ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [154]   Bhagavā  etadavoca  idheva  bhikkhave  samaṇo  idha  dutiyo
samaṇo   idha   tatiyo  samaṇo  idha  catuttho  samaṇo  suññā  parappavādā
samaṇehi 1- aññebhīti evameva bhikkhave sammā sīhanādaṃ nadatha.
     {154.1}  Ṭhānaṃ  kho  panetaṃ bhikkhave vijjati yaṃ idha 2- aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   ko   panāyasmantānaṃ  assāso  kiṃ  balaṃ
yena   tumhe   āyasmanto  attani  sampassamānā  evaṃ  vadetha  idheva
samaṇo   idha   dutiyo  samaṇo  idha  tatiyo  samaṇo  idha  catuttho  samaṇo
suññā    parappavādā    samaṇehi    aññebhīti    evaṃvādino   bhikkhave
aññatitthiyā    paribbājakā    evamassu    vacanīyā   atthi   kho   no
āvuso   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
cattāro   dhammā   akkhātā   ye   mayaṃ   attani  sampassamānā  evaṃ
vadema   idheva   samaṇo   idha   dutiyo   samaṇo   idha   tatiyo  samaṇo
@Footnote: 1 Po. Ma. samaṇebhi aññehi. 2 Po. Ma. ayaṃ pāṭho natthi.
Idha    catuttho    samaṇo    suññā   parappavādā   samaṇehi   aññebhīti
katame   cattāro   atthi   kho   no   āvuso  satthari  pasādo  atthi
dhamme   pasādo   atthi   sīlesu   paripūrakāritā   sahadhammikā  kho  pana
piyā   manāpā   gahaṭṭhā  ceva  pabbajitā  ca  ime  kho  no  āvuso
tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena  cattāro
dhammā   akkhātā  ye  mayaṃ  attani  sampassamānā  evaṃ  vadema  idheva
samaṇo   idha   dutiyo  samaṇo  idha  tatiyo  samaṇo  idha  catuttho  samaṇo
suññā parappavādā samaṇehi aññebhīti.
     {154.2}   Ṭhānaṃ   kho  panetaṃ  bhikkhave  vijjati  yaṃ  aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   amhākampi   kho  āvuso  atthi  satthari
pasādo  yo  amhākaṃ  satthā  amhākampi  atthi  dhamme  pasādo yo 1-
amhākaṃ   dhammo   mayampi   sīlesu  paripūrakārino  yāni  amhākaṃ  sīlāni
amhākampi   sahadhammikā  piyā  manāpā  gahaṭṭhā  ceva  pabbajitā  ca .
Idha  no  āvuso  ko  viseso  ko  adhippāyo  2- kiṃ nānākaraṇaṃ yadidaṃ
tumhākañceva amhākañcāti.
     {154.3}    Evaṃvādino    bhikkhave   aññatitthiyā   paribbājakā
evamassu  vacanīyā  kiṃ  panāvuso  ekā  niṭṭhā  udāhu  puthū  niṭṭhāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ ekā hāvuso niṭṭhā na puthū niṭṭhāti.
     {154.4}     Sā    panāvuso    niṭṭhā    sarāgassa    udāhu
vītarāgassāti    .     sammā    byākaramānā   bhikkhave   aññatitthiyā
@Footnote: 1 Yu. so. 2 adhippāyasotipi pāṭho.
Paribbājakā   evaṃ   byākareyyuṃ  vītarāgassāvuso  sā  niṭṭhā  na  sā
niṭṭhā sarāgassāti.
     {154.5}  Sā  panāvuso  niṭṭhā  sadosassa udāhu vītadosassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītadosassāvuso sā niṭṭhā na sā niṭṭhā sadosassāti.
     {154.6}  Sā  panāvuso  niṭṭhā  samohassa udāhu vītamohassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītamohassāvuso sā niṭṭhā na sā niṭṭhā samohassāti.
     {154.7}  Sā  panāvuso  niṭṭhā  sataṇhassa udāhu vītataṇhassāti.
Sammā    byākaramānā    bhikkhave    aññatitthiyā   paribbājakā   evaṃ
byākareyyuṃ vītataṇhassāvuso sā niṭṭhā na sā niṭṭhā sataṇhassāti.
     {154.8}    Sā    panāvuso    niṭṭhā   saupādānassa   udāhu
anupādānassāti    .    sammā   byākaramānā   bhikkhave   aññatitthiyā
paribbājakā   evaṃ   byākareyyuṃ   anupādānassāvuso   sā  niṭṭhā  na
sā niṭṭhā saupādānassāti.
     {154.9}  Sā  panāvuso  viddasuno  udāhu  aviddasunoti. Sammā
byākaramānā   bhikkhave   aññatitthiyā   paribbājakā   evaṃ  byākareyyuṃ
viddasuno āvuso sā niṭṭhā na sā niṭṭhā aviddasunoti.
     {154.10}   Sā   panāvuso  niṭṭhā  anuruddhappaṭiviruddhassa  udāhu
ananuruddhappaṭiviruddhassāti   .  sammā  byākaramānā  bhikkhave  aññatitthiyā
paribbājakā   evaṃ  byākareyyuṃ  ananuruddhappaṭiviruddhassāvuso  sā  niṭṭhā
na sā niṭṭhā anuruddhappaṭiviruddhassāti.
     {154.11}   Sā   panāvuso  niṭṭhā  papañcārāmassa  papañcaratino
udāhu   nippapañcārāmassa   nippapañcaratinoti   .   sammā  byākaramānā
bhikkhave      aññatitthiyā      paribbājakā      evaṃ     byākareyyuṃ
nippapañcārāmassāvuso   sā   niṭṭhā   nippapañcaratino   na  sā  niṭṭhā
papañcārāmassa papañcaratinoti.



             The Pali Tipitaka in Roman Character Volume 12 page 128-131. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=154&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=154&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=154&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=154&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :