ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page196.

Mahāsudassanasuttaṃ [163] Evamme sutaṃ . ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antare yamakasālānaṃ parinibbānasamaye . Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca mā bhante bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi santi bhante aññāni mahānagarāni seyyathīdaṃ campā rājagahaṃ sāvatthī sāketaṃ kosambī bārāṇasī ettha bhagavā parinibbāyatu ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā te tathāgatassa sarīrapūjaṃ karissantīti. {163.1} Mā hevaṃ ānanda avaca khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti . bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto cāturanto vijitāvī janapadaṭṭhāvariyappatto. Rañño ānanda mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi [1]-. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena uttarena ca dakkhiṇena ca sattayojanāni vitthārena kusāvatī ānanda rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi @Footnote: 1 Yu. sā kho ānanda kusāvatī pacchimena ca puratthimena ca.

--------------------------------------------------------------------------------------------- page197.

Ānanda devānaṃ ālakamandā nāma rājadhānī iddhā ceva ahosi 1- phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca evameva kho ānanda kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca . kusāvatī ānanda rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiṃ ca seyyathīdaṃ hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena sammasaddena tālasaddena asatha pivatha khādathāti dasamena saddena. {163.2} Kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosi [2]- eko pākāro sovaṇṇamayo eko rūpiyamayo 3- eko veḷuriyamayo eko phalikamayo eko lohitaṅkamayo 4- eko masāragallamayo eko sabbaratanamayo . Kusāvatiyā ānanda rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ ekaṃ dvāraṃ sovaṇṇameyaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . ekamekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ tiporisaṅgā tiporisaṃ nikhātā 5- dvādasaporisā 6- ubbedhena. Ekā esikā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā ekā lohitaṅkamayā ekā masāragallamayā ekā sabbaratanamayā. {163.3} Kusāvatī ānanda rājadhānī sattahi tālapantīhi parikkhittā ahosi ekā tālapanti sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā ekā lohitaṅkamayā @Footnote: 1 Ma. hoti. 2 Yu. tattha. 3 Yu. rūpimayo. ito paraṃ īdisameva. 4 Po. @lohitaṅgamayo. ito paraṃ īdisameva. 5 Yu. tiporisaṃ nikhātāti @ime pāṭhā natthi . 6 Yu. catuporisā.

--------------------------------------------------------------------------------------------- page198.

Ekā masāragallamayā ekā sabbaratanamayā . sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca . rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca . veḷuriyassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca . Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca . lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca . Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca pattāni ca phalāni ca. {163.4} Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca . tāsaṃ kho panānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggū 1- ca rajaniyo ca kammaniyo 2- ca madaniyo ca . seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa 3- kusalehi 4- susamannāhatassa 5- saddo hoti vaggū ca rajaniyo ca kammaniyo ca madaniyo ca evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca . ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā te tāsaṃ tālapantīnaṃ vāteritānaṃ @Footnote: 1 Ma. vaggu. 2 Ma. khamaniyo. Yu. kamaniyo. ito paraṃ īdisameva. @3 Yu. suppaṭipatāḷitassa. 4 Ma. sukusalehi. 5 Ma. samannāhatassa.

--------------------------------------------------------------------------------------------- page199.

Saddena paricāresuṃ. [164] Rājā ānanda mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi. Idhānanda rañño mahāsudassanassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ disvā rañño mahāsudassanassa etadahosi sutaṃ kho panetaṃ 1- yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsanhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ so hoti rājā cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti. {164.1} Athakho ānanda rājā mahāsudassano uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena suvaṇṇabhiṅgāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri pavattatu bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratananti . athakho taṃ ānanda cakkaratanaṃ puratthimadisaṃ pavattati 2- . anudeva 3- rājā mahāsudassano saddhiṃ caturaṅginiyā senāya . yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi 4- tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda puratthimāya disāya paṭirājāno te rājānaṃ mahāsudassanaṃ @Footnote: 1 Sī. pana metaṃ. 2 Ma. pavatti. 3 Sī. Ma. Yu. anvadeva. ito paraṃ @īdisameva. 4 Po. patiṭaṭhati.

--------------------------------------------------------------------------------------------- page200.

Upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ [1]- mahārāja sakaṃ te mahārāja anusāsa mahārājāti . rājā mahāsudassano evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho panānanda puratthimāya disāya paṭirājāno te rañño mahāsudassanassa anuyantā 2- ahesuṃ. {164.2} Athakho taṃ ānanda cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati 3- dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavattati pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavattati . Anudeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya . yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya . ye kho panānanda uttarāya disāya paṭirājāno te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu ehi kho mahārāja svāgataṃ mahārāja sakaṃ te mahārāja anusāsa mahārājāti . rājā mahāsudassano evamāha pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesu micchā na caritabbā musā na bhāsitabbā majjaṃ na pātabbaṃ yathābhuttañca bhuñjathāti . ye kho panānanda uttarāya disāya @Footnote: 1 Ma. te. ito paraṃ īdisameva. 2 Sī. Yu. anuyuttā. 3 Ma. Yu. pavatti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page201.

Paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ. {164.3} Athakho taṃ ānanda cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijitvā 1- kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ . rañño ānanda mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi. [165] Puna caparaṃ ānanda rañño mahāsudassanassa hatthiratanaṃ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā . [2]- disvā rañño mahāsudassanassa cittaṃ pasīdi bhaddakaṃ vata bho hatthiyānaṃ sace damathaṃ upeyyāti . Athakho taṃ ānanda hatthiratanaṃ seyyathāpi nāma bhaddo 3- hatthājānīyo dīgharattaṃ suparidanto evameva damathaṃ upagacchi . Bhūtapubbaṃ ānanda rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā 4- kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi . rañño ānanda mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi. [166] Puna caparaṃ ānanda rañño mahāsudassanassa assaratanaṃ pāturahosi sabbaseto kākasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā . disvā rañño mahāsudassanassa cittaṃ pasīdi bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti . @Footnote: 1 Ma. Yu. abhivijinitvā. 2 Po. Ma. taṃ. sabbattha īdisameva. @3 Ma. gandhahatthājānīyo. 4 Yu. anusaṃsāyitvā.

--------------------------------------------------------------------------------------------- page202.

Athakho taṃ ānanda assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto evameva damathaṃ upagacchi . bhūtapubbaṃ ānanda rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anuyāyitvā 1- kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi . rañño ānanda mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi. [167] Puna caparaṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi [2]- maṇiveḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno . tassa kho panānanda maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi . bhūtapubbaṃ ānanda rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāsi 3- . Ye kho panānanda samantā gāmā ahesuṃ te 4- obhāsena kammante payojesuṃ divāti maññamānā . rañño ānanda mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi. [168] Puna caparaṃ ānanda rañño mahāsudassanassa itthīratanaṃ pāturahosi abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā 5- nāccodātā atikkantā manussīvaṇṇaṃ 6- appattā dibbavaṇṇaṃ . tassa kho panānanda itthīratanassa evarūpo @Footnote: 1 Yu. anusāyitvā. 2 Ma. Yu. so ahosi. 3 Yu. pāyāti. 4 Ma. Yu. te @tenobhāsena. 5 Yu. nātikāḷī. 6 Ma. mānusivaṇṇaṃ. Yu. mānusaṃ vaṇṇaṃ.

--------------------------------------------------------------------------------------------- page203.

Kāyasamphasso hoti seyyathāpi nāma tūlapicuno vā kappāsapicuno vā . tassa kho panānanda itthīratanassa sīte uṇhāni gattāni honti uṇhe sītāni . tassa kho panānanda itthīratanassa kāyato candanagandho vāyati mukhato uppalagandho . taṃ kho panānanda itthīratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṃkārapaṭisāvinī manāpacārinī piyavādinī . taṃ kho panānanda itthīratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticārī 1- kuto pana kāyena . rañño panānanda mahāsudassanassa evarūpaṃ itthīratanaṃ pāturahosi. [169] Puna caparaṃ ānanda rañño mahāsudassanassa gahapatiratanaṃ pāturahosi . tassa kammavipākajaṃ dibbacakkhuṃ pāturahosi yena nidhiṃ passati sassāmikampi assāmikampi . so rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha appossukko tvaṃ deva hohi ahaṃ te dhanena dhanakaraṇīyaṃ karissāmīti . bhūtapubbaṃ ānanda rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā 2- gahapatiratanaṃ etadavoca attho me gahapati hiraññasuvaṇṇenāti . tenahi mahārāja ekatīraṃ 3- nāvaṃ upetūti . idheva me gahapati attho va hiraññasuvaṇṇenāti . Athakho taṃ ānanda gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ @Footnote: 1 Ma. aticari. 2 Yu. ogāhetvā. @3 Ma. ekaṃ tīraṃ nāvā .... Yu. ekaṃ va tīraṃ nāvā.

--------------------------------------------------------------------------------------------- page204.

Etadavoca alamettāvatā mahārāja katamettāvatā mahārājāti . Rājā mahāsudassano evamāha alamettāvatā gahapati katamettāvatā gahapati pūjitamettāvatā gahapatīti . rañño ānanda mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi. [170] Puna caparaṃ ānanda rañño mahāsudassanassa pariṇāyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upeyyāpetabbaṃ 1- upeyyāpetuṃ apeyyāpetabbaṃ apeyyāpetuṃ ṭhapetabbaṃ ṭhapetuṃ . so rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha appossukko tvaṃ deva hohi ahamanusāsissāmīti . Rañño ānanda mahāsudassanassa evarūpaṃ pariṇāyakaratanaṃ pāturahosi . rājā ānanda mahāsudassano imehi sattahi ratanehi samannāgato ahosi. [171] [2]- Rājā ānanda mahāsudassano catūhi iddhīhi samannāgato hoti 3-. Katamāhi catūhi iddhīhi. Idhānanda rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi . rājā ānanda mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi. [172] Puna caparaṃ ānanda rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi . rājā ānanda @Footnote: 1 sabbapotthakesu upayāpetabbaṃ upayāpetuṃ apayāpetabbaṃ apayāpetuṃ. 2 Yu. puna @caparaṃ ānanda rāja .... 3 Ma. Yu. ahosi.

--------------------------------------------------------------------------------------------- page205.

Mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi. [173] Puna caparaṃ ānanda rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi . rājā ānanda mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi. [174] Puna caparaṃ ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo . seyyathāpi ānanda pitā puttānaṃ piyo hoti manāpo evameva kho ānanda rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo . Rañño 1- pana ānanda mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā . seyyathāpi ānanda pitu puttā piyā honti manāpā evameva kho ānanda raññopi mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. {174.1} Bhūtapubbaṃ ānanda rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi . athakho ānanda brāhmaṇagahapatikā rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu ataramāno deva yāhi yathā taṃ mayaṃ cirataraṃ passeyyāmāti. Rājāpi ānanda mahāsudassano sārathi āmantesi ataramāno sārathi rathaṃ pesehi yathā ahaṃ brāhmaṇagahapatike cirataraṃ passeyyanti . rājā ānanda mahāsudassano imāya catutthāya 2- iddhiyā samannāgato ahosi . rājā ānanda mahāsudassano @Footnote: 1 Ma. Yu. raññopi ānanda. 2 Ma. catutthiyā.

--------------------------------------------------------------------------------------------- page206.

Imāhi catūhi iddhīhi samannāgato ahosi. [175] Athakho ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti . māpesi kho ānanda rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo . tā kho panānanda pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā. {175.1} Tāsu kho panānanda pokkharaṇīsu cattāri 1- sopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā suciyo 2- ca uṇhīsañca . rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca . veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ phalikamayā suciyo ca uṇhīsañca . Phalikamayassa sopāṇassa phalikamayā thambhā ahesuṃ veḷuriyamayā suciyo ca uṇhīsañca . tā kho panānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ ekā vedikā sovaṇṇamayā ekā rūpiyamayā . sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā suciyo ca uṇhīsañca . rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca . athakho @Footnote: 1 Ma. Yu. āmeñḍitaṃ. 2 Ma. Yu. sūciyo. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page207.

Ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ imāsu pokkharaṇīsu evarūpaṃ mālaṃ ropāpeyyaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭṭanti 1- . ropāpesi kho ānanda rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭṭaṃ 2- . Athakho ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nhāpake purise ṭhapeyyaṃ ye āgatāgataṃ janaṃ nhāpessantīti . ṭhapesi 3- kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre nhāpake purise ye āgatāgataṃ janaṃ nhāpesuṃ 4-. {175.2} Athakho ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti . paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassāti. [176] Athakho ānanda brāhmaṇagapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu idaṃ deva @Footnote: 1 Ma. anāvaṭanti. Yu. anācāranti. 2 Ma. anāvaṭaṃ. Yu. anācāraṃ. @3 Ma. paṭṭhapesi. 4 Yu. nhāpeyyuṃ.

--------------------------------------------------------------------------------------------- page208.

Pahūtaṃ sāpateyyaṃ devasseva 1- uddissa ābhataṃ taṃ devo paṭiggaṇhātūti . alaṃ bho mamamidaṃ 2- pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ taṃ vo hotu ito ca bhiyyo harathāti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ na kho evaṃ 3- amhākaṃ paṭirūpaṃ yaṃ [4]- imāni sāpateyyāni punadeva sakāni gharāni paṭihāreyyāma 5- yannūna mayaṃ rañño mahāsudassanassa nivesanaṃ māpeyyāmāti . te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu nivesanaṃ te deva māpeyyāmāti 6- . Adhivāsesi kho ānanda rājā mahāsudassano tuṇhībhāvena. [177] Athakho ānanda sakko devānamindo rañño mahāsudassanassa cetasā cetoparivitakkamaññāya vissakammaṃ 7- devaputtaṃ āmantesi ehi tvaṃ samma vissakamma rañño mahāsudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsādanti . evaṃ bhaddaṃ tavāti kho ānanda vissakammo devaputto sakkassa devānamindassa paṭissuṇitvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva devesu tāvatiṃsesu antarahito rañño mahāsudassanassa purato pāturahosi . athakho ānanda vissakammo devaputto rājānaṃ mahāsudassanaṃ etadavoca nivesanaṃ te deva māpessāmi dhammaṃ @Footnote: 1 Sī. devadevaṃ. Yu. devaṃyeva uddissa āhataṃ. 2 Ma. mamapidaṃ. Yu. mamapi. @3 Ma. Yu. etaṃ. 4 Yu. mayaṃ. 5 Po. paṭihāreyyāmāti. Yu. paṭihārāma. @6 Ma. Yu. māpessāmāti. 7 Po. Ma. vissukammaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page209.

Nāma pāsādanti . adhivāsesi kho ānanda rājā mahāsudassano tuṇhībhāvena. {177.1} Māpesi kho ānanda vissakammo devaputto rañño mahāsudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ . dhammo ānanda pāsādo puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi uttarena ca dakkhiṇena ca aḍḍhayojanaṃ vitthārena . dhammassa ānanda pāsādassa tiporisaṃ uccatarena 1- vatthuṃ citaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakāhi ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā. {177.2} Dhammassa ānanda pāsādassa caturāsītithambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ eko thambho sovaṇṇamayo eko rūpiyamayo eko veḷuriyamayo eko phalikamayo . dhammo ānanda pāsādo catunnaṃ vaṇṇānaṃ phalakehi santhato ahosi ekaṃ phalakaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ. {177.3} Dhammassa ānanda pāsādassa catuvīsatisopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā suciyo ca uṇhīsañca . Rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca . veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ phalikamayā suciyo ca uṇhīsañca . phalikamayassa sopāṇassa phalikamayā thambhā ahesuṃ veḷuriyamayā @Footnote: 1 Yu. uccattanena.

--------------------------------------------------------------------------------------------- page210.

Suciyo ca uṇhīsañca. {177.4} Dhamme ānanda pāsāde caturāsītikūṭāgārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi . rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi . veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi . phalikamaye kūṭāgāre masāragallamayo 1- pallaṅko paññatto ahosi. {177.5} Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi tassa sovaṇṇamayo khandho rūpiyamayāni pattāni ca phalāni ca . Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi tassa phalikamayo khandho veḷuriyamayāni pattāni ca phalāni ca . Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi tassa veḷuriyamayo khandho phalikamayāni pattāni ca phalāni ca. [178] Athakho ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ māpeyyaṃ yattha divāvihāraṃ nisīdissāmīti . māpesi kho ānanda rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ yattha divāvihāraṃ nisīdi . dhammo @Footnote: 1 Sī. Ma. Yu. sāramayo.

--------------------------------------------------------------------------------------------- page211.

Ānanda pāsādo dvīhi vedikāhi parikkhitto ahosi ekā vedikā sovaṇṇamayā ekā rūpiyamayā . sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā suciyo ca uṇhīsañca . Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca. {178.1} Dhammo ānanda pāsādo dvīhi kiṅkaṇikajālehi 1- parikkhitto ahosi ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ [2]- rūpiyamayaṃ . Sovaṇṇamayassa jālassa rūpiyamayā kiṅkaṇikā 3- ahesuṃ . rūpiyamayassa jālassa sovaṇṇamayā kiṅkaṇikā ahesuṃ . tesaṃ kho ānanda kiṅkaṇikajālānaṃ vāteritānaṃ saddo ahosi vaggū ca rajaniyo ca kammaniyo 4- ca madaniyo ca . seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa 5- kusalehi 6- susamannāhatassa 7- saddo hoti vaggū ca rajaniyo ca kammaniyo ca madaniyo ca evameva kho ānanda tesaṃ kiṅkaṇikajālānaṃ vāteritānaṃ saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca. {178.2} Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā te tesaṃ kiṅkaṇikajālānaṃ vāteritānaṃ saddena paricāresuṃ. Niṭṭhito kho ānanda 8- dhammo pāsādo duddikkho ahosi musati cakkhūni . Seyyathāpi ānanda vassānaṃ pacchime māse saradasamaye visuddhe 9- upaviddhe 10- vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno 11- @Footnote: 1 Ma. kiṅkiṇikajālehi. Yu. kiṅkiṇikajālāhi. 2 Yu. jālaṃ. 3 Yu. kiṅkiṇiyo. @sabbattha īdisameva. 4 Ma. Yu. kamaniyo. evamuparipi. 5 Yu. suppaṭipatāḷitassa. @6 Ma. sukusalehi. 7 Ma. Yu. samannāhatassa. 8 Ma. Yu. panānanda. 9 Ma. Yu. ayaṃ @pāṭho natthi. 10 Ma. Yu. viddhe. 11 Ma. abbhuggamamāno. Yu. abbhussukkamāno.

--------------------------------------------------------------------------------------------- page212.

Duddikkho 1- ahosi musati cakkhūni evameva kho ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni. {178.3} Athakho ānanda rañño mahāsudassanassa etadahosi yannūnāhaṃ dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ māpeyyanti. Māpesi kho ānanda rājā mahāsudassano dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ . dhammā ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṃ āyāmena ahosi uttarena ca dakkhiṇena ca aḍḍhayojanaṃ vitthārena . dhammā ānanda pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi ekā iṭṭhakā sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā. {178.4} Dhammāya [2]- ānanda pokkharaṇiyā catuvīsatisopāṇāni ahesuṃ catunnaṃ vaṇṇānaṃ ekaṃ sopāṇaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ . sovaṇṇamayassa sopāṇassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā suciyo ca uṇhīsañca . rūpiyamayassa sopāṇassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca . Veḷuriyamayassa sopāṇassa veḷuriyamayā thambhā ahesuṃ phalikamayā suciyo ca uṇhīsañca . phalikamayassa sopāṇassa phalikamayā thambhā ahesuṃ veḷuriyamayā suciyo ca uṇhīsañca. {178.5} Dhammā ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi ekā vedikā sovaṇṇamayā ekā rūpiyamayā . sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā @Footnote: 1 Yu. sabbattha dudikkho. 2 Yu. ca.

--------------------------------------------------------------------------------------------- page213.

Ahesuṃ rūpiyamayā suciyo ca uṇhīsañca . rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā suciyo ca uṇhīsañca. {178.6} Dhammā ānanda pokkharaṇī sattahi tālapantīhi parikkhittā ahosi ekā tālapanti sovaṇṇamayā ekā rūpiyamayā ekā veḷuriyamayā ekā phalikamayā ekā lohitaṅkamayā ekā masāragallamayā ekā sabbaratanamayā . sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca . rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca . veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca . phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca . lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca . masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. {178.7} Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca . tāsaṃ kho panānanda tālapantīnaṃ vāteritānaṃ saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca. Seyyathāpi ānanda pañcaṅgikassa turiyassa suvinītassa suppaṭitāḷitassa kusalehi susamannāhatassa saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca evameva kho ānanda tāsaṃ tālapantīnaṃ vāteritānaṃ

--------------------------------------------------------------------------------------------- page214.

Saddo ahosi vaggū ca rajaniyo ca kammaniyo ca madaniyo ca . Ye kho panānanda tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā te tāsaṃ tālapantīnaṃ vāteritānaṃ saddena paricāresuṃ. {178.8} Niṭṭhite kho panānanda dhamme pāsāde niṭṭhitāya ca dhammāya pokkharaṇiyā rājā mahāsudassano ye kho panānanda 1- tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhīti. Paṭhamabhāṇavāraṃ. [179] Athakho ānanda rañño mahāsudassanassa etadahosi kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti . athakho ānanda rañño mahāsudassanassa etadahosi tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo seyyathīdaṃ dānassa damassa saññamassāti. {179.1} Athakho ānanda rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi tiṭṭha kāmavitakka tiṭṭha byāpādavitakka tiṭṭha vihiṃsāvitakka ettāvatā kāmavitakka ettāvatā byāpādavitakka ettāvatā vihiṃsāvitakkāti . athakho ānanda rājā mahāsudassano @Footnote: 1 Ma. Yu. kho panānandāti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page215.

Mahāviyūhaṃ kūṭāgāraṃ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsi pītiyā ca virāgā upekkhako ca vihāsi sato sampajāno sukhañca kāyena paṭisaṃvedesi yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihāsi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsi. [180] Athakho ānanda rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi karuṇāsahagatena cetasā . muditāsahagatena cetasā . Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena

--------------------------------------------------------------------------------------------- page216.

Appamāṇena averena abyāpajjhena pharitvā vihāsi. [181] Rañño ānanda mahāsudassanassa caturāsītinagarasahassāni ahesuṃ kusāvatīrājadhānīpamukhāni caturāsītipāsādasahassāni ahesuṃ dhammapāsādapamukhāni caturāsītikūṭāgārasahassāni ahesuṃ mahāviyūhakūṭāgārapamukhāni caturāsītipallaṅkasahassāni ahesuṃ sovaṇṇamayāni rūpiyamayāni dantamayāni masāragallamayāni 1- goṇakatthatāni paṭikatthatāni 2- paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni 3- ubhatolohitakupadhānāni caturāsītināgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni caturāsītiassasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni caturāsītirathasahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni caturāsītimaṇisahassāni ahesuṃ maṇiratanapamukhāni caturāsītiitthīsahassāni ahesuṃ subhaddādevīpamukhāni caturāsītigahapatisahassāni ahesuṃ gahapatiratanapamukhāni caturāsītikhattiyasahassāni ahesuṃ anuyantāni 4- pariṇāyakaratanapamukhāni caturāsītidhenusahassāni ahesuṃ duhasandanāni 5- kaṃsūpadhāraṇāni 6- caturāsītivatthakoṭisahassāni ahesuṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ @Footnote: 1 Ma. Yu. sāramayāni. sabbattha īdisameva. 2 ayaṃ pāṭho natthi. @3 Yu. sauttaracchadanāni. 4 Sī. Yu. anuyuttāni. 5 Sī. Ma. Yu. dukulasandanāni. @6 Sī. kaṃsupasandanāni.

--------------------------------------------------------------------------------------------- page217.

Kambalasukhumānaṃ . rañño ānanda mahāsudassanassa 1- caturāsītithālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhiharayittha. 2- [182] Tena kho panānanda samayena rañño mahāsudassanassa caturāsītināgasahasasāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti . athakho ānanda rañño mahāsudassanassa etadahosi imāni kho me caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti yannūna vassasatassa vassasatassa accayena dvecattāḷīsaṃ dvecattāḷīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyunti . athakho ānanda rājā mahāsudassano pariṇāyakaratanaṃ āmantesi imāni kho me samma pariṇāyakaratana caturāsītināgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti tenahi samma pariṇāyakaratana vassasatassa vassasatassa accayena dvecattāḷīsaṃ dvecattāḷīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantūti . evaṃ devāti [3]- ānanda pariṇāyakaratanaṃ rañño mahāsudassanassa paccassosi . athakho ānanda rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattāḷīsaṃ dvecattāḷīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgamiṃsu. {182.1} Athakho ānanda subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena etadahosi ciraṃ diṭṭho kho me rājā mahāsudassano yannūnāhaṃ rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyanti . athakho ānanda subhaddā @Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. abhihariyittha. 3 Po. Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page218.

Devī itthāgāraṃ āmantesi ettha tumhe sīsanhāyatha 1- pītāni vatthāni pārupatha ciraṃ diṭṭho no rājā mahāsudassano rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyāmāti . 2- evaṃ ayyeti kho ānanda itthāgāraṃ subhaddāya deviyā paṭissuṇitvā sīsanhāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. {182.2} Athakho ānanda subhaddā devī pariṇāyakaratanaṃ āmantesi kappehi samma pariṇāyakaratana caturaṅginiṃ senaṃ ciraṃ diṭṭho no rājā mahāsudassano rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyyāmāti . 3- Evaṃ devīti kho ānanda pariṇāyakaratanaṃ subhaddāya deviyā paṭissuṇitvā caturaṅginiṃ senaṃ kappāpetvā subhaddāya deviyā paṭivedesi kappitā kho te devi caturaṅginī senā yassadāni kālaṃ maññasīti . Athakho ānanda subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo tenupasaṅkami upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi. {182.3} Athakho ānanda rājā mahāsudassano saddaṃ sutvā 4- kinnu kho so mahato viya janakāyassa saddoti mahāviyūhā kūṭāgārā nikkhamanto addasa subhaddaṃ dveiṃ dvārabāhaṃ ālambitvā ṭhitaṃ disvā subhaddaṃ deviṃ etadavoca ettheva devi tiṭṭha mā pāvisīti. Athakho ānanda rājā mahāsudassano @Footnote: 1 Ma. Yu. sīsāni nhāyatha. 2-3 Ma. Yu. upasaṅkamissāmāti. 4 Yu. ime pāṭhā @natthi.

--------------------------------------------------------------------------------------------- page219.

Aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapehīti . evaṃ devāti kho ānanda so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapesi . Athakho ānanda rājā mahāsudassano dakkhiṇena passena sīhaseyyaṃ kappesi pādena pādaṃ accādhāya sato sampajāno. [183] Athakho ānanda subhaddāya deviyā etadahosi vippasannāni kho rañño mahāsudassanassa indriyāni parisuddhāni 1- chavivaṇṇo pariyodāto mā heva kho rājā mahāsudassano kālamakāsīti . rājānaṃ mahāsudassanaṃ etadavoca imāni [2]- te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi {183.1} imāni te deva caturāsītipāsādasahassāni dhammapāsādapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni [3]- te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni masāragallamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakupadhānāni ettha deva chandaṃ janehi @Footnote: 1 Ma. Yu. parisuddho. 2 Yu. kho. 3 Po. kho.

--------------------------------------------------------------------------------------------- page220.

Jīvite apekkhaṃ karohi imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi {183.2} imāni te deva caturāsītimaṇisahassāni maṇiratanapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītiitthīsahassāni itthīratanapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītigahapatisahassāni gahapatiratanapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītikhattiyasahassāni anuyantāni pariṇāyakaratanapamukhāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītidhenusahassāni duhasandanāni kaṃsupadhāraṇāni ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ

--------------------------------------------------------------------------------------------- page221.

Kambalasukhumānaṃ ettha deva chandaṃ janehi jīvite apekkhaṃ karohi imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharayittha 1- ettha deva chandaṃ janehi jīvite apekkhaṃ karohīti {183.3} evaṃ vutte ānanda rājā mahāsudassano subhaddaṃ deviṃ etadavoca dīgharattaṃ kho maṃ tvaṃ devi iṭṭhehi kantehi manāpehi samudācaritvā atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi amanāpehi samudācarasīti. Kathañca hi taṃ deva samudācarāmīti. {183.4} Evaṃ kho maṃ tvaṃ devi samudācara sabbeheva [2]- piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo mā kho tvaṃ deva sāpekkho kālamakāsi dukkhā sāpekkhassa kālakiriyā garahitā ca sāpekkhassa kālakiriyā imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā 3- akāsi imāni te deva caturāsītipāsādasahassāni .pe. mā akāsi imāni te deva caturāsītikūṭāgārasahassāni .pe. mā akāsi imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni masāragallamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakupadhānāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni @Footnote: 1 Ma. abhihariyati. Yu. abhihariyittha. 2 Ma. Yu. deva. 3 Ma. mākāsi. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page222.

Hemajālapaṭicchannāni uposathanāgarājapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi {183.5} imāni te deva caturāsītimaṇisahassāni maṇiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītiitthīsahassāni subhaddādevipamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītigahapatisahassāni gahapatiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītikhattiyasahassasāni anuyantāni pariṇāyakaratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītidhenusahassāni duhasandanāni kaṃsupadhāraṇāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ ettha deva chandaṃ pajaha jīvite

--------------------------------------------------------------------------------------------- page223.

Apekkhaṃ mā akāsi . imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharayittha ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsīti. {183.6} Evaṃ vutte ānanda subhaddā devī parodi assūni pavattesi. Athakho ānanda subhaddā devī assūni pamajjitvā 1- rājānaṃ mahāsudassanaṃ etadavoca sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo mā kho tvaṃ deva sāpekkho kālamakāsi dukkhā sāpekkhassa kālakiriyā garahitā [2]- sāpekkhassa kālakiriyā imāni kho te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītipāsādasahassāni dhammapāsādapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi {183.7} imāni te deva caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni masāragallamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakupadhānāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni @Footnote: 1 Ma. puñchitvā. 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page224.

Te deva caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītimaṇisahassāni maṇiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi {183.8} imāni te deva caturāsītiitthīsahassāni itthīratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītigahapatisahassāni gahapatiratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītikhattiyasahassāni anuyantāni pariṇāyakaratanapamukhāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītidhenusahassāni duhasandanāni kaṃsupadhāraṇāni ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsi imāni te deva caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharayittha

--------------------------------------------------------------------------------------------- page225.

Ettha deva chandaṃ pajaha jīvite apekkhaṃ mā akāsīti. [184] Athakho ānanda rājā mahāsudassano naciraṃyeva 1- kālamakāsi . seyyathāpi ānanda gahapatissa vā gahapatiputtassa vā manuññaṃ bhojanaṃ bhuttāvissa bhattasammado hoti evameva kho ānanda rañño mahāsudassanassa maraṇantikā vedanā ahosi . Kālakato ca ānanda rājā mahāsudassano sugatiṃ brahmalokaṃ upapajji . rājā ānanda mahāsudassano caturāsītivassasahassāni kumārakīḷaṃ 2- kīḷi caturāsītivassasahassāni oparajjaṃ kāresi caturāsīti- vassasahassāni rajjaṃ kāresi caturāsītivassasahassāni gihibhūto 3- dhamme pāsāde brahmacariyaṃ ācari 4- . so cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokupago ahosi. [185] Siyā nu kho panānanda evamassa añño nūna tena samayena rājā mahāsudassano ahosīti na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ ahaṃ tena samayena rājā mahāsudassano ahosiṃ mama tāni caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni mama tāni caturāsītipāsādasahassāni dhammapāsādapamukhāni mama tāni caturāsītikūṭāgārasahassāni mahāviyūhakūṭāgārapamukhāni mama tāni caturāsītipallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni masāragallamayāni goṇakatthatāni paṭikatthatāni paṭalikatthatāni @Footnote: 1 Sī. Ma. Yu. na cirasseva. 2 Yu. kumārakīḷikaṃ. 3 Ma. Yu. gihībhūto. @4 Ma. Yu. cari.

--------------------------------------------------------------------------------------------- page226.

Kadalimigapavarapaccattharaṇāni suuttaracchadāni ubhatolohitakupadhānāni mama tāni caturāsītināgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājapamukhāni mama tāni caturāsītiassasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājapamukhāni mama tāni caturāsītirathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathapamukhāni mama tāni caturāsītimaṇisahassāni maṇiratanapamukhāni mama tāni caturāsītiitthīsahassāni subhaddādevīpamukhāni mama tāni caturāsītigahapatisahassāni gahapatiratanapamukhāni {185.1} mama tāni caturāsītikhattiyasahassāni anuyantāni pariṇāyakaratanapamukhāni mama tāni caturāsītidhenusahassāni duhasandanāni kaṃsupadhāraṇāni mama tāni caturāsītivatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ mama tāni caturāsītithālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhiharayittha tesaṃ kho panānanda caturāsītinagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī {185.2} tesaṃ kho panānanda caturāsītipāsādasahassānaṃ ekoyeva so pāsādo hoti yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo tesaṃ kho panānanda caturāsītikūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti yaṃ tena

--------------------------------------------------------------------------------------------- page227.

Samayena ajjhāvasāmi yadidaṃ mahāviyūhaṃ kūṭāgāraṃ tesaṃ kho panānanda caturāsītipallaṅkasahassānaṃ ekoyeva so pallaṅko hoti yaṃ tena samayena paribhuñjāmi sovaṇṇamayo vā rūpiyamayo vā dantamayo vā masāragallamayo vā tesaṃ kho panānanda caturāsītināgasahassānaṃ ekoyeva so nāgo hoti yaṃ tena samayena abhiruhāmi yadidaṃ uposatho nāgarājā tesaṃ kho panānanda caturāsītiassasahassānaṃ ekoyeva so asso hoti yaṃ tena samayena abhiruhāmi yadidaṃ valāhako assarājā tesaṃ kho panānanda caturāsītirathasahassānaṃ ekoyeva so ratho hoti yaṃ tena samayena abhiruhāmi yadidaṃ vejayantaratho tesaṃ kho panānanda caturāsītiitthīsahassānaṃ ekāyeva sā itthī hoti yā tena samayena paccupaṭṭhāti khattiyāyinī 1- vā vessāyinī vā 2- tesaṃ kho panānanda caturāsītivatthakoṭisahassānaṃ ekaṃyeva taṃ dussayugaṃ hoti yaṃ tena samayena paridahāmi khomasukhumaṃ vā kappāsikasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā tesaṃ kho panānanda caturāsītithālipākasahassānaṃ ekoyeva so thālipāko hoti yato nāḷikodanaṃ paramaṃ bhuñjāmi tadupiyañca sūpeyyaṃ {185.3} passānanda sabbe te saṅkhārā atītā niruddhā vipariṇatā evaṃ aniccā kho ānanda saṅkhārā evaṃ adhuvā kho ānanda saṅkhārā evaṃ anassāsikā kho ānanda saṅkhārā yāvañcidaṃ @Footnote: 1 Ma. khattiyānī vā vessinī vā. Yu. khattiyānī vā velāmikāni vā. @2 Sī. khattiyāyinī vā velānimikāni vā.

--------------------------------------------------------------------------------------------- page228.

Ānanda alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ {185.4} pakkhittaṃ kho panāhaṃ ānanda abhijānāmi imasmiṃ padese sarīraṃ nikkhipitaṃ yañca kho rājā vasamāno cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato ayaṃ sattamo sarīranikkhepo na kho panāhaṃ ānanda taṃ padesaṃ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyāti . idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [186] Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 10 page 196-228. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=163&items=24&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=163&items=24&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=163&items=24&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=163&items=24&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :