ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [194]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  sambahulā  bhikkhū
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pāvisiṃsu   .   atha   kho   tesaṃ   bhikkhūnaṃ   etadahosi   atippago  kho
tāva   sāvatthiyaṃ   piṇḍāya   carituṃ   yannūna   mayaṃ   yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyāmāti   .   atha   kho   te
bhikkhū    yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkamiṃsu
upasaṅkamitvā    tehi   aññatitthiyehi   paribbājakehi   saddhiṃ   sammodiṃsu
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {194.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā   etadavocuṃ   samaṇo   āvuso   gotamo   kāmānaṃ  pariññaṃ
paññāpeti    mayampi   kāmānaṃ   pariññaṃ   paññāpema   samaṇo   āvuso
gotamo   rūpānaṃ   pariññaṃ  paññāpeti  mayampi  rūpānaṃ  pariññaṃ  paññāpema
samaṇo  āvuso  gotamo  vedanānaṃ  pariññaṃ  paññāpeti  mayampi  vedanānaṃ
pariññaṃ  paññāpema  idha  no  āvuso  ko  viseso  ko  adhippāyo  kiṃ
nānākaraṇaṃ   samaṇassa   vā  gotamassa  amhākaṃ  vā  yadidaṃ  dhammadesanāya
vā  dhammadesanaṃ  anusāsaniyā  vā  anusāsaninti . Atha kho te bhikkhū tesaṃ
aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ
Neva     abhinandiṃsu    nappaṭikkosiṃsu    anabhinanditvā    appaṭikkositvā
uṭṭhāyāsanā   pakkamiṃsu   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmāti.



             The Pali Tipitaka in Roman Character Volume 12 page 166-167. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=194&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=194&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=194&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=194&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :