ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page186.

[220] Evaṃ vutte ahaṃ mahānāma te niganthe etadavocaṃ kiṃ pana tumhe āvuso niganthā jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti . no hidaṃ āvusoti 1-. Kiṃ pana tumhe āvuso niganthā jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ 2- ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadanti . No hidaṃ āvusoti. {220.1} Iti kira tumhe āvuso niganthā na jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettake vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āvuso niganthā ye loke luddā lohitapāṇino kurūrakammantā manussesu pacchā jātā te niganthesu pabbajjantīti . @Footnote: 1 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva. @2 Ma. nijjīretabbaṃ. ito paraṃpi idisameva.

--------------------------------------------------------------------------------------------- page187.

Na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti. {220.2} Addhāyasmantehi niganthehi sahasā appaṭisaṅkhā vācā bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica ahameva tattha paṭipucchitabbo ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti. {220.3} Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica tiṭṭhatetaṃ idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti . tenahāvuso niganthā tumhe tattha paṭipucchissāmi yathā vo khameyya tathā naṃ byākareyyātha taṃ kiṃ maññathāvuso niganthā pahoti rājā māgadho seniyo bimbisāro

--------------------------------------------------------------------------------------------- page188.

Aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharitunti . no hidaṃ āvusoti . taṃ kiṃ maññathāvuso niganthā pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni ... Pañca rattindivāni ... Cattāri rattindivāni ... tīṇi rattindivāni ... Dve rattindivāni ... Ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharitunti . no hidaṃ āvusoti. Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ. {220.4} Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni ... Tīṇi rattindivāni ... Cattāri rattindivāni ... pañca rattindivāni ... cha rattindivāni ... Satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharituṃ . taṃ kiṃ maññathāvuso niganthā evaṃ sante ko sukhaṃ viharati 1- rājā vā māgadho seniyo bimbisāro ahaṃ vāti . evaṃ sante āyasmā ca 2- gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti. Idamavoca bhagavā attamano mahānāmo sakko bhagavato bhāsitaṃ abhinandīti. Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ. ------------- @Footnote: 1 Ma. Yu. viharataro. 2 Ma. Yu. va..


             The Pali Tipitaka in Roman Character Volume 12 page 186-188. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=220&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=220&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=220&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=220&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=220              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :