ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni

--------------------------------------------------------------------------------------------- page122.

Bhante bhagavato {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ

--------------------------------------------------------------------------------------------- page123.

Desessantīti etarahi kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato

--------------------------------------------------------------------------------------------- page124.

{95.4} Bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantīti etarahi kho pana bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante bhagavato idaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante

--------------------------------------------------------------------------------------------- page125.

Bhagavatoti . evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca appossukko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti. {95.6} Athakho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ ossajji 1- . ossaṭṭhe ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo ahosi bhiṃsanako lomahaṃso 3- devadundabhiyo ca phaliṃsu . Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi


             The Pali Tipitaka in Roman Character Volume 10 page 121-125. http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=95&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=10&item=95&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=95&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=95&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :