṅke nisīditvā deve tāvatiṃse āmantesi
     {200.1}   taṃ   kiṃ   maññanti   bhonto  devā  tāvatiṃsā  yāva
supaññattāpime    1-    tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    cattāro    iddhipādā   2-   iddhibahulīkatāya   3-
iddhivisevitāya   4-  iddhivikubbanatāya  katame  cattāro  idha  bho  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ           iddhipādaṃ          bhāveti
viriyasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   cittasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ  bhāveti  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  ime  kho  bho  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena    cattāro    iddhipādā    paññattā   iddhibahulīkatāya
iddhivisevitāya iddhivikubbanatāya
     {200.2}  yepi  5- hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ  paccanubhosuṃ  sabbe  te  imesaññeva  catunnaṃ
iddhipādānaṃ  bhāvitattā  bahulīkatattā  yepi 6- hi keci bho anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   anekavihitaṃ   iddhividhaṃ   paccanubhossanti
@Footnote: 1 Ma. supaññattācime. Yu. supaññattāvime. ito paraṃ īdisameva.
@2 Ma. supaññattā. ito paraṃ īdisameva. 3 iddhipahutāyāti pāṭhena bhavitabbaṃ.
@4 iddhiāsevitāyāti vā iddhivisatāyāti vā pāṭho. Ma. Yu. iddhivisavitāya.
@ito paraṃ īdisameva. 5 Ma. Yu. yehi. 6 Yu. yehipi.
Sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā
yepi   hi  keci  bho  etarahi  samaṇā  vā  brāhmaṇā  vā  anekavihitaṃ
iddhividhaṃ   paccanubhonti   sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   passanti   no   bhonto   devā   tāvatiṃsā
mamapīmaṃ   1-  evarūpaṃ  iddhānubhāvanti  .  evaṃ  mahābrahmeti  .  ahaṃpi
kho   bho   imesaṃyeva   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
evaṃmahiddhiko evaṃmahānubhāvoti.
     [201]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmā   sanaṅkumāro   bhāsitvā  deve  tāvatiṃse  āmantesi
taṃ    kiṃ    maññanti    bhonto   devā   tāvatiṃsā   yāvañcidaṃ   tena
bhagavatā     jānatā    passatā    arahatā    sammāsambuddhena    tayo
okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo.
     [202]   Idha   bho  ekacco  saṃsaṭṭho  viharati  kāmehi  saṃsaṭṭho
akusalehi   dhammehi   .   so   aparena   samayena   ariyadhammaṃ   suṇāti
yoniso   manasikaroti   dhammānudhammaṃ   paṭipajjati   .  so  ariyadhammassavanaṃ
āgamma   yoniso   manasikāraṃ   dhammānudhammaṃ   2-   paṭipajjati  asaṃsaṭṭho
viharati   kāmehi   asaṃsaṭṭho   akusalehi   dhammehi  .  tassa  asaṃsaṭṭhassa
kāmehi    asaṃsaṭṭhassa    akusalehi    dhammehi   uppajjati   sukhaṃ   sukhā
bhiyyo  somanassaṃ  .  seyyathāpi  bho  pamudā  3-  pāmojjaṃ 4- jāyetha
@Footnote: 1 Sī. Yu. mamapi naṃ. Ma. mamapimaṃ. 2 Ma. Yu. dhammānudhammappaṭipattiṃ.
@3 Yu. mudā pāmujjaṃ. ito paraṃ īdisameva. 4 pāmujjantīti vā pāṭho.
Evameva   kho  bho  asaṃsaṭṭhassa  kāmehi  asaṃsaṭṭhassa  akusalehi  dhammehi
uppajjati   sukhaṃ   sukhā   bhiyyo   somanassaṃ   .   ayaṃ  kho  bho  tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena    paṭhamo
okāsādhigamo anubuddho sukhassādhigamāya.
     [203]   Puna   caparaṃ  bho  idhekaccassa  oḷārikā  kāyasaṅkhārā
appaṭippassaddhā    honti    oḷārikā   vacīsaṅkhārā   appaṭippassaddhā
honti   oḷārikā   cittasaṅkhārā   appaṭippassaddhā   honti   .  so
aparena   samayena   ariyadhammaṃ   suṇāti  yoniso  manasikaroti  dhammānudhammaṃ
paṭipajjati    .   tassa   ariyadhammassavanaṃ   āgamma   yoniso   manasikāraṃ
dhammānudhammaṃ     paṭipajjantassa     1-     oḷārikā     kāyasaṅkhārā
paṭippassambhanti    oḷārikā   vacīsaṅkhārā   paṭippassambhanti   oḷārikā
cittasaṅkhārā   paṭippassambhanti   .   tassa   oḷārikānaṃ  kāyasaṅkhārānaṃ
paṭippassaddhiyā   oḷārikānaṃ   vacīsaṅkhārānaṃ  paṭippassaddhiyā  oḷārikānaṃ
cittasaṅkhārānaṃ    paṭippassaddhiyā    uppajjati    sukhaṃ    sukhā    bhiyyo
somanassaṃ   .   seyyathāpi   bho   pamudā  pāmojjaṃ  jāyetha  evameva
kho   bho   oḷārikānaṃ   kāyasaṅkhārānaṃ   paṭippassaddhiyā   oḷārikānaṃ
vacīsaṅkhārānaṃ      paṭippassaddhiyā      oḷārikānaṃ      cittasaṅkhārānaṃ
paṭippassaddhiyā   uppajjati   sukhaṃ   sukhā  bhiyyo  somanassaṃ  .  ayaṃ  kho
bho    tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena
dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
     [204]   Puna   caparaṃ   bho   idhekacco   idaṃ  kusalanti  yathābhūtaṃ
nappajānāti   idaṃ   akusalanti   yathābhūtaṃ   nappajānāti   idaṃ  sāvajjanti
yathābhūtaṃ    nappajānāti    idaṃ    anavajjanti    yathābhūtaṃ    nappajānāti
idaṃ    sevitabbanti    yathābhūtaṃ    nappajānāti   idaṃ   na   sevitabbanti
yathābhūtaṃ    nappajānāti    idaṃ    hīnanti   yathābhūtaṃ   nappajānāti   idaṃ
paṇītanti     yathābhūtaṃ     nappajānāti     idaṃ     kaṇhasukkasappaṭibhāganti
yathābhūtaṃ nappajānāti.
     {204.1}   So   aparena   samayena   ariyadhammaṃ  suṇāti  yoniso
manasikaroti   dhammānudhammaṃ   paṭipajjati   .   so  ariyadhammassavanaṃ  āgamma
yoniso   manasikāraṃ   dhammānudhammaṃ  paṭipajjati  1-  idaṃ  kusalanti  yathābhūtaṃ
pajānāti   idaṃ   akusalanti  yathābhūtaṃ  pajānāti  idaṃ  sāvajjanti  yathābhūtaṃ
pajānāti    idaṃ   anavajjanti   yathābhūtaṃ   pajānāti   idaṃ   sevitabbanti
yathābhūtaṃ      pajānāti      idaṃ      na     sevitabbanti     yathābhūtaṃ
pajānāti   idaṃ   hīnanti   yathābhūtaṃ   pajānāti   idaṃ   paṇītanti  yathābhūtaṃ
pajānāti   idaṃ   kaṇhasukkasappaṭibhāganti   yathābhūtaṃ   pajānāti   .  tassa
evaṃ jānato evaṃ passato avijjā pahīyati vijjā uppajjati.
     {204.2}    Tassa    avijjāvirāgā    vijjuppādā    uppajjati
sukhaṃ  sukhā  bhiyyo  somanassaṃ  .  seyyathāpi  bho pamudā pāmojjaṃ jāyetha
evameva  kho  bho  avijjāvirāgā  vijjuppādā uppajjati sukhaṃ sukhā bhiyyo
somanassaṃ   .  ayaṃ  kho  bho  tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena   tatiyo   okāsādhigamo   anubuddho  sukhassādhigamāya .
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
Ime  kho  bho  tena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
tayo okāsādhigamā anubuddhā sukhassādhigamāyāti.
     [205]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme  tena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
cattāro     satipaṭṭhānā     kusalassādhigamāya     katame     cattāro
idha    bho   bhikkhu   ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke  abhijjhādomanassaṃ  ajjhattaṃ  kāye
kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati.
     {205.1}   So   tattha  sammāsamāhito  sammāvippasanno  bahiddhā
parakāye  ñāṇadassanaṃ  abhinibbatteti  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
ajjhattaṃ   vedanāsu   vedanānupassī   viharanto   tattha  sammā  samādhiyati
sammā   vippasīdati   .   so   tattha   sammāsamāhito   sammāvippasanno
bahiddhā   paravedanāsu   ñāṇadassanaṃ   abhinibbatteti   .  ajjhattaṃ  citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    ajjhattaṃ    citte    cittānupassī   viharanto   tattha
sammā   samādhiyati   sammā   vippasīdati   .   so  tattha  sammāsamāhito
sammāvippasanno    bahiddhā   paracitte   ñāṇadassanaṃ   abhinibbatteti  .
Ajjhattaṃ   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno  satimā
vineyya    loke    abhijjhādomanassaṃ   ajjhattaṃ   dhammesu   dhammānupassī
viharanto    tattha    sammā   samādhiyati   sammā   vippasīdati   .   so
tattha     sammāsamāhito     sammāvippasanno     bahiddhā    paradhammesu
ñāṇadassanaṃ   abhinibbatteti   .  ime  kho  bho  tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   cattāro   satipaṭṭhānā  paññattā
kusalassādhigamāyāti.
     [206]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme     tena     bhagavatā    jānatā    passatā    arahatā
sammāsambuddhena   satta   samādhiparikkhārā  sammāsamādhissa  bhāvanāya  1-
sammāsamādhissa   pāripūriyā   katame   satta   sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati.
     {206.1}  Yā  kho  bho  imehi  sattahaṅgehi  cittassa ekaggatā
parikkhatā    ayaṃ    vuccati    bho    ariyo    sammāsamādhi   saupaniso
itipi    saparikkhāro    itipi    sammādiṭṭhissa    bho    sammāsaṅkappo
pahoti     sammāsaṅkappassa     sammāvācā     pahoti    sammāvācassa
sammākammanto     pahoti    sammākammantassa    sammāājīvo    pahoti
sammāājīvassa    sammāvāyāmo    pahoti   sammāvāyāmassa   sammāsati
@Footnote: 1 Ma. paribhāvanāya.
Pahoti      sammāsatissa     sammāsamādhi     pahoti     sammāsamādhissa
sammāñāṇaṃ     pahoti     sammāñāṇassa    sammāvimutti    pahoti   .
Yañhi    taṃ    bho    sammāvadamāno   vadeyya   svākkhāto   bhagavatā
dhammo    sandiṭṭhiko    akāliko    ehipassiko   opanayiko   paccattaṃ
veditabbo   viññūhīti   1-   apārutā  te  2-  amatassa  dvārāti .
Idameva    taṃ    sammāsambuddhe    aveccappasādena   samannāgataṃ   3-
sammāvadamāno  vadeyya  svākkhāto  hi  [4]- bhagavatā dhammo sandiṭṭhiko
akāliko    ehipassiko    opanayiko    paccattaṃ   veditabbo   viññūhi
apārutā te amatassa dvārāti.
     {206.2}  Ye  hi  keci  bho buddhe aveccappasādena samannāgatā
dhamme    aveccappasādena    samannāgatā    saṅghe   aveccappasādena
samannāgatā  ariyakantehi  sīlehi  samannāgatā  .  ye  cime opapātikā
dhamme   vinītā   sātirekāni   catuvīsatisatasahassāni  māgadhikā  paricārakā
abbhatītā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā  niyatā  sambodhiparāyanā  .  atthi  cevettha sakadāgāmino
athāyaṃ  5-  itarā  pajā  puññabhāgāti mama 6- no saṅkhātuṃ [7]- sakkomi
musāvādassa ottappanti.
     [207]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ    bhante    brahmuno    sanaṅkumārassa   bhāsato   vessavaṇassa
mahārājassa   evaṃ   cetaso   parivitakko   udapādi  acchariyaṃ  vata  bho
@Footnote: 1 Ma. viññūhi. 2 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva. 3 Ma. Yu.
@sammāsambuddhe - samannāgatanti ime pāṭhā natthi. 4 Ma. Yu. bho. 5 Ma. atthāyaṃ.
@6 Ma. Yu. me mano. 7 Ma. Yu. nopi.
Abbhūtaṃ    vata    bho   evarūpopi   nāma   uḷāro   satthā   bhavissati
evarūpaṃ    uḷāraṃ    dhammakkhānaṃ    evarūpā    uḷārā   visesādhigamā
paññāyissantīti   .   atha   bhante   brahmā   sanaṅkumāro  vessavaṇassa
mahārājassa    cetasā   cetoparivitakkamaññāya   vessavaṇaṃ   mahārājānaṃ
etadavoca   taṃ   kiṃ   maññati   bhavaṃ   vessavaṇo   mahārājā   atītampi
addhānaṃ   evarūpo  uḷāro  satthā  ahosi  evarūpaṃ  uḷāraṃ  dhammakkhānaṃ
evarūpā    uḷārā    visesādhigamā   paññāyiṃsu   anāgatampi   addhānaṃ
evarūpo    uḷāro   satthā   bhavissati   evarūpaṃ   uḷāraṃ   dhammakkhānaṃ
evarūpā uḷārā visesādhigamā paññāyissantīti.
     [208]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  devānaṃ tāvatiṃsānaṃ
abhāsi   .   idamatthaṃ   vessavaṇo   mahārājā  brahmuno  sanaṅkumārassa
devānaṃ   tāvatiṃsānaṃ   bhāsato   sammukhā   sutaṃ  sammukhā  paṭiggahitaṃ  1-
sāyaṃ  parisāyaṃ  2-  ārocesi  .  idamatthaṃ  janavasabho yakkho vessavaṇassa
mahārājassa  sāyaṃ  parisāyaṃ  bhāsato  sammukhā  sutaṃ  sammukhā paṭiggahitaṃ 3-
bhagavato   ārocesi   .  idamatthaṃ  bhagavā  janavasabhassa  yakkhassa  sammukhā
sutvā    sammukhā    paṭiggahetvā    sāmañca    abhiññāya   āyasmato
ānandassa     ārocesi     .     idamatthaṃ    āyasmā    ānando
bhagavato   sammukhā   sutvā   sammukhā   paṭiggahetvā  ārocesi  bhikkhūnaṃ
@Footnote: 1 Sī. Yu. sutvā sammukhā paṭiggahetvā. 2 Sī. Yu. saparisāyaṃ. Ma. sayaṃ parisāyaṃ.
@3 Sī. Yu. sutvā sammukhā paṭiggahetvā.
Bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   .   tayidaṃ   brahmacariyaṃ   iddhañceva
phītañca    vitthārikaṃ    1-    bahujaññaṃ    puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti.
                  Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     -------------
@Footnote: 1 Yu. vitthāritaṃ.
                      Mahāgovindasuttaṃ
     [209]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavatā  rājagahe viharati
gijjhakūṭe   pabbate   .   athakho   pañcasikho  gandhabbaputto  abhikkantāya
rattiyā   abhikkantavaṇṇo   kevalakappaṃ   gijjhakūṭaṃ   pabbataṃ   obhāsetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhito  kho  pañcasikho  gandhabbaputto
bhagavantaṃ  etadavoca  yaṃ  [1]-  me  bhante  devānaṃ  tāvatiṃsānaṃ sammukhā
sutaṃ  sammukhā  paṭiggahitaṃ  ārocemetaṃ  2-  [3]- bhagavatoti. Ārocehi
me tvaṃ pañcasikhāti bhagavā avoca.
     {209.1}   Purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase   pavāraṇāya   puṇṇamāya   rattiyā   kevalakappā   ca   devā
tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā  honti  sannipatitā  mahatī  ca
dibbaparisā   samantato   nisinnā   honti   cattāro   ca  mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchābhimukho   nisinno  hoti  devehi  4-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya  disāya  virūpakkho  mahārājā puratthābhimukho nisinno hoti devehi
purakkhatvā   uttarāya   disāya   vessavaṇona   mahārājā  dakkhiṇābhimukho
nisinno  hoti  devehi  purakkhatvā  yadā  [5]-  bhante  kevalakappā ca
@Footnote: 1 Ma. kho. 2 Ma. ārocemi taṃ 3 Yu. bhante. 4 Ma. Yu. deve. ito paraṃ īdisameva.
@5 Ma. pana.
Devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
mahatī    ca   dibbaparisā   samantato   nisinnā   honti   cattāro   ca
mahārājāno   catuddisā   nisinnā   honti  idaṃ  nesaṃ  hoti  āsanasmiṃ
atha   pacchā   amhākaṃ   āsanaṃ  hoti  ye  te  bhante  devā  bhagavati
brahmacariyaṃ   caritvā  adhunūpapannā  tāvatiṃsakāyaṃ  1-  te  aññe  deve
atirocanti   vaṇṇena   ceva   yasasā   ca   tena   sudaṃ  bhante  devā
tāvatiṃsā    attamanā    honti    pamuditā   pītisomanassajātā   dibbā
vata   bho   kāyā   paripūrenti   hāyanti   asurakāyāti  athakho  bhante
sakko   devānamindo   devānaṃ   tāvatiṃsānaṃ  sampasādaṃ  viditvā  imāhi
gāthāhi anumodi
     [210] Modanti vata bho devā      tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammataṃ.
           Nave va deve passantā          vaṇṇavante yasassino
           sugatasmiṃ brahmacariyaṃ             caritvāna idhāgate.
           Te aññe atirocanti          vaṇṇena yasasāyunā
           sāvakā bhūripaññassa          visesūpagatā idha.
           Idaṃ disvāna nandanti           tāvatiṃsā sahindakā
           tathāgataṃ namassantā           dhammassa ca sudhammatanti.
     [211]   Tena  sudaṃ  bhante  devā  tāvatiṃsā  bhiyyoso  mattāya
attamanā    honti    pamuditā   pītisomanassajātā   dibbā   vata   bho
@Footnote: 1 Yu. tāvatiṃsakāyā.
Kāyā paripūrenti hāyanti asurakāyāti.
     {211.1}  Atha  bhante  sakko  devānamindo  devānaṃ  tāvatiṃsānaṃ
sampasādaṃ  viditvā  deve  tāvatiṃse  āmantesi  iccheyyātha  no tumhe
mārisā  tassa  bhagavato  aṭṭha  yathābhucce  vaṇṇe  sotunti. Icchāma mayaṃ
mārisā  tassa  bhagavato  aṭṭha  yathābhucce vaṇṇe sotunti. Atha 1- bhante
sakko  devānamindo  devānaṃ  tāvatiṃsānaṃ  bhagavato aṭṭha yathābhucce vaṇṇe
payirudāhāsi  taṃ  kiṃ maññanti bhonto devā tāvatiṃsā yāvañceso 2- bhagavā
bahujanahitāya  paṭipanno  bahujanasukhāya  lokānukampāya  3-  atthāya  hitāya
sukhāya   devamanussānaṃ   .   evaṃ   bahujanahitāya   paṭipannaṃ  bahujanasukhāya
lokānukampāya  4-  atthāya  hitāya  sukhāya  devamanussānaṃ  imināpaṅgena
samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma   na   panetarahi
aññatra tena bhagavatā.
     {211.2}  Svākkhāto  kho pana tassa 5- bhagavato dhammo sandiṭṭhiko
akāliko  ehipassiko  opanayiko  paccattaṃ  veditabbo  viññūhi  .  evaṃ
opanayikassa   dhammassa   desetāraṃ   imināpaṅgena   samannāgataṃ  satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.3}  Idaṃ  kusalanti  kho  pana  tena  bhagavatā  supaññattaṃ  idaṃ
akusalanti   supaññattaṃ   .   idaṃ   sāvajjaṃ   .   idaṃ  anavajjaṃ  .  idaṃ
sevitabbaṃ  .   idaṃ  na  sevitabbaṃ  .     idaṃ  hīnaṃ  .    idaṃ paṇītaṃ idaṃ
kaṇhasukkasappaṭibhāganti      supaññattaṃ     .     evaṃ    kusalākusalasā-
vajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappaṭibhāgānaṃ
@Footnote: 1 Ma. athakho. 2 Ma. yāvañca so. Yu. yāvacassa so. 3-4 Yu. ... kampakāya.
@5 Ma. tena bhagavatā.
Dhammānaṃ    paññapetāraṃ    1-    imināpaṅgena    samannāgataṃ   satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.4}   Supaññattā   kho   pana   tena   bhagavatā   sāvakānaṃ
nibbānagāminī    paṭipadā    saṃsandati    nibbānañca    paṭipadā   ca  .
Seyyathāpi   nāma   gaṅgodakaṃ   yamunodakena   saṃsandati  sameti  evameva
supaññattā   tena   bhagavatā   sāvakānaṃ  nibbānagāminī  paṭipadā  saṃsandati
nibbānañca    paṭipadā    ca    .   evaṃ   nibbānagāminiyā   paṭipadāya
paññapetāraṃ    imināpaṅgena    samannāgataṃ    satthāraṃ   neva   atītaṃse
samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.5}  Laddhasahāyo  kho  pana so bhagavā sekhānañceva paṭipadānaṃ
khīṇāsavānañca  vusitavataṃ  tena  2-  bhagavā  apanujja  ekārāmataṃ anuyutto
viharati  .  evaṃ  ekārāmataṃ  anuyuttaṃ  imināpaṅgena  samannāgataṃ satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
     {211.6}  Abhinipphanno 3- kho pana tassa bhagavato lābho abhinipphanno
siloko  yāva  maññe  khattiyā  sampiyāyamānarūpā  viharanti  vigatamado kho
pana  so  bhagavā  āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāraṃ āhāriyamānaṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {211.7}    Yathāvādī    kho    pana   so   bhagavā   tathākārī
yathākārī        tathāvādī       iti       yathāvādī       tathākārī
@Footnote: 1 Ma. Yu. paññāpetāraṃ. ito paraṃ īdisameva. 2 Yu. te.
@3 Ma. `abhinipphanno kho pana- tena bhagavatāti pāṭhantare
@`laddhasahāyo kho pana-   tena bhagavatāti ime pāṭhā atthi.
@Yu. abhinippanno. evamuparipi.
Yathākārī    tathāvādī    .   evaṃ   dhammānudhammapaṭipannaṃ   imināpaṅgena
samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma   na   panetarahi
aññatra tena bhagavatā.
     {211.8}   Tiṇṇavicikiccho   kho   pana   so  bhagavā  vigatakathaṃkatho
pariyositasaṅkappo   ajjhāsayaṃ   ādibrahmacariyaṃ   .   evaṃ   tiṇṇavicikicchaṃ
vigatakathaṃkathaṃ       pariyositasaṅkappaṃ       ajjhāsayaṃ       ādibrahmacariyaṃ
imināpaṅgena    samannāgataṃ    satthāraṃ    neva   atītaṃse   samanupassāma
na   panetarahi   aññatra  tena  bhagavatāti  .  ime  kho  bhante  sakko
devānamindo   devānaṃ   tāvatiṃsānaṃ   bhagavato  aṭṭha  yathābhucce  vaṇṇe
payirudāhāsi.
     [212]  Tena sudaṃ bhante devā tāvatiṃsā bhiyyoso mattāya attamanā
honti   pamuditā   pītisomanassajātā   bhagavato  aṭṭha  yathābhucce  vaṇṇe
sutvā  .  tatra [1]- bhante ekacce devā evamāhaṃsu aho vata mārisā
cattāro    sammāsambuddhā   loke   uppajjeyyuṃ   dhammañca   deseyyuṃ
yathariva    bhagavā    tadassa   bahujanahitāya   bahujanasukhāya   lokānukampāya
atthāya  hitāya  sukhāya  devamanussānanti  .  ekacce  devā evamāhaṃsu
tiṭṭhanti   mārisā   cattāro  sammāsambuddhā  aho  vata  mārisā  tayo
sammāsambuddhā   loke  uppajjeyyuṃ  dhammañca  deseyyuṃ   yathariva  bhagavā
tadassa   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya    hitāya
sukhāya  devamanussānanti  .  ekacce  devā  evamāhaṃsu tiṭṭhantu mārisā
@Footnote: 1 Yu. kho.
Tayo    sammāsambuddhā   aho   vata   mārisā   dve   sammāsambuddhā
loke    uppajjeyyuṃ    dhammañca   deseyyuṃ   yathariva   bhagavā   tadassa
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti.
     {212.1}   Evaṃ   vutte   bhante  sakko  devānamindo  deve
tāvatiṃse   etadavoca   aṭṭhānaṃ   kho   panetaṃ  mārisā  anavakāso  yaṃ
ekissā   lokadhātuyā   dve  arahanto  sammāsambuddhā  apubbaṃ  acarimaṃ
uppajjeyyuṃ   netaṃ   ṭhānaṃ  vijjati  aho  vata  mārisā  so  ca  bhagavā
appābādho    appātaṅko    ciraṃ    dīghamaddhānaṃ    tiṭṭheyya    tadassa
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti.
     {212.2}  Athakho  bhante  yenatthena  devā  tāvatiṃsā  sudhammāyaṃ
sabhāyaṃ   sannisinnā   honti  sannipatitā  taṃ  atthaṃ  cintayitvā  taṃ  atthaṃ
mantayitvā   vuttavacanāpi   taṃ   cattāro   mahārājāno   tasmiṃ  atthe
honti   paccanusiṭṭhavacanāpi   taṃ   cattāro   mahārājāno  tasmiṃ  atthe
honti sakesu sakesu āsanesu ṭhitā avipakkantā.
     [213] Te vuttavākyā rājāno     paṭiggayhānusāsaniṃ
           vippasannamanā santā              aṭṭhaṃsu samhi āsaneti.
     [214]   Athakho   bhante   uttarāya   disāya  uḷāro  āloko
sañjāyati  1-  obhāso  pāturahosi  atikkammeva  devānaṃ devānubhāvaṃ.
Atha  2-  bhante  sakko  devānamindo  deve  tāvatiṃse āmantesi yathā
kho   mārisā   nimittā  dissanti  [3]-  āloko  sañjāyati  obhāso
@Footnote: 1 Ma. Yu. sañjāyi. 2 Ma. athakho. 3 Ma. uḷāro.
Pātubhavati    brahmā    pātubhavissati    brahmuno    hetaṃ    pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
     [215] Yathā nimittā dissanti        brahmā pātubhavissati
           brahmuno hetaṃ pubbanimittaṃ 1-   obhāso vipulo mahāti.
     [216]  Atha  2- bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti   .  cattāropi  mahārājāno  yathāsakesu  āsanesu  nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti   .   idaṃ   sutvā  devā  tāvatiṃsā  ekaggā  samāpajjiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti.
     {216.1}  Yadā  bhante  brahmā  sanaṅkumāro  devānaṃ tāvatiṃsānaṃ
pātubhavati    oḷārikaṃ   attabhāvaṃ   abhinimminitvā   pātubhavati   .   yo
kho    pana    bhante    brahmuno    pakativaṇṇo   anabhisambhavanīyo   so
devānaṃ   tāvatiṃsānaṃ  cakkhupathasmiṃ  .  yadā  bhante  brahmā  sanaṅkumāro
devānaṃ   tāvatiṃsānaṃ  pātubhavati  so  aññe  deve  ativirocati  vaṇṇena
ceva   yasasā   ca   .   seyyathāpi  bhante  sovaṇṇo  viggaho  mānusaṃ
viggahaṃ  ativirocati  3-  evameva  kho  bhante  yadā brahmā sanaṅkumāro
devānaṃ   tāvatiṃsānaṃ  pātubhavati  so  aññe  deve  ativirocati  vaṇṇena
ceva  yasasā  ca  .  yadā  bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ
pātubhavati   na  tassaṃ  parisāyaṃ  koci  devo  abhivādeti  vā  paccuṭṭheti
@Footnote: 1 Ma. Yu. nimittaṃ. 2 Ma. athakho. 3 Ma. Yu. atirocati. sabbattha īdisameva.
Vā   āsanena   vā   nimanteti   .   sabbe  va  tuṇhībhūtā  pañjalikā
pallaṅke   nisīdanti   yassadāni  devassa  icchissati  brahmā  sanaṅkumāro
tassa  devassa  pallaṅke  nisīdissatīti  .  yassa  kho  pana  bhante devassa
brahmā   sanaṅkumāro   pallaṅke   nisīdati   uḷāraṃ   so  labhati  devo
vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ.
     {216.2}   Seyyathāpi   bhante   rājā   khattiyo  muddhāvasitto
adhunāvasitto  1-  rajjena  uḷāraṃ  so  labhati  vedapaṭilābhaṃ  uḷāraṃ  so
labhati   somanassapaṭilābhaṃ   evameva  kho  bhante  yassa  devassa  brahmā
sanaṅkumāro   pallaṅke   nisīdati  uḷāraṃ  so  labhati  devo  vedapaṭilābhaṃ
uḷāraṃ   so   labhati   devo  somanassapaṭilābhaṃ  .  atha  bhante  brahmā
sanaṅkumāro    devānaṃ    tāvatiṃsānaṃ   sampasādaṃ   viditvā   antarahito
imāhi gāthāhi anumodi
     [217] Modanti vata bho devā       tāvatiṃsā sahindakā
           tathāgataṃ namassantā              dhammassa ca sudhammataṃ.
           Nave va deve passantā           vaṇṇavante yasassino
           sugatasmiṃ brahmacariyaṃ              caritvāna idhāgate.
           Te aññe atirocanti           vaṇṇena yasasāyunā
           sāvakā bhūripaññassa           visesūpagatā idha.
           Idaṃ disvāna nandanti            tāvatiṃsā sahindakā
           tathāgataṃ namassantā            dhammassa ca sudhammatanti.
     [218]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
@Footnote: 1 Ma. Yu. adhunābhisitto.
Bhante   brahmuno   sanaṅkumārassa   bhāsato   aṭṭhaṅgasamannāgato   saro
hoti   vissaṭṭho   ca   viññeyyo  ca  mañjū  ca  savanīyo  ca  bindu  ca
avisārī   ca   gambhīro  ca  ninnādī  ca  .  yathāparisaṃ  kho  pana  bhante
brahmā   sanaṅkumāro   sarena   viññāpeti  na  cassa  bahiddhā  parisāya
ghoso   niccharati   .  yassa  kho  pana  bhante  evaṃ  aṭṭhaṅgasamannāgato
saro   hoti   so   vuccati   brahmassaroti   .  athakho  bhante  devā
tāvatiṃsā  brahmānaṃ  sanaṅkumāraṃ  etadavocuṃ  sādhu  mahābrahme  etadeva
mayaṃ  saṅkhāya  modāma  atthi  ca  sakkena  devānamindena  tassa  bhagavato
aṭṭha yathābhuccā vaṇṇā bhāsitā te ca mayaṃ saṅkhāya modāmāti.
     {218.1}  Athakho  bhante  brahmā  sanaṅkumāro  sakkaṃ devānamindaṃ
etadavoca  sādhu  devānaminda  mayaṃpi  tassa bhagavato aṭṭha yathābhucce vaṇṇe
suṇeyyāmāti  .  evaṃ  mahābrahmeti  kho  bhante  sakko  devānamindo
brahmuno  sanaṅkumārasseva  1-  paṭissutvā  2-  bhagavato aṭṭha yathābhucce
vaṇṇe   payirudāhāsi  taṃ  kiṃ  maññati  3-  bhavaṃ  mahābrahmā  yāvañceso
bhagavā   bahujanahitāya   paṭipanno   bahujanasukhāya   lokānukampāya  atthāya
hitāya    sukhāya    devamanussānaṃ    .   evaṃ   bahujanahitāya   paṭipannaṃ
bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya   devamanussānaṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {218.2}     Svākkhāto     kho     pana    tassa    bhagavato
@Footnote: 1 brahmāsanaṅkumārassevāti pāṭhena bhavitabbaṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.
@3 Ma. maññasi.
Dhammo    sandiṭṭhiko    akāliko    ehipassiko   opanayiko   paccattaṃ
veditabbo    viññūhi    .   evaṃ   opanayikassa   dhammassa   desetāraṃ
imināpaṅgena   samannāgataṃ   satthāraṃ   neva   atītaṃse   samanupassāma  na
panetarahi aññatra tena bhagavatā.
     {218.3}  Idaṃ  kusalanti  kho  pana  tena  bhagavatā  supaññattaṃ  idaṃ
akusalanti  supaññattaṃ  .  idaṃ  sāvajjaṃ  .  idaṃ anavajjaṃ. Idaṃ sevitabbaṃ.
Idaṃ  na  sevitabbaṃ  .  idaṃ  hīnaṃ . Idaṃ paṇītaṃ. Idaṃ kaṇhasukkasappaṭibhāganti
supaññattaṃ     .     evaṃ    kusalākusalasāvajjānavajjasevitabbāsevitabba-
hīnappaṇītakaṇhasukkasappaṭibhāgānaṃ    dhammānaṃ    paññapetāraṃ   imināpaṅgena
samannāgataṃ   satthāraṃ  neva  atītaṃse  samanupassāma  na  panetarahi  aññatra
tena bhagavatā.
     {218.4}   Supaññattā   kho   pana   tena   bhagavatā   sāvakānaṃ
nibbānagāminī    paṭipadā    saṃsandati    nibbānañca    paṭipadā   ca  .
Seyyathāpi   nāma   gaṅgodakaṃ   yamunodakena   saṃsandati  sameti  evameva
supaññattā    tena    bhagavatā    sāvakānaṃ    nibbānagāminī    paṭipadā
saṃsandati   nibbānañca   paṭipadā  ca  .  evaṃ  nibbānagāminiyā  paṭipadāya
paññapetāraṃ    imināpaṅgena    samannāgataṃ    satthāraṃ   neva   atītaṃse
samanupassāma na panetarahi aññatra tena bhagavatā.
     {218.5}  Laddhasahāyo  kho  pana so bhagavā sekhānañceva paṭipadānaṃ
khīṇāsavānañca  vusitavataṃ  tena  1-  bhagavā  apanujja  ekārāmataṃ anuyutto
viharati  .  evaṃ  ekārāmataṃ  anuyuttaṃ  imināpaṅgena  samannāgataṃ satthāraṃ
neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā.
@Footnote: 1 Ma. Yu. te.
     {218.6}  Abhinipphanno  kho  pana  tassa bhagavato lābho abhinipphanno
siloko  yāva  maññe  khattiyā  sampiyāyamānarūpā  viharanti  vigatamado kho
pana  so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāramāhāriyamānaṃ 1-
imināpaṅgena  samannāgataṃ  satthāraṃ  neva  atītaṃse samanupassāma na panetarahi
aññatra tena bhagavatā.
     {218.7}  Yathāvādī kho pana so bhagavā tathākārī yathākārī tathāvādī
iti  yathāvādī  tathākārī  yathākārī  tathāvādī . Evaṃ dhammānudhammapaṭipannaṃ
imināpaṅgena  samannāgataṃ  satthāraṃ  neva  atītaṃse samanupassāma na panetarahi
aññatra tena bhagavatā.
     {218.8}   Tiṇṇavicikiccho   kho   pana   so  bhagavā  vigatakathaṃkatho
pariyositasaṅkappo   ajjhāsayaṃ   ādibrahmacariyaṃ   .   evaṃ   tiṇṇavicikicchaṃ
vigatakathaṃkathaṃ   pariyositasaṅkappaṃ   ajjhāsayaṃ   ādibrahmacariyaṃ   imināpaṅgena
samannāgataṃ   satthāraṃ  neva  atītaṃse  samanupassāma  na  panetarahi  aññatra
tena   bhagavatāti  .  ime  kho  bhante  sakko  devānamindo  brahmuno
sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
     [219]  Tena  sudaṃ  bhante  brahmā  sanaṅkumāro  attamano  hoti
pamudito    pītisomanassajāto    bhagavato    aṭṭha    yathābhucce   vaṇṇe
sutvā   .   atha   bhante   brahmā   sanaṅkumāro  oḷārikaṃ  attabhāvaṃ
abhinimminitvā   kumāravaṇṇo   2-  hutvā  pañcasikho  devānaṃ  tāvatiṃsānaṃ
@Footnote: 1 Ma. āhāraṃ āharayamānaṃ. 2 Sī. Ma. Yu. kumāravaṇṇī.
Pāturahosi   .   so   vehāsaṃ   abbhuggantvā   ākāse   antalikkhe
pallaṅkena   nisīdi   .   seyyathāpi  bhante  balavā  puriso  supaccatthate
vā   pallaṅke   same   vā  bhūmibhāge  pallaṅkena  nisīdeyya  evameva
kho   bhante   brahmā   sanaṅkumāro   vehāsaṃ  abbhuggantvā  ākāse
antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi
     {219.1}   taṃ   kiṃ   maññanti   bhonto  devā  tāvatiṃsā  yāva
dīgharattaṃ   mahāpañño   va   1-   so  bhagavā  ahosi  .  bhūtapubbaṃ  bho
rājā   disampati   nāma   ahosi   .   disampatissa   rañño   govindo
nāma   brāhmaṇo   purohito   ahosi   .   disampatissa   rañño  reṇu
nāma   kumāro   putto  ahosi  .  govindassa  brāhmaṇassa  jotipālo
nāma  māṇavo  putto  ahosi  .  iti  reṇu  ca rājaputto jotipālo ca
māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṃ.
     {219.2}  Athakho  bho  ahorattānaṃ  accayena govindo brāhmaṇo
kālamakāsi  .  govinde  brāhmaṇe  kālakate  rājā disampati paridevesi
yasmiṃ   vata   bho   mayaṃ   samaye   govinde   brāhmaṇe   sabbakiccāni
sammavossajjitvā    2-    pañcahi   kāmaguṇehi   samappitā   samaṅgibhūtā
paricārema  tasmiṃ  kho  pana  samaye  govindo  brāhmaṇo  kālakatoti .
Evaṃ   vutte  bho  reṇu  rājaputto  rājānaṃ  disampatiṃ  etadavoca  mā
kho   tvaṃ   deva  govinde  brāhmaṇe  kālakate  atibāḷhaṃ  paridevesi
atthi     deva     govindassa     brāhmaṇassa     jotipālo    nāma
@Footnote: 1 Yu. ca. 2 Ma. sammā .... Yu. sama ....
Māṇavo    putto   paṇḍitataro   ceva   pitarā   alamatthadasataro   ceva
pitarā   yepi   1-  tassa  pitā  atthe  anusāsi  tepi  jotipālasseva
māṇavassa anusāsanīyāti. Evaṃ kumārāti. Evaṃ devāti.
     {219.3}  Athakho  bho  rājā  disampati  aññataraṃ  purisaṃ āmantesi
ehi   tvaṃ  ambho  purisa  yena  jotipālo  nāma  māṇavo  tenupasaṅkama
upasaṅkamitvā    jotipālaṃ    māṇavaṃ   evaṃ   vadehi   bhavamatthu   bhavantaṃ
jotipālaṃ    māṇavaṃ    rājā    disampati    bhavantaṃ   jotipālaṃ   māṇavaṃ
āmantayati     rājā    disampati    bhoto    jotipālassa    māṇavassa
dassanakāmoti   .   evaṃ   devāti   kho  bho  so  puriso  disampatissa
rañño     paṭissutvā    yena    jotipālo    māṇavo    tenupasaṅkami
upasaṅkamitvā    jotipālaṃ    māṇavaṃ    etadavoca    bhavamatthu    bhavantaṃ
jotipālaṃ    māṇavaṃ    rājā    disampati    bhavantaṃ   jotipālaṃ   māṇavaṃ
āmantayati     rājā    disampati    bhoto    jotipālassa    māṇavassa
dassanakāmoti.
     {219.4}  Evaṃ  bhoti  kho  bho  2-  jotipālo  māṇavo  tassa
purisassa     paṭissutvā     yena     rājā    disampati    tenupasaṅkami
upasaṅkamitvā   disampatinā   raññā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ
sārāṇīyaṃ    vītisāretvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ
kho   bho   jotipālaṃ   māṇavaṃ   rājā   disampati  etadavoca  anusāsatu
no   bhavaṃ   jotipālo   māṇavo   mā   no  bhavaṃ  jotipālo  māṇavo
anusāsanīyā     paccabyāhāsi    pettike    taṃ    ṭhānaṃ    ṭhapessāmi
@Footnote: 1 Ma. Yu. yepissa. 2 Ma. so.
Govindiye  abhisiñcissāmīti  .  evaṃ  bhoti  kho [1]- jotipālo māṇavo
disampatissa   rañño   paccassosi   .   athakho   bho   rājā   disampati
jotipālaṃ  māṇavaṃ  govindiye  abhisiñci  [2]-  pettike  ṭhāne ṭhapesi.
Abhisitto   jotipālo   māṇavo   govindiye   pettike  ṭhāne  ṭhapito
yepissa   pitā   atthe   anusāsi   tepi   atthe   anusāsati  yepissa
pitā   atthe   nānusāsi  tepi  atthe  nānusāsati  3-  yepissa  pitā
kammante     abhisambhosi    tepi    kammante    abhisambhoti    yepissa
pitā   kammante   nābhisambhosi   tepi   kammante  nābhisambhoti  4- .
Tamenaṃ    manussā    evamāhaṃsu    govindo    vata   bho   brāhmaṇo
mahāgovindo   vata   bho  brāhmaṇoti  .  iminā  kho  evaṃ  5-  bho
pariyāyena   jotipālassa   māṇavassa  [6]-  mahāgovindotveva  samaññā
udapādi.
     [220]   Athakho   bho   mahāgovindo  brāhmaṇo  yena  te  cha
khattiyā   tenupasaṅkami   upasaṅkamitvā   te   cha   khattiye   etadavoca
disampati    kho   bho   rājā   jiṇṇo   vuḍḍho   mahallako   addhagato
vayoanuppatto  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ  7-  ṭhānaṃ kho
panetaṃ    vijjati    yaṃ   disampatimhi   raññe   kālakate   rājakattāro
reṇuṃ    rājaputtaṃ    rajje    abhisiñceyyuṃ   āyantu   bhonto   yena
reṇu    rājaputto    tenupasaṅkamatha    upasaṅkamitvā   reṇuṃ   rājaputtaṃ
evaṃ   vadetha   mayaṃ   kho   bhoto   reṇussa   sahāyā  piyā  manāpā
@Footnote: 1 Ma. bho so. 2 Ma. taṃ. 3 Ma. anusāsati. 4 Ma. abhisambhoti.
@5 Yu. etaṃ. 6 Ma. govindo. Yu. mahāgovindo .... 7 Ma. jīvitaṃ. ito paraṃ
@īdisameva.
Appaṭikūlā   yaṃsukho   bhavaṃ   taṃsukhā   mayaṃ   yaṃdukkho   bhavaṃ  taṃdukkhā  mayaṃ
disampati    kho   bho   rājā   jiṇṇo   vuḍḍho   mahallako   addhagato
vayoanuppatto   ko   nu   kho   pana   bho   jānāti   jīvitānaṃ  ṭhānaṃ
kho   panetaṃ   vijjati   yaṃ   disampatimhi  raññe  kālakate  rājakattāro
bhavantaṃ   reṇuṃ   rajje   abhisiñceyyuṃ   sace   bhavaṃ  reṇu  rajjaṃ  labhetha
saṃvibhajetha no rajjenāti.
     {220.1}  Evaṃ  bhoti  kho  [1]-  te cha khattiyā mahāgovindassa
brāhmaṇassa    paṭissutvā    yena    reṇu   rājaputto   tenupasaṅkamiṃsu
upasaṅkamitvā   reṇuṃ   rājaputtaṃ   etadavocuṃ  mayaṃ  kho  bhoto  reṇussa
sahāyā   piyā   manāpā  appaṭikūlā  yaṃsukho  bhavaṃ  taṃsukhā  mayaṃ  yaṃdukkho
bhavaṃ   taṃdukkhā  mayaṃ  disampati  kho  bho  rājā  jiṇṇo  vuḍḍho  mahallako
addhagato  vayoanuppatto  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ ṭhānaṃ
kho   panetaṃ   vijjati   yaṃ   disampatimhi  raññe  kālakate  rājakattāro
bhavantaṃ  reṇuṃ  rajje  abhisiñceyyuṃ  sace  bhavaṃ  reṇu rajjaṃ labhetha saṃvibhajetha
no  rajjenāti  .  ko  nu  kho bho añño mama vijite sukhaṃ bhaveyyātha 2-
aññatra   bhavantehi   sacāhaṃ   bho   rajjaṃ   labhissāmi  saṃvibhajissāmi  vo
rajjenāti.
     {220.2}   Athakho   bho  ahorattānaṃ  accayena  rājā  disampati
kālamakāsi     .    disampatimhi    raññe    kālakate    rājakattāro
reṇuṃ     rājaputtaṃ     rajje    abhisiñciṃsu    .    abhisitto    reṇu
@Footnote: 1 Ma. Yu. bho. 2 Sī. sumedheyyātha. Ma. sukho bhavetha. Yu. sukhamedheyyātha.
Rajjena   pañcahi   kāmaguṇehi   samappito   samaṅgibhūto   paricāreti  .
Athakho    bho   mahāgovindo   brāhmaṇo   yena   te   cha   khattiyā
tenupasaṅkami   upasaṅkamitvā   te   cha   khattiye   etadavoca   disampati
kho   bho   rājā   kālakato  abhisitto  [1]-  reṇu  rajjena  pañcahi
kāmaguṇehi   samappito   samaṅgibhūto   paricāreti   ko   nu   kho   pana
bho    jānāti    madaniyā   kāmā   āyantu   bhonto   yena   reṇu
rājā   tenupasaṅkamatha   upasaṅkamitvā   reṇuṃ   rājānaṃ   evaṃ   vadetha
disampati   vo   bho   rājā   kālakato  abhisitto  bhavaṃ  reṇu  rajjena
sarati bhavaṃ taṃ vacananti.
     {220.3}  Evaṃ  bhoti  kho  [2]-  te cha khattiyā mahāgovindassa
brāhmaṇassa  paṭissutvā  yena  reṇu  rājā  tenupasaṅkamiṃsu  upasaṅkamitvā
reṇuṃ  rājānaṃ  etadavocuṃ  disampati  kho  bho  rājā  kālakato abhisitto
bhavaṃ  reṇu  rajjena  sarati  bhavaṃ taṃ vacananti. Sarāmahaṃ bho taṃ vacananti 3-.
Ko  nu  kho  bho  pahoti  imaṃ mahāpaṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ
sattadhā  samaṃ  suvibhattaṃ  vibhajitunti  .  ko nu kho bho añño pahoti aññatra
mahāgovindena brāhmaṇenāti.
     {220.4}   Athakho  bho  reṇu  rājā  aññataraṃ  purisaṃ  āmantesi
ehi   tvaṃ   ambho  purisa  yena  mahāgovindo  brāhmaṇo  tenupasaṅkama
upasaṅkamitvā   mahāgovindaṃ   brāhmaṇaṃ  evaṃ  vadehi  rājā  taṃ  bhante
reṇu  āmantetīti  .  evaṃ  devāti  kho  bho so puriso reṇussa rañño
@Footnote: 1 Yu. bhavaṃ. 2 Ma. bho. 3 Ma. Yu. vacanaṃ.
Paṭissutvā      yena     mahāgovindo     brāhmaṇo     tenupasaṅkami
upasaṅkamitvā   mahāgovindaṃ   brāhmaṇaṃ   etadavoca   rājā  taṃ  bhante
reṇu  āmantetīti  .  evaṃ  bhoti kho bho [1]- mahāgovindo brāhmaṇo
tassa    purisassa    paṭissutvā    yena    reṇu   rājā   tenupasaṅkami
upasaṅkamitvā    reṇunā    raññā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
bho   mahāgovindaṃ   brāhmaṇaṃ   reṇu   rājā   etadavoca   etu  bhavaṃ
govindo    imaṃ    mahāpaṭhaviṃ   uttarena   āyataṃ   dakkhiṇena   sakaṭamukhaṃ
sattadhā samaṃ suvibhattaṃ vibhajetūti 2-. Evaṃ bhoti kho bho [3]- mahāgovindo
brāhmaṇo   reṇussa   rañño   paṭissutvā   imaṃ   mahāpaṭhaviṃ   uttarena
āyataṃ   dakkhiṇena   sakaṭamukhaṃ   sattadhā   samaṃ   suvibhattaṃ   vibhaji  sabbāni
sakaṭamukhāni   paṭṭhapesi   4-   .   tatra   sudaṃ  majjhe  reṇussa  rañño
janapado hoti
     [221] Dantapuraṃ kāliṅgānaṃ       assakānañca potanaṃ
           māhissati 5- avantīnaṃ          socirānañca 6- rorukaṃ
           mithilā ca videhānaṃ                campā aṅgesu māpitā
           bārāṇasī ca kāsīnaṃ              ete govindamāpitāti.
     [222]   Athakho   bho   te   cha   khattiyā  yathāsakena  lābhena
attamanā   ahesuṃ   paripuṇṇasaṅkappā   yaṃ   vata   no   ahosi   icchitaṃ
yaṃ ākaṅkhitaṃ [7]- adhippetaṃ yaṃ abhipatthitaṃ taṃ no laddhanti.
@Footnote: 1-3 Ma. so. 2 Ma. Yu. vibhajatūti. 4 Yu. aṭṭhapesi. 5 Ma. mahesayaṃ.
@6 Ma. Yu. sovīrānañca. 7 Ma. Yu. yaṃ.
     [223] Sattabhū brahmadatto ca     vessabhū bharato saha
           reṇu dve dhataraṭṭhā ca             tadāsuṃ satta bhāravāti 1-.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
     [224]   Athakho   bho   te   cha   khattiyā  yena  mahāgovindo
brāhmaṇo    tenupasaṅkamiṃsu    upasaṅkamitvā    mahāgovindaṃ    brāhmaṇaṃ
etadavocuṃ   yathā   kho   bhavaṃ  bho  govindo  reṇussa  rañño  sahāyo
piyo   manāpo   appaṭikūlo   evameva  kho  bhavaṃ  govindo  brāhmaṇo
amhākaṃpi   sahāyo   piyo   manāpo   appaṭikūlo   anusāsatu  no  bhavaṃ
govindo    brāhmaṇo    mā    no    bhavaṃ    govindo   brāhmaṇo
anusāsaniyā  paccabyāhāsīti  .  evaṃ  bhoti  kho  bho  2- mahāgovindo
brāhmaṇo tesaṃ channaṃ khattiyānaṃ muddhābhisittānaṃ 3- paccassosi.
     {224.1}  Athakho bho mahāgovindo brāhmaṇo anusāsaniyā 4- satta
ca   rājāno   khattiye  muddhābhisitte  rajjena  5-  anusāsi  satta  ca
brāhmaṇamahāsāle  satta  ca  nhātakasatāni  mante  vācesi. Athakho bho
mahāgovindassa   brāhmaṇassa  aparena  samayena  evaṃkalyāṇo  kittisaddo
abbhuggacchi   sakkhi   mahāgovindo   brāhmaṇo   brahmānaṃ  passati  sakkhi
mahāgovindo   brāhmaṇo   brahmunā  sākaccheti  sallapati  mantetīti .
Athakho    bho   mahāgovindassa   brāhmaṇassa   etadahosi   mayhaṃ   kho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ    passati    sakkhi    mahāgovindo    brāhmaṇo    brahmunā
@Footnote: 1 Ma. bhāradhāti. Yu. bhāratāti. 2 Ma. so. 3-4 Ma. Yu. ayaṃ pāṭho natthi.
@5 Ma. Yu. muddhāvasitte rajje.
Sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ  brahmānaṃ  passāmi
na   brahmunā   sākacchemi   na  brahmunā  sallapemi  1-  na  brahmunā
mantemi   sutaṃ   kho   pana   metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ   mahallakānaṃ
ācariyapācariyānaṃ    bhāsamānānaṃ    yo    vassike   cattāro   māse
paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so   brahmānaṃ   passati  brahmunā
sākaccheti   sallapati   mantetīti   yannūnāhaṃ   vassike  cattāro  māse
paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāyeyyanti.
     {224.2}  Athakho  [2]- mahāgovindo brāhmaṇo yena reṇu rājā
tenupasaṅkami   upasaṅkamitvā   reṇuṃ  rājānaṃ  etadavoca  mayhaṃ  kho  bho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ   passati  sakkhi  mahāgovindo  brāhmaṇo  brahmunā  sākaccheti
sallapati  mantetīti  na  kho  panāhaṃ  bho  brahmānaṃ  passāmi  na brahmunā
sākacchemi  na  brahmunā  sallapemi  na  brahmunā  mantemi  sutaṃ  kho pana
metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ  mahallakānaṃ  ācariyapācariyānaṃ  bhāsamānānaṃ
yo  vassike  cattāro  māse  paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ
passati  brahmunā  sākaccheti  sallapati  mantetīti  icchāmahaṃ  bho  vassike
cattāro   māse   paṭisallīyituṃ   karuṇaṃ   jhānaṃ   jhāyituṃ   namhi   kenaci
upasaṅkamitabbo   aññatra   ekena   bhattāhārenāti  3-  .  yassadāni
bhavaṃ govindo kālaṃ maññatīti.
@Footnote: 1 Ma. Yu. sabbattha sallapāmi. 2 Ma. Yu. bho. 3 Ma. Yu. bhattābhihārenāti.
@ito paraṃ īdisameva.
     {224.3}  Athakho  mahāgovindo  brāhmaṇo  yena  te  cha khattiyā
tenupasaṅkami  upasaṅkamitvā  te  cha  khattiye  etadavoca  mayhaṃ  kho  bho
evaṃkalyāṇo   kittisaddo   abbhuggato   sakkhi  mahāgovindo  brāhmaṇo
brahmānaṃ   passati  sakkhi  mahāgovindo  brāhmaṇo  brahmunā  sākaccheti
sallapati  mantetīti  na  kho  bho  panāhaṃ  brahmānaṃ  passāmi  na brahmunā
sākacchemi  na  brahmunā  sallapemi  na  brahmunā  mantemi  sutaṃ  kho pana
metaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ  mahallakānaṃ  ācariyapācariyānaṃ  bhāsamānānaṃ
yo   vassike   cattāro   māse   paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati
so    brahmānaṃ   passati   brahmunā   sākaccheti   sallapati   mantetīti
icchāmahaṃ   bho   vassike   cattāro   māse   paṭisallīyituṃ  karuṇaṃ  jhānaṃ
jhāyituṃ     namhi     kenaci     upasaṅkamitabbo     aññatra    ekena
bhattāhārenāti. Yassadāni bhavaṃ govindo kālaṃ maññatīti.
     {224.4}  Athakho  bho  mahāgovindo  brāhmaṇo  yena  satta  ca
brāhmaṇamahāsālā   satta   ca  nhātakasatāni  tenupasaṅkami  upasaṅkamitvā
satta   ca  brāhmaṇamahāsāle  satta  ca  nhātakasatāni  etadavoca  mayhaṃ
kho   bho   evaṃkalyāṇo   kittisaddo   abbhuggato  sakkhi  mahāgovindo
brāhmaṇo    brahmānaṃ    passati    sakkhi    mahāgovindo   brāhmaṇo
brahmunā    sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ   bho
brahmānaṃ    passāmi    na    brahmunā    sākacchemi    na   brahmunā
sallapemi   na   brahmunā   mantemi   sutaṃ  kho  pana  metaṃ  brāhmaṇānaṃ
Vuḍḍhānaṃ    mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   yo   vassike
cattāro   māse   paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so  brahmānaṃ
passati    brahmunā    sākaccheti    sallapati   mantetīti   tenahi   bho
yathāsute    yathāpariyatte    mante    vitthārena    sajjhāyaṃ    karotha
aññamaññañca   mante  vācetha  icchāmahaṃ  bho  vassike  cattāro  māse
paṭisallīyituṃ    karuṇaṃ    jhānaṃ    jhāyituṃ   namhi   kenaci   upasaṅkamitabbo
aññatra    ekena   bhattāhārenāti   .   yassadāni   bhavaṃ   govindo
kālaṃ maññatīti.
     {224.5}  Athakho  bho  mahāgovindo  brāhmaṇo  yena cattārīsā
bhariyā    sādisiyo    tenupasaṅkami   upasaṅkamitvā   cattārīsā   bhariyā
sādisiyo   etadavoca   mayhaṃ   kho   bhoti   evaṃkalyāṇo   kittisaddo
abbhuggato    sakkhi    mahāgovindo    brāhmaṇo    brahmānaṃ   passati
sakkhi    mahāgovindo    brāhmaṇo    brahmunā   sākaccheti   sallapati
mantetīti   na   kho   panāhaṃ   bhoti   brahmānaṃ  passāmi  na  brahmunā
sākacchemi   na   brahmunā   sallapemi  na  brahmunā  mantemi  sutaṃ  kho
pana    metaṃ    brāhmaṇānaṃ    vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ
bhāsamānānaṃ   yo   vassike   cattāro  māse  paṭisallīyati  karuṇaṃ  jhānaṃ
jhāyati  so  brahmānaṃ  passati  brahmunā  sākaccheti [1]- sallapati [2]-
mantetīti   icchāmahaṃ   bhoti   vassike   cattāro   māse   paṭisallīyituṃ
karuṇaṃ    jhānaṃ    jhāyituṃ    namhi    kenaci    upasaṅkamitabbo   aññatra
ekena     bhattāhārenāti     .     yassadāni     bhavaṃ    govindo
@Footnote: 1-2 Ma. brahmunā.
Kālaṃ maññatīti.
     {224.6}   Athakho   bho   mahāgovindo   brāhmaṇo  puratthimena
nagarasseva  navaṃ  saṇṭhāgāraṃ  1-  kārāpetvā  vassike  cattāro māse
paṭisallīyi   karuṇaṃ   jhānaṃ   jhāyi  .  nāssa  2-  koci  upasaṅkamati  3-
aññatra   ekena  bhattāhārenāti  4-  .  athakho  bho  mahāgovindassa
brāhmaṇassa   catunnaṃ   māsānaṃ   accayena   ahudeva   ukkaṇṭhanā   ahu
paritassanā    sutaṃ    kho   panetaṃ   brāhmaṇānaṃ   vuḍḍhānaṃ   mahallakānaṃ
ācariyapācariyānaṃ    bhāsamānānaṃ    yo    vassike   cattāro   māse
paṭisallīyati   karuṇaṃ   jhānaṃ   jhāyati   so   brahmānaṃ   passati  brahmunā
sākaccheti   sallapati   mantetīti   na   kho   panāhaṃ  brahmānaṃ  passāmi
na   brahmunā   sākacchemi   na   brahmunā   sallapemi   na   brahmunā
mantemīti.
     {224.7}   Athakho   bho   brahmā   sanaṅkumāro  mahāgovindassa
brāhmaṇassa     cetasā    cetoparivitakkamaññāya    seyyathāpi    nāma
balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ
sammiñjeyya    evameva    brahmaloke    antarahito    mahāgovindassa
brāhmaṇassa   sammukhe   pāturahosi   .   athakho   bho   mahāgovindassa
brāhmaṇassa    ahudeva    bhayaṃ    ahu    chambhitattaṃ    ahu    lomahaṃso
yathātaṃ    adiṭṭhapubbaṃ   rūpaṃ   disvā   .   athakho   bho   mahāgovindo
brāhmaṇo    bhīto    saṃviggo   lomahaṭṭhajāto   brahmānaṃ   sanaṅkumāraṃ
gāthāya ajjhabhāsi
@Footnote: 1 Ma. sandhāgāraṃ. 2 Sī. nassu ca. Ma. nāssudha. Yu. nāssuda. 3 Yu. upasaṅgami.
@4 Ma. Yu. itisaddo natthi.
     [225] Vaṇṇavā yasavā sirimā      ko nu tvamasi mārisa
           ajānantā taṃ pucchāma             kathaṃ jānemu taṃ mayanti.
           Maṃ ve kumāraṃ jānanti                brahmaloke sanantanaṃ
           sabbe jānanti maṃ devā           evaṃ govinda jānahi.
           Āsanaṃ udakaṃ pajjaṃ                   madhupākañca 1- brahmuno
           agghe bhavantaṃ pucchāma            agghaṃ kurutu no bhavaṃ.
           Paṭiggaṇhāma te agghaṃ          yaṃ tvaṃ govinda bhāsasi
           diṭṭhe dhamme hitatthāya           samparāyasukhāya ca
           katāvakāso pucchassu             yaṅkiñci abhipatthitanti.
     [226]   Athakho   bho   mahāgovindassa   brāhmaṇassa  etadahosi
katāvakāso   khomhi  brahmunā  sanaṅkumārena  kinnu  kho  ahaṃ  brahmānaṃ
sanaṅkumāraṃ   puccheyyaṃ   diṭṭhadhammikaṃ   vā   atthaṃ   samparāyikaṃ  vāti .
Athakho   bho   mahāgovindassa   brāhmaṇassa   etadahosi   kusalo   kho
ahaṃ    diṭṭhadhammikānaṃ    atthānaṃ    aññepi    maṃ    diṭṭhadhammikaṃ   atthaṃ
pucchanti    yannūnāhaṃ    brahmānaṃ   sanaṅkumāraṃ   samparāyikaññeva   atthaṃ
puccheyyanti   .   athakho   bho   mahāgovindo   brāhmaṇo   brahmānaṃ
sanaṅkumāraṃ gāthāya ajjhabhāsi
     [227] Pucchāmi brahmānaṃ sanaṅkumāraṃ
           kaṅkhī akaṅkhiṃ paravediyesu
           katthaṭṭhito kimhi ca sikkhamāno
@Footnote: 1 Ma. madhusākañca.
           Pappoti macco amataṃ brahmalokanti.
           Hitvā mamattaṃ manujesu brahme
           ekodibhūto karuṇādhimutto 1-
           nirāmagandho virato methunasmā
           etthaṭṭhito ettha ca sikkhamāno
           pappoti macco amataṃ brahmalokanti.
     [228]  Hitvā  mamattanti  ahaṃ  2- bhoto ājānāmi. Idhekacco
appaṃ   vā   bhogakkhandhaṃ   pahāya  mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ
vā   ñātiparivaṭṭaṃ   pahāya   mahantaṃ  vā  ñātiparivaṭṭaṃ  pahāya  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati   iti   hitvā   mamattaṃti   sahaṃ   3-   bhoto   ājānāmi .
Ekodibhūtoti  sahaṃ  4-  bhoto  ājānāmi . Idhekacco vivittaṃ senāsanaṃ
bhajati    araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ
abbhokāsaṃ  palālapuñjaṃ  paṭisallīyati  5-  iti  ekodibhūtoti sahaṃ 6- bhoto
ājānāmi. Karuṇādhimuttoti sahaṃ bhoto ājānāmi.
     {228.1} Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
tathā  dutiyaṃ  tathā  tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ    lokaṃ    karuṇāsahagatena    cetasā   vipulena   mahaggatena
@Footnote: 1 Ma. karuṇedhimutto. ito paraṃ īdisameva. 2 Sī. Yu. mamattaṃtāhaṃ. 3 Sī.
@Yu. mamattaṃtāhaṃ. Ma. mamattanti ahaṃ. mamattaṃtipahanti pana pāṭhena bhavitabbaṃ.
@4 ekodibhūtotipahanti pāṭhena bhavitabbaṃ Ma. ... ahaṃ. Yu. ... cāhaṃ. 5 Ma. Yu. ayaṃ
@pāṭho natthi. 6 Ma. ahaṃ. Yu. pahaṃ. ito paraṃ īdisameva.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  iti karuṇādhimuttoti
sahaṃ  bhoto  ājānāmi  .  āmagandhe  ca 1- kho ahaṃ bhoto bhāsamānassa
na ca 2- ājānāmi
     [229] Ke āmagandhā manujesu brahme
           ete aviddhā 3- idha brūhi dhīra
           kenāvuṭā 4- vāti pajā kururū 5-
           āpāyikā nīvutabrahmalokāti.
           Kodho mosavajjaṃ nikati ca dobbho 6-
           kadariyatā atimāno ussuyā 7-
           icchā vicikicchā paraheṭhanā ca
           lobho ca doso ca mado ca moho
           etesu yuttā anirāmagandhā
           āpāyikā nīvutabrahmalokāti.
     [230]  Yathā  kho  ahaṃ  bhoto  āmagandhe bhāsamānassa ājānāmi
te    na    sunimmadayā    agāraṃ    ajjhāvasatā   pabbajissāmahaṃ   bho
agāramhā  anagāriyanti  .  yassadāni  bhavaṃ  govindo  kālaṃ  maññatīti .
Athakho   bho  mahāgovindo  brāhmaṇo  yena  reṇu  rājā  tenupasaṅkami
upasaṅkamitvā     reṇuṃ     rājānaṃ     etadavoca    aññaṃdāni    bhavaṃ
purohitaṃ     pariyesatu    yo   bhoto   rajjaṃ   anusāsissati   icchāmahaṃ
@Footnote: 1 Yu. va. 2 Ma. Yu. casaddo natthi. 3 Ma. Yu. avidvā. 4 Ma. Yu. kenāvaṭā.
@5 Sī. Yu. kruṭṭharū. Ma. kurutu. 6 Ma. dubbho. Yu. dobho. 7 Ma. usūyā.
@Yu. asuyayā.
Bho   agārasmā   anagāriyaṃ   pabbajituṃ   yathā   kho   pana   me   sutaṃ
brahmuno    āmagandhe    bhāsamānassa   te   na   sunimmadayā   agāraṃ
ajjhāvasatā    pabbajissāmahaṃ    bho    agārasmā    anagāriyanti   .
[231] Āmantayāmi rājānaṃ          reṇuṃ bhūmipatiṃ ahaṃ
       tvaṃ pajānassu rajjena                nāhaṃ porohacce 1- rame.
       Sace te ūnakāmehi                    ahaṃ paripūrayāmi te
       yo taṃ hiṃsati vāremi                    bhūmisenāpatī ahaṃ
       tvaṃ pitā 2- ahaṃ putto ca 3-    mā no govinda pājahi.
       Na matthi ūnakāmehi                   hiṃsito me na vijjati
       amanussavaco sutvā                   tasmāhaṃ na gahe rame.
       Amanusso kathaṃvaṇṇo                kante 4- atthaṃ abhāsatha
       yañca sutvā jahāsi no             gehe amhe ca kevale 5-.
       Upavutthassa me pubbe              yiṭṭhakāmassa 6- me sato
       aggi pajjalito āsi                 kusapattaparitthato.
       Tato me brahmā pāturahu          brahmalokā sanantano
       so me pañhaṃ viyākāsi              taṃ sutvā na gahe rame.
       Saddahāmi ahaṃ bhoto                 yaṃ tvaṃ govinda bhāsasi
       amanussavaco sutvā                  kathaṃ vattetha aññathā
       te taṃ anuvattissāma 7-            satthā govinda no bhavaṃ 8-.
@Footnote: 1 Ma. porohicce. 2 Yu. pitāsi. 3 Ma. Yu. casaddo natthi. 4 Ma. kiṃ
@te. 5 Ma. kevalī. 6 Ma. yiṭṭhu .... Yu. yaṭṭhu .... 7 anupabbajissāmātipi
@pāṭho. 8 Yu. bhava.
       Maṇi yathā veḷuriyo                    akāso 1- vimalo subho
       evaṃ sutvā 2- carissāma            govindassānusāsaneti.
     [232]   Sace   bhavaṃ  govindo  agārasmā  anagāriyaṃ  pabbajissati
mayampi   3-   agārasmā   anagāriyaṃ   pabbajissāma  atha  yā  te  gati
sā   no   gati   bhavissatīti   .  athakho  bho  mahāgovindo  brāhmaṇo
yena   te   cha   khattiyā  tenupasaṅkami  upasaṅkamitvā  te  cha  khattiye
etadavoca   aññaṃdāni   bho   4-   bhavanto   purohitaṃ  pariyesantu  yo
bhavantānaṃ   rajje   anusāsissati   icchāmahaṃ   bho  agārasmā  anagāriyaṃ
pabbajituṃ   yathā   kho  pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti.
     {232.1}  Athakho  bho  te  cha  khattiyā  ekamantaṃ apakkamma evaṃ
samacintesuṃ   ime   kho   bho  5-  brāhmaṇā  nāma  dhanaluddhā  yannūna
mayaṃ  mahāgovindaṃ  brāhmaṇaṃ  dhanena  sikkheyyāmāti  .  te  mahāgovindaṃ
brāhmaṇaṃ   upasaṅkamitvā   evamāhaṃsu  saṃvijjati  kho  bho  imesu  sattasu
rajjesu   pahūtaṃ   sāpateyyaṃ   tato  bhoto  yāvatakena  attho  tāvatakaṃ
āharīyatanti   6-  .  alaṃ  bho  mamapīdaṃ  pahūtaṃ  sāpateyyaṃ  bhavantānaṃyeva
tathā   sāpateyyaṃ   7-   ahaṃ   sabbaṃ   pahāya   agārasmā   anagāriyaṃ
pabbajissāmi  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti  .  athakho  bho  te  cha  khattiyā  ekamantaṃ  apakkamma evaṃ
@Footnote: 1 Ma. Yu. akāco. 2 Ma. Yu. suddhā. 3 Yu. ahaṃpi ... pabbajissāmi. 4-5 Ma. Yu.
@bhosaddo natthi. 6 Yu. āhareyyatanti. 7 Ma. vāhasā tamahaṃ sabbaṃ. Yu. vāhasā
@tamahaṃ yasaṃ.
Samacintesuṃ   ime   kho  bho  1-  brāhmaṇā  nāma  itthīluddhā  yannūna
mayaṃ  mahāgovindaṃ  brāhmaṇaṃ  itthīhi  sikkheyyāmāti  .  te  mahāgovindaṃ
brāhmaṇaṃ     upasaṅkamitvā     evamāhaṃsu     saṃvijjanti    kho    bho
imesu   sattasu   rajjesu   pahūtā   itthiyo   tato  bhoto  yāvatikāhi
attho  tāvatikā  ānīyatāti  2-  .  alaṃ  bho  mamapīmā  3- cattārīsā
bhariyā   sādisiyo   tāvāhaṃ   4-  sabbā  pahāya  agārasmā  anagāriyaṃ
pabbajissāmi    yathā    kho   pana   me   sutaṃ   brahmuno   āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho   agārasmā   anagāriyanti   .   sace   bhavaṃ  govindo  agārasmā
anagāriyaṃ    pabbajissati    mayampi   agārasmā   anagāriyaṃ   pabbajissāma
atha yā te gati sā no gati bhavissatīti.
     [233] Sace pajahatha kāmāni       yattha satto puthujjano
           ārambhavho daḷhā hotha       khantībalasamāhitā.
           Esa maggo ujumaggo             esa maggo anuttaro
           saddhammo sabbhi rakkhito         brahmalokūpapattiyāti.
     [234]   Tenahi   bhavaṃ   mahāgovindo   satta  vassāni  āgametu
sattannaṃ   vassānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma
atha   yā   te   gati   sā  no  gati  bhavissatīti  .  aticiraṃ  kho  bho
satta   vassāni   nāhaṃ   sakkomi   bhavante   satta   vassāni  āgametuṃ
@Footnote: 1 Ma. Yu. bhosaddo natthi. 2 Ma. Yu. ānīyatanti. 3 Ma. mamapitā. 4 Sī.
@tāpahaṃ. Ma. Yu. tāpāhaṃ.
Ko   nu   kho   pana   bho   jānāti   jīvitānaṃ   gamanīyo   samparāyo
mantāya   voṭṭhabbaṃ   1-   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi
jātassa   amaraṇaṃ   yathā   kho   pana   me   sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho   agārasmā   anagāriyanti   .  tenahi  bhavaṃ  govindo  cha  vassāni
āgametu   .pe.   pañca   vassāni   āgametu   .   cattāri  vassāni
āgametu   .  tīṇi  vassāni  āgametu  .  dve  vassāni  āgametu .
Ekaṃ   vassaṃ   āgametu  ekassa  vassassa  accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.1}  Aticiraṃ  kho  bho  ekaṃ vassaṃ nāhaṃ sakkomi bhavante ekaṃ
vassaṃ  āgametuṃ  ko  nu  kho  pana bho jānāmi jīvitānaṃ gamanīyo samparāyo
mantāya   voṭṭhabbaṃ   kattabbaṃ  kusalaṃ  caritabbaṃ  brahmacariyaṃ  natthi  jātassa
amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa te
na   sunimmadayā   agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho  agārasmā
anagāriyanti  .  tenahi  bhavaṃ  govindo  satta  māsāni  āgametu sattannaṃ
māsānaṃ   accayena  mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā
te gati sā no gati bhavissatīti.
     {234.2} Aticiraṃ kho bho satta māsāni nāhaṃ sakkomi bhavante satta māsāni
āgametuṃ  ko  nu  kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya
@Footnote: 1 Ma. mantāyaṃ boddhabbaṃ. Yu. bodhabbaṃ. ito paraṃ īdisameva.
Voṭṭhabbaṃ    kattabbaṃ    kusalaṃ    caritabbaṃ   brahmacariyaṃ   natthi   jātassa
amaraṇaṃ   yathā   kho   pana  me  sutaṃ  brahmuno  āmagandhe  bhāsamānassa
te   na  sunimmadayā  agāraṃ  ajjhāvasatā  pabbajissāmahaṃ  bho  agārasmā
anagāriyanti.
     {234.3}  Tenahi  bhavaṃ  govindo  cha  māsāni  āgametu . Pañca
māsāni   āgametu   .   cattāri  māsāni  āgametu  .  tīṇi  māsāni
āgametu   .   dve  māsāni  āgametu  .  ekaṃ  māsaṃ  āgametu .
Addhamāsaṃ   1-   āgametu   addhamāsassa   accayena  mayampi  agārasmā
anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti.
     {234.4}   Aticiraṃ  kho  bho  addhamāso  nāhaṃ  sakkomi  bhavante
addhamāsaṃ   āgametuṃ  ko  nu  kho  pana  bho  jānāti  jīvitānaṃ  gamanīyo
samparāyo   mantāya   voṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi   jātassa  amaraṇaṃ  yathā  kho  pana  me  sutaṃ  brahmuno  āmagandhe
bhāsamānassa   te   na   sunimmadayā   agāraṃ  ajjhāvasatā  pabbajissāmahaṃ
bho  agārasmā  anagāriyanti  .  tenahi  bhavaṃ  govindo sattāhaṃ āgametu
yāva  mayaṃ  sake  puttabhātaro  rajje  anusāsissāma  sattāhassa accayena
mayampi  agārasmā  anagāriyaṃ  pabbajissāma  atha  yā  te  gati  sā  no
gati   bhavissatīti   .  na  ciraṃ  kho  bho  sattāhaṃ  āgamissāmahaṃ  bhavante
sattāhanti.
     {234.5}      Athakho     bho     mahāgovindo     brāhmaṇo
yena         te        satta        ca        brāhmaṇamahāsālā
@Footnote: 1 aḍḍhamāsantipi pāṭho.
Satta       ca      nhātakasatāni      tenupasaṅkami      upasaṅkamitvā
satta   ca   brāhmaṇamahāsāle   satta   ca   nhātakasatāni   etadavoca
aññaṃdāni    bhavanto    ācariyaṃ   pariyesantu   yo   bhavantānaṃ   mante
vācessati    icchāmahaṃ   bho   agārasmā   anagāriyaṃ   pabbajituṃ   yathā
kho   pana   me   sutaṃ   brahmuno   āmagandhe   bhāsamānassa   te  na
sunimmadayā    agāraṃ    ajjhāvasatā    pabbajissāmahaṃ   bho   agārasmā
anagāriyanti   .   mā   bhavaṃ   govindo   agārasmā  anagāriyaṃ  pabbaji
pabbajjā    bho    appesakkhā    ca    appalābhā    ca    brahmaññaṃ
mahesakkhañca    mahālābhañcāti    .    mā   bhavanto   evaṃ   avacuttha
mā   bhavanto  evaṃ  avacuttha  pabbajjā  appesakkhā  ca  appalābhā  ca
brahmaññaṃ   mahesakkhañca  mahālābhañcāti  ko  nu  kho  bho  aññatra  1-
mayā  mahesakkhataro  vā  mahālābhataro  vā  ahaṃ  vo  vā  2- etarahi
rājāva  3-  raññaṃ  brahmāva  4-  brāhmaṇānaṃ  devatāva 5- gahapatikānaṃ
tamahaṃ   sabbaṃ   pahāya   agārasmā   anagāriyaṃ   pabbajissāmi  yathā  kho
pana   me   sutaṃ  brahmuno  āmagandhe  bhāsamānassa  te  na  sunimmadayā
agāraṃ   ajjhāvasatā   pabbajissāmahaṃ   bho   agārasmā  anagāriyanti .
Sace    bhavaṃ    govindo   agārasmā   anagāriyaṃ   pabbajissati   mayampi
agārasmā   anagāriyaṃ   pabbajissāma  atha  yā  te  gati  sā  no  gati
bhavissatīti.
     {234.6}  Athakho  bho  mahāgovindo  brāhmaṇo  yena cattārīsā
@Footnote: 1 aññoti vā pāṭho. 2 Sī. Ma. Yu. ahaṃ hi bho. 3-4-5 Yu. ... ca.
Bhariyā    sādisiyo    tenupasaṅkami   upasaṅkamitvā   cattārīsā   bhariyā
sādisiyo   etadavoca   yā   bhoti  naṃ  icchati  sakāni  vā  ñātikulāni
gacchantu   1-   aññaṃ   vā   bhattāraṃ  pariyesantu  2-  icchāmahaṃ  bhoti
agārasmā   anagāriyaṃ   pabbajituṃ   yathā   kho  pana  me  sutaṃ  brahmuno
āmagandhe   bhāsamānassa   te   na   sunimmadayā   agāraṃ   ajjhāvasatā
pabbajissāmahaṃ    bhoti   agārasmā   anagāriyanti   .   tvaññeva   no
ñāti    ñātikāmānaṃ    tvaṃ   pana   bhattā   bhattukāmānaṃ   sace   bhavaṃ
bho   3-  govindo  agārasmā  anagāriyaṃ  pabbajissati  mayampi  bho  4-
agārasmā   anagāriyaṃ   pabbajissāma   atha   yā   te   gati  sā  no
gati bhavissatīti.
     {234.7}  Athakho  bho  mahāgovindo  brāhmaṇo  tassa sattāhassa
accayena   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbaji   .   pabbajitañca   pana   mahāgovindaṃ
brāhmaṇaṃ   satta   ca   rājāno   khattiyā   muddhāvasittā   satta   ca
brāhmaṇamahāsālā   satta   ca   nhātakasatāni   cattārīsā   ca  bhariyā
sādisiyo   anekāni  ca  khattiyasahassāni  anekāni  ca  brāhmaṇasahassāni
anekāni   ca   gahapatisahassāni   anekā  5-  ca  itthāgārā  itthiyo
kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā   mahāgovindaṃ
brāhmaṇaṃ   agārasmā   anagāriyaṃ   pabbajitaṃ  anupabbajiṃsu  .   tāya  sudaṃ
bho   parisāya   parivuto   mahāgovindo   brāhmaṇo  gāmanigamarājadhānīsu
cārikaṃ   carati   .   yaṃ   kho   pana  bho  tena  samayena  mahāgovindo
@Footnote: 1 Ma. Yu. gacchatu. 2 Ma. Yu. pariyesatu. 3-4 Ma. Yu. bhosaddo natthi. 5 Ma.
@anekehi itthāgārehi.
Brāhmaṇo   gāmaṃ   vā   nigamaṃ   vā  upasaṅkamati  tattha  rājāva  hoti
raññaṃ  brahmāva  brāhmaṇānaṃ  devatāva  gahapatikānaṃ  .  ye  [1]-  kho
pana   bho   tena   samayena  manussā  khipanti  vā  upakkhalanti  vā  te
evamāhaṃsu namatthu mahāgovindassa brāhmaṇassa namatthu sattapurohitassāti.
     {234.8}  Mahāgovindo  [2]- brāhmaṇo mettāsahagatena cetasā
averena   abyāpajjhena  ekaṃ  disaṃ  pharitvā  vihāsi  tathā  dutiyaṃ  tathā
tatiyaṃ    tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  vihāsi  karuṇāsahagatena
cetasā   .pe.   muditāsahagatena   cetasā   .pe.   upekkhāsahagatena
cetasā .pe. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi.
     {234.9}  Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa
sāvakā   sabbena   sabbaṃ   sāsanaṃ  ājāniṃsu  te  kāyassa  bhedā  paraṃ
maraṇā   sugatiṃ  brahmalokaṃ  upapajjiṃsu  .  ye  na  sabbena  sabbaṃ  sāsanaṃ
ājāniṃsu  te  kāyassa  bhedā  paraṃ  maraṇā appekacce paranimmitavasavattīnaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    appekacce   nimmānaratīnaṃ   devānaṃ
sahabyataṃ   upapajjiṃsu   appekacce   tusitānaṃ  devānaṃ  sahabyataṃ  upapajjiṃsu
appekacce    yāmānaṃ    devānaṃ    sahabyataṃ   upapajjiṃsu   appekacce
tāvatiṃsānaṃ   devānaṃ  sahabyataṃ  upapajjiṃsu  appekacce  cātummahārājikānaṃ
devānaṃ    sahabyataṃ    upapajjiṃsu    .    ye    [3]-   sabbanihīnakāyaṃ
@Footnote: 1 Yu. ye ca kho pana. Ma. ye kho pana bhoti ime pāṭhā natthi. 2 Ma. Yu. bho.
@3 Yu. sabbe.
Paripūresuṃ  te  gandhabbakāyaṃ  paripūresuṃ  .  iti  kho  pana 1- sabbesaṃyeva
tesaṃ   kulaputtānaṃ   amoghā   pabbajjā   ahosi   avajjā  2-  saphalā
saudrayāti 3-.
     {234.10}   Sarati   taṃ   bhagavāti   .   sarāmahaṃ   bho  pañcasikha
ahantena   samayena   mahāgovindo   brāhmaṇo   ahosiṃ   ahaṃ  taṃ  4-
sāvakānaṃ    brahmalokasahabyatāya    maggaṃ    desesiṃ    taṃ   kho   pana
pañcasikha   brahmacariyaṃ   na   nibbidāya   na   virāgāya  na  nirodhāya  na
upasamāya   na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati
yāvadeva   brahmalokūpapattiyā   idaṃ  kho  pana  me  pañcasikha  brahmacariyaṃ
ekantanibbidāya     virāgāya     nirodhāya     upasamāya     abhiññāya
sambodhāya nibbānāya saṃvattati.
     {234.11}  Katamañca  5-  taṃ  pañcasikha  brahmacariyaṃ ekantanibbidāya
virāgāya  nirodhāya  upasamāya  abhiññāya  sambodhāya  nibbānāya  saṃvattati
ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   idaṃ   kho   taṃ  pana  pañcasikha  brahmacariyaṃ  ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati.
     {234.12}  Ye  kho  pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ
ājānanti  te  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ paññāvimuttiṃ diṭṭhe
va   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharanti  .  ye  na
@Footnote: 1 Ma. Yu. bho. 2 avañjhāti vā avajjhāti vā pāṭho. 3 Yu. sauddisāti.
@4 Ma. Yu. tesaṃ. 5 Yu. katamañca ... saṃvattatīti ime pāṭhā natthi.
Sabbena   sabbaṃ   sāsanaṃ   ājānanti  te  1-  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātikā   honti   tattha   parinibbāyino
anāvattidhammā   tasmā   lokā   .   ye   na  sabbena  sabbaṃ  sāsanaṃ
ājānanti   appekacce   tiṇṇaṃ  saññojanānaṃ  parikkhayā  rāgadosamohānaṃ
tanuttā    sakadāgāmino    honti   sakideva   imaṃ   lokaṃ   āgantvā
dukkhassantaṃ  karissanti  2-  .  ye  na  sabbena  sabbaṃ  sāsanaṃ ājānanti
appekacce    tiṇṇaṃ    saññojanānaṃ    parikkhayā   sotāpannā   honti
avinipātadhammā    niyatā    sambodhiparāyanā   .   iti   kho   pañcasikha
sabbesaññeva    imesaṃ    kulaputtānaṃ    amoghā    pabbajjā   avajjā
saphalā   saudrayāti   3-  .  idamavoca  bhagavā  .  attamano  pañcasikho
gandhabbaputto    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
                Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------------
@Footnote: 1 Yu. appekacce. 2 Yu. karonti. 3 Yu. sauddisāti.
                         Mahāsamayasuttaṃ
     [235]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena   sannipatitā   honti   bhagavantaṃ   dassanāya   bhikkhusaṅghañca .
Athakho   catunnaṃ   suddhāvāsakāyikānaṃ  devānaṃ  1-  etadahosi  ayaṃ  kho
bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā  bhikkhusaṅghena
saddhiṃ    pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi   dasahi   ca
lokadhātūhi   devatā   yebhuyyena  sannipatitā  honti  bhagavantaṃ  dassanāya
bhikkhusaṅghañca    yannūna    mayampi    yena    bhagavā   tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthaṃ 2- bhāseyyāmāti.
     {235.1}  Athakho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
suddhāvāsesu  devesu  antarahitā  bhagavato  purato  pāturahaṃsu  .  athakho
tā   devatā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi
     [236] Mahāsamayo pavanasmiṃ
                devakāyā samāgatā
@Footnote: 1 Ma. devatānaṃ. 2 pāyato evaṃ. paccekagāthātipi pāṭhena pana bhavitabbaṃ. Ma.
@paccekaṃ gāthaṃ.
                Āgatamha imaṃ dhammasamayaṃ
                dakkhitāyeva 1- aparājitasaṅghanti.
     [237] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [238] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 2-
                te caranti suddhā vimalā
                cakkhumatā sudantā susūnāgāti 3-.
     [239] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                ye keci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 4-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressantīti.
     [240]   Athakho   bhagavā   bhikkhū  āmantesi  yebhuyyena  bhikkhave
dasasu   lokadhātūsu   devatā   sannipatitā   honti   tathāgataṃ   dassanāya
@Footnote: 1 Ma. Yu. dakkhitāye. 2 Ma. Yu. ūhaccamanejā. 3 Ma. Yu. susunāgāti.
@4 sabbattha pāyato apāyanti pāṭho dissati.
Bhikkhusaṅghañca    yepi   te   bhikkhave   ahesuṃ   atītamaddhānaṃ   arahanto
sammāsambuddhā    tesampi   bhagavantānaṃ   etaparamāyeva   1-   devatā
sannipatitā   ahesuṃ   seyyathāpi   mayhaṃ   etarahi   yepi  te  bhikkhave
bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā    tesampi
bhagavantānaṃ    etaparamāyeva    2-    devatā   sannipatitā   bhavissanti
seyyathāpi   mayhaṃ  etarahi  ācikkhissāmi  bhikkhave  devakāyānaṃ  nāmāni
kittayissāmi    bhikkhave    devakāyānaṃ   nāmāni   desissāmi   bhikkhave
devakāyānaṃ   nāmāni   taṃ   suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     [241] Silokamanukassāmi            yattha bhummā tadassitā
                ye sitā girigabbharaṃ            pahitattā samāhitā.
                Puthū sīhāva sallīnā           lomahaṃsābhisambhuno
                odātamanasā suddhā         vippasannamanāvilā 3-.
                Bhiyyo pañcasate ñatvā   vane kāpilavatthave
                tato āmantayi satthā        sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                te ca ātappamakaruṃ            sutvā buddhassa sāsanaṃ.
                Tesampāturahu ñāṇaṃ        amanussāna dassanaṃ
                appeke satamaddakkhuṃ        sahassaṃ atha sattariṃ.
                Sataṃ eke sahassānaṃ          amanussānamaddasuṃ
@Footnote: 1-2 Ma. etaṃparamāyeva. 3 Yu. vippasannāmanāvilā.
                Appekenantamaddakkhuṃ       disā sabbā phuṭā ahuṃ.
                Tañca sabbaṃ abhiññāya    vavakkhitvāna 1- cakkhumā
                tato āmantayi satthā       sāvake sāsane rate
                devakāyā abhikkantā       te vijānātha bhikkhavo
                ye vohaṃ kittayissāmi        girāhi anupubbaso.
                Sattasahassā va 2- yakkhā   bhummā kāpilavatthavā
                iddhimanto jutimanto 3-   vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Chasahassā hemavatā           yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sātāgirā tisahassā        yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Iccete soḷasasahassā     yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Vessāmittā pañcasatā    yakkhā nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 vavatthitvānāti vā pāṭho. 2 Ma. te. 3 Sī. Yu. sabbattha jutīmanto.
                Modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
                Kumbhīro rājagahiko             vepullassa nivesanaṃ
                bhiyyo 1- naṃ satasahassaṃ      yakkhānaṃ payirupāsati.
                Kumbhīro rājagahiko             sopāga samitiṃ vanaṃ.
     [242] Purimañca disaṃ rājā          dhataraṭṭho pasāsati
                gandhabbānaṃ ādhipati         mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā 2-
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Dakkhiṇañca disaṃ rājā       virūḷho tappasāsati 3-
                kumbhaṇḍānaṃ ādhipati       mahārājā yasassi so.
                Puttāpi tassa bahavo         indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Pacchimañca disaṃ rājā        virūpakkho pasāsati
                nāgānaṃ ādhipati               mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
@Footnote: 1 bhīyotipi pāṭho. 2 aṭṭhakathāyaṃ sabbavāresu mahābalāti pāṭho. 3 Ma. Yu. taṃ
@pasāsati. ito paraṃ īdisameva.
                Modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Uttarañca disaṃ rājā         kuvero tappasāsati
                yakkhānaṃ ādhipati              mahārājā yasassi so.
                Puttāpi tassa bahavo        indanāmā mahabbalā
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modanānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Purimadisaṃ dhataraṭṭho             dakkhiṇena virūḷhako
                pacchimena virūpakkho            kuvero uttaraṃ disaṃ
                cattāro te mahārājā      samantā caturo disā
                daddallamānā 1- aṭṭhaṃsu  vane kāpilavatthave.
     [243] Tesaṃ māyāvino dāsā     āgū 2- vañcanikā saṭhā
                māyā kuṭeṇḍu veṭeṇḍu 3-   viṭū 4- ca viṭuṭo 5- saha
                candano kāmaseṭṭho ca       kinnughaṇḍu 6- nighaṇḍu ca.
                Panādo opamañño ca      devasuto ca mātali
                cittaseno ca gandhabbo      naḷorājā janosabho 7-
                āgū 8- pañcasikho ceva     timbarū suriyavacchasā 9-.
                Ete caññe ca rājāno    gandhabbā saha rājubhi
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū 10- nābhasā nāgā    vesālā saha tacchakā
@Footnote: 1 dadaḷhamānātipi pāṭho. 2 Ma. āguṃ. Sī. Yu. āguṃ. ito paraṃ īdisameva.
@3 mā. viṭeṇḍu. 4 Ma. Yu. viṭucca. 5 Yu. viṭucco. 6 Ma. kinni ghaṇḍu.
@7 Ma. Yu. janessabho. 8 Ma. āgā. Yu. āgu. 9 Sī. Yu. suriyavaccasā.
@10 Ma. athāguṃ. Yu. athāgu. evamīdisesu padesu.
                Kambalassatarā āgū          pāyāgā saha ñātibhi
                yāmunā dhataraṭṭhā ca          āgū nāgā yasassino
                erāvaṇo mahānāgo        sopāga samitiṃ vanaṃ.
     [244] Ye nāgarāje sahasā haranti
                  dibbā dijā pakkhi visuddhacakkhū
                  vehāyasā 1- te vanamajjhapattā
                  citrā supaṇṇā iti tesa nāmaṃ
                  abhayantadā nāgarājānamāsī
                  supaṇṇato khemamakāsi buddho
                  saṇhāhi vācāhi upavhayantā
                  nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.
                Jitā vajirahatthena              samuddaṃ asurā sitā
                bhātaro vāsavassete         iddhimanto yasassino.
                Kālakañjā mahābhismā 2-   asurā dānaveghasā
                vepacitti sucitti ca            pahārādo namucī saha.
                Satañca baliputtānaṃ          sabbe verocanāmakā
                sannayhitvā baliṃ senaṃ 3-  rāhubhaddamupāgamuṃ
                samayodāni bhaddante        bhikkhūnaṃ samitiṃ vanaṃ.
     [245] Āpo ca devā paṭhavī ca      tejo vāyo tadāgamuṃ
                varuṇā vāruṇā 4- devā   somo ca yasasā saha.
@Footnote: 1 Sī. Yu. vehāsayā. 2 Sī. Yu. mahābhiṃsā. 3 Ma. balisenaṃ.
@4 Ma. vāraṇā vāraṇā devā.
                Mettākaruṇākāyikā        āgū devā yasassino
                dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Veṇḍū 1- ca devā sahalī ca  asamā ca duve yamā
                candassūpanisā devā         candamāgū purakkhitā.
                Suriyassūpanisā devā          suriyamāgū  purakkhitā
                nakkhattāni purakkhatvā       āgū mandavalāhakā
                vasūnaṃ vāsavo seṭṭho           sakko pāga 2- purindado.
                Dasete dasadhā kāyā          sabbe nānattavaṇṇino
                iddhimanto jutimanto         vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Athāgū sahabhū devā            jalamaggisikhāriva
                ariṭṭhakā ca rojā ca           ummāpupphanibhāsino
                varuṇā sahadhammā ca           accutā ca anejakā
                sūleyyarucirā āgū            āgū vāsavanesino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Samānā mahāsamānā        mānusā mānusuttamā
@Footnote: 1 Ma. veṇḍu devā sahali ca. 2 Ma. pāgā.
                Khiḍḍāpadūsikā 1- āgū    āgū manopadūsikā 2-
                athāgū harayo devā            ye ca lohitavāsino
                pāragā mahāpāragā         āgū devā yasassino.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Sukkā karumhā 3- aruṇā   āgū veghanasā saha.
                Odātagayhā pāmokkhā    āgū devā vicakkhaṇā
                sadāmattā hāragajā         missakā ca yasassino
                thanayaṃ āgā 4- pajunno    yo disā abhivassati.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ        bhikkhūnaṃ samitiṃ vanaṃ.
                Khemiyā tusitā yāmā        kaṭṭhakā ca yasassino
                lambitakā 5- lāmaseṭṭhā  jotināmā ca āsavā
                nimmānaratino āgū           athāgū paranimmitā.
                Dasete dasadhā kāyā         sabbe nānattavaṇṇino
                iddhimanto jutimanto        vaṇṇavanto yasassino
                modamānā abhikkāmuṃ       bhikkhūnaṃ samitiṃ vanaṃ.
@Footnote: 1 Ma. khiḍḍāpadosikā. 2 Ma. manopadosikā. 3 Ma. karumbhā. 4 yebhuyyena āgūti
@pāṭho dissati. 5 Ma. Yu. lambītakā.
                Saṭṭhete devanikāyā        sabbe nānattavaṇṇino
                nāmanvayena āgañchuṃ       ye caññe sadisā saha
                pavutthajātimakkhīlaṃ 1-        oghatiṇṇamanāsavaṃ
                dakkhemoghataraṃ nāgaṃ           candaṃva asitātitaṃ 2-.
     [246] Subrahmā paramatto ca      puttā iddhimato saha
                sanaṅkumāro tisso ca         sopāga samitiṃ vanaṃ.
                Sahassabrahmalokānaṃ         mahābrahmābhitiṭṭhati
                upapanno jutimanto          bhismākāyo yasassi so.
                Dasettha issarā āgū        paccekavasavattino
                tesañca majjhato āgā 3-    hārito parivārito.
                Te ca sabbe abhikkante     sinde 4- deve sabrahmake
                mārasenā abhikkāmi         passa kaṇhassa mandiyaṃ.
                Etha gaṇhatha bandhatha          rāgena bandhamatthu vo
                samantā parivāretha            mā vo muñcittha koci naṃ.
                Iti tattha mahāseno          kaṇhasenaṃ apesayi
                pāṇinā talamāhacca         saraṃ katvāna bheravaṃ.
                Yathā pāvussako megho      thanayanto savijjuko
                tadā so paccudāvatti       saṅkuddho asayaṃvase 5-.
                Tañca sabbaṃ abhiññāya    vavakkhitvāna 6- cakkhumā
@Footnote: 1 Ma. pavuṭṭhajātimalilaṃ. Sī. Yu. pavutthajātiṃ akhilaṃ. 2 asitātiganti vā pāṭho.
@Yu. asitātikaṃ. 3 pāyato āgūti pāco dissati. 4 Ma. sainde. Yu. saindadeve.
@5 Sī. Yu. vasī. 6 Ma. vavatthitvāna.
                Tato āmantayi satthā        sāvake sāsane rate
                mārasenā abhikkantā       te vijānātha bhikkhavo
                te ca ātappamakaruṃ            sutvā buddhassa sāsanaṃ.
                Vītarāgehi pakkāmuṃ            nesaṃ lomampi 1- iñjayuṃ
                sabbe vijitasaṅgāmā         bhayātītā yasassino
                modanti saha bhūtehi            sāvakā te janesutāti.
                        Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.
                                   ----------
@Footnote: 1 Ma. lomāpi.
                                 Sakkapañhasuttaṃ
     [247]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  magadhesu  viharati
pācīnato  rājagahassa  ambasaṇḍo  1-  nāma  brāhmaṇagāmo  tassuttarato
vediyake   pabbate   indasālaguhāyaṃ   .   tena   kho   pana   samayena
sakkassa   devānamindassa   ussukkaṃ   udapādi   bhagavantaṃ   dassanāya  .
Athakho   sakkassa   devānamindassa   etadahosi   kahaṃ   nu   kho  bhagavā
etarahi   viharati   arahaṃ   sammāsambuddhoti   .   addasā   kho  sakko
devānamindo    bhagavantaṃ    magadhesu    viharantaṃ   pācīnato   rājagahassa
ambasaṇḍo    nāma   brāhmaṇagāmo   tassuttarato   vediyake   pabbate
indasālaguhāyaṃ   disvāna   deve   tāvatiṃse   āmantesi  ayaṃ  mārisā
bhagavā    magadhesu   viharati   pācīnato   rājagahassa   ambasaṇḍo   nāma
brāhmaṇagāmo    tassuttarato    vediyake    pabbate    indasālaguhāyaṃ
yadi    pana    mārisā   mayantaṃ   bhagavantaṃ   dassanāya   upasaṅkameyyāma
arahantaṃ   sammāsambuddhanti  .  evaṃ  bhaddantavāti  kho  devā  tāvatiṃsā
sakkassa devānamindassa paccassosuṃ.
     {247.1} Athakho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ 2- āmantesi
ayaṃ tāta pañcasikha bhagavā magadhesu viharati pācīnato rājagahassa ambasaṇḍo nāma
brāhmaṇagāmo  tassuttarato  vediyake  pabbate  indasālaguhāyaṃ yadi hi 3-
@Footnote: 1 Ma. Yu. ambasaṇḍā. ito paraṃ īdisameva. 2 Ma. gandhabbadevaputtaṃ.
@3 Ma. Yu. hisaddo natthi.
Pana   tāta   pañcasikha   mayaṃ   taṃ   bhagavantaṃ   dassanāya  upasaṅkameyyāma
arahantaṃ    sammāsambuddhanti   .   evaṃ   bhaddantavāti   kho   pañcasikho
gandhabbaputto  1-  sakkassa  devānamindassa  paṭissutvā  veḷuvapaṇḍuvīṇaṃ 2-
ādāya sakkassa devānamindassa anucariyaṃ upāgami.
     {247.2}  Athakho  sakko  devānamindo devehi tāvatiṃsehi parivuto
pañcasikhena   gandhabbaputtena   purakkhato  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
kho  devesu  tāvatiṃsesu antarahito magadhesu pācīnato rājagahassa ambasaṇḍo
nāma   brāhmaṇagāmo   tassuttarato   vediyake  pabbate  paccuṭṭhāsi .
Tena  kho  pana  samayena  vediyako  pabbato  atiriva  obhāsajāto  hoti
ambasaṇḍo   ca   brāhmaṇagāmo   yathā  taṃ  devānaṃ  devānubhāvena .
Apissudaṃ   parito   gāmesu   manussā   evamāhaṃsu   ādittassu  nāmajja
vediyako   pabbato  jhāyatassu  nāmajja  vediyako  pabbato  jalatassu  3-
nāmajja  vediyako  kiṃ  su  nāmajja  vediyako pabbato atiriva obhāsajāto
ambasaṇḍo ca brāhmaṇagāmoti. Saṃviggā lomahaṭṭhajātā ahesuṃ.
     {247.3}   Athakho   sakko   devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   durupasaṅkamā   kho   tāta   pañcasikha   tathāgatā   mādisena
jhāyī  jhānaratā  tadanantaraṃ  4-  paṭisallīnā  yadi  pana  tvaṃ  tāta pañcasikha
bhagavantaṃ   paṭhamaṃ   pasādeyyāsi   tayā   tāta   paṭhamaṃ   pasāditaṃ  pacchā
@Footnote: 1 Ma. gandhabbadevaputto. 2 Ma. Yu. beluvapaṇḍuvīṇaṃ. ito paraṃ īdisameva.
@3 jhāyitassu ... jalitassūtipi pāṭhadvayena bhavitabbaṃ. 4 Ma. tadantaraṃ.
Mayaṃ     taṃ     bhagavantaṃ     dassanāya     upasaṅkameyyāma     arahantaṃ
sammāsambuddhanti     .     evaṃ     bhaddantavāti     kho    pañcasikho
gandhabbaputto    sakkassa    devānamindassa    paṭissutvā   veḷuvapaṇḍuvīṇaṃ
ādāya      yena     indasālaguhā     tenupasaṅkami     upasaṅkamitvā
ettāvatā  me  bhagavā  neva  avidūre  kho  1-  vasati  nāccāsannena
saddañca me sossatīti ekamantaṃ aṭṭhāsi.
     {247.4}    Ekamantaṃ    ṭhito   kho   pañcasikho   gandhabbaputto
veḷuvapaṇḍuvīṇaṃ   ādāya   2-   assāvesi   imā  ca  gāthāyo  abhāsi
buddhūpasañhitā    dhammūpasañhitā    saṅghūpasañhitā    3-   arahantūpasañhitā
kāmūpasañhitā
     [248] Vande te pitaraṃ bhadde       timbaruṃ suriyavacchase 4-
                yena jātāsi kalyāṇī      ānandajananī mama.
                Vātova sedataṃ kanto         pānīyaṃva pipāsato
                aṅgiraṃsī 5- piyā mesi       dhammo arahataṃ 6- iva.
                Āturasseva bhesajjaṃ          bhojanaṃva jighacchato
                parinibbāpayi 7- bhadde    jalantamiva vārinā.
                Sītodakaṃ pokkharaṇiṃ            yuttaṃ kiñjakkhareṇunā
                nāgo ghammābhitattova     ogāhe te thanūdaraṃ.
                Accaṅkusova nāgo ca         jitaṃ me tuttatomaraṃ
                kāraṇaṃ nappajānāmi         sammatto lakkhaṇūruyā.
@Footnote: 1 Ma. avidūre bhavissati. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Sī. saṅghūpasañhitāti pāṭho
@na dissati. 4 Sī. Yu. suriyavaccase. 5 Ma. aṅgarasi. Yu. aṅgīrasī. 6 Ma.
@arahatāmiva. 7 Ma. parinibbāpaya maṃ.
                Tayi gadhitacittosmi 1-         cittaṃ vipariṇāmitaṃ
                paṭiggantuṃ na sakkomi         vaṅkaghattova 2- ambujo.
                Vāmūru saja maṃ bhadde             saja maṃ mandalocane
                palissaja maṃ kalyāṇi           etaṃ me abhipatthitaṃ.
                Appako vata me santo         kāmo vellitakesiyā
                anekabhāvo 3- samapādi 4-  arahanteva dakkhiṇā.
                Yaṃ me atthi kataṃ puññaṃ        arahantesu tādisu
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Yaṃ me atthi kataṃ puññaṃ        asmiṃ paṭhavimaṇḍale
                taṃ me sabbaṅgakalyāṇi       tayā saddhiṃ vipaccataṃ.
                Sakyaputtova jhānena         ekodi nipako sato
                amataṃ muni jigiṃsāno 5-        tamahaṃ suriyavacchase.
                Yathāpi muni nandeyya          patvā sambodhimuttamaṃ
                evaṃ nandeyyaṃ kalyāṇi      missabhāvaṃ 6- gato tayā.
                Sakko ce me varaṃ dajjā       tāvatiṃsānamissaro
                tāhaṃ bhadde vareyyāhe       evaṃ kāmo daḷho mama.
                Sālaṃva na ciraṃ phullaṃ              pitaraṃ te sumedhase
                vandamāno namassāmi         yassāsetādisī pajāti.
     [249]   Evaṃ   vutte  bhagavā  pañcasikhaṃ  gandhabbaputtaṃ  etadavoca
@Footnote: 1 Ma. ... gedhita .... 2 vaṅkaghasovātipi pāṭho. Ma. vaṅkaghasto va. Yu. vaṅkaghasatova.
@3 anekabhāgotipi pāṭho. 4 Ma. samuppādi. 5 Ma. jigīsāno. 6 Ma. Yu. missībhāvaṃ.
Saṃsandati   kho   te   pañcasikha   tantissaro   gītassarena   gītassaro  ca
tantissarena  neva  1-  pana  te  pañcasikha  tantissaro  gītassaraṃ ativattati
na  2-  gītassaro  ca  tantissaraṃ  kadā  saṃyūḷhā  pana  te  pañcasikha imā
gāthā    buddhūpasañhitā   dhammūpasañhitā   saṅghūpasañhitā   arahantūpasañhitā
kāmūpasañhitāti   .  ekamidāhaṃ  bhante  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  tena
kho   panāhaṃ   bhante   samayena   bhaddā   nāma  suriyavacchasā  timbaruno
gandhabbarañño dhītā tamābhikaṅkhāmi.
     {249.1}  Sā  kho pana bhante bhaginī parakāminī hoti sikhaṇḍi 3- nāma
mātalissa  saṅgāhakassa  putto  tamābhikaṅkhati  .  yato  kho  ahaṃ bhante taṃ
bhaginiṃ   nālatthaṃ  kenaci  pariyāyena  athāhaṃ  veḷuvapaṇḍuvīṇaṃ  ādāya  yena
timbaruno     gandhabbarañño     nivesanaṃ    tenupasaṅkamiṃ    upasaṅkamitvā
veḷuvapaṇḍuvīṇaṃ   assāvesiṃ   imā   [4]-  gāthā  abhāsiṃ  buddhūpasañhitā
dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā
           vande te pitaraṃ bhadde        timbaruṃ suriyavacchase
           yena jātāsi kalyāṇī      ānandajananī mama. .pe.
           Sālaṃva na ciraṃ phullaṃ             pitaraṃ te sumedhase
           vandamāno namassāmi        yassāsetādisī pajāti.
     [250]  Evaṃ  vutte  bhante  bhaddā  suriyavacchasā  maṃ  etadavoca
na  kho  me  mārisa  so  bhagavā  sammukhā  diṭṭho apica sutoyeva me so
@Footnote: 1 Ma. Yu. na ca pana. 2 Ma. Yu. nasaddo natthi. 3 Ma. sikhaṇḍī.
@4 Ma. Yu. imā ca gāthāyo.
Bhagavā   devānaṃ   tāvatiṃsānaṃ   sudhammāya   sabhāya   upanaccantiyā  yato
kho  tvaṃ  mārisa  taṃ  bhagavantaṃ  kittesi  hotu  no  ajja  samāgamoti .
Soyeva   no  bhante  tassā  bhaginiyā  saddhiṃ  samāgamo  ahosi  na  1-
vadāmi tato pacchāti.
     {250.1}     Athakho    sakkassa    devānamindassa    etadahosi
paṭisammodati   kho   2-   pañcasikho   gandhabbaputto  bhagavatā  bhagavā  ca
pañcasikhenāti   .   athakho   sakko  devānamindo  pañcasikhaṃ  gandhabbaputtaṃ
āmantesi   abhivādehi   me   tvaṃ   tāta   pañcasikha   bhagavantaṃ  sakko
bhante   devānamindo   sāmacco   saparijano   bhagavato   pāde  sirasā
vandatīti   .   evaṃ  bhaddantavāti  kho  pañcasikho  gandhabbaputto  sakkassa
devānamindassa   paṭissutvā   bhagavantaṃ   abhivādesi   3-  sakko  bhante
devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Evaṃ   sukhī   hotu   pañcasikha  sakko  devānamindo  sāmacco  saparijano
sukhakāmā   hi   devā   manussā  asurā  nāgā  gandhabbā  ye  caññe
santi puthukāyāti.
     [251]   Evañca   pana   tathāgatā  evarūpe  mahesakkhe  yakkhe
abhivadanti   .   abhivadito   sakko   devānamindo  bhagavato  indasālaguhaṃ
pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   devāpi
tāvatiṃsā   indasālaguhaṃ   pavisitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu    .    pañcasikhopi    gandhabbaputto    indasālaguhaṃ    pavisitvā
bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  tena  kho  pana  samayena
@Footnote: 1 Ma. Yu. na cadāni. 2 Ma. khosaddo natthi. 3 Ma. abhivādeti.
Indasālaguhā  visamā  santi  samā  samapādi  sambādhā  santi  uruddhā 1-
samapādi   andhakāro   guhāyaṃ   antaradhāyi  āloko  udapādi  yathā  taṃ
devānaṃ devānubhāvena.
     [252]  Athakho  bhagavā  sakkaṃ  devānamindaṃ  etadavoca  acchariyamidaṃ
āyasmato     kosiyassa    abbhūtamidaṃ    āyasmato    kosiyassa    tava
bahukiccassa   bahukaraṇīyassa   yadidaṃ   idhāgamananti   .   cirapaṭikāhaṃ  bhante
bhagavantaṃ    dassanāya    upasaṅkamitukāmo    apica   devānaṃ   tāvatiṃsānaṃ
kehici   kiccakaraṇīyehi   byāvaṭo   evāhaṃ  nāsakkhiṃ  bhagavantaṃ  dassanāya
upasaṅkamituṃ   .   ekamidaṃ   bhante   samayaṃ   bhagavā   sāvatthiyaṃ   viharati
salaḷāgārake    .    athakhohaṃ    bhante   sāvatthiṃ   agamāsiṃ   bhagavantaṃ
dassanāya   .   tena   kho   pana   bhante  samayena  bhagavā  aññatarena
samādhinā  nisinno  hoti  .  bhujagī  2-  nāma  vessavaṇassa  mahārājassa
paricārikā    bhagavantaṃ    paccupaṭṭhitā    hoti   pañjalikā   namassamānā
tiṭṭhati.
     {252.1}  Athakhohaṃ  bhante  bhujagiṃ  etadavocaṃ  abhivādehi  me tvaṃ
bhagini   bhagavantaṃ   sakko   bhante   devānamindo   sāmacco   saparijano
bhagavato   pāde   sirasā  vandatīti  .  evaṃ  vutte  bhante  sā  bhujagī
maṃ   etadavoca   akālo   kho   mārisa  bhagavantaṃ  dassanāya  paṭisallīno
bhagavāti   .   tenahi   bhagini  yadā  bhagavā  tamhā  samādhimhā  vuṭṭhito
hoti    atha    mama   vacanena   bhagavantaṃ   abhivādehi   sakko   bhante
@Footnote: 1 Sī. Yu. urundā. Ma. uruddā. 2 Sī. Yu. bhuñjatī ca nāma. Ma. bhūjati ca nāma.
Devānamindo   sāmacco  saparijano  bhagavato  pāde  sirasā  vandatīti .
Kacci  me  sā  bhante  bhaginī  bhagavantaṃ  abhivādesi  sarati  bhagavā  tassā
bhaginiyā   vacananti   .  abhivādesi  maṃ  sā  devānaminda  bhaginī  sarāmahaṃ
tassā  bhaginiyā  vacanaṃ  apicāhaṃ  āyasmato  cakkanemisaddena  1-  tamhā
samādhimhā   vuṭṭhitoti   .   ye  te  bhante  devā  amhehi  paṭhamataraṃ
tāvatiṃsakāyaṃ   upapannā   tesaṃ   me   sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yadā   tathāgatā   loke   uppajjanti  arahanto  sammāsambuddhā  dibbā
kāyā   paripūrenti   hāyanti   asurakāyāti   .   taṃ  me  idaṃ  bhante
sakkhidiṭṭhaṃ   yato   tathāgato   loke   uppanno   arahaṃ  sammāsambuddho
dibbā kāyā paripūrenti hāyanti asurakāyāti.
     {252.2}  Idheva  bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi
buddhe  pasannā  dhamme  pasannā saṅghe pasannā sīlesu paripūrīkārinī 2- sā
itthīcittaṃ   3-  virājetvā  purisacittaṃ  4-  bhāvetvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannā  devānaṃ  tāvatiṃsānaṃ  sahabyataṃ
amhākaṃ   puttattaṃ   ajjhupagatā   tatrāpi   naṃ   evaṃ  jānanti  gopako
devaputto  gopako  devaputtoti  .  aññepi  bhante  tayo  bhikkhū bhagavati
brahmacariyaṃ    caritvā    hīnaṃ    gandhabbakāyaṃ   upapannā   te   pañcahi
kāmaguṇehi   samappitā   samaṅgibhūtā   paricārayamānā   amhākaṃ  upaṭṭhānaṃ
āgacchanti   amhākaṃ   pāricariyaṃ   .   te  amhākaṃ  upaṭṭhānaṃ  āgate
amhākaṃ   pāricariyaṃ   gopako   devaputto   paṭicodesi  kutomukhā  nāma
@Footnote: 1 Ma. nemisaddena. 2 Ma. Yu. paripūrakārinī. ito paraṃ īdisameva. 3 Ma.
@itthittaṃ. 4 Ma. purisattaṃ. ito paraṃ īdisameva.
Tumhe   mārisā   tassa   bhagavato  dhammaṃ  āyūhittha  1-  ahaṃ  hi  nāma
itthikā   samānā   buddhe   pasannā   dhamme  pasannā  saṅghe  pasannā
sīlesu    paripūrīkārinī   itthīcittaṃ   virājetvā   purisacittaṃ   bhāvetvā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapannā  devānaṃ
tāvatiṃsānaṃ    sahabyataṃ   sakkassa   devānamindassa   puttattaṃ   ajjhupagatā
idhāpi   maṃ   evaṃ   jānanti  gopako  devaputto  gopako  devaputtoti
tumhe     pana     mārisā    bhagavati    brahmacariyaṃ    caritvā    hīnaṃ
gandhabbakāyaṃ    upapannā    duddiṭṭharūpaṃ    vata    bho   addasāma   ye
mayaṃ   addasāma   sahadhammike   hīnaṃ   gandhabbakāyaṃ   upapanneti  .  tesaṃ
bhante   gopakena   devaputtena   paṭicoditānaṃ  dve  devā  diṭṭhe  va
dhamme   satiṃ   paṭilabhiṃsu   kāyaṃ   brahmapurohitaṃ   .  eko  pana  devo
kāme ajjhāvasi.
     [253] Upāsikā cakkhumato ahosiṃ
                     nāmaṃpi mayhaṃ ahu gopikāti
                     buddhe ca dhamme ca abhippasannā
                     saṅghañcupaṭṭhāsiṃ pasannacittā.
                     Tasseva buddhassa sudhammatāya
                     sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     jānanti maṃ idhāpi gopakoti.
@Footnote: 1 Ma. assuttha. Yu. assutvā.
                     Addasaṃ bhikkhavo diṭṭhapubbe
                     gandhabbakāyūpagate vasine
                     ime hi te gotamasāvakāse
                     ye ca mayaṃ pubbe manussabhūtā.
                     Annena pānena upaṭṭhahimhā
                     pādūpasaṅgayha sake nivesane
                     kutomukhā nāma ime bhavanto
                     buddhassa dhammaṃ 1- na paṭiggahesuṃ.
                     Paccattaṃ veditabbo hi dhammo
                     sudesito cakkhumatānubuddho
                     ahaṃpi tumhe va upāsamānā 2-
                     sutvāna ariyānaṃ subhāsitāni.
                     Sakkassa puttomhi mahānubhāvo
                     mahājutiko tidivūpapanno
                     tumhe pana seṭṭhamupāsamānā
                     anuttare 3- brahmacariyaṃ caritvā.
                     Hīnakāyaṃ upapannā bhavanto
                     anānulomā bhavatūpapatti
                     duddiṭṭharūpaṃ vata addasāma
                     sahadhammike hīnakāyūpapanne.
@Footnote: 1 Ma. ... dhammāni paṭiggahesuṃ. 2 Ma. upāsamāno. 3 Ma. anuttaraṃ.
                     Gandhabbakāyūpagatā bhavanto
                     devānamāgacchatha pāricariyaṃ
         agāre vasato mayhaṃ     imaṃ passa visesataṃ.
                     Itthī hutvā svājja 1- pumomhi devā
                     dibbehi kāmehi samaṅgibhūto
                     te coditā gotamasāvakena
                     saṃvegamāpādu samecca gopakaṃ.
                     Handa vigāyāma 2- viyāyamāma
                     mā no mayaṃ parapessā ahumhā
                     tesaṃ duve vīriyamārabhiṃsu
                     anussaraṃ gotamasāsanāni.
                     Idheva cittāni virājayitvā
                     kāmesu ādīnavamaddasiṃsu
                     te kāmasaññojanabandhanāni
                     pāpimato 3- yogāni duraccayāni.
                     Nāgova santāni 4- guṇāni chetvā 5-
                     deve tāvatiṃse atikkamiṃsu
                     saindadevā sapajāpatīkā
                     sabbe sudhammāya sabhāyupaviṭṭhā.
@Footnote: 1 Ma. Yu. svajja pumomhi devo. 2 Ma. viyāyāma byāyāma. Yu. vitāyāma.
@3 Ma. Yu. pāpimayogāni. 4 Ma. sannāni. 5 Sī. Yu. bhetvā.
                     Tesannisinnā 1- na atikkamiṃsu
                     vīrā virāgā virajaṃ karontā
                     te disvā saṃvegamakāsi vāsavo
                     devābhibhū devagaṇassa majjhe.
                     Ime hi te hīnakāyūpapannā
                     deve tāvatiṃse atikkamanti
                     saṃvegajātassava 2- te nisamma
                     [3]- Gopako vāsavaṃ ajjhabhāsi.
                     Buddho janindatthi manussaloke
                     kāmābhibhū sakyamunīti ñāyati
                     tasseva te puttā satiyā vihīnā
                     cuditā 4- mayā te sati paccalatthuṃ.
                     Tiṇṇaṃ tesaṃ avasinettha eko
                     gandhabbakāyūpagato vasīno
                     dve va 5- sambodhipadānusārino
                     devepi hīḷenti samāhitattā.
                     Etādisī dhammapakāsanettha
                     na tattha kiṃ kaṅkhati koci sāvako
                     nittiṇṇaoghaṃ vicikicchachinnaṃ
                     buddhaṃ namassāma jinaṃ janindaṃ.
@Footnote: 1 Ma. tesaṃ nisinnānaṃ atikkamiṃsu. Yu. te sannisinnānaṃ .... 2 Ma. Yu.
@saṃvegajātassa vaco nisamma. 3 Ma. Yu. so .... 4 Ma. coditā. 5 Ma. ca. Yu. ceva.
           Yaṃ te dhammaṃ idhaññāya     visesaṃ ajjhagamaṃsu 1- te
           kāyaṃ brahmapurohitaṃ         duve tesaṃ visesagū.
           Tassa dhammassa pattiyā    āgatamhāpi 2- mārisa
           katāvakāsā bhagavatā       pañhaṃ pucchemu mārisāti.
     [254]   Athakho  bhagavato  etadahosi  dīgharattaṃ  visuddho  kho  ayaṃ
sakko   3-   yaṅkiñci   maṃ   pañhaṃ   pucchissati  sabbantaṃ  atthasañhitaṃyeva
pucchissati    no    anatthasañhitaṃ    yañcassāhaṃ    puṭṭho   byākarissāmi
taṃ   khippameva   ājānissatīti   .   athakho   bhagavā  sakkaṃ  devānamindaṃ
gāthāya ajjhabhāsi
           puccha vāsava maṃ pañhaṃ         yaṅkiñci manasicchasi
           tassa tasseva pañhassa     ahaṃ antaṃ karomi teti.
                            Paṭhamabhāṇavāraṃ.
     [255]  Katāvakāso  sakko  devānamindo bhagavatā 4- imaṃ bhagavantaṃ
paṭhamaṃ   pañhaṃ   apucchi   kiṃsaññojanā   nu   kho  mārisa  devā  manussā
asurā   nāgā   gandhabbā   ye  caññe  santi  puthukāyā  te  averā
adaṇḍā    asapattā    abyāpajjhā    viharemu   averinoti   iti   ca
nesaṃ   hoti   atha   ca   pana  saverā  sadaṇḍā  sasapattā  sabyāpajjhā
viharanti  saverinoti  .  itthaṃ  sakko  devānamindo  bhagavantaṃ [5]- pañhaṃ
apucchi. Tassa bhagavā pañhaṃ puṭṭho byākāsi
     {255.1}      issāmacchariyasaññojanā      kho     devānaminda
devā        manussā        asurā        nāgā        gandhabbā
@Footnote: 1 Ma. Yu. ajjhagaṃsu. 2 Ma. āgatamhāsi. Yu. ... se. 3 Ma. Yu. yakkho.
@4 Yu. ayaṃ pāṭho natthi. 5 Sī. Yu. imaṃ paṭhamaṃ ....
Ye    caññe   santi   puthukāyā   te   averā   adaṇḍā   asapattā
abyāpajjhā    viharemu    averinoti    iti   ca   nesaṃ   hoti   atha
ca    pana    saverā    sadaṇḍā    sasapattā   sabyāpajjhā   viharantā
saverinoti   .   itthaṃ   bhagavā   sakkassa  devānamindassa  pañhaṃ  puṭṭho
byākāsi    .    attamano   sakko   devānamindo   bhagavato   bhāsitaṃ
abhinandi    anumodi    evametaṃ    bhagavā    evametaṃ   sugata   tiṇṇā
mettha     kaṅkhā    vigatā    kathaṃkathā    bhagavato    pañhāveyyākaraṇaṃ
sutvāti.
     [256]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ    uttariṃ   pañhaṃ   apucchi   issāmacchariyaṃ   pana
mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  kismiṃ  hi  sati  issāmacchariyaṃ
hoti kismiṃ hi asati issāmacchariyaṃ na hotīti.
     {256.1}    Issāmacchariyaṃ    kho   devānaminda   piyāppiyanidānaṃ
piyāppiyasamudayaṃ     piyāppiyajātikaṃ    piyāppiyapabhavaṃ    piyāppiye    sati
issāmacchariyaṃ hoti piyāppiye asati issāmacchariyaṃ na hotīti.
     {256.2}   Piyāppiyaṃ   pana   mārisa   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ
kiṃpabhavaṃ  kismiṃ  sati  piyāppiyaṃ  hoti  kismiṃ  asati  piyāppiyaṃ  na  hotīti.
Piyāppiyaṃ    kho    devānaminda    chandanidānaṃ   chandasamudayaṃ   chandajātikaṃ
chandapabhavaṃ   chande   sati   piyāppiyaṃ   hoti   chande   asati   piyāppiyaṃ
na hotīti.
     {256.3}     Chando    pana    mārisa    kiṃnidāno    kiṃsamudayo
kiṃjātiko kiṃpabhavo kismiṃ sati
Chando   hoti   kismiṃ   asati   chando   na   hotīti   .   chando  kho
devānaminda       vitakkanidāno       vitakkasamudayo      vitakkajātiko
vitakkapabhavo   vitakke   sati   chando   hoti   vitakke   asati   chando
na hotīti.
     {256.4}   Vitakko   pana  mārisa  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo  kismiṃ  sati  vitakko  hoti  kismiṃ  asati  vitakko  na  hotīti .
Vitakko        kho        devānaminda       papañcasaññāsaṅkhānidāno
papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko
papañcasaññāsaṅkhāpabhavo       papañcasaññāsaṅkhāya      sati      vitakko
hoti papañcasaññāsaṅkhāya asati vitakko na hotīti.
     [257]   Kathaṃpaṭipanno   pana   mārisa   bhikkhu   papañcasaññāsaṅkhā-
nirodhasāruppagāminīpaṭipadaṃ paṭipanno hotīti.
     {257.1}  Somanassaṃ cāhaṃ 1- devānaminda duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpi   domanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   upekkhaṃ   cāhaṃ   devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpi   somanassaṃ   cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ  jaññā  somanassaṃ  imaṃ  kho  me  somanassaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti     kusalā    dhammā    parihāyantīti    evarūpaṃ    somanassaṃ
na     sevitabbaṃ     .     tattha    yaṃ    jaññā    somanassaṃ    imaṃ
@Footnote: 1 Sī. Yu. sabbavāresu pahanti pāṭho dissati. Ma. pāhaṃ.
Kho   me   somanassaṃ   sevato   akusalā   dhammā   parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpaṃ   somanassaṃ   sevitabbaṃ  .  tattha  yañce
savitakkaṃ   savicāraṃ   yañce   avitakkaṃ  avicāraṃ  ye  avitakke  avicāre
[1]-  Paṇītatare  somanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.2}  Domanassaṃ  cāhaṃ  devānaminda  duvidhena vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   domanassaṃ   imaṃ   kho   me   domanassaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   evarūpaṃ  domanassaṃ
na   sevitabbaṃ  .  tattha  yaṃ  jaññā  domanassaṃ  imaṃ  kho  me  domanassaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpaṃ  domanassaṃ  sevitabbaṃ  .  tattha  yañce  savitakkaṃ  savicāraṃ  yañce
avitakkaṃ   avicāraṃ   ye  avitakke  avicāre  paṇītatare  domanassaṃ  cāhaṃ
devānaminda   duvidhena   vadāmi  sevitabbaṃpi  asevitabbaṃpīti  .  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.3}  Upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi sevitabbaṃpi
asevitabbaṃpīti  .  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ. Tattha
yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā   dhammā   parihāyantīti   evarūpā   upekkhā   na
sevitabbā   .   tattha   yaṃ   jaññā   upekkhaṃ  imaṃ  kho  me  upekkhaṃ
@Footnote: 1 Ma. te. Sī. Yu. se. ito paraṃ īdisameva.
Sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpā   upekkhā   sevitabbā   .   tattha  yañce  savitakkaṃ  savicāraṃ
yañce    avitakkaṃ    avicāraṃ    ye   avitakke   avicāre   paṇītatare
upekkhaṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpīti.
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {257.4}   Evaṃpaṭipanno   kho  devānaminda  bhikkhu  papañcasaññā-
saṅkhānirodhasāruppagāminīpaṭipadaṃ   paṭipanno   hotīti   .   itthaṃ   bhagavā
sakkassa   devānamindassa   pañhaṃ  puṭṭho  byākāsi  .  attamano  sakko
devānamindo  bhagavato  bhāsitaṃ  abhinandi  anumodi evametaṃ bhagavā evametaṃ
sugata   tiṇṇā   mettha  kaṅkhā  vigatā  kathaṃkathā  bhagavato  pañhābyākaraṇaṃ
sutvāti.
     [258]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   1-  pañhaṃ  apucchi  kathaṃ  paṭipanno  pana
mārisa   bhikkhu   pātimokkhasaṃvarāya   paṭipanno   hotīti  .  kāyasamācāraṃ
cāhaṃ    devānaminda    duvidhena    vadāmi    sevitabbaṃpi    asevitabbaṃpi
vacīsamācāraṃ  cāhaṃ  devānaminda  duvidhena  vadāmi  sevitabbaṃpi  asevitabbaṃpi
pariyesanaṃ cāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.
     {258.1}   Kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena  vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   kāyasamācāraṃ  imaṃ  kho  me
@Footnote: 1 Ma. utatari.
Kāyasamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyantīti   evarūpo   kāyasamācāro   na   sevitabbo  .  tattha  yaṃ
jaññā   kāyasamācāraṃ   imaṃ   kho  me  kāyasamācāraṃ  sevato  akusalā
dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  kāyasamācāro
sevitabbo   .   kāyasamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.2}   Vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ   .   tattha   yaṃ   jaññā   vacīsamācāraṃ   imaṃ  kho  me
vacīsamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyantīti   evarūpo   vacīsamācāro   na   sevitabbo   .  tattha  yaṃ
jaññā   vacīsamācāraṃ   imaṃ   kho   me   vacīsamācāraṃ  sevato  akusalā
dhammā   parihāyanti  kusalā  dhammā  abhivaḍḍhantīti  evarūpo  vacīsamācāro
sevitabbo    .   vacīsamācāraṃ   cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi asevitabbaṃpīti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.3}    Pariyesanaṃ    cāhaṃ   devānaminda   duvidhena   vadāmi
sevitabbaṃpi    asevitabbaṃpīti   .   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ
paṭicca   vuttaṃ  .  tattha  yaṃ  jaññā  pariyesanaṃ  imaṃ  kho  me  pariyesanaṃ
sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti
evarūpā   pariyesanā   na   sevitabbā  .  tattha  yaṃ  jaññā  pariyesanaṃ
Imaṃ   kho   me  pariyesanaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā   abhivaḍḍhantīti   evarūpā   pariyesanā   sevitabbā  .  pariyesanaṃ
cāhaṃ   devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpīti  .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {258.4}  Evaṃpaṭipanno  kho  devānaminda  bhikkhu pātimokkhasaṃvarāya
paṭipanno hotīti.
     [259]  Kathaṃpaṭipanno  pana  mārisa  bhikkhu  indriyasaṃvarāya  paṭipanno
hotīti   .   cakkhuviññeyyaṃ   rūpaṃ   cāhaṃ   devānaminda  duvidhena  vadāmi
sevitabbaṃpi   asevitabbaṃpi   .   sotaviññeyyaṃ   saddaṃ  cāhaṃ  devānaminda
duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpi   .   ghānaviññeyyaṃ   gandhaṃ
cāhaṃ    devānaminda   duvidhena   vadāmi   sevitabbaṃpi   asevitabbaṃpi  .
Jivhāviññeyyaṃ   rasaṃ  cāhaṃ  devānaminda  .pe.  kāyaviññeyyaṃ  phoṭṭhabbaṃ
cāhaṃ   devānaminda   .pe.   manoviññeyyaṃ   dhammaṃ   cāhaṃ  devānaminda
duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti.
     {259.1}  Evaṃ  vutte  sakko  devānamindo  bhagavantaṃ etadavoca
imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ   ājānāmi  yathārūpaṃ  bhante  cakkhuviññeyyaṃ  rūpaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā  dhammā  parihāyantīti  evarūpaṃ  cakkhuviññeyyaṃ
rūpaṃ  na  sevitabbaṃ  .  yathārūpañca  kho  bhante  cakkhuviññeyyaṃ rūpaṃ sevato
akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti   evarūpaṃ
cakkhuviññeyyaṃ   rūpaṃ  sevitabbaṃ  .  yathārūpañca  kho  bhante  sotaviññeyyaṃ
Saddaṃ    sevato    .pe.    ghānaviññeyyaṃ    gandhaṃ   sevato   .pe.
Jivhāviññeyyaṃ    rasaṃ    sevato    .pe.    kāyaviññeyyaṃ   phoṭṭhabbaṃ
sevato    .pe.    manoviññeyyaṃ   dhammaṃ   sevato   akusalā   dhammā
abhivaḍḍhanti    kusalā   dhammā   parihāyantati   evarūpo   manoviññeyyo
dhammo   na   sevitabbo   .   yathārūpañca   kho   bhante  manoviññeyyaṃ
dhammaṃ    sevato    akusalā    dhammā    parihāyanti    kusalā   dhammā
abhivaḍḍhantīti    evarūpo    manoviññeyyo    dhammo    sevitabbo  .
Imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ   ājānanto   tiṇṇā   mettha   kaṅkhā  vigatā  kathaṃkathā  bhagavato
pañhāveyyākaraṇaṃ sutvāti.
     [260]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   sabbe   va   nu  kho
mārisa    samaṇabrāhmaṇā    ekantavādā   ekantasīlā   ekantacchandā
ekantaajjhosānāti   .   na   kho  devānaminda  sabbe  samaṇabrāhmaṇā
ekantavādā    ekantasīlā   ekantacchandā   ekantaajjhosānāti  .
Kasmā    pana    mārisa    na   sabbe   samaṇabrāhmaṇā   ekantavādā
ekantasīlā    ekantacchandā    ekantaajjhosānāti    .   anekadhātu
nānādhātu   kho  devānaminda  loko  tasmiṃ  anekadhātumhi  nānādhātumhi
loke   yaṃ   yadeva   sattā   dhātuṃ   abhinivisanti   taṃ  tadeva  thāmasā
parāmāsā    abhinivissa    voharanti    idameva    saccaṃ    moghamaññanti
Tasmā    na    sabbe    samaṇabrāhmaṇā    ekantavādā   ekantasīlā
ekantacchandā ekantaajjhosānāti .pe.
     [261]  Sabbe  va  nu  kho  mārisa  samaṇabrāhmaṇā  accantaniṭṭhā
accantayogakkhemī   accantabrahmacārī   accantapariyosānāti   .  na  kho
devānaminda    sabbe   samaṇabrahmaṇā   accantaniṭṭhā   accantayogakkhemī
accantabrahmacārī   accantapariyosānāti   .   kasmā   pana   mārisa  na
sabbe       samaṇabrāhmaṇā       accantaniṭṭhā      accantayogakkhemī
accantabrahmacārī   accantapariyosānāti   .  ye  kho  te  devānaminda
bhikkhū    taṇhāsaṅkhayavimuttā    te    accantaniṭṭhā    accantayogakkhemī
accantabrahmacārī   accantapariyosānā  tasmā  na  sabbe  samaṇabrāhmaṇā
accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānāti.
     {261.1}    Itthaṃ    bhagavā    sakkassa   devānamindassa   pañhaṃ
puṭṭho   byākāsi   .  attamano  sakko  devānamindo  bhagavato  bhāsitaṃ
abhinandi   anumodi   evametaṃ   bhagavā   evametaṃ  sugata  tiṇṇā  mettha
kaṅkhā vigatā kathaṃkathā bhagavato pañhāveyyākaraṇaṃ sutvāti.
     [262]  Itiha  sakko  devānamindo  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   etadavoca   ejā   bhante   rogo   ejā
gaṇḍo   ejā   sallaṃ   ejā   imaṃ   purisaṃ  parikaḍḍhati  tassa  tasseva
bhavassa abhinibbattiyā 1- tasmā ayaṃ puriso uccāvacamāpajjati.
@Footnote: 1 abhinipphattiyāti vā pāṭho.
     {262.1}   Yesāhaṃ   bhante   pañhānaṃ   ito  bahiddhā  aññesu
samaṇabrāhmaṇesu   okāsakammaṃpi   nālatthaṃ   te  me  bhagavatā  byākatā
dīgharattānupassatā   1-  yañca  pana  2-  me  vicikicchākathaṃkathāsallaṃ  tañca
bhagavatā   abbūḷhanti   .   abhijānāsi   no   tvaṃ   devānaminda  ime
pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   abhijānāmahaṃ   bhante
ime   pañhe   aññe   samaṇabrāhmaṇe   pucchitoti   .   yathākathaṃ  pana
te  devānaminda  byākariṃsu  3-  sace  te  agaru  bhāsassūti  .  na kho
me bhante garu yatthassa bhagavā nisinno bhagavantarūpo cāti.
     {262.2}  Tenahi  devānaminda  bhāsassūti  .  yesāhaṃ  4- bhante
maññāmi     samaṇabrāhmaṇā     āraññakā    pantasenāsanāti    tyāhaṃ
upasaṅkamitvā   ime  pañhe  pucchāmi  te  mayā  puṭṭhā  na  sampāyanti
asampāyantā    mamaṃyeva   paṭipucchanti   konāmo   āyasmāti   tesāhaṃ
puṭṭho  byākaromi  ahaṃ  kho  mārisa  sakko  devānamindoti  te mamaṃyeva
uttariṃ   paṭipucchanti   kiṃ   panāyasmā   devānaminda   5-  kammaṃ  katvā
imaṃ   ṭhānaṃ   pattoti   tesāhaṃ   yathāsutaṃ   yathāpariyattaṃ  dhammaṃ  desemi
te   tāvatakeneva   attamanā   honti   sakko  ca  no  devānamindo
diṭṭho    yañca    no    apucchimhā    tañca   no   byākāsīti   te
aññadatthuṃ   mamaṃyeva   sāvakā   sampajjanti   na   cāhaṃ  tesaṃ  ahaṃ  kho
pana   bhante   bhagavato   sāvako   sotāpanno   avinipātadhammo  niyato
@Footnote: 1 Ma. dīgharattānusayitañca pana me. Sī. Yu. dīgharattānusayino yañca pana ....
@2 tañca panāti vā pāṭho. 3 Ma. Yu. byākaṃsu. 4 Ma. yesvāhaṃ. 5 Sī. Yu.
@devānamindo.
Sambodhiparāyanoti   .   abhijānāsi  no  tvaṃ  devānaminda  ito  pubbe
evarūpaṃ    vedapaṭilābhaṃ   somanassapaṭilābhanti   .   abhijānāmahaṃ   bhante
ito   pubbe   evarūpaṃ   vedapaṭilābhaṃ   somanassapaṭilābhanti  .  yathākathaṃ
pana   tvaṃ   devānaminda  abhijānāsi  ito  pubbe  evarūpaṃ  vedapaṭilābhaṃ
somanassapaṭilābhanti.
     [263]  Bhūtapubbaṃ  bhante devāsurasaṅgāmo samupabyuḷho 1- ahosi.
Tasmiṃ  kho  pana  bhante  saṅgāme  devā  jiniṃsu  asurā  va  parājayiṃsu.
Tassa    mayhaṃ   bhante   taṃ   saṅgāmaṃ   abhivijinitvā   abhivijitasaṅgāmassa
etadahosi   yā   cevadāni   dibbā   ojā   yā  ca  asurā  ojā
ubhayamettha   2-   devā   paribhuñjissantīti   so  kho  pana  me  bhante
vedapaṭilābho    somanassapaṭilābho    sadaṇḍāvacaro    sasatthāvacaro   na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya   na   nibbānāya   saṃvattati  yo  kho  pana  me  ayaṃ  bhante
bhagavato    dhammaṃ    sutvā    vedapaṭilābho    somanassapaṭilābho    so
adaṇḍāvacaro    asatthāvacaro    ekantanibbibāya   virāgāya   nirodhāya
upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
     {263.1}  Kathaṃ  3-  pana  tvaṃ  devānaminda  atthavasaṃ sampassamāno
evarūpaṃ  vedapaṭilābhaṃ  somanassapaṭilābhaṃ  pavedesīti  .  cha  kho ahaṃ bhante
atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Sī. Yu. samūpabbulho. 2 Sī. Ma. ubhayametaṃ. 3 Ma. Yu. kiṃ.
     [264] Idheva tiṭṭhamānassa           devabhūtassa me sato
                punevāyu 1- va me laddho     evaṃ jānāhi mārisāti
imaṃ  kho  ahaṃ  bhante  paṭhamaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [265] Cutāhaṃ diviyā kāyā          āyuṃ hitvā amānusaṃ
                amūḷho gabbhamessāmi 2- yattha me ramatī manoti
imaṃ  kho  ahaṃ  bhante  dutiyaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [266] Svāhaṃ amūḷhapañhassa      viharaṃ sāsane rato
                ñāyena viharissāmi           sampajāno paṭissatoti
imaṃ  kho  ahaṃ  bhante  tatiyaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [267] Ñāyena ca me parato         sambodhi ce bhavissati
                aññātā viharissāmi      sveva anto bhavissatīti
imaṃ  kho  ahaṃ  bhante  catutthaṃ  atthavasaṃ  sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
     [268] Cutāhaṃ mānusā kāyā       āyuṃ hitvāna mānusaṃ
                puna devo bhavissāmi           devalokasmimuttamoti
imaṃ  kho  ahaṃ  bhante  pañcamaṃ  atthavasaṃ  sampassamāno evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ pavedemi.
@Footnote: 1 Ma. Yu. punarāyu ca .... 2 Yu. gabbhamissāmi.
     [269] Te paṇītatarā devā          akaniṭṭhā yasassino
                antime vattamānamhi         so nivāso bhavissatīti
imaṃ  kho  ahaṃ  bhante  chaṭṭhaṃ  atthavasaṃ  sampassamāno  evarūpaṃ vedapaṭilābhaṃ
somanassapaṭilābhaṃ   pavedemi   .   ime  kho  ahaṃ  bhante  cha  atthavase
sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
     [270] Apariyositasaṅkappo         vicikicchākathaṃkathī
                vicaraṃ 1- dīghamaddhānaṃ           anvesanto tathāgataṃ.
                Yassa 2- maññāmi samaṇe   pavivittavihārino
                sambuddhā iti maññamāno   gacchāmi te 3- upāsituṃ.
                Kathaṃ ārādhanā hoti              kathaṃ hoti virādhanā
                iti puṭṭhā na sambhonti 4-   magge paṭipadāsu ca.
                Tyassa 5- yadā maṃ jānanti   sakko devānamāgato
                tyassa 6- mameva pucchanti     kiṃ katvā pāpuṇī idaṃ.
                Tesaṃ yathāsutaṃ dhammaṃ               desayāmi jane sutaṃ 7-
                tena attamanā honti          diṭṭho no vāsavoti ca.
                Yadā ca sambuddhamaddakkhiṃ     vicikicchāvitāraṇaṃ
                somhi vītabhayo ajja            sambuddhaṃ payirupāsayiṃ 8-
                taṇhāsallassa hantāraṃ      buddhaṃ appaṭipuggalaṃ
@Footnote: 1 Ma. vicariṃ. Yu. vicarī. 2 Ma. Yu. yassu. 3 Sī. no. 4 Ma. na sampāyanti.
@5-6 Ma. tyassu tyāssu. 7 Ma. janesuta. 8 Ma. Yu. payirupāsiya.
                Ahaṃ vande mahāvīraṃ                buddhamādiccabandhunaṃ.
                Yaṃ karomase 1- brahmuno       samaṃ devehi mārisa
                tadajja tuyhaṃ dassāmi           handa sāmaṃ karoma te.
                Tvameva sivaṃ 2- sambuddho      tuvaṃ satthā anuttaro
                sadevakasmiṃ lokasmiṃ             natthi te paṭipuggaloti.
     [271]  Athakho  sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi
bahūpakāro  kho  mesi  tvaṃ  tāta  pañcasikha yaṃ tvaṃ  bhagavantaṃ paṭhamaṃ pasādesi
tayā   tāta   paṭhamaṃ   pasāditaṃ   pacchā    mayaṃ   taṃ  bhagavantaṃ  dassanāya
upasaṅkamimhā    arahantaṃ    sammāsambuddhaṃ    pettike   [3]-   ṭhāne
ṭhapayissāmi   gandhabbarājā   bhavissasi   bhaddañca   te   suriyavacchasaṃ  dammi
sā hi te abhipatthitāti.
     {271.1}  Athakho  sakko  devānamindo  pāṇinā paṭhaviṃ parāmasitvā
tikkhattuṃ udānaṃ udānesi
           namo tassa bhagavato arahato sammāsambuddhassa.
           Namo tassa bhagavato arahato sammāsambuddhassa.
           Namo tassa bhagavato arahato sammāsambuddhassāti.
     [272]   Imasmiñca   pana   veyyākaraṇasmiṃ   bhaññamāne   sakkassa
devānamindassa     virajaṃ     vītamalaṃ    dhammacakkhuṃ    udapādi    yaṅkiñci
samudayadhammaṃ      sabbantaṃ      nirodhadhammanti     aññesañca     asītiyā
devatāsahassānaṃ   .   iti   ye  sakkena  devānamindena  ajjhiṭṭhapañhā
@Footnote: 1 Ma. karomasi. 2 Ma. asi. 3 Ma. vā.
Puṭṭhā   te   bhagavatā   byākatā   .   tasmā  imassa  veyyākaraṇassa
sakkapañhotveva adhivacananti.
                 Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                   ----------------
                     Mahāsatipaṭṭhānasuttaṃ
     [273] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadammaṃ 1-
nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti 2-
te bhikkhū bhagavato paccassosuṃ .  bhagavā etadavoca
     {273.1}   ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya   nibbānassa   sacchikiriyāya   yadidaṃ   cattāro  satipaṭṭhānā .
Katame   cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati
ātāpī    sampajāno    satimā    vineyya    loke   abhijjhādomanassaṃ
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    citte    cittānupassī    viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ   dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ.
                  Uddesavārakathā niṭṭhitā.
     [274]  Kathañca  [3]-  bhikkhave  bhikkhu kāye kāyānupassī viharati.
Idha   bhikkhave   bhikkhu  araññagato  vā  rukkhamūlagato  vā  suññāgāragato
vā   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ  paṇidhāya  parimukhaṃ  satiṃ
upaṭṭhapetvā   .   so   sato   va  assasati  sato  4-  passasati  dīghaṃ
@Footnote: 1 Ma. Yu. kammāsadhammaṃ nāma. 2 Ma. bhaddanteti. 3 Ma. pana. 4 Ma. satova.
Vā   assasanto   dīghaṃ   assasāmīti   pajānāti   dīghaṃ   vā  passasanto
dīghaṃ   passasāmīti   pajānāti   rassaṃ   vā  assasanto  rassaṃ  assasāmīti
pajānāti    rassaṃ    vā    passasanto   rassaṃ   passasāmīti   pajānāti
sabbakāyapaṭisaṃvedī      assasissāmīti      sikkhati      sabbakāyapaṭisaṃvedī
passasissāmīti     sikkhati     passambhayaṃ     kāyasaṅkhāraṃ    assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
     {274.1}  Seyyathāpi  bhikkhave dakkho bhamakāro vā bhamakārantevāsī
vā  dīghaṃ  vā  añchanto  1-  dīghaṃ  añchāmīti pajānāti rassaṃ vā añchanto
rassaṃ   añchāmīti   pajānāti   evameva   kho  bhikkhave  bhikkhu  dīghaṃ  vā
assasanto   dīghaṃ   assasāmīti   pajānāti   dīghaṃ   vā   passasanto  dīghaṃ
passasāmīti    pajānāti    rassaṃ   vā   assasanto   rassaṃ   assasāmīti
pajānāti    rassaṃ    vā    passasanto   rassaṃ   passasāmīti   pajānāti
sabbakāyapaṭisaṃvedī      assasissāmīti      sikkhati      sabbakāyapaṭisaṃvedī
passasissāmīti   sikkhati   passambhayaṃ   kāyasaṅkhāraṃ   assasissāmīti   sikkhati
passambhayaṃ    kāyasaṅkhāraṃ    passasissāmīti   sikkhati   .   iti   ajjhattaṃ
vā   kāye   kāyānupassī   viharati   bahiddhā  vā  kāye  kāyānupassī
viharati     ajjhattabahiddhā     vā     kāye    kāyānupassī    viharati
samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā  kāyasmiṃ
viharati   samudayavayadhammānupassī   vā   kāyasmiṃ  viharati  .  atthi  kāyoti
@Footnote: 1 añjantotipi acchantotipi pāṭho.
Vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi [1]- bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Ānāpānapabbaṃ niṭṭhitaṃ.
     [275]   Puna   caparaṃ   bhikkhave   bhikkhu  gacchanto  vā  gacchāmīti
pajānāti     ṭhito    vā    ṭhitomhīti    pajānāti    nisinno    vā
nisinnomhīti    pajānāti   sayāno   vā   sayānomhīti   pajānāti  .
Yathā    yathā   vā   panassa   kāyo   paṇihito   hoti   tathā   tathā
nampajānāti   2-   .   iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati
bahiddhā    vā    kāye   kāyānupassī   viharati   ajjhattabahiddhā   vā
kāye   kāyānupassī   viharati   samudayadhammānupassī   vā  kāyasmiṃ  viharati
vayadhammānupassī    vā    kāyasmiṃ    viharati   samudayavayadhammānupassī   vā
kāyasmiṃ   viharati   .   atthi   kāyoti   vā  panassa  sati  paccupaṭṭhitā
hoti    yāvadeva    ñāṇamattāya   paṭissatimattāya   .   anissito   ca
viharati   na   ca   kiñci   loke  upādiyati  .  evampi  bhikkhave  bhikkhu
kāye kāyānupassī viharati.
                   Iriyāpathapabbaṃ niṭṭhitaṃ.
     [276]   Puna   caparaṃ   bhikkhave   bhikkhu   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
@Footnote: 1 Ma. kho. sabbattha īdisameva. 2 Ma. naṃ pajānāti.
Sampajānakārī   hoti   asite   pīte   khāyite   sāyite  sampajānakārī
hoti    uccārapassāvakamme    sampajānakārī    hoti    gate    ṭhite
nisinne   sutte  jāgarite  bhāsite  tuṇhībhāve  sampajānakārī  hoti .
Iti   ajjhattaṃ   vā   kāye  kāyānupassī  viharati  bahiddhā  vā  kāye
kāyānupassī    viharati    ajjhattabahiddhā    vā    kāye   kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati  na  ca kiñci loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Sampajaññapabbaṃ niṭṭhitaṃ.
     [277]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ    antaṃ    antaguṇaṃ    udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo
lohitaṃ    sedo   medo   assu   vasā   kheḷo   siṅghāṇikā   lasikā
muttanti.
     {277.1}   Seyyathāpi   bhikkhave   ubhatomukhā  mūtoḷī  1-  pūrā
nānāvihitassa   dhaññassa   seyyathīdaṃ   sālīnaṃ   vīhīnaṃ   muggānaṃ   māsānaṃ
@Footnote: 1 pūtoḷītipi pāṭho. Ma. putoḷi Yu. mutoli.
Tilānaṃ   taṇḍulānaṃ   tamenaṃ   cakkhumā   puriso  muñcitvā  paccavekkheyya
ime  sālī  ime  vīhī  ime muggā ime māsā ime tilā ime taṇḍulāti
evameva   kho   bhikkhave   bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho
kesamatthakā    tacapariyantaṃ    pūrannānappakārassa   asucino   paccavekkhati
atthi  imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco maṃsaṃ nahārū aṭṭhī
aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ  kilomakaṃ  pihakaṃ  papphāsaṃ  antaṃ  antaguṇaṃ
udariyaṃ  karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ sedo medo assu vasā kheḷo
siṅghāṇikā lasikā muttanti.
     {277.2}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya   paṭissatimattāya   .   anissito   ca  viharati  na  ca  kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
                 Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.
     [278]   Puna   caparaṃ   bhikkhave   bhikkhu   imameva  kāyaṃ  yathāṭhitaṃ
yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi   imasmiṃ   kāye   paṭhavīdhātu
āpodhātu   tejodhātu   vāyodhātūti   .   seyyathāpi  bhikkhave  dakkho
goghātako   vā   goghātakantevāsī  vā  gāviṃ  vadhitvā  cātummahāpathe
Vilaso   paṭivibhajitvā   nisinno   assa   evameva   kho  bhikkhave  bhikkhu
imameva    kāyaṃ   yathāṭhitaṃ   yathāpaṇihitaṃ   dhātuso   paccavekkhati   atthi
imasmiṃ   kāye   paṭhavīdhātu  āpodhātu  tejodhātu  vāyodhātūti  .  iti
ajjhattaṃ vā .pe. Viharati.
                  Dhātumanasikārapabbaṃ niṭṭhitaṃ.
     [279]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  1-  chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ
vinīlakaṃ   vipubbakajātaṃ   .   so   imameva  kāyaṃ  upasaṃharati  ayampi  kho
kāyo  evaṃdhammo  evaṃbhāvī  evaṃanatītoti  .  iti  ajjhattaṃ  vā .pe.
Viharati.
     [280]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya   chaḍḍitaṃ   kākehi   vā   khajjamānaṃ   kulalehi  vā  khajjamānaṃ
gijjhehi  vā  khajjamānaṃ  [2]-  suvānehi  vā  khajjamānaṃ  sigālehi  vā
khajjamānaṃ   vividhehi   vā   pāṇakajātehi   khajjamānaṃ   .  so  imameva
kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
     {280.1}  Iti  ajjhattaṃ  vā kāye kāyānupassī viharati bahiddhā vā
kāye   kāyānupassī   viharati   ajjhattabahiddhā  vā  kāye  kāyānupassī
viharati    samudayadhammānupassī    vā    kāyasmiṃ   viharati   vayadhammānupassī
vā   kāyasmiṃ   viharati   samudayavayadhammānupassī   vā  kāyasmiṃ  viharati .
Atthi    kāyoti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
@Footnote: 1 Ma. sabbattha sivathikāya. 2 Ma. kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ
@byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā ....
Ñāṇamattāya   paṭissatimattāya   .   anissito   ca  viharati  na  ca  kiñci
loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     [281]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ 1- samaṃsalohitaṃ nahārusambandhaṃ .pe.
     [282] Aṭṭhisaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ .pe.
     [283] Aṭṭhisaṅkhalikaṃ apagatamaṃsalohitaṃ nahārusambandhaṃ .pe.
     [284]  Aṭṭhikāni  apagatanahārusambandhāni  2-  disāvidisāvikkhittāni
aññena  hatthaṭṭhikaṃ  aññena  pādaṭṭhikaṃ  [3]-  aññena  jaṅghaṭṭhikaṃ aññena
ūruṭṭhikaṃ   aññena  kaṭaṭṭhikaṃ  4-  aññena  piṭṭhaṭṭhikaṃ  aññena  kaṇṭakaṭṭhikaṃ
aññena     phāsukaṭṭhikaṃ     aññena     uraṭṭhikaṃ    aññena    aṃsaṭṭhikaṃ
aññena   bāhuṭṭhikaṃ   aññena   gīvaṭṭhikaṃ   aññena   hanukaṭṭhikaṃ   aññena
dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   so   imameva   kāyaṃ   upasaṃharati
ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti.
     {284.1}  Iti  ajjhattaṃ  vā  kāye  kāyānupassī  viharati bahiddhā
vā  kāye  kāyānupassī  viharati  ajjhattabahiddhā  vā  kāye kāyānupassī
viharati   samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā
kāyasmiṃ  viharati  samudayavayadhammānupassī  vā  kāyasmiṃ viharati. Atthi kāyoti
@Footnote: 1 Ma. aṭṭhikasaṅkhalikaṃ. ito paraṃ īdisameva. 2 Sī. apakatasambandhāni. imasmiñca
@pabbe hatthaṭṭhikaṃ pādaṭṭhikaṃ jaṅghaṭṭhikaṃ uraṭṭhikaṃ kaṭaṭṭhikaṃ piṭṭhikaṇṭakanti evaṃ
@pāṭhakkamo dissati. 3 Ma. gopphakaṭṭhikaṃ .... 4 Ma. kaṭiṭṭhaṃ ... phāsukaṭṭhikaṃ
@piṭṭhiṭṭhikaṃ ... khandhaṭṭhikaṃ ... aññena gīvaṭṭhikaṃ ....
Vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.
     [285]   Puna   caparaṃ  bhikkhave  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇasannibhāni 1- .pe.
     [286] Aṭṭhikāni puñjakitāni terovassikāni .pe.
     [287]   Aṭṭhikāni   pūtīni  cuṇṇakajātāni  .  so  imameva  kāyaṃ
upasaṃharati   ayampi   kho  kāyo  evaṃdhammo  evaṃbhāvī  evaṃanatītoti .
Iti   ajjhattaṃ   vā   kāye  kāyānupassī  viharati  bahiddhā  vā  kāye
kāyānupassī   viharati   ajjhattabahiddhā   vā  kāye  kāyānupassī  viharati
samudayadhammānupassī   vā   kāyasmiṃ   viharati  vayadhammānupassī  vā  kāyasmiṃ
viharati   samudayavayadhammānupassī   vā   kāyasmiṃ  viharati  .  atthi  kāyoti
vā    panassa    sati    paccupaṭṭhitā    hoti   yāvadeva   ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
upādiyati. Evampi kho bhikkhave bhikkhu kāye kāyānupassī viharati.
                   Navasīvathikāpabbaṃ niṭṭhitaṃ.
                   Kāyānupassanā niṭṭhitā.
     [288]  Kathañca  bhikkhave  bhikkhu  vedanāsu  vedanānupassī  viharati.
Idha  bhikkhave  bhikkhu  sukhaṃ  vā  vedanaṃ  vedayamāno  sukhaṃ vedanaṃ vedayāmīti
@Footnote: 1 Sī. Yu. saṅkhavaṇṇūpanibhāni. Ma. saṅkhavaṇṇapaṭibhāgāni.
Pajānāti   dukkhaṃ   vā   vedanaṃ   vedayamāno  dukkhaṃ  vedanaṃ  vedayāmīti
pajānāti   adukkhamasukhaṃ   vā   vedanaṃ   vedayamāno   adukkhamasukhaṃ  vedanaṃ
vedayāmīti   pajānāti   sāmisaṃ   vā   sukhaṃ  vedanaṃ  vedayamāno  sāmisaṃ
sukhaṃ  vedanaṃ  vedayāmīti  pajānāti  nirāmisaṃ  vā  sukhaṃ  vedanaṃ vedayamāno
nirāmisaṃ   sukhaṃ   vedanaṃ  vedayāmīti  pajānāti  sāmisaṃ  vā  dukkhaṃ  vedanaṃ
vedayamāno   sāmisaṃ   dukkhaṃ   vedanaṃ   vedayāmīti   pajānāti   nirāmisaṃ
vā   dukkhaṃ   vedanaṃ   vedayamāno   nirāmisaṃ   dukkhaṃ  vedanaṃ  vedayāmīti
pajānāti    sāmisaṃ    vā   adukkhamasukhaṃ   vedanaṃ   vedayamāno   sāmisaṃ
adukkhamasukhaṃ   vedanaṃ   vedayāmīti   pajānāti   nirāmisaṃ   vā  adukkhamasukhaṃ
vedanaṃ vedayamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmīti pajānāti.
     {288.1}   Iti   ajjhattaṃ   vā  vedanāsu  vedanānupassī  viharati
bahiddhā   vā   vedanāsu   vedanānupassī   viharati   ajjhattabahiddhā  vā
vedanāsu  vedanānupassī  viharati  samudayadhammānupassī  vā  vedanāsu  viharati
vayadhammānupassī    vā    vedanāsu   viharati   samudayavayadhammānupassī   vā
vedanāsu   viharati   .   atthi  vedanāti  vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati
na  ca  kiñci  loke  upādiyati  .  evaṃ  kho  bhikkhave  bhikkhu  vedanāsu
vedanānupassī viharati.
                  Vedanānupassanā niṭṭhitā.
     [289]   Kathañca   bhikkhave  bhikkhu  citte  cittānupassī  viharati .
Idha   bhikkhave   bhikkhu   sarāgaṃ   vā   cittaṃ  sarāgaṃ  cittanti  pajānāti
vītarāgaṃ    vā    cittaṃ   vītarāgaṃ   cittanti   pajānāti   sadosaṃ   vā
cittaṃ    sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ
cittanti   pajānāti   samohaṃ   vā   cittaṃ   samohaṃ   cittanti  pajānāti
vītamohaṃ    vā   cittaṃ   vītamohaṃ   cittanti   pajānāti   saṅkhittaṃ   vā
cittaṃ   saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ   vā   cittaṃ  vikkhittaṃ
cittanti    pajānāti    mahaggataṃ    vā    cittaṃ    mahaggataṃ    cittanti
pajānāti    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti   pajānāti
sauttaraṃ    vā   cittaṃ   sauttaraṃ   cittanti   pajānāti   anuttaraṃ   vā
cittaṃ   anuttaraṃ   cittanti   pajānāti   samāhitaṃ   vā   cittaṃ   samāhitaṃ
cittanti    pajānāti    asamāhitaṃ    vā    cittaṃ   asamāhitaṃ   cittanti
pajānāti   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti   pajānāti  avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti.
     {289.1}  Iti  ajjhattaṃ  vā  citte  cittānupassī  viharati bahiddhā
vā  citte  cittānupassī  viharati  ajjhattabahiddhā  vā  citte cittānupassī
viharati   samudayadhammānupassī   vā   cittasmiṃ   viharati  vayadhammānupassī  vā
cittasmiṃ   viharati   samudayavayadhammānupassī   vā  cittasmiṃ  viharati  .  atthi
cittanti   vā   panassa   sati  paccupaṭṭhitā  hoti  yāvadeva  ñāṇamattāya
paṭissatimattāya   .   anissito   ca   viharati   na   ca   kiñci   loke
Upādiyati. Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.
                  Cittānupassanā niṭṭhitā.
     [290]  Kathañca  [1]-  bhikkhave bhikkhu dhammesu dhammānupassī viharati.
Idha   bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati  pañcasu  nīvaraṇesu .
Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
     {290.1}  Idha  bhikkhave bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me
ajjhattaṃ   kāmacchandoti   pajānāti   asantaṃ   vā   ajjhattaṃ  kāmacchandaṃ
natthi   me   ajjhattaṃ   kāmacchandoti   pajānāti  yathā  ca  anuppannassa
kāmacchandassa   uppādo   hoti   tañca  pajānāti  yathā  ca  uppannassa
kāmacchandassa   pahānaṃ   hoti   tañca   pajānāti   yathā   ca   pahīnassa
kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.
     {290.2}   Santaṃ   vā   ajjhattaṃ  byāpādaṃ  atthi  me  ajjhattaṃ
byāpādoti   pajānāti   asantaṃ   vā   ajjhattaṃ   byāpādaṃ  natthi  me
ajjhattaṃ   byāpādoti   pajānāti   yathā   ca  anuppannassa  byāpādassa
uppādo   hoti   tañca   pajānāti   yathā  ca  uppannassa  byāpādassa
pahānaṃ   hoti   tañca  pajānāti  yathā  ca  pahīnassa  byāpādassa  āyatiṃ
anuppādo hoti tañca pajānāti.
     {290.3}  Santaṃ  vā  ajjhattaṃ  thīnamiddhaṃ  2-  atthi  me  ajjhattaṃ
thīnamiddhanti   pajānāti   asantaṃ   vā   ajjhattaṃ   thīnamiddhaṃ   natthi   me
ajjhattaṃ     thīnamiddhanti     pajānāti     yathā     ca     anuppannassa
thīnamiddhassa   uppādo   hoti   tañca   pajānāti   yathā  ca  uppannassa
@Footnote: 1 Ma. sabbattha pana saddo dissati. 2 Ma. thinamiddhaṃ. sabbattha evaṃ ñātabbaṃ.
Thīnamiddhassa    pahānaṃ    hoti   tañca   pajānāti   yathā   ca   pahīnassa
thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.
     {290.4}  Santaṃ  vā  ajjhattaṃ  uddhaccakukkuccaṃ  atthi  me ajjhattaṃ
uddhaccakukkuccanti    pajānāti   asantaṃ   vā   ajjhattaṃ   uddhaccakukkuccaṃ
natthi   me  ajjhattaṃ  uddhaccakukkuccanti  pajānāti  yathā  ca  anuppannassa
uddhaccakukkuccassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa    uddhaccakukkuccassa    pahānaṃ    hoti    tañca    pajānāti
yathā    ca    pahīnassa   uddhaccakukkuccassa   āyatiṃ   anuppādo   hoti
tañca pajānāti.
     {290.5}   Santaṃ   vā   ajjhattaṃ   vicikicchaṃ  atthi  me  ajjhattaṃ
vicikicchāti   pajānāti   asantaṃ   vā   ajjhattaṃ   vicikicchaṃ   natthi   me
ajjhattaṃ   vicikicchāti   pajānāti   yathā   ca   anuppannāya   vicikicchāya
uppādo   hoti   tañca   pajānāti   yathā   ca  uppannāya  vicikicchāya
pahānaṃ   hoti   tañca   pajānāti  yathā  ca  pahīnāya  vicikicchāya  āyatiṃ
anuppādo hoti tañca pajānāti.
     {290.6}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī   vā  dhammesu  viharati  samudayavayadhammānupassī  vā  dhammesu
viharati  .  atthi  dhammāti  vā  panassa  sati  paccupaṭṭhitā  hoti yāvadeva
ñāṇamattāya   paṭissati   mattāya   .   anissito   ca   viharati   na  ca
Kiñci   loke   upādiyati   .   evampi   kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati pañcasu nīvaraṇesu.
                    Nīvaraṇapabbaṃ niṭṭhitaṃ.
     [291]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
pañcasu    upādānakkhandhesu    .    kathañca   bhikkhave   bhikkhu   dhammesu
dhammānupassī viharati pañcasu upādānakkhandhesu.
     {291.1}   Idha   bhikkhave  bhikkhu  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti
vedanāya    atthaṅgamo   iti   saññā   iti   saññāya   samudayo   iti
saññāya   atthaṅgamo   iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti
saṅkhārānaṃ    atthaṅgamo    iti   viññāṇaṃ   iti   viññāṇassa   samudayo
iti viññāṇassa atthaṅgamoti.
     {291.2}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu    dhammānupassī    viharati    samudayadhammānupassī    vā   dhammesu
viharati    vayadhammānupassī   vā   dhammesu   viharati   samudayavayadhammānupassī
vā   dhammesu  viharati  .  atthi  dhammāti  vā  panassa  sati  paccupaṭṭhitā
hoti    yāvadeva    ñāṇamattāya   paṭissatimattāya   .   anissito   ca
viharati   na   ca   kiñci   loke   upādiyati  .  evampi  kho  bhikkhave
bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.
                     Khandhapabbaṃ niṭṭhitaṃ.
     [292]   Puna   caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammāpassī  viharati
chasu    ajjhattikabāhiresu    āyatanesu    .   kathañca   bhikkhave   bhikkhu
dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
     {292.1}  Idha  bhikkhave  bhikkhu  cakkhuñca pajānāti rūpe ca pajānāti
yañca   tadubhayaṃ   paṭicca  uppajjati  saññojanaṃ  1-  tañca  pajānāti  yathā
ca    anuppannassa    saññojanassa   uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa   saññojanassa   pahānaṃ   hoti   tañca  pajānāti
yathā   ca   pahīnassa   saññojanassa   āyatiṃ   anuppādo   hoti   tañca
pajānāti   .   sotañca   pajānāti   sadde  ca  pajānāti  .  ghānañca
pajānāti   gandhe   ca   pajānāti   .   jivhañca   pajānāti  rase  ca
pajānāti    .   kāyañca   pajānāti   phoṭṭhabbe   ca   pajānāti  .
Manañca    pajānāti    dhamme   ca   pajānāti   yañca   tadubhayaṃ   paṭicca
uppajjati    saññojanaṃ    tañca    pajānāti    yathā   ca   anuppannassa
saññojanassa     uppādo    hoti    tañca    pajānāti    yathā    ca
uppannassa   saññojanassa   pahānaṃ   hoti   tañca   pajānāti   yathā  ca
pahīnassa saññojanassa āyatiṃ anuppādo hoti tañca pajānāti ca
     {292.2}  iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī  viharati  samudayadhammānupassī  vā  dhammesu viharati vayadhammānupassī
vā   dhammesu   viharati   samudayavayadhammānupassī   vā  dhammesu  viharati .
@Footnote: 1 Ma. saṃñojanaṃ. evamuparipi.
Atthi    dhammāti   vā   panassa   sati   paccupaṭṭhitā   hoti   yāvadeva
ñāṇamattāya    paṭissatimattāya    .   anissito   ca   viharati   na   ca
kiñci   loke   upādiyati   .   evampi   kho  bhikkhave  bhikkhu  dhammesu
dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
                    Āyatanapabbaṃ niṭṭhitaṃ.
     [293]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
sattasu   bojjhaṅgesu   .   kathañca  bhikkhave  bhikkhu  dhammesu  dhammānupassī
viharati   sattasu   bojjhaṅgesu   .   idha   bhikkhave   bhikkhu   santaṃ  vā
ajjhattaṃ    satisambojjhaṅgaṃ    atthi    me   ajjhattaṃ   satisambojjhaṅgoti
pajānāti    asantaṃ    vā    ajjhattaṃ    satisambojjhaṅgaṃ    natthi   me
ajjhattaṃ    satisambojjhaṅgoti    pajānāti    yathā    ca    anuppannassa
satisambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa    satisambojjhaṅgassa    bhāvanāpāripūri    1-   hoti   tañca
pajānāti.
     {293.1}   Santaṃ   vā   ajjhattaṃ   dhammavicayasambojjhaṅgaṃ   .pe.
Santaṃ   vā   ajjhattaṃ   viriyasambojjhaṅgaṃ   .pe.   santaṃ   vā  ajjhattaṃ
pītisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ  passaddhisambojjhaṅgaṃ  .pe.
Santaṃ   vā   ajjhattaṃ   samādhisambojjhaṅgaṃ   .pe.   santaṃ  vā  ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti    asantaṃ   vā   ajjhattaṃ   upekkhāsambojjhaṅgaṃ   natthi   me
ajjhattaṃ      upekkhāsambojjhaṅgoti      pajānāti      yathā      ca
@Footnote: 1 Ma. sabbattha bhāvanāpāripūrī.
Anuppannassa     upekkhāsambojjhaṅgassa     uppādo     hoti    tañca
pajānāti      yathā      ca     uppannassa     upekkhāsambojjhaṅgassa
bhāvanāpāripūri hoti tañca pajānāti.
     {293.2}  Iti  ajjhattaṃ  vā  dhammesu  dhammānupassī viharati bahiddhā
vā    dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā   dhammesu
dhammānupassī    viharati    samudayadhammānupassī    vā    dhammesu    viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti     yāvadeva    ñāṇamattāya    paṭissatimattāya    .    anissito
ca   viharati   na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave
bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
                   Bojjhaṅgapabbaṃ niṭṭhitaṃ.
                      Paṭhamabhāṇavāraṃ.
     [294]   Puna  caparaṃ  bhikkhave  bhikkhu  dhammesu  dhammānupassī  viharati
catūsu     ariyasaccesu     .    kathañca    bhikkhave    bhikkhu    dhammesu
dhammānupassī   viharati   catūsu   ariyasaccesu  .  idha  bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  pajānāti
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti [1]-.
     {294.1}  Katamañca  bhikkhave  dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi
dukkhā       maraṇampi      dukkhaṃ      sokaparidevadukkhadomanassupāyāsāpi
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.
Dukkhā   appiyehi   sampayogopi   dukkho   piyehi   vippayogopi  dukkho
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā
dukkhā.
     [295]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi    tamhi   sattanikāye   jāti   sañjāti   okkanti  nibbatti  1-
abhinibbatti   khandhānaṃ   pātubhāvo   āyatanānaṃ   paṭilābho   ayaṃ  vuccati
bhikkhave jāti.
     {295.1}  Katamā  ca  bhikkhave  jarā  .  yā  tesaṃ tesaṃ sattānaṃ
tamhi  tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
     {295.2}  Katamañca  bhikkhave  maraṇaṃ  .  yā 3- tesaṃ tesaṃ sattānaṃ
tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ  maccu maraṇaṃ
kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa  nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
     {295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
soko  socanā  socitattaṃ  antosoko  antoparisoko ayaṃ vuccati bhikkhave
soko.
     {295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena    samannāgatassa    aññataraññatarena    dukkhadhammena    phuṭṭhassa
ādevo  paridevo  ādevanā  paridevanā  ādevitattaṃ  paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca   bhikkhave   dukkhaṃ   .   yaṃ  kho  bhikkhave  kāyikaṃ  dukkhaṃ  kāyikaṃ
asātaṃ   kāyasamphassajaṃ   dukkhaṃ   asātaṃ   vedayitaṃ   idaṃ  vuccati  bhikkhave
dukkhaṃ.
     {295.5}  Katamañca  bhikkhave  domanassaṃ  .  yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ   cetasikaṃ   asātaṃ  manosamphassajaṃ  1-  dukkhaṃ  asātaṃ  vedayitaṃ  idaṃ
vuccati bhikkhave domanassaṃ.
     {295.6}  Katamo  ca  bhikkhave  upāyāso  .  yo  kho  bhikkhave
aññataraññatarena      byasanena      samannāgatassa      aññataraññatarena
dukkhadhammena      phuṭṭhassa     āyāso     upāyāso     āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
     {295.7}  Katamo  2-  ca  bhikkhave  appiyehi sampayogo dukkho.
Idha  yassa  te  honti  aniṭṭhā  akantā  amanāpā  rūpā  saddā gandhā
rasā  phoṭṭhabbā  [3]-  ye  vā  panassa  honti anatthakāmā ahitakāmā
aphāsukakāmā   ayogakkhemakāmā  tesaṃ  4-  saṅgati  samāgamo  samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
     {295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti   iṭṭhā  kantā  manāpā  rūpā  saddā  gandhā  rasā  phoṭṭhabbā
ye  vā  panassa  honti  atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā   vā   pitā  vā  bhātā  vā  bhaginī  vā  mittā  vā  amaccā
vā    ñātisālohitā   vā   tesaṃ   asaṅgati   asamāgamo   asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
     {295.9}   Katamañca  bhikkhave  yampicchaṃ  na  labhati  tampi  dukkhaṃ .
Jātidhammānaṃ   bhikkhave  sattānaṃ  evaṃ  icchā  uppajjati  aho  vata  mayaṃ
na   jātidhammā   assāma   na   ca  vata  no  jāti  āgaccheyyāti  na
kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati  tampi
dukkhaṃ   .   jarādhammānaṃ   bhikkhave   sattānaṃ  .  byādhidhammānaṃ  bhikkhave
sattānaṃ   .   maraṇadhammānaṃ   bhikkhave   sattānaṃ   .   sokaparidevadukkha-
domanassupāyāsadhammānaṃ   bhikkhave   sattānaṃ   evaṃ   icchā   uppajjati
aho    vata   mayaṃ   na   sokaparidevadukkhadomanassupāyāsadhammā   assāma
na    ca   vata   no   sokaparidevadukkhadomanassupāyāsā   āgaccheyyunti
na    kho   panetaṃ   icchāya   pattabbaṃ   idampi   yampicchaṃ   na   labhati
tampi   dukkhaṃ   .   katame   ca  bhikkhave  saṅkhittena  pañcupādānakkhandhā
dukkhā    .   seyyathīdaṃ   rūpūpādānakkhandho   1-   vedanūpādānakkhandho
saññūpādānakkhandho      saṅkhārūpādānakkhandho      viññāṇūpādānakkhandho
ime   vuccanti   bhikkhave   saṅkhittena   pañcupādānakkhandhā   dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
     [296]  Katamañca  bhikkhave  dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā
ponobbhavikā    3-    nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
     [297]   Sā  kho  panesā  bhikkhave  taṇhā  kattha  uppajjamānā
uppajjati   kattha   nivisamānā   nivisati   .  yaṃ  loke  piyarūpaṃ  sātarūpaṃ
@Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ.
@3 Sī. Yu. ponobhavikā.
Etthesā    taṇhā    uppajjamānā    uppajjati   ettha   nivisamānā
nivisati.
     {297.1}  Kiñca  loke  piyarūpaṃ  sātarūpaṃ  .  cakkhuṃ  loke piyarūpaṃ
sātarūpaṃ    etthesā    taṇhā    uppajjamānā    uppajjati    ettha
nivisamānā   nivisati   .   sotaṃ   loke   .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke.
Phoṭṭhabbā   loke   .   dhammā   loke   piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.3}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke  .  jivhāsamphasso  loke . Kāyasamphasso loke. Manosamphasso
loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā uppajjati ettha
nivisamānā nivisati.
     {297.5}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
Ettha nivisamānā nivisati.
     {297.6}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke   .  rasasaññā  loke  .  phoṭṭhabbasaññā  loke  .  dhammasaññā
loke   piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā  uppajjamānā  uppajjati
ettha nivisamānā nivisati.
     {297.7}   Rūpasañcetanā   loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .   dhammasañcetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati.
     {297.8}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati.
     {297.9}  Rūpavitakko  loke . Saddavitakko loke. Gandhavitakko
loke    .   rasavitakko   loke   .   phoṭṭhabbavitakko   loke  .
Dhammavitakko   loke   piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  uppajjamānā
uppajjati ettha nivisamānā nivisati.
     {297.10}  Rūpavicāro  loke. Saddavicāro loke. Gandhavicāro
loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke
piyarūpaṃ   sātarūpaṃ   etthesā   taṇhā   uppajjamānā  uppajjati  ettha
nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
     [298]   Katamañca   bhikkhave  dukkhanirodho  1-  ariyasaccaṃ  .  yo
@Footnote: 1 Ma. dukkhanirodhaṃ.
Tassāyeva   taṇhāya   asesavirāganirodho   cāgo   paṭinissaggo   mutti
anālayo.
     {298.1}   Sā  kho  panesā  bhikkhave  taṇhā  kattha  pahīyamānā
pahīyati    kattha    nirujjhamānā    nirujjhati    .   yaṃ   loke   piyarūpaṃ
sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati.
     {298.2}   Kiñca   loke   piyarūpaṃ   sātarūpaṃ   .  cakkhuṃ  loke
piyarūpaṃ    sātarūpaṃ    etthesā   taṇhā   pahīyamānā   pahīyati   ettha
nirujjhamānā   nirujjhati   .   sotaṃ  loke  .  ghānaṃ  loke  .  jivhā
loke  .  kāyo  loke  .  mano  loke  piyarūpaṃ  sātarūpaṃ  etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.3}  Rūpā  loke  .  saddā loke. Gandhā loke. Rasā
loke  .  phoṭṭhabbā  loke  .  dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.4}   Cakkhuviññāṇaṃ   loke   .   sotaviññāṇaṃ   loke .
Ghānaviññāṇaṃ  loke  .  jivhāviññāṇaṃ  loke  .  kāyaviññāṇaṃ  loke.
Manoviññāṇaṃ   loke   piyarūpaṃ   sātarūpaṃ   etthesā  taṇhā  pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
     {298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.6}  Cakkhusamphassajā  vedanā loke. Sotasamphassajā vedanā
Loke  .  ghānasamphassajā  vedanā  loke  .  jivhāsamphassajā  vedanā
loke   .  kāyasamphassajā  vedanā  loke  .  manosamphassajā  vedanā
loke    piyarūpaṃ    sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati
ettha nirujjhamānā nirujjhati.
     {298.7}  Rūpasaññā  loke  .  saddasaññā  loke . Gandhasaññā
loke  .  rasasaññā  loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.8}   Rūpasaññacetanā  loke  .  saddasañcetanā  loke .
Gandhasañcetanā   loke  .  rasasañcetanā  loke  .  phoṭṭhabbasañcetanā
loke   .  dhammasaññacetanā  loke  piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
     {298.9}  Rūpataṇhā  loke  .  saddataṇhā  loke . Gandhataṇhā
loke  .  rasataṇhā  loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ  sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati ettha nirujjhamānā
nirujjhati.
     {298.10}  Rūpavitakko  loke. Saddavitakko loke. Gandhavitakko
loke  .  rasavitakko  loke  .  phoṭṭhabbavitakko  loke. Dhammavitakko
loke   piyarūpaṃ   sātarūpaṃ  etthesā  taṇhā  pahīyamānā  pahīyati  ettha
nirujjhamānā nirujjhati.
     {298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke.
Rasavicāro  loke  .  phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ
Sātarūpaṃ   etthesā   taṇhā   pahīyamānā   pahīyati  ettha  nirujjhamānā
nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
     [299]  Katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     {299.1}  Katamā  ca  bhikkhave  sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
     {299.2}  Katamo  ca  bhikkhave  sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
     {299.3}  Katamā  ca  bhikkhave  sammāvācā . Musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
     {299.4}   Katamo  ca  bhikkhave  sammākammanto  .  pāṇātipātā
veramaṇī   adinnādānā   veramaṇī   kāmesu   micchācārā  veramaṇī  ayaṃ
vuccati bhikkhave sammākammanto.
     {299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ  pahāya  sammāājīvena  jīvikaṃ  kappeti  ayaṃ  vuccati  bhikkhave
sammāājīvo.
     {299.6}  Katamo  ca  bhikkhave  sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ anuppādāya chandaṃ janeti vāyamati
Viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ     paggaṇhāti     padahati     anuppannānaṃ    kusalānaṃ    dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati     uppannānaṃ     kusalānaṃ    dhammānaṃ    ṭhitiyā    asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   .  ayaṃ  vuccati  bhikkhave
sammāvāyāmo.
     {299.7}  Katamā  ca  bhikkhave  sammāsati  .  idha  bhikkhave  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke    abhijjhādomanassaṃ    vedanāsu   vedanānupassī   viharati   .pe.
Citte   .pe.   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno
satimā   vineyya   loke   abhijjhādomanassaṃ   .   ayaṃ  vuccati  bhikkhave
sammāsati.
     {299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva
kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ   upasampajja   viharati  vitakkavicārānaṃ  vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
.pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca  pahānā  dukkhassa  ca
pahānā    pubbe    va   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ  upasampajja  viharati  .  ayaṃ  vuccati
Bhikkhave  sammāsamādhi  .  idaṃ  vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā
ariyasaccaṃ.
     {299.9}   Iti   ajjhattaṃ   vā   dhammesu   dhammānupassī  viharati
bahiddhā    vā   dhammesu   dhammānupassī   viharati   ajjhattabahiddhā   vā
dhammesu   dhammānupassī   viharati   samudayadhammānupassī  vā  dhammesu  viharati
vayadhammānupassī    vā    dhammesu    viharati   samudayavayadhammānupassī   vā
dhammesu   viharati   .   atthi   dhammāti   vā  panassa  sati  paccupaṭṭhitā
hoti   yāvadeva   ñāṇamattāya  paṭissatimattāya  .  anissito  ca  viharati
na  ca  kiñci  loke  upādiyati  .  evampi  kho  bhikkhave  bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu.
                     Saccapabbaṃ niṭṭhitaṃ.
                  Dhammānupassanā niṭṭhitā.
     [300]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ diṭṭhe va dhamme aññā sati vā upādisese anāgāmitā.
     {300.1}  Tiṭṭhantu  bhikkhave  satta  vassāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha vassāni. Pañca vassāni.
Cattāri  vassāni  .  tīṇi  vassāni  .  dve vassāni. Ekaṃ vassaṃ .pe.
Tiṭṭhatu  bhikkhave  ekaṃ  vassaṃ  .  yo  hi  koci  bhikkhave  ime cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭhe   va   dhamme   aññā   sati   vā
Upādisese anāgāmitā.
     {300.2}  Tiṭṭhantu  bhikkhave  satta  māsāni. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ bhāveyya cha māsāni. Pañca māsāni.
Cattāri  māsāni  .  tīṇi  māsāni  .  dve  māsāni  .  ekaṃ māsaṃ.
Addhamāsaṃ  1-  .pe.  tiṭṭhatu  bhikkhave  addhamāso. Yo hi koci bhikkhave
ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  sattāhaṃ tassa dvinnaṃ phalānaṃ
aññataraṃ  phalaṃ  pāṭikaṅkhaṃ  diṭṭhe  va  dhamme  aññā  sati  vā upādisese
anāgāmitā 2-.
     {300.3}   Ekāyano   ayaṃ  bhikkhave  maggo  sattānaṃ  visuddhiyā
sokaparidevānaṃ      samatikkamāya      dukkhadomanassānaṃ      atthaṅgamāya
ñāyassa    adhigamāya    nibbānassa    sacchikiriyāya    yadidaṃ    cattāro
satipaṭṭhānāti   .   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca  vuttanti .
Idamavoca    bhagavā    .    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ navamaṃ.
                           ------------------
@Footnote: 1 Ma. aḍḍhamāsaṃ. 2 Ma. anāgāmitāti.



             The Pali Tipitaka in Roman Character Volume 10 page 1-351. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=1&items=330              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=1&items=330&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=1&items=330              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=1&items=330              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :