Dasuttarasuttaṃ
[364] Evamme sutaṃ . ekaṃ samayaṃ bhagavā campāyaṃ viharati
gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi . tatra kho āyasmā sārīputto bhikkhū āmantesi
āvuso bhikkhaveti . āvusoti kho te bhikkhū āyasmato sārīputtassa
paccassosuṃ. Āyasmā sārīputto etadavoca
[365] Dasuttaraṃ pavakkhāmi dhammaṃ nibbānapattiyā
dukkhassantakiriyāya sabbaganthappamocanaṃ.
[366] Eko āvuso dhammo bahukāro eko dhammo
bhāvetabbo eko dhammo pariññeyyo eko dhammo pahātabbo
eko dhammo hānabhāgiyo eko dhammo visesabhāgiyo eko
dhammo duppaṭivijjho eko dhammo uppādetabbo eko dhammo
abhiññeyyo eko dhammo sacchikātabbo.
[367] Katamo eko dhammo bahukāro . appamādo kusalesu
dhammesu. Ayaṃ eko dhammo bahukāro.
[368] Katamo eko dhammo bhāvetabbo . kāyagatāsati
sātasahagatā. Ayaṃ eko dhammo bhāvetabbo.
[369] Katamo eko dhammo pariññeyyo . phasso sāsavo
upādāniyo. Ayaṃ eko dhammo pariññeyyo.
[370] Katamo eko dhammo pahātabbo . asmimāno .
Ayaṃ eko dhammo pahātabbo.
[371] Katamo eko dhammo hānabhāgiyo. Ayonisomanasikāro.
Ayaṃ eko dhammo hānabhāgiyo.
[372] Katamo eko dhammo visesabhāgiyo. Yonisomanasikāro.
Ayaṃ eko dhammo visesabhāgiyo.
[373] Katamo eko dhammo duppaṭivijjho . anantariko
cetosamādhi. Ayaṃ eko dhammo duppaṭivijjho.
[374] Katamo eko dhammo uppādetabbo . akuppaṃ ñāṇaṃ.
Ayaṃ eko dhammo uppādetabbo.
[375] Katamo eko dhammo abhiññeyyo . sabbe sattā
āhāraṭṭhitikā. Ayaṃ eko dhammo abhiññeyyo.
[376] Katamo eko dhammo sacchikātabbo . akuppā
cetovimutti . ayaṃ eko dhammo sacchikātabbo . iti ime dasa
dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.
[377] Dve dhammā bahukārā dve dhammā bhāvetabbā dve
dhammā pariññeyyā dve dhammā pahātabbā dve dhammā
hānabhāgiyā dve dhammā visesabhāgiyā dve dhammā duppaṭivijjhā
dve dhammā uppādetabbā dve dhammā abhiññeyyā dve
Dhammā sacchikātabbā.
[378] Katame dve dhammā bahukārā . sati ca sampajaññañca.
Ime dve dhammā bahukārā.
[379] Katame dve dhammā bhāvetabbā . samatho ca vipassanā
ca. Ime dve dhammā bhāvetabbā.
[380] Katame dve dhammā pariññeyyā . nāmañca rūpañca .
Ime dve dhammā pariññeyyā.
[381] Katame dve dhammā pahātabbā . avijjā ca bhavataṇhā
ca. Ime dve dhammā pahātabbā.
[382] Katame dve dhammā hānabhāgiyā . dovacassatā ca
pāpamittatā ca. Ime dve dhammā hānabhāgiyā.
[383] Katame dve dhammā visesabhāgiyā . sovacassatā ca
kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.
[384] Katame dve dhammā duppaṭivijjhā . yo ca hetu yo ca
paccayo sattānaṃ saṅkilesāya yo ca hetu yo ca paccayo sattānaṃ
visuddhiyā. Ime dve dhammā duppaṭivijjhā.
[385] Katame dve dhammā uppādetabbā . dve ñāṇāni
khaye ñāṇaṃ anuppāde ñāṇaṃ. Ime dve dhammā uppādetabbā.
[386] Katame dve dhammā abhiññeyyā . Dve dhātuyo saṅkhatā
ca dhātu asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
[387] Katame dve dhammā sacchikātabbā . vijjā ca vimutti
ca . ime dve dhammā sacchikātabbā . iti ime vīsati dhammā bhūtā
tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.
[388] Tayo dhammā bahukārā tayo dhammā bhāvetabbā
tayo dhammā pariññeyyā tayo dhammā pahātabbā tayo dhammā
hānabhāgiyā tayo dhammā visesabhāgiyā tayo dhammā duppaṭivijjhā
tayo dhammā uppādetabbā tayo dhammā abhiññeyyā tayo
dhammā sacchikātabbā.
[389] Katame tayo dhammā bahukārā . sappurisasaṃsevo
saddhammassavanaṃ dhammānudhammapaṭipatti. Ime tayo dhammā bahukārā.
[390] Katame tayo dhammā bhāvetabbā . Tayo samādhī savitakko
savicāro samādhi avitakko vicāramatto samādhi avitakko avicāro
samādhi. Ime tayo dhammā bhāvetabbā.
[391] Katame tayo dhammā pariññeyyā . tisso vedanā
sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . ime tayo
dhammā pariññeyyā.
[392] Katame tayo dhammā pahātabbā. Tisso taṇhā kāmataṇhā
bhavataṇhā vibhavataṇhā. Ime tayo dhammā pahātabbā.
[393] Katame tayo dhamumā hānabhāgiyā . tīṇi akusalamūlāni
Lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ . ime
tayo dhammā hānabhāgiyā.
[394] Katame tayo dhammā visesabhāgiyā . tīṇi kusalamūlāni
alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ . ime
tayo dhammā visesabhāgiyā.
[395] Katame tayo dhammā duppaṭivijjhā. Tisso nissāraṇīyā 1-
dhātuyo kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ
yadidaṃ arūpaṃ yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭicca samuppannaṃ nirodho
tassa nissaraṇaṃ. Ime tayo dhammā duppaṭivijjhā.
[396] Katame tayo dhammā uppādetabbā . tīṇi ñāṇāni
atītaṃsañāṇaṃ anāgataṃsañāṇaṃ paccuppannaṃsañāṇaṃ . ime tayo
dhammā uppādetabbā.
[397] Katame tayo dhammā abhiññeyyā . tisso dhātuyo
kāmadhātu rūpadhātu arūpadhātu. Ime tayo dhammā abhiññeyyā.
[398] Katame tayo dhammā sacchikātabbā . tisso vijjā
pubbenivāsānussatiñāṇaṃ vijjā sattānaṃ cutūpapāte ñāṇaṃ vijjā
āsavānaṃ khaye ñāṇaṃ vijjā . ime tayo dhammā sacchikātabbā .
Iti ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā
tathāgatena abhisambuddhā.
@Footnote: 1 Ma. nissaraṇiyā.
[399] Cattāro dhammā bahukārā cattāro dhammā bhāvetabbā
cattāro dhammā pariññeyyā cattāro dhammā pahātabbā cattāro
dhammā hānabhāgiyā cattāro dhammā visesabhāgiyā cattāro dhammā
duppaṭivijjhā cattāro dhammā uppādetabbā cattāro dhammā
abhiññeyyā cattāro dhammā sacchikātabbā.
[400] Katame cattāro dhammā bahukārā . cattāri cakkāni
paṭirūpadesavāso sappurisūpassayo attasammāpaṇidhi pubbe ca
katapuññatā. Ime cattāro dhammā bahukārā.
[401] Katame cattāro dhammā bhāvetabbā . cattāro
satipaṭṭhānā idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu
.pe. citte .pe. dhammesu dhammānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ . ime cattāro
dhammā bhāvetabbā.
[402] Katame cattāro dhammā pariññeyyā . cattāro
āhārā kavaḷīkāro 1- āhāro oḷāriko vā sukhumo vā phasso
dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime cattāro
dhammā pariññeyyā.
[403] Katame cattāro dhammā pahātabbā . cattāro
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaliṅkāro.
Oghā kāmogho bhavogho diṭṭhogho avijjogho . ime cattāro
dhammā pahātabbā.
[404] Katame cattāro dhammā hānabhāgiyā . cattāro yogā
kāmayogo bhavayogo diṭṭhiyogo avijjāyogo . ime cattāro
dhammā hānabhāgiyā.
[405] Katame cattāro dhammā visesabhāgiyā . cattāro
visaṃyogā kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo
avijjāyogavisaṃyogo. Ime cattāro dhammā visesabhāgiyā.
[406] Katame cattāro dhammā duppaṭivijjhā . cattāro samādhī
hānabhāgiyo samādhi ṭhitibhāgiyo samādhi visesabhāgiyo samādhi
nibbedhabhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.
[407] Katame cattāro dhammā uppādetabbā . cattāri
ñāṇāni dhamme ñāṇaṃ anvaye ñāṇaṃ paricce 1- ñāṇaṃ
sammatiyā ñāṇaṃ 2-. Ime cattāro dhammā uppādetabbā.
[408] Katame cattāro dhammā abhiññeyyā . cattāri
ariyasaccāni dukkhaṃ ariyasaccaṃ dukkhasamudayo 3- ariyasaccaṃ dukkhanirodho 4-
ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ . ime cattāro
dhammā abhiññeyyā.
[409] Katame cattāro dhammā sacchikātabbā . cattāri
sāmaññaphalāni sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ .
@Footnote: 1 Ma. pariye. 2 Ma. sammutiyā ñāṇaṃ. Yu. sammutiñāṇaṃ. 3 Ma. Yu. dukkhasamudayaṃ.
@4 Ma. Yu. dukkhanirodhaṃ.
Ime cattāro dhammā sacchikātabbā . iti ime cattāḷīsa 1-
dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena
abhisambuddhā.
[410] Pañca dhammā bahukārā pañca dhammā bhāvetabbā
pañca dhammā pariññeyyā pañca dhammā pahātabbā pañca
dhammā hānabhāgiyā pañca dhammā visesabhāgiyā pañca dhammā
duppaṭivijjhā pañca dhammā uppādetabbā pañca dhammā
abhiññeyyā pañca dhammā sacchikātabbā.
[411] Katame pañca dhammā bahukārā . pañca padhāniyaṅgāni
idhāvuso bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi
so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavāti appābādho hoti appātaṅko samavepākiniyā gahaṇiyā
samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya
asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā
viññūsu vā sabrahmacārīsu āraddhaviriyo viharati akusalānaṃ dhammānaṃ
pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu paññavā hoti udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā .
Ime pañca dhammā bahukārā.
@Footnote: 1 Yu. itime cattāḷīsaṃ.
[412] Katame pañca dhammā bhāvetabbā. Pañcaṅgiko sammāsamādhi
pītipharaṇatā sukhapharaṇatā cetopharaṇatā ālokapharaṇatā
paccavekkhaṇānimittaṃ 1- ime pañca dhammā bhāvetabbā.
[413] Katame pañca dhammā pariññeyyā . pañcupādānakkhandhā
seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . ime pañca dhammā
pariññeyyā.
[414] Katame pañca dhammā pahātabbā . pañca nīvaraṇāni
kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Ime pañca dhammā pahātabbā.
[415] Katame pañca dhammā hānabhāgiyā . pañca cetokhīlā
idhāvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati
tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya 2-
yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na
sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya
padhānāya ayaṃ paṭhamo cetokhīlo . puna caparaṃ āvuso bhikkhu dhamme
kaṅkhati vicikicchati nādhimuccati na sampasīdati .pe. saṅghe kaṅkhati
.pe. sikkhāya kaṅkhati .pe. sabrahmacārīsu kupito hoti anattamano
āhatacitto khīlajāto yo so āvuso bhikkhu sabrahmacārīsu
@Footnote: 1 Ma. Yu. paccavekkhaṇanimittaṃ. 2 Ma. tassa cittaṃ ... padhānāyāti ime pāṭhā na
@dissanti.
Kupito hoti anattamano āhatacitto khīlajāto tassa cittaṃ na
namati ātappāya anuyogāya sātaccāya padhānāya yassa
cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ
pañcamo cetokhīlo. Ime pañca dhammā hānabhāgiyā.
[416] Katame pañca dhammā visesabhāgiyā . pañcindriyāni
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ime
pañca dhammā visesabhāgiyā.
[417] Katame pañca dhammā duppaṭivijjhā . pañca nissāraṇīyā
dhātuyo idhāvuso bhikkhuno kāme 1- manasikaroto kāmesu cittaṃ na
pakkhandati na pasīdati na santiṭṭhati na vimuccati nekkhammaṃ kho panassa
manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati
vimuccati tassa 2- cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ
kāmehi ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā
mutto so tehi na so taṃ vedanaṃ vedeti idaṃ akkhātaṃ kāmānaṃ nissaraṇaṃ.
{417.1} Puna caparaṃ āvuso bhikkhuno byāpādaṃ manasikaroto
byāpāde cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati
abyāpādaṃ kho panassa manasikaroto abyāpāde cittaṃ pakkhandati
pasīdati santiṭṭhati vimuccati tassa cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ visaṃyuttaṃ byāpādena ye ca byāpādapaccayā
uppajjanti āsavā vighātapariḷāhā mutto so tehi
@Footnote: 1 Yu. kāmaṃ . 2 Ma. tassa taṃ. sabbavāresu īdisameva.
Na so taṃ vedanaṃ vedeti idamakkhātaṃ byāpādassa nissaraṇaṃ.
{417.2} Puna caparaṃ āvuso bhikkhuno vihesaṃ manasikaroto
vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati
avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati
santiṭṭhati vimuccati tassa cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ
visaṃyuttaṃ vihesāya ye ca vihesapaccayā uppajjanti āsavā
vighātapariḷāhā mutto so tehi na so taṃ vedanaṃ vedeti idamakkhātaṃ
vihesāya nissaraṇaṃ.
{417.3} Puna caparaṃ āvuso bhikkhuno rūpe manasikaroto
rūpesu cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati
arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati
santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ visaṃyuttaṃ rūpehi ye ca rūpapaccayā uppajjanti āsavā
vighātapariḷāhā mutto so tehi na so taṃ vedanaṃ vedeti
idamakkhātaṃ rūpānaṃ nissaraṇaṃ.
{417.4} Puna caparaṃ āvuso bhikkhuno sakkāyaṃ manasikaroto
sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati
sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ
pakkhandati pasīdati santiṭṭhati vimuccati tassa cittaṃ sugataṃ subhāvitaṃ
suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena ye ca sakkāyapaccayā
uppajjanti āsavā vighātapariḷāhā mutto so tehi na so taṃ
vedanaṃ vedeti idamakkhātaṃ sakkāyassa nissaraṇaṃ . ime pañca
Dhammā duppaṭivijjhā.
[418] Katame pañca dhammā uppādetabbā . pañcañāṇiko
sammāsamādhi ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipākoti
paccattaṃyeva ñāṇaṃ uppajjati . ayaṃ samādhi ariyo nirāmisoti
paccattaṃyeva ñāṇaṃ uppajjati . ayaṃ samādhi akāpurisasevitoti
paccattaṃyeva ñāṇaṃ uppajjati . ayaṃ samādhi santo paṇīto
paṭippassaddhiladdho 1- ekodibhāvādhigato na ca sasaṅkhāraṃ nigayha
vāritavatoti 2- paccattaṃyeva ñāṇaṃ uppajjati . so kho panāhaṃ
imaṃ samādhiṃ sato ca 3- samāpajjāmi sato vuṭṭhahāmīti paccattaṃyeva
ñāṇaṃ uppajjati. Ime pañca dhammā uppādetabbā.
[419] Katame pañca dhammā abhiññeyyā . pañca vimuttāyatanāni
idhāvuso bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 4-
sabrahmacārī yathā yathā āvuso bhikkhuno satthā dhammaṃ deseti
aññataro vā garuṭṭhāniyo sabrahmacārī tathā tathā bhikkhu 5- tasmiṃ
dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa
kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati
imaṃ 6- paṭhamaṃ vimuttāyatanaṃ.
{419.1} Puna caparaṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti
aññataro vā garuṭṭhāniyo sabrahmacārī apica kho yathāsutaṃ yathāpariyattaṃ
@Footnote: 1 Ma. Yu. paṭippassaddhaladdho. 2 Ma. na sasaṅkhāranigayhavāritagatoti. 3 Ma. Yu. va.
@4 Yu. garuṭṭhāniko. 5 Ma. so. 6 Ma. idaṃ.
Dhammaṃ vitthārena paresaṃ deseti yathā yathā āvuso bhikkhu
yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti tathā tathā
so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa
atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa
pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ
vedeti sukhino cittaṃ samādhiyati idaṃ dutiyaṃ vimuttāyatanaṃ.
{419.2} Puna caparaṃ āvuso bhikkhuno na heva kho satthā dhammaṃ
deseti aññataro vā garuṭṭhāniyo sabrahmacārī na heva kho yathāsutaṃ
yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti apica kho yathāsutaṃ
yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti yathā yathā āvuso
bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti tathā
tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa
atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti
jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti
sukhino cittaṃ samādhiyati idaṃ tatiyaṃ vimuttāyatanaṃ.
{419.3} Puna caparaṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti
aññataro vā garuṭṭhāniyo sabrahmacārī nāpi 1- yathāsutaṃ yathāpariyattaṃ
dhammaṃ vitthārena paresaṃ deseti nāpi 1- yathāsutaṃ yathāpariyattaṃ dhammaṃ
vitthārena sajjhāyaṃ karoti apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ
cetasā anuvitakketi anuvicāreti manasānupekkhati yathā yathā
@Footnote: 1 Yu. napi.
Āvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi
anuvicāreti manasānupekkhati tathā tathā so tasmiṃ dhamme
atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati
pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino
cittaṃ samādhiyati idaṃ catutthaṃ vimuttāyatanaṃ.
{419.4} Puna caparaṃ āvuso bhikkhuno na heva kho satthā dhammaṃ deseti
aññataro vā garuṭṭhāniyo sabrahmacārī nāpi yathāsutaṃ yathāpariyattaṃ
dhammaṃ vitthārena paresaṃ deseti nāpi yathāsutaṃ yathāpariyattaṃ vitthārena
sajjhāyaṃ karoti nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi
anuvicāreti manasānupekkhati apica khvassa aññataraṃ samādhimittaṃ
suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya yathā yathā
āvuso bhikkhuno aññataraṃ samādhimittaṃ suggahitaṃ hoti sumanasikataṃ
sūpadhāritaṃ suppaṭividdhaṃ paññāya tathā tathā so tasmiṃ dhamme
atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca tassa atthapaṭisaṃvedino
dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati
pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino
cittaṃ samādhiyati idaṃ pañcamaṃ vimuttāyatanaṃ . ime pañca dhammā
abhiññeyyā.
[420] Katame pañca dhammā sacchikātabbā . pañca dhammakkhandhā
Sīlakkhandho samādhikkhandho paññākkhandho vimuttikkhandho vimuttiñāṇa-
dassanakkhandho . ime pañca dhammā sacchikātabbā . iti ime
paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā
tathāgatena abhisambuddhā.
[421] Cha dhammā bahukārā cha dhammā bhāvetabbā cha dhammā
pariññeyyā cha dhammā pahātabbā cha dhammā hānabhāgiyā cha
dhammā visesabhāgiyā cha dhammā duppaṭivijjhā cha dhammā uppādetabbā
cha dhammā abhiññeyyā cha dhammā sacchikātabbā.
[422] Katame cha dhammā bahukārā . cha sārāṇīyā dhammā
idhāvuso bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvi 1- ceva raho ca ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati .
Puna caparaṃ āvuso bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu āvi ceva raho ca ayaṃpi dhammo sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya
saṃvattati . puna caparaṃ āvuso bhikkhuno mettaṃ manokammaṃ .pe.
Ekībhāvāya saṃvattati . puna caparaṃ āvuso bhikkhu ye te lābhā
dhammikā dhammaladdhā antamaso pattapariyāpannamattaṃpi tathārūpehi
lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī
ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya
@Footnote: 1 Yu. āvī.
Avivādāya sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ āvuso bhikkhu
yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni
bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu
sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho
ca ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ āvuso bhikkhu yāyaṃ
diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya
tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi
āvi ceva raho ca ayaṃpi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati . ime
cha dhammā bahukārā.
[423] Katame cha dhammā bhāvetabbā . cha anussatiṭṭhānāni
buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati
devatānussati. Ime cha dhammā bhāvetabbā.
[424] Katame cha dhammā pariññeyyā . cha ajjhattikāni
āyatanāni cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ
kāyāyatanaṃ manāyatanaṃ. Ime cha dhammā pariññeyyā.
[425] Katame cha dhammā pahātabbā . cha taṇhākāyā
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā
dhammataṇhā. Ime cha dhammā pahātabbā.
[426] Katame cha dhammā hānabhāgiyā . cha agāravā idhāvuso
bhikkhu satthari agāravo viharati appatisso dhamme agāravo viharati
appatisso saṅghe agāravo viharati appatisso sikkhāya agāravo
viharati appatisso appamāde agāravo viharati appatisso paṭisanthāre
agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.
[427] Katame cha dhammā visesabhāgiyā . cha gāravā idhāvuso
bhikkhu satthari sagāravo viharati sappatisso dhamme sagāravo viharati
sappatisso . saṅghe . sikkhāya . Appamāde. Paṭisanthāre sagāravo
viharati sappatisso. Ime cha dhammā visesabhāgiyā.
[428] Katame cha dhammā duppaṭivijjhā . cha nissāraṇīyā dhātuyo
idhāvuso bhikkhu evaṃ vadeyya mettā hi kho me 1- cetovimutti bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā
atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatīti . so mā
hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ
abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ
vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā
bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya
susamāraddhāya atha ca panassa byāpādo cittaṃ pariyādāya
ṭhassatīti 2- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso byāpādassa
yadidaṃ mettā cetovimutti 3-.
{428.1} Idha panāvuso bhikkhu evaṃ vadeyya
@Footnote: 1 Ma. me āvuso. 2 Ma. itisaddo na dissati. evamupari.
@3 Ma. cetovimuttīti. evamupari.
Karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me
vihesā cittaṃ pariyādāya tiṭṭhatīti . so mā hevantissa
vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na
hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya
aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā
bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya
paricitāya susamāraddhāya atha ca panassa vihesā cittaṃ pariyādāya
ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vihesāya
yadidaṃ karuṇā cetovimutti.
{428.2} Idha panāvuso bhikkhu evaṃ vadeyya muditā hi kho me
cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā atha ca pana me arati cittaṃ pariyādāya
tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca
mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi
bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya
cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya
anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa arati cittaṃ
pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso
aratiyā yadidaṃ muditā cetovimutti.
{428.3} Idha panāvuso bhikkhu evaṃ vadeyya upekkhā hi kho me
Cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā atha ca pana me rāgo cittaṃ pariyādāya
tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā evaṃ avaca
mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi
bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya
cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya
anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa rāgo cittaṃ
pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso
rāgassa yadidaṃ upekkhā cetovimutti.
{428.4} Idha panāvuso bhikkhu evaṃ vadeyya animittā hi kho
me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā atha ca pana me nimittānusāri viññāṇaṃ hotīti.
So mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ
abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya
aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā
bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya
susamāraddhāya atha ca panassa nimittānusāri viññāṇaṃ bhavissatīti
netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso sabbanimittānaṃ yadidaṃ
animittā cetovimutti.
{428.5} Idha panāvuso bhikkhu evaṃ vadeyya asmīti kho me vigate 1- ayamahamasmīti
@Footnote: 1 Ma. vigataṃ. Yu. vighātaṃ.
Na samanupassāmi atha ca pana me vicikicchākathaṅkathāsallaṃ cittaṃ
pariyādāya tiṭṭhatīti . so mā hevantissa vacanīyo mā āyasmā
evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ
na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ
asmīti vigate 1- ayamahamasmīti na samanupassato 2- atha ca panassa
vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ
vijjati nissaraṇañhetaṃ āvuso vicikicchākathaṅkathāsallassa
yadidaṃ asmimānasamugghāto 3-. Ime cha dhammā duppaṭivijjhā.
[429] Katame cha dhammā uppādetabbā . cha satatavihārā
idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano
upekkhako ca 4- viharati sato sampajāno. Sotena saddaṃ sutvā .pe.
Ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe.
Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya neva
sumano hoti na dummano upekkhako ca 4- viharati sato sampajāno.
Ime cha dhammā uppādetabbā.
[430] Katame cha dhammā abhiññeyyā . cha anuttariyāni
dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ sikkhānuttariyaṃ
pāricariyānuttariyaṃ anussatānuttariyaṃ. Ime cha dhammā abhiññeyyā.
[431] Katame cha dhammā sacchikātabbā . cha abhiññā idhāvuso
bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā
@Footnote: 1 Yu. vighāte. 2 Ma. Yu. asamanupassato. 3 Yu. yadidamasmīti mānasamugghāto.
@4 Ma. Yu. casaddo na dissati.
Hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi
ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake
udakepi abhijjamāne gacchati seyyathāpi paṭhaviyā ākāsepi
pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo imepi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati parimajjati yāva
brahmalokāpi kāyena vasaṃ vatteti.
{431.1} Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Parasattānaṃ
parapuggalānaṃ cetasā ceto paricca jānāti 1- sarāgaṃ vā cittaṃ sarāgaṃ
cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ
cittanti pajānāti samohaṃ vā cittaṃ samohaṃ cittanti pajānāti
vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti saṅkhittaṃ vā
cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ
cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti
sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā
cittaṃ anuttaraṃ cittanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
@Footnote: 1 Ma. Yu. pajānāti.
Pajānāti vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti. [1]-
{431.2} Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi
jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo
dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo
paññāsaṃpi jātiyo sataṃpi jātiyo sahassaṃpi jātiyo satasahassaṃpi
jātiyo anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato
cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarati.
{431.3} Dibbena cakkhunā visuddhena atikkantamānusakena
satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime
vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime
vā pana bhonto sattā kāyasucaritena samannāgatā
vacīsucaritena samannāgatā manosucaritena samannāgatā
@Footnote: 1 Ma. so.
Ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā
te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti .
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.
{431.4} Āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ
diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . Ime
cha dhammā sacchikātabbā . iti ime saṭṭhi dhammā bhūtā tacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
[432] Satta dhammā bahukārā satta dhammā bhāvetabbā satta
dhammā pariññeyyā satta dhammā pahātabbā satta dhammā
hānabhāgiyā satta dhammā visesabhāgiyā satta dhammā duppaṭivijjhā
satta dhammā uppādetabbā satta dhammā abhiññeyyā satta
dhammā sacchikātabbā.
[433] Katame satta dhammā bahukārā . satta ariyadhanāni 1-
saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ .
Ime satta dhammā bahukārā.
[434] Katame satta dhammā bhāvetabbā. Satta sambojjhaṅgā 2-
satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo
pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo
@Footnote: 1 Yu. dhanāni . 2 Yu. bojjhaṅgā.
Upekkhāsambojjhaṅgo. Ime satta dhammā bhāvetabbā.
[435] Katame satta dhammā pariññeyyā . satta viññāṇaṭṭhitiyo
santāvuso sattā nānattakāyā nānattasaññino seyyathāpi
manussā ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamā
viññāṇaṭṭhiti . santāvuso sattā nānattakāyā ekattasaññino
seyyathāpi devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyā
viññāṇaṭṭhiti . santāvuso sattā ekattakāyā nānattasaññino
seyyathāpi devā ābhassarā ayaṃ tatiyā viññāṇaṭṭhiti . santāvuso
sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā
ayaṃ catutthā 1- viññāṇaṭṭhiti . santāvuso sattā sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ
amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā ayaṃ
pañcamī viññāṇaṭṭhiti . santāvuso sattā sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā ayaṃ
chaṭṭhī viññāṇaṭṭhiti . santāvuso sattā sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ sattamī
viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.
[436] Katame satta dhammā pahātabbā . satta anusayā kāma-
rāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo
@Footnote: 1 Ma. catutthī.
Bhavarāgānusayo avijjānusayo. Ime satta dhammā pahātabbā.
[437] Katame satta dhammā hānabhāgiyā . satta asaddhammā
idhāvuso bhikkhu assaddho hoti ahiriko hoti anottappī hoti
appassuto hoti kusīto hoti muṭṭhassati hoti duppañño
hoti. Ime satta dhammā hānabhāgiyā.
[438] Katame satta dhammā visesabhāgiyā . satta saddhammā
idhāvuso bhikkhu saddho hoti hiriko 1- hoti ottappī hoti
bahussuto hoti āraddhaviriyo hoti upaṭṭhitassati hoti paññavā
hoti. Ime satta dhammā visesabhāgiyā.
[439] Katame satta dhammā duppaṭivijjhā . satta sappurisadhammā
idhāvuso bhikkhu dhammaññū hoti atthaññū attaññū mattaññū
kālaññū parisaññū puggalaparoparaññū 2- . ime satta dhammā
duppaṭivijjhā.
[440] Katame satta dhammā uppādetabbā . satta saññā
aniccasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā
virāgasaññā nirodhasaññā. Ime satta dhammā uppādetabbā.
[441] Katame satta dhammā abhiññeyyā . satta niddasavatthūni
idhāvuso bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca
sikkhāsamādāne avigatapemo dhammanisantiyā tibbacchando hoti
@Footnote: 1 Ma. Yu. hirimā. 2 Ma. Yu. dhamamññū ca hoti ... puggalaññū ca iccevaṃ ca saddo
@dissati.
Āyatiñca dhammanisantiyā avigatapemo icchāvinaye tibbacchando
hoti āyatiñca icchāvinaye avigatapemo paṭisallāne tibbacchando
hoti āyatiñca paṭisallāne avigatapemo viriyārambhe tibbacchando
hoti āyatiñca viriyārambhe avigatapemo satinepakke tibbacchando
hoti āyatiñca satinepakke avigatapemo diṭṭhipaṭivedhe tibbacchando
hoti āyatiñca diṭṭhipaṭivedhe avigatapemo . ime satta dhammā
abhiññeyyā.
[442] Katame satta dhammā sacchikātabbā . satta khīṇāsavabalāni
idhāvuso khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ
sammappaññāya sudiṭṭhā honti yaṃpāvuso khīṇāsavassa bhikkhuno
aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā
honti idaṃ 1- khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
{442.1} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā
kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti yaṃpāvuso khīṇāsavassa
bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā
honti idaṃ khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
{442.2} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti
vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso
@Footnote: 1 Ma. Yu. idampi.
Āsavaṭṭhāniyehi dhammehi yaṃpāvuso khīṇāsavassa bhikkhuno vivekaninnaṃ
cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ
byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi idaṃpi khīṇāsavassa
bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ
paṭijānāti khīṇā me āsavāti.
{442.3} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno cattāro
satipaṭṭhānā bhāvitā honti subhāvitā yaṃpāvuso khīṇāsavassa
bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā idaṃpi
khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
{442.4} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno pañcindriyāni
bhāvitāni honti subhāvitāni yaṃpāvuso khīṇāsavassa bhikkhuno
pañcindriyāni bhāvitāni honti subhāvitāni idaṃpi khīṇāsavassa
bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ
paṭijānāti khīṇā me āsavāti.
{442.5} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā
bhāvitā honti subhāvitā yaṃpāvuso khīṇāsavassa bhikkhuno satta
bojjhaṅgā bhāvitā honti subhāvitā idaṃpi khīṇāsavassa bhikkhuno
balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti
khīṇā me āsavāti.
{442.6} Puna caparaṃ āvuso khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko
maggo bhāvito hoti subhāvito yaṃpāvuso khīṇāsavassa bhikkhuno ariyo
Aṭṭhaṅgiko maggo bhāvito hoti subhāvito idaṃpi khīṇāsavassa
bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ
khayaṃ paṭijānāti khīṇā me āsavāti . ime satta dhammā
sacchikātabbā . iti ime sattati dhammā bhūtā tacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
Paṭhamabhāṇavāraṃ 1-.
[443] Aṭṭha dhammā bahukārā aṭṭha dhammā bhāvetabbā
aṭṭha dhammā pariññeyyā aṭṭha dhammā pahātabbā aṭṭha
dhammā hānabhāgiyā aṭṭha dhammā visesabhāgiyā aṭṭha dhammā
duppaṭivijjhā aṭṭha dhammā uppādetabbā aṭṭha dhammā
abhiññeyyā aṭṭha dhammā sacchikātabbā.
[444] Katame aṭṭha dhammā bahukārā . aṭṭha hetū aṭṭha
paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya
paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti
katame aṭṭha 2- idhāvuso bhikkhu 3- satthāraṃ vā 4- upanissāya viharati
aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ
paccupaṭṭhitaṃ hoti pemañca gāravo ca ayaṃ paṭhamo hetu paṭhamo paccayo
ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
{444.1} Taṃ kho pana satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. Yu. paṭhamakabhāṇavāraṃ niṭṭhitaṃ. 2 Yu. katame aṭṭhāti
@na dissati. 3 Yu. bhikkhūti na dissati. 4 Ma. Yu. vāsaddo na dissati.
Sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca
gāravo ca te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati
idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto
avivaṭañceva vivaranti anuttānīkatañca uttāniṃ karonti anekavihitesu
ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti ayaṃ dutiyo
hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya
paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā saṃvattati.
{444.2} Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti
kāyavūpakāsena ca cittavūpakāsena ca ayaṃ tatiyo hetu tatiyo paccayo
ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
{444.3} Puna caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya
sikkhati sikkhāpadesu ayaṃ catuttho hetu catuttho paccayo ādibrahmacariyakāya
paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.
{444.4} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo
sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti
Dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā ayaṃ
pañcamo hetu pañcamo paccayo ādibrahmacariyakāya paññāya
appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya
bhāvanāya pāripūriyā saṃvattati.
{444.5} Puna caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu ayaṃ chaṭṭho hetu chaṭṭho paccayo
ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
{444.6} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā ayaṃ sattamo hetu
sattamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya
paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā saṃvattati.
{444.7} Puna caparaṃ āvuso bhikkhu pañcasu upādānakkhandhesu
udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa
atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya
atthaṅgamo iti saññā iti saññāya samudayo iti saññāya
atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ
atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti
viññāṇassa atthaṅgamo 1- . ayaṃ aṭṭhamo hetu aṭṭhamo paccayo
@Footnote: 1 Ma. Yu. atthaṅgamoti.
Ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati . ime aṭṭha
dhammā bahukārā.
[445] Katame aṭṭha dhammā bhāvetabbā . ariyo aṭṭhaṅgiko
maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā
sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi. Ime aṭṭha dhammā bhāvetabbā.
[446] Katame aṭṭha dhammā pariññeyyā . aṭṭha lokadhammā
lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca
dukkhañca. Ime aṭṭha dhammā pariññeyyā.
[447] Katame aṭṭha dhammā pahātabbā . aṭṭha micchattā
micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto
micchāājīvo micchāvāyāmo micchāsati micchāsamādhi . ime
aṭṭha dhammā pahātabbā.
[448] Katame aṭṭha dhammā hānabhāgiyā . aṭṭha kusītavatthūni
idhāvuso bhikkhunā kammaṃ kātabbaṃ hoti tassa evaṃ hoti kammaṃ
kho me kātabbaṃ bhavissati kammaṃ kho pana me karontassa kāyo
kilamissati handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati
appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya
idaṃ paṭhamaṃ kusītavatthu.
{448.1} Puna caparaṃ āvuso bhikkhunā kammaṃ kataṃ
Hoti tassa evaṃ hoti ahaṃ kho kammaṃ akāsiṃ kammaṃ kho pana me
karontassa kāyo kilanto handāhaṃ nipajjāmīti . so nipajjati
na viriyaṃ ārabhati .pe. asacchikatassa sacchikiriyāya idaṃ dutiyaṃ
kusītavatthu.
{448.2} Puna caparaṃ āvuso bhikkhunā maggo gantabbo hoti
tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho pana me
gacchantassa kāyo kilamissati handāhaṃ nipajjāmīti . so nipajjati
na viriyaṃ ārabhati .pe. asacchikatassa sacchikiriyāya idaṃ tatiyaṃ
kusītavatthu.
{448.3} Puna caparaṃ āvuso bhikkhunā maggo gato hoti tassa evaṃ
hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho pana me gacchantassa kāyo kilanto
handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe. Asacchikatassa
sacchikiriyāya idaṃ catutthaṃ kusītavatthu.
{448.4} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya
caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ
tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ
lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo
kilanto akammañño handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ
ārabhati .pe. Asacchikatassa sacchikiriyāya idaṃ pañcamaṃ kusītavatthu.
{448.5} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya
caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
Pāripūriṃ tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya
caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ tassa me kāyo garuko akammañño māsācitaṃ maññe
handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati .pe.
Asacchikatassa sacchikiriyāya idaṃ chaṭṭhaṃ kusītavatthu.
{448.6} Puna caparaṃ āvuso bhikkhuno uppanno hoti appamattako
ābādho tassa evaṃ hoti uppanno kho pana 1- me ayaṃ 2- appamattako
ābādho atthi kappo nipajjituṃ handāhaṃ nipajjāmīti . so
nipajjati .pe. Asacchikatassa sacchikiriyāya idaṃ sattamaṃ kusītavatthu.
{448.7} Puna caparaṃ āvuso bhikkhu gilānā vuṭṭhito hoti
aciravuṭṭhito gelaññā tassa evaṃ hoti ahaṃ gilānā vuṭṭhito
aciravuṭṭhito gelaññā tassa me kāyo dubbalo akammañño [3]-
handāhaṃ nipajjāmīti . so nipajjati na viriyaṃ ārabhati appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ
aṭṭhamaṃ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.
[449] Katame aṭṭha dhammā visesabhāgiyā. Aṭṭha ārabbhavatthūni idhāvuso
bhikkhunā kammaṃ kātabbaṃ hoti tassa evaṃ hoti kammaṃ kho me kātabbaṃ bhavissati
kammaṃ kho pana me karontassa 4- na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ
virayaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
@Footnote: 1 Ma. Yu. panasaddo na dissati. 2 Ma. Yu. ayanti pāṭho na dissati. 3 Ma. atthi
@kappo nipajjituṃ. 4 Ma. Yu. karontena.
Sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ paṭhamaṃ
ārabbhavatthu.
{449.1} Puna caparaṃ āvuso bhikkhunā kammaṃ kataṃ hoti tassa
evaṃ hoti ahaṃ kho kammaṃ akāsiṃ kammaṃ kho panāhaṃ karonto
nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi
appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāyāti .pe. Idaṃ dutiyaṃ ārabbhavatthu.
{449.2} Puna caparaṃ āvuso bhikkhuno 1- maggo gantabbo
hoti tassa evaṃ hoti maggo kho me gantabbo bhavissati maggaṃ kho
pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ
viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya idaṃ tatiyaṃ ārabbhavatthu.
{449.3} Puna caparaṃ āvuso bhikkhunā maggo gato hoti tassa evaṃ
hoti ahaṃ kho maggaṃ agamāsiṃ maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ
buddhānaṃ sāsanaṃ manasikātuṃ handāhaṃ viriyaṃ ārabhāmi appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti .
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya
asacchikatassa sacchikiriyāya idaṃ catutthaṃ ārabbhavatthu.
{449.4} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto
@Footnote: 1 Ma. Yu. bhikkhunā.
Na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ
tassa evaṃ hoti ahaṃ kho pana gāmaṃ vā nigamaṃ vā piṇḍāya
caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ
pāripūriṃ tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ
ārabhāmi .pe. asacchikatassa sacchikiriyāyāti . so viriyaṃ ārabhati
appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya
idaṃ pañcamaṃ ārabbhavatthu.
{449.5} Puna caparaṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya
caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ
tassa evaṃ hoti ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ tassa me kāyo
balavā kammañño handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti . so viriyaṃ
ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāya idaṃ chaṭṭhaṃ ārabbhavatthu.
{449.6} Puna caparaṃ āvuso bhikkhuno uppanno hoti appamattako
ābādho tassa evaṃ hoti uppanno kho me [1]- appamattako ābādho
ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya handāhaṃ viriyaṃ ārabhāmi
appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.
So viriyaṃ ārabhati appattassa pattiyā .pe. asacchikatassa sacchikiriyāya
@Footnote: 1 Yu. ayaṃ.
Idaṃ sattamaṃ ārabbhavatthu.
{449.7} Puna caparaṃ āvuso bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā tassa evaṃ hoti ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā
ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya handāhaṃ viriyaṃ
ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa
sacchikiriyāyāti . so viriyaṃ ārabhati appattassa pattiyā anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya idaṃ aṭṭhamaṃ ārabbhavatthu .
Ime aṭṭha dhammā visesabhāgiyā.
[450] Katame aṭṭha dhammā duppaṭivijjhā . aṭṭha akkhaṇā
asamayā brahmacariyavāsāya idhāvuso tathāgato ca loke uppanno
hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko
parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo nirayaṃ
upapanno hoti ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
{450.1} Puna caparaṃ āvuso tathāgato ca loke uppanno
hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko
parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo
tiracchānayoniṃ upapanno hoti ayaṃ dutiyo akkhaṇo asamayo
brahmacariyavāsāya.
{450.2} Puna caparaṃ āvuso tathāgato ca loke uppanno
hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko
parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo
Pittivisayaṃ upapanno hoti ayaṃ tatiyo akkhaṇo asamayo
brahmacariyavāsāya.
{450.3} Puna caparaṃ āvuso tathāgato ca loke uppanno
hoti arahaṃ sammāsambuddho dhammo ca desiyati upasamiko .pe.
Ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti
ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.
{450.4} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti
arahaṃ sammāsambuddho dhammo ca desiyati .pe. ayañca puggalo
paccantimesu janapadesu paccājāto hoti milakkhakesu 1- aviññātāresu
yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ ayaṃ pañcamo
akkhaṇo asamayo brahmacariyavāsāya.
{450.5} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti
arahaṃ sammāsambuddho .pe. ayañca puggalo majjhimesu janapadesu
paccājāto hoti so ca hoti micchādiṭṭhi 2- viparītadassano natthi dinnaṃ
natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalavipāko natthi
ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā
opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā
ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti
ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
{450.6} Puna caparaṃ āvuso tathāgato ca loke uppanno hoti arahaṃ
sammāsambuddho .pe. ayañca puggalo majjhimesu janapadesu paccājāto
@Footnote: 1 Ma. milakkhesu . 2 Ma. micchādiṭṭhiko.
Hoti so ca hoti duppañño jaḷo elamūgo nappaṭibalo
subhāsitadubbhāsitānaṃ atthamaññātuṃ ayaṃ sattamo akkhaṇo
asamayo brahmacariyavāsāya.
{450.7} Puna caparaṃ āvuso tathāgato ca loke na uppanno
hoti arahaṃ sammāsambuddho dhammo ca na desiyati upasamiko
parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo
majjhimesu janapadesu paccājāto hoti so ca paññavā ajaḷo
anelamūgo paṭibalo subhāsitadubbhāsitānaṃ atthamaññātuṃ ayaṃ
aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya . ime aṭṭha dhammā
duppaṭivijjhā.
[451] Katame aṭṭha dhammā uppādetabbā . aṭṭha
mahāpurisavitakkā appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa
santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa pavivittassāyaṃ
dhammo nāyaṃ dhammo saṅgaṇikārāmassa āraddhaviriyassāyaṃ dhammo
nāyaṃ dhammo kusītassa upaṭṭhitassatissāyaṃ dhammo nāyaṃ dhammo
muṭṭhassatissa samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa
paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassa nippapañcārāmassāyaṃ
dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti .
Ime aṭṭha dhammā uppādetabbā.
[452] Katame aṭṭha dhammā abhiññeyyā . aṭṭha abhibhāyatanāni
ajjhattaṃrūpasaññī eko bahiddhārūpāni passati parittāni suvaṇṇadubbaṇṇāni
Tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ paṭhamaṃ
abhibhāyatanaṃ . ajjhattaṃrūpasaññī eko bahiddhārūpāni
passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ.
{452.1} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti
evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ.
{452.2} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi
passāmīti evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ.
{452.3} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati nīlāni
nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni seyyathāpi nāma ummārapupphaṃ
nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ
bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ
evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati nīlāni
nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi
passāmīti evaṃsaññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ.
{452.4} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni seyyathāpi nāma
kaṇṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ seyyathāpi vā
pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ
Pītanibhāsaṃ evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni tāni abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ.
{452.5} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni
seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ
lohitakanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ
lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ evameva
ajjhattaṃarūpasaññī eko bahiddhārūpāni passati lohitakāni
lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ sattamaṃ abhibhāyatanaṃ.
{452.6} Ajjhattaṃarūpasaññī eko bahiddhārūpāni passati
odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni
seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā
odātanibhāsā seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāga-
vimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ
evameva ajjhattaṃarūpasaññī eko bahiddhārūpāni passati odātāni
odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya
jānāmi passāmīti evaṃsaññī hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ . ime
aṭṭha dhammā abhiññeyyā.
[453] Katame aṭṭha dhammā sacchikātabbā . aṭṭha vimokkhā
rūpī rūpāni passati ayaṃ paṭhamo vimokkho . ajjhattaṃarūpasaññī
eko bahiddhārūpāni passati ayaṃ dutiyo vimokkho . subhanteva
adhimutto hoti ayaṃ tatiyo vimokkho . sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ
catuttho vimokkho . sabbaso ākāsānañcāyatanaṃ samatikkamma
anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ
pañcamo vimokkho . sabbaso viññāṇañcāyatanaṃ samatikkamma
natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho
vimokkho . sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-
nāsaññāyatanaṃ upasampajja viharati ayaṃ sattamo vimokkho .
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharati ayaṃ aṭṭhamo vimokkho . ime aṭṭha dhammā
sacchikātabbā . iti ime asīti dhammā bhūtā gacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
[454] Nava dhammā bahukārā nava dhammā bhāvetabbā nava dhammā
pariññeyyā nava dhammā pahātabbā nava dhammā hānabhāgiyā nava
dhammā visesabhāgiyā nava dhammā duppaṭivijjhā nava dhammā uppādetabbā
nava dhammā abhiññeyyā nava dhammā sacchikātabbā.
[455] Katame nava dhammā bahukārā. Nava yonisomanasikāramūlikā 1-
dhammā yoniso manasikaroto pāmojjaṃ jāyati pamuditassa pīti
jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti
sukhino cittaṃ samādhiyati samāhitacitto 2- yathābhūtaṃ jānāti 3- passati
yathābhūtaṃ jānaṃ passaṃ sayaṃ 4- nibbindati nibbindaṃ virajjati virāgā
vimuccati. Ime nava dhammā bahukārā.
[456] Katame nava dhammā bhāvetabbā. Nava pārisuddhipadhāniyaṅgāni
sīlavisuddhi pārisuddhipadhāniyaṅgaṃ cittavisuddhi pārisuddhipadhāniyaṅgaṃ
diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṃ kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṃ
maggāmaggañāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ paṭipadāñāṇadassana-
visuddhi pārisuddhipadhāniyaṅgaṃ ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṃ
paññāvisuddhi pārisuddhipadhāniyaṅgaṃ vimuttivisuddhi pārisuddhipadhāniyaṅgaṃ .
Ime nava dhammā bhāvetabbā.
[457] Katame nava dhammā pariññeyyā . nava sattāvāsā
santāvuso sattā nānattakāyā nānattasaññino seyyathāpi manussā
ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamo sattāvāso.
Santāvuso sattā nānattakāyā ekattasaññino seyyathāpi devā
brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyo sattāvāso .
Santāvuso sattā ekattakāyā nānattasaññino seyyathāpi devā
ābhassarā ayaṃ tatiyo sattāvāso . santāvuso sattā ekattakāyā
@Footnote: 1 Ma. Yu. ...mūlakā. 2 Ma. samāhite citte. Yu. samāhitena cittena.
@3 Yu. pajānāti. 4 Ma. Yu. ayaṃ na dissati.
Ekattasaññino seyyathāpi devā subhakiṇhā ayaṃ catuttho
sattāvāso . santāvuso sattā asaññino appaṭisaṃvedino
seyyathāpi devā asaññisattā ayaṃ pañcamo sattāvāso .
Santāvuso sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ
atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti
ākāsānañcāyatanūpagā ayaṃ chaṭṭho sattāvāso . santāvuso
sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanūpagā ayaṃ sattamo sattāvāso .
Santāvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi
kiñcīti ākiñcaññāyatanūpagā ayaṃ aṭṭhamo sattāvāso .
Santāvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma
santametaṃ paṇītametanti 1- nevasaññānāsaññāyatanūpagā
ayaṃ navamo sattāvāso. Ime nava dhammā pariññeyyā.
[458] Katame nava dhammā pahātabbā . nava taṇhāmūlikā dhammā
taṇhaṃ paṭicca pariyesanā pariyesanaṃ paṭicca lābho lābhaṃ paṭicca
vinicchayo vinicchayaṃ paṭicca chandarāgo chandarāgaṃ paṭicca ajjhosānaṃ
ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ macchariyaṃ
paṭicca ārakkho ārakkhādhikaraṇaṃ paṭicca daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā
akusalā dhammā saṃvattanti 2-. Ime nava dhammā pahātabbā.
@Footnote: 1 Ma. Yu. santametaṃ paṇītametantīti na dissati. 2 Yu. sambhavanti.
[459] Katame nava dhammā hānabhāgiyā . nava āghātavatthūni
anatthaṃ me acarīti āghātaṃ bandhati . anatthaṃ me caratīti āghātaṃ
bandhati . anatthaṃ me carissatīti āghātaṃ bandhati . piyassa me
manāpassa anatthaṃ acarīti āghātaṃ bandhati . piyassa me manāpassa
anatthaṃ caratīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ
carissatīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ
acarīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ caratīti
āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ
bandhati. Ime nava dhammā hānabhāgiyā.
[460] Katame nava dhammā visesabhāgiyā . nava āghātapaṭivinayā
anatthaṃ me acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ
me caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . Anatthaṃ me
carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti . piyassa me
manāpassa anatthaṃ acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti.
Piyassa me manāpassa anatthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ
paṭivineti . piyassa me manāpassa anatthaṃ carissatīti 2- taṃ kutettha
labbhāti āghātaṃ paṭivineti . appiyassa me amanāpassa atthaṃ
acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . appiyassa me
amanāpassa atthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti.
Appiyassa me amanāpassa atthaṃ carissatīti 2- taṃ kutettha labbhāti
@Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. itisaddo na dissati.
Āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā.
[461] Katame nava dhammā duppaṭivijjhā . nava nānattā
dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca
uppajjati vedanānānattaṃ vedanānānattaṃ paṭicca uppajjati
saññānānattaṃ saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ
saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ chandanānattaṃ
paṭicca uppajjati pariḷāhanānattaṃ pariḷāhanānattaṃ paṭicca
uppajjati pariyesanānānattaṃ pariyesanānānattaṃ paṭicca uppajjati
lābhanānattaṃ. Ime nava dhammā duppaṭivijjhā.
[462] Katame nava dhammā uppādetabbā . nava saññā
asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke
anabhiratasaññā 1- aniccasaññā anicce dukkhasaññā dukkhe
anattasaññā pahānasaññā virāgasaññā . ime nava dhammā
uppādetabbā.
[463] Katame nava dhammā abhiññeyyā . nava anupubbavihārā
idhāvuso bhikkhu viviccaceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati pītiyā ca
virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena
@Footnote: 1 Ma. Yu. anabhiratisaññā.
Paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti
tatiyajjhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati sabbaso
rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ
amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja
viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ
upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ
upasampajja viharati. Ime nava dhammā abhiññeyyā.
[464] Katame nava dhammā sacchikātabbā . nava anupubbanirodhā
paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti dutiyaṃ jhānaṃ
samāpannassa vitakkavicārā niruddhā honti tatiyaṃ jhānaṃ samāpannassa
pīti niruddhā hoti catutthaṃ jhānaṃ samāpannassa assāsapassāsā
niruddhā honti ākāsānañcāyatanaṃ samāpannassa rūpasaññā
niruddhā hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana-
saññā niruddhā hoti ākiñcaññāyatanaṃ samāpannassa
Viññāṇañcāyatanasaññā niruddhā hoti nevasaññānāsaññāyatanaṃ
samāpannassa ākiñcaññāyatanasaññā niruddhā hoti saññāvedayita-
nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava
dhammā sacchikātabbā . iti ime navuti dhammā bhūtā tacchā tathā
avitathā anaññathā sammā tathāgatena abhisambuddhā.
[465] Dasa dhammā bahukārā dasa dhammā bhāvetabbā dasa
dhammā pariññeyyā dasa dhammā pahātabbā dasa dhammā
hānabhāgiyā dasa dhammā visesabhāgiyā dasa dhammā duppaṭivijjhā
dasa dhammā uppādetabbā dasa dhammā abhiññeyyā dasa dhammā
sacchikātabbā.
[466] Katame dasa dhammā bahukārā . dasa nāthakaraṇā dhammā
idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocara-
sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati
sikkhāpadesu . yaṃpāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī
samādāya sikkhati sikkhāpadesu ayaṃ dhammo nāthakaraṇo.
{466.1} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo
ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti
tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā
Manasānupekkhitā diṭṭhiyā suppaṭividdhā . yaṃpāvuso bhikkhu bahussuto
hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo.
{466.2} Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo
kalyāṇasampavaṅko . yaṃpāvuso bhikkhu kalyāṇamitto hoti
kalyāṇasahāyo kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo.
{466.3} Puna caparaṃ āvuso bhikkhu suvaco hoti sovacassakaraṇehi
dhammehi samannāgato khamo hoti padakkhiṇaggāhī anusāsaniṃ . yaṃpāvuso
bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo
hoti padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo.
{466.4} Puna caparaṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ
uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya
samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ . yaṃpāvuso bhikkhu yāni tāni
sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso
tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃpi
dhammo nāthakaraṇo.
{466.5} Puna caparaṃ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro
abhidhamme abhivinaye oḷārapāmojjo . yaṃpāvuso bhikkhu dhammakāmo
hoti piyasamudāhāro abhidhamme abhivinaye oḷārapāmojjo ayaṃpi
dhammo nāthakaraṇo.
{466.6} Puna caparaṃ āvuso bhikkhu santuṭṭho hoti itarītaracīvara-
piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi . yaṃpāvuso
bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārehi ayaṃpi dhammo nāthakaraṇo . puna
Caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ
pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu . yaṃpāvuso bhikkhu āraddhaviriyo
viharati .pe. Ayaṃpi dhammo nāthakaraṇo.
{466.7} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena
samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā . yaṃpāvuso bhikkhu
satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi
saritā anussaritā ayaṃpi dhammo nāthakaraṇo.
{466.8} Puna caparaṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā .
Yaṃpāvuso bhikkhu paññavā hoti .pe. sammādukkhakkhayagāminiyā
ayaṃpi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.
[467] Katame dasa dhammā bhāvetabbā . dasa kasiṇāyatanāni
paṭhavīkasiṇameko sañjānāti uddhaṃ adho ca 1- tiriyaṃ anvayaṃ 2- appamāṇaṃ.
Āpokasiṇameko sañjānāti . tejokasiṇameko sañjānāti .
Vāyokasiṇameko sañjānāti . nīlakasiṇameko sañjānāti .
Pītakasiṇameko sañjānāti . lohitakasiṇameko sañjānāti .
Odātakasiṇameko sañjānāti . ākāsakasiṇameko sañjānāti .
Viññāṇakasiṇameko sañjānāti uddhaṃ adho ca tiriyaṃ anvayaṃ
@Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. advayaṃ.
Appamāṇaṃ. Ime dasa dhammā bhāvetabbā.
[468] Katame dasa dhammā pariññeyyā. Dasāyatanāni cakkhvāyatanaṃ
rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ
rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ. Ime dasa dhammā pariññeyyā.
[469] Katame dasa dhammā pahātabbā . Dasa micchattā micchādiṭṭhi
micchāsaṅkappo micchāvācā micchākammanto micchāājīvo
micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti .
Ime dasa dhammā pahātabbā.
[470] Katame dasa dhammā hānabhāgiyā . dasa akusalakammapathā
pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo
pisuṇā vācā pharusā vācā samphappalāpo abhijjhā byāpādo
micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā.
[471] Katame dasa dhammā visesabhāgiyā . dasa kusalakammapathā
pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu
micchācārā veramaṇī musāvādā veramaṇī pisuṇāya vācāya
veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī
anabhijjhā abyāpādo sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.
[472] Katame dasa dhammā duppaṭivijjhā . dasa ariyavāsā
Idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho
caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo
passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño.
{472.1} Kathañcāvuso bhikkhu pañcaṅgavippahīno hoti . Idhāvuso
bhikkhuno kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ
pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti. Evaṃ
kho āvuso bhikkhu pañcaṅgavippahīno hoti.
{472.2} Kathañcāvuso bhikkhu chaḷaṅgasamannāgato hoti. Idhāvuso
bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako ca
viharati sato sampajāno . sotena saddaṃ sutvā . ghānena gandhaṃ
ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā.
Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako ca
viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti.
{472.3} Kathañcāvuso bhikkhu ekārakkho hoti. Idhāvuso bhikkhu
satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho
hoti . Kathañcāvuso bhikkhu caturāpasseno hoti. Idhāvuso bhikkhu saṅkhāyekaṃ
paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti.
Evaṃ kho āvuso bhikkhu caturāpasseno hoti.
{472.4} Kathañcāvuso bhikkhu panuṇṇapaccekasacco hoti. Idhāvuso bhikkhunā 1-
@Footnote: 1 Ma. Yu. bhikkhuno. evamupari.
Yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni sabbāni tāni 1-
nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni
paṭinissaṭṭhāni. Evaṃ kho āvuso bhikkhu panuṇṇapaccekasacco hoti.
{472.5} Kathañcāvuso bhikkhu samavayasaṭṭhesano hoti . Idhāvuso
bhikkhunā kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā
paṭinissaṭṭhā 2- hoti 3-. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti.
{472.6} Kathañcāvuso bhikkhu anāvilasaṅkappo hoti . Idhāvuso
bhikkhunā kāmasaṅkappo pahīno hoti byāpādasaṅkappo pahīno hoti
vihiṃsāsaṅkappo pahīno hoti . evaṃ kho āvuso bhikkhu anāvilasaṅkappo
hoti.
{472.7} Kathañcāvuso bhikkhu passaddhakāyasaṅkhāro hoti. Idhāvuso
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ
atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja
viharati. Evaṃ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti.
{472.8} Kathañcāvuso bhikkhu suvimuttacitto hoti . idhāvuso
bhikkhuno rāgā cittaṃ vimuttaṃ hoti dosā cittaṃ vimuttaṃ hoti mohā
cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti.
{472.9} Kathañcāvuso bhikkhu suvimuttapañño hoti. Idhāvuso bhikkhu rāgo
me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppāda-
dhammoti pajānāti. Doso me pahīno .pe. Moho me pahīno ucchinnamūlo
@Footnote: 1 Yu. sabbānissatāni. 2 Ma. Yu. paṭippassaddhā. 3 Ma. Yu. ayaṃ na dissati.
Tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti pajānāti .
Evaṃ kho āvuso bhikkhu suvimuttapañño hoti . ime dasa dhammā
duppaṭivijjhā.
[473] Katame dasa dhammā uppādetabbā . dasa saññā
asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke
anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe
anattasaññā pahānasaññā virāgasaññā nirodhasaññā .
Ime dasa dhammā uppādetabbā.
[474] Katame dasa dhammā abhiññeyyā . dasa nijjiṇṇavatthūni 1-
sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā
aneke pāpakā akusalā dhammā sambhavanti tepassa 2- nijjiṇṇā
honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ
gacchanti.
{474.1} Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti ye
ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti
tepassa nijjiṇṇā honti sammāsaṅkappapaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
{474.2} Sammāvācassa micchāvācā nijjiṇṇā hoti ye ca
micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti
tepassa nijjiṇṇā honti sammāvācāpaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti . sammākammantassa micchākammanto
@Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.
Nijjiṇṇo hoti ye ca micchākammantapaccayā aneke pāpakā akusalā
dhammā sambhavanti tepassa nijjiṇṇā honti sammākammantapaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
{474.3} Sammāājīvassa micchāājīvo nijjiṇṇo hoti ye ca
micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti
tepassa nijjiṇṇā honti sammāājīvapaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
{474.4} Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti ye
ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti
tepassa nijjiṇṇā honti sammāvāyāmapaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
{474.5} Sammāsatissa micchāsati nijjiṇṇā hoti ye ca
micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa
nijjiṇṇā honti sammāsatipaccayā ca aneke kusalā dhammā
bhāvanāpāripūriṃ gacchanti.
{474.6} Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti ye
ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti
tepassa nijjiṇṇā honti sammāsamādhipaccayā ca aneke kusalā
dhammā bhāvanāpāripūriṃ gacchanti.
{474.7} Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa-
paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti
sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
Sammāvimuttassa micchāvimutti nijjiṇṇā hoti ye ca micchāvimuttipaccayā
aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā
honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ
gacchanti. Ime dasa dhammā abhiññeyyā.
[475] Katame dasa dhammā sacchikātabbā . dasa asekkhā
dhammā asekkhā sammādiṭṭhi asekkho sammāsaṅkappo asekkhā
sammāvācā asekkho sammākammanto asekkho sammāājīvo
asekkho sammāvāyāmo asekkhā sammāsati asekkho sammāsamādhi
asekkhaṃ sammāñāṇaṃ asekkhā sammāvimutti . ime dasa dhammā
sacchikātabbā . iti ime satadhammā 1- bhūtā tacchā tathā avitathā
anaññathā sammā tathāgatena abhisambuddhāti . idamavoca āyasmā
sārīputto . attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ
abhinandunti.
Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ.
Pāṭikavaggo niṭṭhito.
----------
Tassuddānaṃ
pāṭikañca udumbaraṃ cakkavatti ca aggaññaṃ
sampasādañca pāsādaṃ lakkhaṇena siṅgālakaṃ
@Footnote: 1 Yu. itime sataṃ dhammā.
Āṭānāṭiyaṃ saṅgīti dasuttarena ekādasāti 1-.
Catuttiṃsasuttapatimaṇḍito dīghanikāyo niṭṭhito 2-.
-----------
Catuttiṃse ca suttantā tivaggo yassa saṅgaho
esa dīghanikāyoti paṭhamo anulomiko.
Kasmā panesa dīghanikāyoti vuccati.
Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato
samūhanivāsāhi dīghanikāyoti vuccati.
@Footnote: 1 sīhalapotthake pāṭikavaggassa
@ pāṭikodumbarī ceva cakkavatti agaññakaṃ
@ sampasādañca pāsādaṃ mahāpurisalakkhaṇaṃ
@ siṅgālakañca āṭānāṭiyakaṃ saṅgītiñca dasuttaraṃ
@ ekādasahi suttehi pāṭikavaggoti vuccatīti
@īdisuddānaṃ dissati.
@ Ma. pāthiko ca udumbaraṃ cakkavatti agaññakaṃ
@ sampasādanapāsādaṃ mahāpurisalakkhaṇaṃ
@ siṅgālāṭānaṭiyakaṃ saṅgīti ca dasuttaraṃ
@ ekādasahi suttehi pāthikavaggoti vuccati.
@2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 11 page 288-343.
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=364&items=112
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=364&items=112&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=364&items=112
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=11&item=364&items=112
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=11&i=364
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=6419
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=6419
Contents of The Tipitaka Volume 11
http://84000.org/tipitaka/read/?index_11
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com