ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [155]  Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Ye   hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  bhavadiṭṭhiṃ  allīnā
bhavadiṭṭhiṃ   upagatā  bhavadiṭṭhiṃ  ajjhositā  vibhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  vibhavadiṭṭhiṃ  allīnā
vibhavadiṭṭhiṃ  upagatā  vibhavadiṭṭhiṃ  ajjhositā  bhavadiṭṭhiyā  te  paṭiviruddhā .
Ye  hi  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā imāsaṃ dvinnaṃ diṭṭhīnaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ  nappajānanti  te  sarāgā  te  sadosā te samohā te sataṇhā
te    saupādānā   te   aviddasuno   te   anuruddhappaṭiviruddhā   te
papañcārāmā   papañcaratino   te   na  parimuccanti  jātiyā  jarāmaraṇena
sokehi    paridevehi    dukkhehidomanassehi    upāyāsehi   parimuccanti
dukkhasmāti  vadāmi  .  ye  1-  hi  keci  samaṇā  vā  brāhmaṇā  vā
imāsaṃ     dvinnaṃ     diṭṭhīnaṃ    samudayañca    atthaṅgamañca    assādañca
ādīnavañca    nissaraṇañca    yathābhūtaṃ   pajānanti   te   vītarāgā   te
vītadosā         te        vītamohā        te        vītataṇhā
@Footnote: 1 po ye hi kho. Ma. Yu. ye ca kho.
Te    anupādānā   te   viddasuno   te   ananuruddhappaṭiviruddhā   te
nippapañcārāmā     nippapañcaratino     te     parimuccanti     jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
parimuccanti dukkhasmāti vadāmi.
     [156]   Cattārīmāni   bhikkhave   upādānāni   katamāni  cattāri
kāmupādānaṃ     diṭṭhupādānaṃ    sīlabbatupādānaṃ    attavādupādānaṃ   .
Santi    bhikkhave    eke    samaṇabrāhmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa   pariññaṃ   paññāpenti   taṃ   kissa  hetu  imāni  hi
te   bhonto   samaṇabrāhmaṇā   tīṇi   ṭhānāni   yathābhūtaṃ   nappajānanti
tasmā     te     bhonto    samaṇabrahmaṇā    sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa    pariññaṃ    paññāpenti    na   diṭṭhupādānassa   pariññaṃ
paññāpenti     na    sīlabbatupādānassa    pariññaṃ    paññāpenti    na
attavādupādānassa pariññaṃ paññāpenti.
     {156.1}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti   diṭṭhupādānassa   pariññaṃ  paññāpenti  na  sīlabbatupādānassa
Pariññaṃ       paññāpenti      na      attavādupādānassa      pariññaṃ
paññāpenti    taṃ    kissa    hetu    imāni    hi    te    bhonto
samaṇabrāhmaṇā    dve    ṭhānāni    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa        pariññaṃ        paññāpenti       diṭṭhupādānassa
pariññaṃ       paññāpenti      sīlabbatupādānassa      1-      pariññaṃ
paññāpenti na attavādupādānassa pariññaṃ paññāpenti.
     {156.2}      Santi     bhikkhave     eke     samaṇabrāhmaṇā
sabbupādānapariññāvādā      paṭijānamānā      te     na     sammā
sabbupādānapariññaṃ       paññāpenti       kāmupādānassa       pariññaṃ
paññāpenti         diṭṭhupādānassa        pariññaṃ        paññāpenti
sīlabbatupādānassa     pariññaṃ    paññāpenti    na    attavādupādānassa
pariññaṃ    paññāpenti    taṃ   kissa   hetu   imaṃ   hi   te   bhonto
samaṇabrāhmaṇā     ekaṃ     ṭhānaṃ    yathābhūtaṃ    nappajānanti    tasmā
te       bhonto       samaṇabrāhmaṇā       sabbupādānapariññāvādā
paṭijānamānā    te    na    sammā    sabbupādānapariññaṃ   paññāpenti
kāmupādānassa     pariññaṃ     paññāpenti     diṭṭhupādānassa    pariññaṃ
paññāpenti      sīlabbatupādānassa      pariññaṃ     paññāpenti     na
attavādupādānassa     pariññaṃ    paññāpenti    .    evarūpe    kho
bhikkhave  dhammavinaye  yo  satthari  pasādo  so  na  sammaggato  akkhāyati
@Footnote: 1 Ma. Yu. na sīlabbat ....
Yo    dhamme    pasādo    so    na    sammaggato   akkhāyati   yā
sīlesu    paripūrakāritā    sā    na    sammaggatā    akkhāyati    yā
sahadhammikesu    piyamanāpatā    sā    na    sammaggatā   akkhāyati   taṃ
kissa    hetu    evañhetaṃ    bhikkhave    hoti    yathātaṃ   durakkhāte
dhammavinaye       duppavedite       aniyyānike      anupasamasaṃvattanike
asammāsambuddhappavedite.
     [157]   Tathāgato   ca   kho   bhikkhave   arahaṃ   sammāsambuddho
sabbupādānapariññāvādo     paṭijānamāno    sammā    sabbupādānapariññaṃ
paññāpeti     kāmupādānassa    pariññaṃ    paññāpeti    diṭṭhupādānassa
pariññaṃ      paññāpeti     sīlabbatupādānassa     pariññaṃ     paññāpeti
attavādupādānassa   pariññaṃ   paññāpeti   .   evarūpe   kho  bhikkhave
dhammavinaye  yo  satthari  pasādo  so  sammaggato  akkhāyati  yo  dhamme
pasādo   so   sammaggato   akkhāyati   yā  sīlesu  paripūrakāritā  1-
sā    sammaggatā    akkhāyati   yā   sahadhammikesu   piyamanāpatā   sā
sammaggatā  akkhāyati  taṃ  kissa  hetu  evañhetaṃ  bhikkhave  hoti  yathātaṃ
svākkhāte    dhammavinaye    supavedite    niyyānike   upasamasaṃvattanike
sammāsambuddhappavedite.
     [158]  Ime  ca  bhikkhave  cattāro upādānā kiṃnidānā kiṃsamudayā
kiṃjātikā   kiṃpabhavā   .   ime   cattāro   upādānā   taṇhānidānā
@Footnote: 1 paripūrikāritātipi pāṭho.
Taṇhasamudayā     taṇhājātikā     taṇhāpabhavā    .    taṇhā    cāyaṃ
bhikkhave    kiṃnidānā    kiṃsamudayā    kiṃjātikā    kiṃpabhavā   .   taṇhā
vedanānidānā    vedanāsamudayā    vedanājātikā    vedanāpabhavā  .
Vedanā   cāyaṃ   bhikkhave   kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Vedanā    phassanidānā    phassasamudayā    phassajātikā   phassapabhavā  .
Phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo  kiṃjātiko  kiṃpabhavo . Phasso
saḷāyatananidāno   saḷāyatanasamudayo   saḷāyatanajātiko   saḷāyatanapabhavo .
Saḷāyatanañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ  .
Saḷāyatanaṃ   nāmarūpanidānaṃ   nāmarūpasamudayaṃ   nāmarūpajātikaṃ  nāmarūpapabhavaṃ .
Nāmarūpañcidaṃ   bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  nāmarūpaṃ
viññāṇanidānaṃ     viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapabhavaṃ   .
Viññāṇañcidaṃ    bhikkhave    kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ   kiṃpabhavaṃ  .
Viññāṇaṃ   saṅkhāranidānaṃ   saṅkhārasamudayaṃ   saṅkhārajātikaṃ   saṅkhārapabhavaṃ .
Saṅkhārā   cime   bhikkhave   kiṃnidānā  kiṃsamudayā  kiṃjātikā  kiṃpabhavā .
Saṅkhārā       avijjānidānā      avijjāsamudayā      avijjājātikā
avijjāpabhavā.
     {158.1}   Yato   ca   kho   bhikkhave  bhikkhuno  avijjā  pahīnā
hoti    vijjā   uppannā   so   avijjāvirāgā   vijjuppādā   neva
kāmupādānaṃ   upādiyati   na   diṭṭhupādānaṃ  upādiyati  na  sīlabbatupādānaṃ
upādiyati   na   attavādupādānaṃ   upādiyati   anupādiyaṃ   na   paritassati
aparitassaṃ       paccattaññeva       parinibbāyati      khīṇā      jāti
Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. pajānātīti.



             The Pali Tipitaka in Roman Character Volume 12 page 131-136. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=155&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=155&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=155&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=155&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=155              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :