ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Cetokhīlasuttaṃ
     [226]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [227]   Bhagavā   etadavoca  yassakassaci  bhikkhave  bhikkhuno  pañca
cetokhīlā   appahīnā   pañca   cetaso   vinibandhā   asamucchinnā   so
vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti   netaṃ
ṭhānaṃ vijjati.
     [228]   Katamassa   pañca   cetokhīlā  appahīnā  honti  .  idha
bhikkhave   bhikkhu   satthari  kaṅkhati  vicikicchati  nādhimuccati  na  sampasīdati .
Yo    so   bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati
na    sampasīdati    tassa    cittaṃ   na   namati   ātappāya   anuyogāya
sātaccāya   padhānāya  .  yassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya    padhānāya    evamassāyaṃ   paṭhamo   cetokhīlo   appahīno
hoti.
     {228.1}   Puna   caparaṃ  bhikkhave  bhikkhu  dhamme  kaṅkhati  vicikicchati
nādhimuccati    na    sampasīdati    .pe.    saṅghe    kaṅkhati   vicikicchati
nādhimuccati    na    sampasīdati    .pe.    sikkhāya   kaṅkhati   vicikicchati
nādhimuccati   na   sampasīdati   .   yo   so   bhikkhave   bhikkhu  sikkhāya
kaṅkhati    vicikicchati    nādhimuccati    na   sampasīdati   tassa   cittaṃ   na
Namati   ātappāya   anuyogāya   sātaccāya   padhānāya  .  yassa  cittaṃ
na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  evamassāyaṃ
catuttho cetokhīlo appahīno hoti.
     {228.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu  kupito  hoti
anattamano  āhatacitto  khīlajāto  .  yo so bhikkhave bhikkhu sabrahmacārīsu
kupito   hoti  anattamano  āhatacitto  khīlajāto  tassa  cittaṃ  na  namati
ātappāya   anuyogāya  sātaccāya  padhānāya  .  yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   pañcamo
cetokhīlo appahīno hoti. Imassa pañca cetokhīlā appahīnā honti.
     [229]  Katamassa  pañca  cetaso  vinibandhā  asamucchinnā  honti.
Idha  bhikkhave  bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave
bhikkhu  kāme  avītarāgo  hoti  avigatacchando  avigatapemo  avigatapipāso
avīgatapariḷāho    avigatataṇho    tassa   cittaṃ   na   namati   ātappāya
anuyogāya   sātaccāya   padhānāya   .   yassa  cittaṃ  .pe.  padhānāya
evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.
     {229.1}  Puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti .pe.
Rūpe    avītarāgo   hoti   avigatacchando   avigatapemo   avigatapipāso
avigatapariḷāho   avigatataṇho   .   yo   so   bhikkhave   bhikkhu   rūpe
avītarāgo   hoti   .pe.   evamassāyaṃ   tatiyo   cetalo   vinibandho
Asamucchinno hoti.
     {229.2}   Puna   caparaṃ   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ
bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyuñjanto   viharati  .
Yo   so   bhikkhave  bhikkhu  yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ    middhasukhaṃ    anuyuñjanto   viharati   tassa   cittaṃ   na   namati
ātappāya   anuyogāya   sātaccāya   padhānāya   .   yassa   cittaṃ  na
namati    ātappāya    anuyogāya   sātaccāya   padhānāya   evamassāyaṃ
catuttho cetaso vinibandho asamucchinno hoti.
     {229.3}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  devanikāyaṃ paṇidhāya
brahmacariyaṃ  carissati  1-  imināhaṃ  sīlena  vā  vattena  vā  tapena vā
brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti . Yo so
bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ  paṇidhāya  brahmacariyaṃ  carissati  2-
imināhaṃ  sīlena  vā  vattena  vā tapena vā brahmacariyena vā devo vā
bhavissāmi   devaññataro   vāti   tassa   cittaṃ   na   namati   ātappāya
anuyogāya sātaccāya padhānāya.
     {229.4}  Yassa  cittaṃ  na  namati  ātappāya anuyogāya sātaccāya
padhānāya  evamassāyaṃ  pañcamo  cetaso  vinibandho  asamucchinno  hoti.
Imassa   pañca  cetaso  vinibandhā  asamucchinnā  honti  .  yassa  kassaci
bhikkhave  bhikkhuno  ime  pañca  cetokhīlā  appahīnā  ime  pañca cetaso
vinibandhā   asamucchinnā   honti   3-   so  vatimasmiṃ  dhammavinaye  vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.
@Footnote: 1-2 Ma. Yu. carati. 3 Ma. Yu. ayaṃ pāṭho natthi.
     [230]   Yassakassaci   bhikkhave  bhikkhuno  pañca  cetokhīlā  pahīnā
pañca    cetaso    vinibandhā   samucchinnā   so   vatimasmiṃ   dhammavinaye
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati.
     [231]   Katamassa   pañca   cetokhīlā   pahīnā   honti  .  idha
bhikkhave  bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati  sampasīdati .
Yo   so   bhikkhave   bhikkhu  satthari  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    tassa   cittaṃ   namati   ātappāya   anuyogāya   sātaccāya
padhānāya   .   yassa   cittaṃ   namati  ātappāya  anuyogāya  sātaccāya
padhānāya evamassāyaṃ paṭhamo cetokhīlo pahīno hoti.
     {231.1}  Puna  caparaṃ  bhikkhave  bhikkhu  dhamme na kaṅkhati na vicikicchati
adhimuccati   sampasīdati  .pe.  saṅghe  na  kaṅkhati  na  vicikicchati  adhimuccati
sampasīdati    .pe.   sikkhāya   na   kaṅkhati   na   vicikicchati   adhimuccati
sampasīdati  .  yo  so  bhikkhave  bhikkhu  sikkhāya  na  kaṅkhati  na vicikicchati
adhimuccati   sampasīdati   tassa   cittaṃ  namati  .pe.  evamassāyaṃ  catuttho
cetokhīlo pahīno hoti.
     {231.2}  Puna  caparaṃ  bhikkhave  bhikkhu  sabrahmacārīsu na kupito hoti
na  anattamano  1-  na  āhatacitto  na khīlajāto. Yo so bhikkhave bhikkhu
sabrahmacārīsu  na  kupito  hoti  na  anattamano  1- na āhatacitto 2- na
khīlajāto  tassa  cittaṃ  namati  ātappāya anuyogāya sātaccāya padhānāya.
Yassa    cittaṃ   namati   ātappāya   anuyogāya   sātaccāya   padhānāya
@Footnote: 1 Yu. attamano 2 Ma. Yu. anāhatacitto akhīlajāto.
Evamassāyaṃ   pañcamo   cetokhīlo   pahīno   hoti   .   imassa  pañca
cetokhīlā pahīnā honti.
     [232]  Katamassa  pañca  cetaso  vinibandhā  susamucchinnā  honti.
Idha   bhikkhave   bhikkhu   kāme  vītarāgo  hoti  vigatacchando  vigatapemo
vigatapipāso   vigatapariḷāho   vigatataṇho   .   yo  so  bhikkhave  bhikkhu
kāme  vītarāgo  hoti  vigatacchando  vigatapemo vigatapipāso vigatapariḷāho
vigatataṇho     tassa     cittaṃ     namati     ātappāya     anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    paṭhamo    cetaso   vinibandho
susamucchinno hoti.
     {232.1}  Puna  caparaṃ  bhikkhave  bhikkhu  kāye vītarāgo hoti .pe.
Rūpe   vītarāgo  hoti  .pe.  puna  caparaṃ  bhikkhave  bhikkhu  na  yāvadatthaṃ
udarāvadehakaṃ   bhuñjitvā  seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  ananuyuñjanto  1-
viharati  .  yo  so  bhikkhave  bhikkhu  na  yāvadatthaṃ udarāvadehakaṃ bhuñjitvā
seyyasukhaṃ   passasukhaṃ   middhasukhaṃ   ananuyuñjanto   2-  viharati  tassa  cittaṃ
namati   ātappāya   anuyogāya  sātaccāya  padhānāya  yassa  cittaṃ  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   evamassāyaṃ   catuttho
cetaso vinibandho susamucchinno hoti.
     {232.2}   Puna   caparaṃ   bhikkhave  bhikkhu  na  aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carissati  3-  imināhaṃ  sīlena  vā  vattena  vā
tapena     vā     brahmacariyena    vā    devo    vā    bhavissāmi
@Footnote: 1-2 Ma. Yu. anuyutto. 3 Ma. Yu. carati.
Devaññataro    vāti   .   yo   so   bhikkhave   bhikkhu   na   aññataraṃ
devanikāyaṃ    paṇidhāya    brahmacariyaṃ   carissati   imināhaṃ   sīlena   vā
vattena   vā   tapena   vā  brahmacariyena  vā  devo  vā  bhavissāmi
devaññataro    vāti    tassa    cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya   yassa   cittaṃ   namati   ātappāya   anuyogāya
sātaccāya    padhānāya    evamassāyaṃ    pañcamo   cetaso   vinibandho
susamucchinno   hoti   .   imassa  pañca  cetaso  vinibandhā  susamucchinnā
honti   .   yassa   kassaci   bhikkhave  bhikkhuno  ime  pañca  cetokhīlā
pahīnā   ime   pañca   cetaso   vinibandhā   susamucchinnā   honti  .
So    vatimasmiṃ    dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjissatīti
ṭhānametaṃ vijjati.
     [233]   So  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti  ussoḷhiyeva  pañcamī  .  sa  kho  so  bhikkhave  evaṃ ussoḷhi
paṇṇarasaṅgasamannāgato      bhikkhu     bhabbo     abhinibbhidāya     bhabbo
sambodhāya   bhabbo   anuttarassa  yogakkhemassa  adhigamāya  .  seyyathāpi
bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa  vā
tānassu   kukkuṭiyā   sammā   adhisayitāni   sammā   pariseditāni  sammā
paribhāvitāni  .  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ  icchā uppajjeyya
aho   vatime   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
Aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbā   va   te   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjituṃ    evameva   kho
bhikkhave     evaṃ     ussoḷhipaṇṇarasaṅgasamannāgato     bhikkhu    bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
                       Vanapatthasuttaṃ
     [234]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   vanapatthapariyāyaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [235]    Bhagavā   etadavoca   idha   bhikkhave   bhikkhu   aññataraṃ
vanapatthaṃ    upanissāya    viharati    tassa    taṃ    vanapatthaṃ   upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {235.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye  cime  pabbajitena  jīvitaparikkhārā
Samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ na vatthabbaṃ.
     [236]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ   vanapatthaṃ   upanissāya   viharato   anupaṭṭhitā  ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {236.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   vanapatthaṃ  upanissāya  viharāmi  tassa  me  imaṃ  vanapatthaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   nānupāpuṇāmi   ye   ca   kho  ime  pabbajitena
jīvitaparikkhārā        samudānetabbā       cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārā  te  appakasirena  samudāgacchanti  na  kho  panāhaṃ
cīvarahetu    agārasmā   anagāriyaṃ   pabbajito   na   piṇḍapātahetu   na
senāsanahetu      na     gilānapaccayabhesajjaparikkhārahetu     agārasmā
anagāriyaṃ        pabbajito       atha       ca       pana       me
Imaṃ   vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  na  upaṭṭhāti
asamāhitañca   cittaṃ  na  samādhiyati  apparikkhīṇā  ca  āsavā  na  parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ   nānupāpuṇāmīti  .
Tena   bhikkhave   bhikkhunā   saṅkhāpi   tamhā   vanapatthā  pakkamitabbaṃ  na
vatthabbaṃ.
     [237]  Idha  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya  viharati
tassa  taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti   ye   ca
kho   ime   pabbajitena   jīvitaparikkhārā  samudānetabbā  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā   te   kasirena   samudā   gacchanti
tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ  kho  imaṃ  vanapatthaṃ
upanissāya   viharāmi   tassa   me   imaṃ   vanapatthaṃ  upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ  anupāpuṇāmi  .  ye  ca  kho  ime pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   kasirena   samudāgacchanti  .  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu          agārasmā          anagāriyaṃ
Pabbajito   atha   ca   pana   me   imaṃ   vanapatthaṃ   upanissāya  viharato
anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati
apparikkhīṇā   ca   āsavā   parikkhayaṃ   gacchanti   ananuppattañca  anuttaraṃ
yogakkhemaṃ   anupāpuṇāmīti   .   tena  bhikkhave  bhikkhunā  saṅkhāpi  tasmiṃ
vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [238]   Idha   pana  bhikkhave  bhikkhu  aññataraṃ  vanapatthaṃ  upanissāya
viharati   tassa   taṃ  vanapatthaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati
upaṭṭhāti   asamāhitañca   cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā      te    appakasirena
samudāgacchanti.
     {238.1}   Tena   bhikkhave   bhikkhunā   iti  paṭisañcikkhitabbaṃ  ahaṃ
kho   imaṃ   vanapatthaṃ   upanissāya   viharāmi   tassa   me  imaṃ  vanapatthaṃ
upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā      samudānetabbā     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā   te  appakasirena  samudāgacchantīti  .  tena  bhikkhave
bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ na pakkamitabbaṃ.
     [239]    Idha    bhikkhave   bhikkhu   aññataraṃ   gāmaṃ   upanissāya
Viharati  .pe.  aññataraṃ  nigamaṃ  upanissāya  viharati  .pe.  aññataraṃ  nagaraṃ
upanissāya   viharati   .pe.  aññataraṃ  janapadaṃ  upanissāya  viharati  .pe.
Aññataraṃ   puggalaṃ   upanissāya   viharati   tassa   taṃ   puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati   na   upaṭṭhāti   asamāhitañca  cittaṃ
na    samādhiyati    apparikkhīṇā   ca   āsavā   na   parikkhayaṃ   gacchanti
ananuppattañca    anuttaraṃ    yogakkhemaṃ    nānupāpuṇāti    ye    cime
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā te kasirena samudāgacchanti.
     {239.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato   anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na
samādhiyati   apparikkhīṇā  ca  āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ  yogakkhemaṃ  nānupāpuṇāmi  ye cime 1- pabbajitena jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te  kasirena  samudāgacchantīti  .  tena  bhikkhave  bhikkhunā  rattibhāgaṃ  vā
divasabhāgaṃ  vā so puggalo anāpucchā pakkamitabbo 2- nānubandhitabbo.
     [240]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
sati   na   upaṭṭhāti   asamāhitañca   cittaṃ   na   samādhiyati  apparikkhīṇā
@Footnote: 1 Po. Ma. ye ca kho ime. 2 Ma. pakkamitabbaṃ. sabbattha īdisameva.
Ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāti    ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te appakasirena samudāgacchanti.
     {240.1}  Tena  bhikkhave  bhikkhunā  iti paṭisañcikkhitabbaṃ ahaṃ kho imaṃ
puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya  viharato
anupaṭṭhitā   ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati
apparikkhīṇā   ca   āsavā  na  parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ
yogakkhemaṃ  nānupāpuṇāmi  ye  ca  kho  ime  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   appakasirena   samudāgacchanti  na  kho  panāhaṃ  cīvarahetu  agārasmā
anagāriyaṃ    pabbajito    na    piṇḍapātahetu    na   senāsanahetu   na
gilānapaccayabhesajjaparikkhārahetu     agārasmā     anagāriyaṃ    pabbajito
atha   ca   pana   me   imaṃ   puggalaṃ   upanissāya   viharato  anupaṭṭhitā
ceva   sati  na  upaṭṭhāti  asamāhitañca  cittaṃ  na  samādhiyati  apparikkhīṇā
ca   āsavā   na   parikkhayaṃ  gacchanti  ananuppattañca  anuttaraṃ  yogakkhemaṃ
nānupāpuṇāmīti   .   tena   bhikkhave   bhikkhunā   saṅkhāpi  so  puggalo
anāpucchā pakkamitabbo nānubandhitabbo.
     [241]   Idha  bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya  viharati
tassa   taṃ  puggalaṃ  upanissāya  viharato  anupaṭṭhitā  ceva  sati  upaṭṭhāti
Asamāhitañca    cittaṃ   samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti    ananuppattañca    anuttaraṃ    yogakkhemaṃ    anupāpuṇāti   ye
ca     kho     ime    pabbajitena    jīvitaparikkhārā    samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā       te      kasirena
samudāgacchanti   .   tena   bhikkhave   bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ
kho  imaṃ  puggalaṃ  upanissāya  viharāmi  tassa  me  imaṃ  puggalaṃ upanissāya
viharato   anupaṭṭhitā  ceva  sati  upaṭṭhāti  asamāhitañca  cittaṃ  samādhiyati
apparikkhīṇā     ca     āsavā    parikkhayaṃ    gacchanti    ananuppattañca
anuttaraṃ   yogakkhemaṃ   anupāpuṇāmi   ye   ca   kho   ime  pabbajitena
jīvitaparikkhārā          samudānetabbā         cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā   te   kasirena   samudāgacchanti   na   kho
panāhaṃ   cīvarahetu   agārasmā   anagāriyaṃ   pabbajito  na  piṇḍapātahetu
na    senāsanahetu    na    gilānapaccayabhesajjaparikkhārahetu   agārasmā
anagāriyaṃ   pabbajito   atha   ca   pana   me   imaṃ   puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati   apparikkhīṇā   ca   āsavā   parikkhayaṃ  gacchanti  ananuppattañca
anuttaraṃ   yogakkhemaṃ  anupāpuṇāmīti  .  tena  bhikkhave  bhikkhunā  saṅkhāpi
so puggalo anubandhitabbo na pakkamitabbaṃ.
     [242]   Idha   pana   bhikkhave  bhikkhu  aññataraṃ  puggalaṃ  upanissāya
viharati   tassa   taṃ   puggalaṃ   upanissāya   viharato   anupaṭṭhitā   ceva
Sati   upaṭṭhāti   asamāhitañca  cittaṃ  samādhiyati  apparikkhīṇā  ca  āsavā
parikkhayaṃ    gacchanti   ananuppattañca   anuttaraṃ   yogakkhemaṃ   anupāpuṇāti
ye    ca    kho   ime   pabbajitena   jīvitaparikkhārā   samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchanti.
     {242.1}  Tena  bhikkhave  bhikkhunā  iti  paṭisañcikkhitabbaṃ  ahaṃ  kho
imaṃ   puggalaṃ   upanissāya   viharāmi  tassa  me  imaṃ  puggalaṃ  upanissāya
viharato    anupaṭṭhitā    ceva    sati   upaṭṭhāti   asamāhitañca   cittaṃ
samādhiyati     apparikkhīṇā     ca     āsavā     parikkhayaṃ     gacchanti
ananuppattañca     anuttaraṃ     yogakkhemaṃ     anupāpuṇāmi    ye    ca
kho      ime      pabbajitena      jīvitaparikkhārā     samudānetabbā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     te     appakasirena
samudāgacchantīti   .   tena   bhikkhave  bhikkhunā  yāvajīvampi  so  puggalo
anubandhitabbo na pakkamitabbaṃ api samujjamānenapīti 1-.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. panujjamānenapīti.
                       Madhupiṇḍikasuttaṃ
     [243]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya    pāvisi   .
Kapilavatthusmiṃ     piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   mahāvanaṃ   tenupasaṅkami   divāvihārāya   mahāvanaṃ  ajjhogāhetvā
veluvalaṭṭhikāya   mūle   divāvihāraṃ   nisīdi   .  daṇḍapāṇipi  kho  sakko
jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno  yena  mahāvanaṃ  tenupasaṅkami
mahāvanaṃ  ajjhogāhetvā  yena  veluvalaṭṭhikā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
     {243.1}  Ekamantaṃ  ṭhito  kho daṇḍapāṇi sakko bhagavantaṃ etadavoca
kiṃvādī  samaṇo kimakkhāyīti. Yathāvādī kho āvuso sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   na   kenaci
loke   viggayha   tiṭṭhati   yathā   ca   pana  kāmehi  visaṃyuttaṃ  viharantaṃ
taṃ    brāhmaṇaṃ    akathaṃkathiṃ   chinnakukkuccaṃ   bhavābhave   vītataṇhaṃ   saññā
nānusentīti  evaṃvādī  kho  ahaṃ  āvuso  evamakkhāyīti  .  evaṃ vutte
daṇḍapāṇi   sakko   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā  tivisākhaṃ
Nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
     [244]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   nigrodhārāmo   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .   nisajja   kho   bhagavā   bhikkhū   āmantesi  idhāhaṃ  bhikkhave
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya
pāvisiṃ   kapilavatthusmiṃ   piṇḍāya   caritvā  pacchābhattaṃ  piṇḍapātapaṭikkanto
yena       mahāvanaṃ      tenupasaṅkamiṃ      divāvihārāya      mahāvanaṃ
ajjhogāhetvā veluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
     {244.1}    Daṇḍapāṇipi    kho   bhikkhave   sakko   jaṅghāvihāraṃ
anucaṅkamamāno   anuvicaramāno   yena   mahāvanaṃ   tenupasaṅkami   mahāvanaṃ
ajjhogāhetvā  yena  veluvalaṭṭhikā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
mama  saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā daṇḍamolubbha
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho   bhikkhave   daṇḍapāṇi
sakko   maṃ   etadavoca   kiṃvādī   samaṇo   kimakkhāyīti   evaṃ   vutte
ahaṃ   bhikkhave   daṇḍapāṇiṃ   sakkaṃ   etadavocaṃ   yathāvādī  kho  āvuso
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   na   kenaci   loke   viggayha  tiṭṭhati   yathā  ca  pana
kāmehi    visaṃyuttaṃ    viharantaṃ   taṃ   brāhmaṇaṃ   akathaṃkathiṃ   chinnakukkuccaṃ
bhavābhave   vītataṇhaṃ   saññā   nānusentīti   1-   evaṃvādī   kho  ahaṃ
āvuso   evamakkhāyīti   .   evaṃ   vutte  bhikkhave  daṇḍapāṇi  sakko
@Footnote: 1 Ma. Yu. nānusenti.
Sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā   tivisākhaṃ   nalāṭikaṃ  nalāṭe
vuṭṭhāpetvā daṇḍamolubbha pakkāmīti.
     [245]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kiṃvādī   pana   bhante   bhagavā   sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    na    kenaci   loke
viggayha   tiṭṭhati   kathaṃ  1-  pana  bhante  kāmehi  visaṃyuttaṃ  viharantaṃ  taṃ
brāhmaṇaṃ     akathaṃkathiṃ    chinnakukkuccaṃ    bhavābhave    vītataṇhaṃ    saññā
nānusentīti     .    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
samudācaranti     ettha     ce     natthi    abhinanditabbaṃ    abhivaditabbaṃ
ajjhositabbaṃ    esevanto    rāganusayānaṃ   esevanto   paṭighānusayānaṃ
esevanto   diṭṭhānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvapesuñña-
musāvādānaṃ   2-   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   .   idamavoca   bhagavā  idaṃ  vatvāna  sugato  uṭṭhāyāsanā
vihāraṃ pāvisi.
     [246]  Atha  kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho   yatonidānaṃ  bhikkhu
purisaṃ     papañcasaññāsaṅkhā     samudācaranti     ettha    ce    natthi
@Footnote: 1 Ma. Yu. kathaṇca pana. 2 Po. Ma. tuvaṃtuvaṃ. Yu. tuvantuva.
Abhinanditabbaṃ    abhivaditabbaṃ    ajjhositabbaṃ    esevanto   rāgānusayānaṃ
esevanto   paṭighānusayānaṃ   esevanto   vicikicchānusayānaṃ  esevanto
mānānusayānaṃ   esevanto  bhavarāgānusayānaṃ  esevanto  avijjānusayānaṃ
esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ   etthete   pāpakā   akusalā  dhammā  aparisesā
nirujjhantīti   ko   nu   kho   imassa   bhagavatā   saṅkhittena  uddesassa
uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {246.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ sabrahmacārīnaṃ
pahoti    cāyasmā    mahākaccāno    imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ     vibhajituṃ     yannūna     mayaṃ     yenāyasmā     mahākaccāno
tenupasaṅkameyyāma   upasaṅkamitvā   āyasmantaṃ   mahākaccānaṃ   etamatthaṃ
paṭipuccheyyāmāti   .   atha  kho  te  bhikkhū  yenāyasmā  mahākaccāno
tenupasaṅkamiṃsu     upasaṅkamitvā    āyasmatā    mahākaccānena    saddhiṃ
sammodiṃsu    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ
nisīdiṃsu.
     {246.2}  Ekamantaṃ  nisinnā  kho te bhikkhū āyasmantaṃ mahākaccānaṃ
etadavocuṃ  idaṃ  kho  no  āvuso  kaccāna  bhagavā  saṅkhittena  uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho    yatonidānaṃ    bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti
Ettha   ca   natthi   abhinanditabbaṃ   .pe.  etthete  pāpakā  akusalā
dhammā   aparisesā   nirujjhantīti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
acirapakkantassa   bhagavato   etadahosi   idaṃ   kho  no  āvuso  bhagavā
saṅkhittena    uddesaṃ    uddisitvā    vitthārena    atthaṃ   avibhajitvā
uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ  papañcasaññāsaṅkhā
samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā  nirujjhantīti  ko  nu  kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena   atthaṃ   vibhajeyyāti   tesaṃ  no  āvuso  kaccāna  amhākaṃ
etadahosi   ayaṃ   kho   āvuso   āyasmā  mahākaccāno  satthu  ceva
saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā
mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ  yannūna  mayaṃ
yenāyasmā      mahākaccāno     tenupasaṅkameyyāma     upasaṅkamitvā
āyasmantaṃ    mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   vibhajatāyasmā
mahākaccānoti.
     [247]   Seyyathāpi   āvuso   puriso   sāratthiko   sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma   khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya
evaṃ    sampadamidaṃ    āyasmantānaṃ   satthari   sammukhībhūte   taṃ   bhagavantaṃ
Atisitvā    amhe    etamatthaṃ   paṭipucchitabbaṃ   maññatha   so   hāvuso
bhagavā   jānaṃ   jānāti   passaṃ   passati  cakkhubhūto  ñāṇabhūto  dhammabhūto
brahmabhūto    vattā   pavattā   atthassa   ninnetā   amatassa   dātā
dhammasāmi    tathāgato    so   ceva   panetassa   kālo   ahosi   yaṃ
bhagavantaṃyeva   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākareyya
tathā naṃ dhāreyyāthāti.
     {247.1}    Addhāvuso    kaccāna    bhagavā    jānaṃ   jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā   atthassa   ninnetā   amatassa   dātā   dhammasāmi   tathāgato
so   ceva   panetassa   kālo   ahosi   yaṃ   bhagavantaṃyeva   etamatthaṃ
paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
apicāyasmā   mahākaccāno   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena   atthaṃ   vibhajituṃ   vibhajatāyasmā   mahākaccāno
agarukaritvāti 1- .
     [248]   Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evamāvusoti  kho  te  bhikkhū  āyasmato  mahākaccānassa  paccassosuṃ .
Āyasmā   mahākaccāno   etadavoca   yaṃ   kho   no  āvuso  bhagavā
saṅkhittena  uddesaṃ  uddisitvā  vitthārena  atthaṃ avibhajitvā uṭṭhāyāsanā
vihāraṃ     paviṭṭho    yatonidānaṃ    bhikkhu    purisaṃ    papañcasaññāsaṅkhā
@Footnote: 1 Ma. agaruṃ katvāti.
Samudācaranti  ettha  ce  natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā
akusalā   dhammā   aparisesā   nirujjhantīti   imassa   kho  ahaṃ  āvuso
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
evaṃ   vitthārena   atthaṃ   ājānāmi   cakkhuñcāvuso  paṭicca  rūpe  ca
uppajjati     cakkhuviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   yaṃ   vedeti   taṃ   sañjānāti   yaṃ  sañjānāti  taṃ  vitakketi
yaṃ    vitakketi    taṃ    papañceti   yaṃ   papañceti   tatonidānaṃ   purisaṃ
papañcasaññāsaṅkhā   samudācaranti  atītānāgatapaccuppannesu  cakkhuviññeyyesu
rūpesu.
     {248.1}    Sotañcāvuso    paṭicca    sadde    ca   uppajjati
sotaviññāṇaṃ    .pe.   ghānañcāvuso   paṭicca   gandhe   ca   uppajjati
ghānaviññāṇaṃ   ...   .   jivhañcāvuso   paṭicca   rase   ca  uppajjati
jivhāviññāṇaṃ   ...  .  kāyañcāvuso  paṭicca  phoṭṭhabbe  ca  uppajjati
kāyaviññāṇaṃ   ...   .   manañcāvuso   paṭicca   dhamme   ca  uppajjati
manoviññāṇaṃ     tiṇṇaṃ     saṅgati     phasso    phassapaccayā    vedanā
yaṃ    vedeti   taṃ   sañjānāti   yaṃ   sañjānāti   taṃ   vitakketi   yaṃ
vitakketi  taṃ  papañceti  yaṃ  papañceti  tatonidānaṃ  purisaṃ papañcasaññāsaṅkhā
samudācaranti          atītānāgatapaccuppannesu         manoviññeyyesu
dhammesu  .  so  vatāvuso  cakkhusmiṃ  sati  rūpe  sati  cakkhuviññāṇe  sati
phassapaññattiṃ     paññāpessatīti    ṭhānametaṃ    vijjati    phassapaññattiyā
sati   vedanāpaññattiṃ  paññāpessatīti  ṭhānametaṃ  vijjati  vedanāpaññattiyā
Sati      saññāpaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
saññāpaññattiyā     sati    vitakkapaññattiṃ    paññāpessatīti    ṭhānametaṃ
vijjati     vitakkapaññattiyā     sati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.2}  So  vatāvuso  sotasmiṃ  sati sadde sati .... Ghānasmiṃ
sati  gandhe  sati  ...  .  jivhāya  sati  rase  sati  ...  .  kāyasmiṃ
sati  phoṭṭhabbe   sati  ...  .  manasmiṃ  sati  dhamme  sati  manoviññāṇe
sati       phassapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
phassapaññattiyā        sati        vedanāpaññattiṃ       paññāpessatīti
ṭhānametaṃ      vijjati      vedanāpaññattiyā     sati     saññāpaññattiṃ
paññāpessatīti        ṭhānametaṃ        vijjati        saññāpaññattiyā
sati      vitakkapaññattiṃ      paññāpessatīti      ṭhānametaṃ      vijjati
vitakkapaññattiyā         sati         papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti ṭhānametaṃ vijjati.
     {248.3} So vatāvuso cakkhusmiṃ asati rūpe asati cakkhuviññāṇe
     asati    phassapaññattiṃ    paññāpessatīti    netaṃ    ṭhānaṃ   vijjati
phassapaññattiyā  asati  vedanāpaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ  vijjati
vedanāpaññattiyā   asati   saññāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ
vijjati  saññāpaññattiyā  asati  vitakkapaññattiṃ  paññāpessatīti  netaṃ  ṭhānaṃ
vijjati     vitakkapaññattiyā    asati    papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    .    so    vatāvuso
Sotasmiṃ  asati  sadde  asati  .pe.  ghānasmiṃ  asati  gandhe asati ....
Jivhāya  asati  rase  asati  .... Kāyasmiṃ asati phoṭṭhabbe asati ....
Manasmiṃ    asati    dhamme    asati   manoviññāṇe   asati   phassapaññattiṃ
paññāpessatīti     netaṃ     ṭhānaṃ    vijjati    phassapaññattiyā    asati
vedanāpaññattiṃ   paññāpessatīti   netaṃ   ṭhānaṃ  vijjati  vedanāpaññattiyā
asati     saññāpaññattiṃ     paññāpessatīti     netaṃ    ṭhānaṃ    vijjati
saññāpaññattiyā        asati       vitakkapaññattiṃ       paññāpessatīti
netaṃ    ṭhānaṃ    vijjati    vitakkapaññattiyā   asati   papañcasaññāsaṅkhā-
samudācaraṇapaññattiṃ paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {248.4}   Yaṃ   kho   no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
yatonidānaṃ   bhikkhu   purisaṃ   papañcasaññāsaṅkhā   samudācaranti  ettha  ce
natthi  abhinanditabbaṃ  .pe.  etthete  pāpakā  akusalā dhammā aparisesā
nirujjhantīti   imassa   kho  ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmi   .  ākaṅkhamānā  ca  pana  tumhe  āyasmanto  bhagavantaṃyeva
upasaṅkamitvā   etamatthaṃ   paṭipuccheyyātha  yathā  no  bhagavā  byākaroti
tathā naṃ dhāreyyāthāti.
     [249]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  nisīdiṃsu   .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  1-  kho  no  bhante
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā    vihāraṃ    paviṭṭho   yatonidānaṃ   bhikkhu   purisaṃ   papañca
saññāsaṅkhā   samudācaranti   ettha   ce   natthi   abhinanditabbaṃ   .pe.
Etthete pāpakā akusalā dhammā aparisesā nirujjhantīti.
     {249.1} Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  yatonidānaṃ  bhikkhu  purisaṃ
papañcasaññāsaṅkhā    samudācaranti    ettha    ce   natthi   abhinanditabbaṃ
abhivaditabbaṃ    ajjhositabbaṃ    esevanto    rāgānusayānaṃ   esevanto
paṭighānusayānaṃ   esevanto   diṭṭhānusayānaṃ  esevanto  vicikicchānusayānaṃ
esevanto   mānānusayānaṃ   esevanto   bhavarāgānusayānaṃ  esevanto
avijjānusayānaṃ    esevanto   daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuva-
pesuññamusāvādānaṃ        etthete        pāpakā        akusalā
dhammā    aparisesā    nirujjhantīti   ko   nu   kho   imassa   bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {249.2}    Tesaṃ    no   bhante   amhākaṃ   etadahosi   ayaṃ
kho      āyasmā     mahākaccāno     satthu     ceva     saṃvaṇṇito
sambhāvito     ca     viññūnaṃ      sabrahmacārīnaṃ    pahoti    cāyasmā
@Footnote: 1 Yu. idaṃ kho noti.
Mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena    atthaṃ    avibhattassa   vitthārena   atthaṃ   vibhajituṃ   yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   .   atha  kho
mayaṃ   bhante   yenāyasmā   mahākaccāno  tenupasaṅkamimha  upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipucchimha  .  tesaṃ  no  bhante
āyasmatā   mahākaccānena   imehi   ākārehi  imehi  padehi  imehi
byañjanehi   attho   vibhattoti   .   paṇḍito   bhikkhave   mahākaccāno
mahāpañño    bhikkhave    mahākaccāno    mañcepi    tumhe    bhikkhave
etamatthaṃ   paṭipuccheyyātha  ahampi  taṃ  evamevaṃ  1-  byākareyyaṃ  yathā
taṃ   mahākaccānena   byākataṃ   eso   ceva  etassa  attho  evañca
naṃ dhārethāti.
     [250]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
seyyathāpi   bhante  puriso  jighacchādubbalyapareto  madhupiṇḍikaṃ  adhigaccheyya
so    yato    yato    sāyeyya   labhetheva   sāduṃ   rasaṃ   asecanakaṃ
evameva   kho  bhante  cetaso  bhikkhu  dabbajātiko  yato  yato  imassa
dhammapariyāyassa   paññāya   atthaṃ   upaparikkheyya  labhetha  ceva  attamanataṃ
labhetha   ca   cetaso   pasādaṃ  ko  nāmāyaṃ  bhante  dhammapariyāyoti .
Tasmātiha    tvaṃ   ānanda   imaṃ   dhammapariyāyaṃ   madhupiṇḍikapariyāyotveva
naṃ dhārehīti.
@Footnote: 1 Po. evameva.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
                     Dvedhāvitakkasuttaṃ
     [251]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [252]   Bhagavā   etadavoca   pubbeva   me  bhikkhave  sambodhā
anabhisambuddhassa  bodhisattasseva  sato  etadahosi  yannūnāhaṃ  dvedhā  1-
katvā   dvedhā   katvā  vitakke  vihareyyanti  so  kho  ahaṃ  bhikkhave
yo  cāyaṃ  kāmavitakko  yo  ca  byāpādavitakko  yo  ca  vihiṃsāvitakko
imaṃ  ekaṃ  bhāgamakāsiṃ  yo  cāyaṃ nekkhammavitakko yo ca abyāpādavitakko
yo ca avihiṃsāvitakko imaṃ dutiyaṃ bhāgamakāsiṃ.
     {252.1}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa   viharato   uppajjati   kāmavitakko   so   evaṃ   pajānāmi
uppanno  kho  me  ayaṃ  kāmavitakko so ca kho attabyābādhāyapi saṃvattati
parabyābādhāyapi   saṃvattati   ubhayabyābādhāyapi   saṃvattati   paññānirodhiko
vighātapakkhiko     anibbānasaṃvattaniko     attabyābādhāya     saṃvattatītipi
me    bhikkhave    paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya
saṃvattatītipi  me  bhikkhave  paṭisañcikkhato  abbhatthaṃ  gacchati  ubhayabyābādhāya
saṃvattatītipi       me       bhikkhave       paṭisañcikkhato      abbhatthaṃ
@Footnote: 1 Sī. Yu. dvidhāti pāṭho dissati.
Gacchati      paññānirodhiko      vighātapakkhiko     anibbānasaṃvattanikotipi
me   bhikkhave   paṭisañcikkhato   abbhatthaṃ   gacchati   .   so   kho  ahaṃ
bhikkhave  uppannuppannaṃ  kāmavitakkaṃ  pajjahameva  vinodanameva 1- byantameva
naṃ akāsiṃ.
     {252.2}   Tassa   mayhaṃ  bhikkhave  evaṃ  appamattassa  ātāpino
pahitattassa    viharato   uppajjati   byāpādavitakko   .pe.   uppajjati
vihiṃsāvitakko  so  evaṃ  pajānāmi  uppanno  kho  me ayaṃ vihiṃsāvitakko
so   ca   kho   attabyābādhāyapi   saṃvattati   parabyābādhāyapi  saṃvattati
ubhayabyābādhāyapi       saṃvattati      paññānirodhiko      vighātapakkhiko
anibbānasaṃvattaniko     attabyābādhāya    saṃvattatītipi    me    bhikkhave
paṭisañcikkhato    abbhatthaṃ    gacchati    parabyābādhāya   saṃvattatītipi   me
bhikkhave      paṭisañcikkhato     abbhatthaṃ     gacchati     ubhayabyābādhāya
saṃvattatītipi     me     bhikkhave     paṭisañcikkhato    abbhatthaṃ    gacchati
paññānirodhiko    vighātapakkhiko    anibbānasaṃvattanikotipi   me   bhikkhave
paṭisañcikkhato  abbhatthaṃ  gacchati  .  so  kho  ahaṃ  bhikkhave  uppannuppannaṃ
vihiṃsāvitakkaṃ pajjahameva vinodanameva byantameva naṃ akāsiṃ.
     {252.3}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi
anuvicāreti    pahāsi   nekkhammavitakkaṃ   kāmavitakkaṃ   bahulamakāsi   tassa
@Footnote: 1 Sī. Yu. pajjahāmeva vinodemeva iti ime pāṭhā dissanti. pajjahimeva
@vinodanimevāti amhākaṃ ruci.
Taṃ   kāmavitakkāya   cittaṃ   namati   .   byāpādavitakkaṃ   ce   bhikkhave
bhikkhu  ...  .  vihiṃsāvitakkaṃ ce bhikkhave bhikkhu bahulamanuvitakketi anuvicāreti
pahāsi     avihiṃsāvitakkaṃ     vihiṃsāvitakkaṃ     bahulamakāsi    tassa    taṃ
vihiṃsāvitakkāya   cittaṃ   namati  .  seyyathāpi  bhikkhave  vassānaṃ  pacchime
māse  saradasamaye  kiṭṭhasambādhe  gopālako  gāvo  rakkheyya so [1]-
gāvo   tato  tato  daṇḍena  ākoṭṭeyya  paṭikoṭṭeyya  sanniruddheyya
sannivāreyya.
     {252.4}  Taṃ  kissa  hetu  .  passati  hi  so bhikkhave gopālako
tatonidānaṃ   vadhaṃ  vā  bandhaṃ  vā  jāniṃ  vā  garahaṃ  vā  evameva  kho
ahaṃ   bhikkhave   addasaṃ   akusalānaṃ  dhammānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
kusalānaṃ    dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   tassa   mayhaṃ
bhikkhave   evaṃ   appamattassa  ātāpino  pahitattassa  viharato  uppajjati
nekkhammavitakko   so   evaṃ   pajānāmi   uppanno   kho   me   ayaṃ
nekkhammavitakko   so   ca   kho   neva   attabyābādhāya  saṃvattati  na
parabyābādhāya   saṃvattati   na   ubhayabyābādhāya   saṃvattati  paññāvuḍḍhiko
avighātapakkhiko     nibbānasaṃvattaniko     rattiñcepi     naṃ     bhikkhave
anuvitakkeyyaṃ anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.5}  Divasañcepi  naṃ  bhikkhave anuvitakkeyyaṃ anuvicāreyyaṃ neva
tatonidānaṃ  bhayaṃ  samanupassāmi  .  rattindivañcepi  naṃ bhikkhave anuvitakkeyyaṃ
anuvicāreyyaṃ  neva  tatonidānaṃ  bhayaṃ  samanupassāmi . Apica kho me aticiraṃ
anuvitakkayato    anuvicārayato    kāyo    kilameyya   kāye   kilante
@Footnote: 1 Ma. Yu. tā.
Cittaṃ  ohaññeyya  1-  ohate  citte  ārā  cittaṃ  samādhimhāti  so
kho  ahaṃ  bhikkhave  ajjhattameva  cittaṃ  saṇṭhapemi  sannisīdemi  2- ekodiṃ
karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ ugghāṭīti 3-. Tassa
mayhaṃ   bhikkhave   evaṃ   appamattassa   ātāpino   pahitattassa  viharato
uppajjati     abyāpādavitakko    .pe.    uppajjati    avihiṃsāvitakko
so  evaṃ  pajānāmi  uppanno  kho  me  ayaṃ  avihiṃsāvitakko so ca kho
neva    attabyābādhāya   saṃvattati   na   parabyābādhāya   saṃvattati   na
ubhayabyābādhāya       saṃvattati       paññāvuḍḍhiko      avighātapakkhiko
nibbānasaṃvattaniko      rattiñcepi     naṃ     bhikkhave     anuvitakkeyyaṃ
anuvicāreyyaṃ neva tatonidānaṃ bhayaṃ samanupassāmi.
     {252.6}   Divasañcepi   naṃ  bhikkhave  anuvitakkeyyaṃ  anuvicāreyyaṃ
neva   tatonidānaṃ   bhayaṃ   samanupassāmi   .  rattindivañcepi  naṃ  bhikkhave
anuvitakkeyyaṃ   anuvicāreyyaṃ   neva   tatonidānaṃ   bhayaṃ  samanupassāmi .
Apica   kho   me  aticiraṃ  anuvitakkayato  anuvicārayato  kāyo  kilameyya
kāye   kilante   cittaṃ   ohaññeyya   ohate   citte  ārā  cittaṃ
samādhimhāti   so   kho   ahaṃ   bhikkhave   ajjhattameva  cittaṃ  saṇṭhapemi
sannisīdemi  ekodiṃ  karomi  samādahāmi  taṃ  kissa  hetu  mā  me  cittaṃ
ugghāṭīti.
     {252.7}  Yaññadeva  bhikkhave  bhikkhu  bahulamanuvitakketi  anuvicāreti
tathā  tathā  nati  hoti  cetaso  .  nekkhammavitakkaṃ  ce  bhikkhave  bhikkhu
bahulamanuvitakketi anuvicāreti
@Footnote: 1 Sī. Yu. ūhaññeyya. 2 Ma. Yu. sannisādemi. 3 Sī. Yu. ūhanīti.
Pahāsi  kāmavitakkaṃ  nekkhammavitakkaṃ  bahulamakāsi  tassa  taṃ nekkhammavitakkāya
cittaṃ  namati  .  abyāpādavitakkaṃ  ce  bhikkhave bhikkhu .... Avihiṃsāvitakkaṃ
ce   bhikkhave   bhikkhu  bahulamanuvitakketi  anuvicāreti  pahāsi  vihiṃsāvitakkaṃ
avihiṃsāvitakkaṃ   bahulamakāsi   tassa   taṃ  avihiṃsāvitakkāya  cittaṃ  namati .
Seyyathāpi  bhikkhave  gimhānaṃ  pacchime  māse sabbapassesu gāmantasambhavesu
gopālako   gāvo  rakkheyya  tassa  rukkhamūlagatassa  vā  abbhokāsagatassa
vā  satikaraṇīyameva  hoti etā gāvoti evameva kho bhikkhave satikaraṇīyameva
ahosi ete dhammāti.
     [253]   Āraddhaṃ  kho  pana  me  bhikkhave  viriyaṃ  ahosi  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   passaddho   kāyo   asāraddho  samāhitaṃ
cittaṃ   ekaggaṃ   so   kho   ahaṃ   bhikkhave  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   vihāsiṃ   .   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .... Catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     {253.1}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmesiṃ    so    anekavihitaṃ
pubbenivāsaṃ  anussarāmi  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarāmi  .  ayaṃ
Kho   me   bhikkhave   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     {253.2}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passāmi  cavamāne  upapajjamāne  .pe. Ime
vata   bhonto  sattā  kāyaduccaritena  samannāgatā  .pe.  iti  dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .  ayaṃ  kho  me  bhikkhave  rattiyā
majjhime   yāme   dutiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     {253.3}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese  mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya
cittaṃ  abhininnāmesiṃ  so  idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti
yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ
Ayaṃ    āsavanirodhoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   tassa   me   evaṃ   jānato   evaṃ
passato   kāmāsavāpi   cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ  vimuccittha
avijjāsavāpi     cittaṃ     vimuccittha    vimuttasmiṃ    vimuttamiti    ñāṇaṃ
ahosi    khīṇā    jāti    vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    abbhaññāsiṃ   .   ayaṃ   kho   me   bhikkhave   rattiyā
pacchime   yāme   tatiyā   vijjā   adhigatā   avijjā   vihatā  vijjā
uppannā   tamo   vihato   āloko   uppanno   yathātaṃ   appamattassa
ātāpino pahitattassa viharato.
     [254]   Seyyathāpi   bhikkhave   araññe   pavane   mahantaṃ  ninnaṃ
pallalaṃ   tamenaṃ   mahā  migasaṅgho  upanissāya  vihareyya  tassa  kocideva
puriso    uppajjeyya    anatthakāmo    ahitakāmo    ayogakkhemakāmo
so  yvāssa  maggo  khemo  sovatthiko  pītigamanīyo  taṃ  maggaṃ  pidaheyya
vivareyya   kummaggaṃ   odaheyya   okacaraṃ  ṭhapeyya  okacārikaṃ  evañhi
so   bhikkhave   mahā   migasaṅgho   aparena  samayena  anayabyasanaṃ  tanuttaṃ
āpajjeyya  .  tasseva  kho  pana  bhikkhave  mahato  migasaṅghassa kocideva
puriso    uppajjeyya    atthakāmo   hitakāmo   yogakkhemakāmo   so
yvāssa   maggo   khemo   sovatthiko   pītigamanīyo  taṃ  maggaṃ  vivareyya
pidaheyya    kummaggaṃ    ohaneyya    okacaraṃ    nāseyya   okacārikaṃ
evañhi      so      bhikkhave      mahā      migasaṅgho     aparena
@Footnote: 1 Po. anatthaṃ.
Samayena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
     {254.1}  Upamā  kho me ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  mahantaṃ  ninnaṃ  pallalanti  kho  bhikkhave  kāmānametaṃ
adhivacanaṃ  .  mahā  migasaṅghoti  kho  bhikkhave sattānametaṃ adhivacanaṃ. Puriso
anatthakāmo   ahitakāmo   ayogakkhemakāmoti   kho  bhikkhave  mārassetaṃ
pāpimato    adhivacanaṃ   .   kummaggoti   kho   bhikkhave   aṭṭhaṅgikassetaṃ
micchāmaggassa    adhivacanaṃ    seyyathīdaṃ    micchādiṭṭhiyā   micchāsaṅkappassa
micchāvācāya     micchākammantassa     micchāājīvassa    micchāvāyāmassa
micchāsatiyā  micchāsamādhissa  .  okacaroti  kho  bhikkhave  nandirāgassetaṃ
adhivacanaṃ  .  okacārikāti  kho  bhikkhave  avijjāyetaṃ  adhivacanaṃ . Puriso
atthakāmo   hitakāmo   yogakkhemakāmoti   kho   bhikkhave  tathāgatassetaṃ
adhivacanaṃ   arahato   sammāsambuddhassa  .  maggo  1-  khemo  sovatthiko
pītigamanīyoti   kho   bhikkhave   ariyassetaṃ  aṭṭhaṅgikassa  maggassa  adhivacanaṃ
seyyathīdaṃ   sammādiṭṭhiyā  sammāsaṅkappassa  sammāvācāya  sammākammantassa
sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa.
     [255]  Iti  kho  bhikkhave  vivaṭo  mayā  khemo maggo sovatthiko
pītigamanīyo     pihito     kummaggo    ohato    okacaro    nāsitā
okacārikā   .   yaṃ   bhikkhave   satthārā  karaṇīyaṃ  sāvakānaṃ  hitesinā
anukampakena   anukampaṃ   upādāya   kataṃ   vo   taṃ   mayā  .  etāni
@Footnote: 1 Ma. Yu. khemo maggo.
Bhikkhave   rukkhamūlāni   etāni   suññāgārāni   jhāyatha   bhikkhave   mā
pamādattha   mā   pacchā   vippaṭisārino  ahuvattha  .  ayaṃ  vo  amhākaṃ
anusāsanīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Dvedhāvitakkasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------
                     Vitakkasaṇṭhānasuttaṃ
     [256]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [257]   Bhagavā   etadavoca  adhicittamanuyuttena  bhikkhave  bhikkhunā
pañca   nimittāni   kālena  kālaṃ  manasikātabbāni  .  katamāni  pañca .
Idha   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti   pāpakā   akusalā   vitakkā  chandūpasañhitāpi  dosūpasañhitāpi
mohūpasañhitāpi    tena    bhikkhave   bhikkhunā   tamhā   nimittā   aññaṃ
nimittaṃ    manasikātabbaṃ    kusalūpasañhitaṃ   tassa   tamhā   nimittā   aññaṃ
nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti
te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ  santiṭṭhati
sannisīdati    ekodibhoti    1-   samādhiyati   .   seyyathāpi   bhikkhave
dakkho    phalagaṇḍo    vā   phalagaṇḍantevāsī   vā   sukhumāya   āṇiyā
oḷārikaṃ   āṇiṃ   abhinīhaneyya   abhinīhareyya   abhinivatteyya   evameva
kho   bhikkhave   bhikkhuno   yaṃ   nimittaṃ  āgamma  yaṃ  nimittaṃ  manasikaroto
uppajjanti      pāpakā      akusalā      vitakkā     chandūpasañhitāpi
@Footnote: 1 Sī. Ma. Yu. ekodi hoti.
Dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tamhā  nimittā
aññaṃ    nimittaṃ    manasikātabbaṃ   kusalūpasañhitaṃ   tassa   tamhā   nimittā
aññaṃ    nimittaṃ    manasikaroto   kusalūpasañhitaṃ   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     [258]   Tassa   ce   bhikkhave   bhikkhuno  tamhā  nimittā  aññaṃ
nimittaṃ    manasikaroto   kusalūpasañhitaṃ   uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave   bhikkhunā   tesaṃ   vitakkānaṃ  ādīnavo  upaparikkhitabbo  itipime
vitakkā    akusalā   itipime   vitakkā   sāvajjā   itipime   vitakkā
dukkhavipākāti    .    tassa   tesaṃ   vitakkānaṃ   ādīnavaṃ   upaparikkhato
ye    pāpakā    akusalā    vitakkā   chandūpasañhitāpi   dosūpasañhitāpi
mohūpasañhitāpi    te    pahīyanti    te    abbhatthaṃ    gacchanti   tesaṃ
pahānā    ajjhattameva    cittaṃ    santiṭṭhati    sannisīdati   ekodibhoti
samādhiyati.
     {258.1}  Seyyathāpi  bhikkhave  itthī  vā  puriso vā daharo yuvā
maṇḍanakajātiko    ahikuṇapena   vā   kukkurakuṇapena   vā   manussakuṇapena
vā    kaṇṭhe   ālaggena   1-   aṭṭiyeyya   harāyeyya   jiguccheyya
evameva  kho  bhikkhave  tassa  ce  bhikkhuno  tamhā  2-  nimittā  aññaṃ
@Footnote: 1 Sī. Ma. Yu. āsattena. 2 Ma. tamhāpiṃti dissati.
Nimittaṃ    manasikaroto   kusalūpasañhitaṃ   uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave   bhikkhunā   tesaṃ   vitakkānaṃ  ādīnavo  upaparikkhitabbo  itipime
vitakkā    akusalā   itipime   vitakkā   sāvajjā   itipime   vitakkā
dukkhavipākāti   .   tassa   tesaṃ   vitakkānaṃ  ādīnavaṃ  upaparikkhato  ye
pāpakā     akusalā     vitakkā     chandūpasañhitāpi     dosūpasañhitāpi
mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     [259]  Tassa  ce  bhikkhave  bhikkhuno  tesaṃ  1- vitakkānaṃ ādīnavaṃ
upaparikkhato   uppajjanteva   pāpakā   akusalā  vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tesaṃ  vitakkānaṃ
asati  amanasikāro  āpajjitabbo  tassa  tesaṃ  vitakkānaṃ  asati amanasikāraṃ
āpajjato  ye  pāpakā  akusalā  vitakkā  chandūpasañhitāpi dosūpasañhitāpi
mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati .
Seyyathāpi  bhikkhave  cakkhumā  puriso  āpāthagatānaṃ  rūpānaṃ  adassanakāmo
assa  so  nimmileyya  vā  aññena vā apalokeyya evameva kho bhikkhave
tassa  ce  bhikkhuno  tesaṃ  vitakkānaṃ  ādīnavaṃ  upaparikkhato  uppajjanteva
pāpakā akusalā vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati.
@Footnote: 1 Ma. Yu. tesampīti dissati.
     [260]  Tassa  ce  bhikkhave  bhikkhuno tesaṃ vitakkānaṃ asatiamanasikāraṃ
āpajjato   uppajjanteva   pāpakā   akusalā   vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi  tena  bhikkhave  bhikkhunā  tesaṃ  vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ      manasikātabbaṃ     tassa     tesaṃ     vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto   ye   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti
te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ  santiṭṭhati
sannisīdati   ekodibhoti   samādhiyati  .  seyyathāpi  bhikkhave  puriso  sīghaṃ
gaccheyya   tassa  evamassa  kinnukho  ahaṃ  sīghaṃ  gacchāmi  yannūnāhaṃ  saṇikaṃ
gaccheyyanti so saṇikaṃ gaccheyya.
     {260.1}  Tassa  evamassa  kinnukho  ahaṃ  saṇikaṃ  gacchāmi yannūnāhaṃ
tiṭṭheyyanti  so  tiṭṭheyya  .  tassa evamassa kinnukho ahaṃ ṭhito yannūnāhaṃ
nisīdeyyanti   so  nisīdeyya  .  tassa  evamassa  kinnukho  ahaṃ  nisinno
yannūnāhaṃ  nipajjeyyanti  so  nipajjeyya  .  evañhi  so bhikkhave puriso
oḷārikaṃ  oḷārikaṃ  iriyāpathaṃ  abhinissajjetvā  1-  sukhumaṃ sukhumaṃ iriyāpathaṃ
kappeyya  evameva  kho  bhikkhave  tassa  ce  bhikkhuno  tesaṃpi  vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto    uppajjanteva   pāpakā   akusalā
vitakkā chandūpasañhitāpi .pe. Ekodibhoti samādhiyati.
@Footnote: 1 Sī. Ma. Yu. abhinivajjetvā.
     [261]    Tassa    ce   bhikkhave   bhikkhuno   tesaṃpi   vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ       manasikaroto      uppajjanteva      pāpakā
akusalā    vitakkā    chandūpasañhitāpi    dosūpasañhitāpi   mohūpasañhitāpi
tena   bhikkhave   bhikkhunā  dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca
cetasā    cittaṃ    abhiniggaṇhitabbaṃ    abhinippīḷetabbaṃ    abhisantāpetabbaṃ
tassa   dantebhi   dantamādhāya   jivhāya   tāluṃ  āhacca  cetasā  cittaṃ
abhiniggaṇhato   abhinippīḷayato   abhisantāpayato   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {261.1}  Seyyathāpi  bhikkhave  balavā  puriso dubbalataraṃ purisaṃ sīse
vā  gale  vā  khandhe  vā  gahetvā  1-  abhiniggaṇheyya abhinippīḷeyya
abhisantāpeyya  evameva  kho  bhikkhave  tassa  ce bhikkhuno tesaṃ vitakkānaṃ
vitakkasaṅkhārasaṇṭhānaṃ    manasikaroto    uppajjanteva   pāpakā   akusalā
vitakkā     chandūpasañhitāpi    dosūpasañhitāpi    mohūpasañhitāpi    tena
bhikkhave  bhikkhunā  dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca  cetasā
cittaṃ     abhiniggaṇhitabbaṃ     abhinippīḷetabbaṃ    abhisantāpetabbaṃ    tassa
dantebhi  dantamādhāya  jivhāya  tāluṃ  āhacca  cetasā cittaṃ abhiniggaṇhato
abhinippīḷayato  abhisantāpayato  ye  pāpakā akusalā vitakkā chandūpasañhitāpi
@Footnote: 1 Sī. Yu. sīse gahetvā khandhe gahetvāti ime pāṭhā paññāyanti.
Dosūpasañhitāpi     mohūpasañhitāpi    te    pahīyanti    te    abbhatthaṃ
gacchanti    tesaṃ   pahānā   ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati
ekodibhoti samādhiyati.
     [262]  Yato  ca  1-  kho  bhikkhave  bhikkhuno  yaṃ  nimittaṃ āgamma
yaṃ    nimittaṃ    manasikaroto   uppajjanti   pāpakā   akusalā   vitakkā
chandūpasañhitāpi     dosūpasañhitāpi     mohūpasañhitāpi    tassa    tamhā
nimittā    aññaṃ    nimittaṃ   manasikaroto   kusalūpasañhitaṃ   ye   pāpakā
akusalā    vitakkā    chandūpasañhitāpi    dosūpasañhitāpi   mohūpasañhitāpi
te   pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva
cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.1}  Tesaṃ  vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati   sannisīdati   ekodibhoti  samādhiyati  .  tesaṃ  vitakkānaṃ  asati
amanasikāraṃ   āpajjato   ye  pāpakā  akusalā  vitakkā  chandūpasañhitāpi
dosūpasañhitāpi   mohūpasañhitāpi   te   pahīyanti   te  abbhatthaṃ  gacchanti
tesaṃ   pahānā   ajjhattameva   cittaṃ   santiṭṭhati  sannisīdati  ekodibhoti
samādhiyati    .    tesaṃ   vitakkānaṃ   vitakkasaṅkhārasaṇṭhānaṃ   manasikaroto
ye    pāpakā    akusalā    vitakkā   chandūpasañhitāpi   dosūpasañhitāpi
@Footnote: 1 Sī. Yu. casaddo na dissati.
Mohūpasañhitāpi   te   pahīyanti   te   abbhatthaṃ  gacchanti  tesaṃ  pahānā
ajjhattameva   cittaṃ   santiṭṭhati   sannisīdati   ekodibhoti   samādhiyati .
Dantebhi    dantamādhāya    jivhāya    tāluṃ   āhacca   cetasā   cittaṃ
abhiniggaṇhato   abhinippīḷayato   abhisantāpayato   ye   pāpakā   akusalā
vitakkā     chandūpasañhitāpi     dosūpasañhitāpi    mohūpasañhitāpi    te
pahīyanti   te   abbhatthaṃ   gacchanti   tesaṃ   pahānā  ajjhattameva  cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati.
     {262.2}  Ayaṃ  vuccati  bhikkhave  bhikkhu  vasī  vitakkapariyāyapathesu yaṃ
vitakkaṃ   ākaṅkhissati   taṃ   vitakkaṃ  vitakkessati  yaṃ  vitakkaṃ  nākaṅkhissati
na   taṃ   vitakkaṃ   vitakkessati  acchecchi  taṇhaṃ  vivattayi  1-  saññojanaṃ
sammā mānābhisamayā antamakāsi dukkhassāti.
     {262.3}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
              Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.
                 Sīhanādavaggo dutiyo.
                      Tassudānaṃ
    cūḷasīhanādalomahaṃsavaro mahā    cūḷadukkhakkhandhaanumānikasuttaṃ
    khīlapatthamadhupiṇḍikadvidhāvitakkaṃ    pañcanimittakathā puna vaggo.
             -----------------------
@Footnote: 1 Sī. Yu. vāvattayi.
                     Opammavaggo
                      --------
                      kakacūpamasuttaṃ
     [263]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
moliyaphagguno  bhikkhunīhi  saddhiṃ  ativelaṃ  saṃsaṭṭho  viharati  .  evaṃ saṃsaṭṭho
āyasmā   moliyaphagguno   bhikkhunīhi  saddhiṃ  viharati  .  sace  koci  bhikkhu
āyasmato   moliyaphaggunassa   sammukhā   tāsaṃ   bhikkhunīnaṃ   avaṇṇaṃ  bhāsati
tenāyasmā   moliyaphagguno   kupito   anattamano  adhikaraṇampi  karoti .
Sace  pana  koci  bhikkhu  tāsaṃ  bhikkhunīnaṃ  sammukhā āyasmato moliyaphaggunassa
avaṇṇaṃ   bhāsati   tena   tā   bhikkhuniyo  kupitā  anattamanā  adhikaraṇampi
karonti. Evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati.
     {263.1}   Atha  kho  aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  so  bhikkhu  bhagavantaṃ etadavoca āyasmā bhante moliyaphagguno
bhikkhunīhi  saddhiṃ  ativelaṃ  saṃsaṭṭho  viharati  evaṃ  saṃsaṭṭho  bhante āyasmā
moliyaphagguno bhikkhunīhi saddhiṃ viharati sace koci bhikkhu āyasmato moliyaphaggunassa
sammukhā  tāsaṃ  bhikkhunīnaṃ  avaṇṇaṃ  bhāsati  tenāyasmā  moliyaphagguno kupito
Anattamano    adhikaraṇampi    karoti   sace   pana   koci   bhikkhu   tāsaṃ
bhikkhunīnaṃ    sammukhā    āyasmato    moliyaphaggunassa    avaṇṇaṃ    bhāsati
tena   tā   bhikkhuniyo   kupitā   anattamanā  adhikaraṇampi  karonti  evaṃ
saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharatīti.
     [264]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   moliyaphaggunaṃ   bhikkhuṃ   āmantehi   satthā
taṃ   āvuso  moliyaphagguna  1-  āmantetīti  .  evambhanteti  kho  so
bhikkhu   bhagavato   paṭissutvā   yenāyasmā   moliyaphagguno   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    moliyaphaggunaṃ    etadavoca    satthā   taṃ
āvuso   moliyaphagguna   āmantetīti   .   evamāvusoti  kho  āyasmā
moliyaphagguno   tassa   bhikkhuno   paṭissutvā   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {264.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  moliyaphaggunaṃ  bhagavā
etadavoca  saccaṃ  kira  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ ativelaṃ saṃsaṭṭho viharasi
evaṃ  saṃsaṭṭho  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ  viharasi  sace koci bhikkhu tuyhaṃ
sammukhā   tāsaṃ   bhikkhunīnaṃ  avaṇṇaṃ  bhāsati  tena  tvaṃ  kupito  anattamano
adhikaraṇampi   karosi   sace   pana   koci  bhikkhu  tāsaṃ  bhikkhunīnaṃ  sammukhā
tuyhaṃ    avaṇṇaṃ   bhāsati   tena   tā   bhikkhuniyo   kupitā   anattamanā
adhikaraṇampi    karonti   evaṃ   saṃsaṭṭho   kira   tvaṃ   phagguna   bhikkhunīhi
saddhiṃ   viharasīti   .  evaṃ  bhante  2-  .  nanu  tvaṃ  phagguna  kulaputto
@Footnote: 1 Ma. Yu. phaggunāti dissati. sabbattha īdisameva. 2 Po. Ma. itisaddo dissati.
Saddhā agārasmā anagāriyaṃ pabbajitoti. Evaṃ bhante 1-.
     {264.2}  Na  kho  te  etaṃ  phagguna  paṭirūpaṃ  kulaputtassa  saddhā
agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ   bhikkhunīhi  saddhiṃ  ativelaṃ
saṃsaṭṭho vihareyyāsi.
     {264.3}   Tasmātiha   phagguna   tava  cepi  koci  sammukhā  tāsaṃ
bhikkhunīnaṃ   avaṇṇaṃ   bhāseyya   tatrāpi   tvaṃ   phagguna   ye   gehasitā
chandā   ye   gehasitā   vitakkā   te   pajaheyyāsi  tatrāpi  phagguna
evaṃ   sikkhitabbaṃ   na   ceva   me   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto
na dosantaroti evañhi te phagguna evaṃ 2- sikkhitabbaṃ.
     {264.4}  Tasmātiha  phagguna  tava  cepi koci sammukhā tāsaṃ bhikkhunīnaṃ
pāṇinā   pahāraṃ   dadeyya   leḍḍunā  pahāraṃ  dadeyya  daṇḍena  pahāraṃ
dadeyya   satthena  pahāraṃ  dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā
chandā  ye  gehasitā  vitakkā  te  pajaheyyāsi tatrāpi te phagguna evaṃ
sikkhitabbaṃ   na  ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ
nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto  na  dosantaroti
evañhi te phagguna sikkhitabbaṃ.
     {264.5}   Tasmātiha   phagguna  tava  cepi  koci  sammukhā  avaṇṇaṃ
bhāseyya   tatrāpi   tvaṃ  phagguna  ye  gehasitā  chandā  ye  gehasitā
vitakkā   te   pajaheyyāsi   tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ  na
ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāmi
hitānukampī     ca      viharissāmi    mettacitto    na    dosantaroti
@Footnote: 1 Po. Ma. itisaddo dissati. 2 Ma. Yu. ayaṃ pāṭho natthi.
Evañhi te phagguna sikkhitabbaṃ.
     {264.6}  Tasmātiha  phagguna  tava cepi koci pāṇinā pahāraṃ dadeyya
leḍḍunā   pahāraṃ   dadeyya   daṇḍena  pahāraṃ  dadeyya  satthena  pahāraṃ
dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā chandā ye gehasitā vitakkā
te  pajaheyyāsi  tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ na ceva me cittaṃ
vipariṇataṃ   bhavissati   na  ca  pāpikaṃ  vācaṃ  nicchāressāmi  hitānukampī  ca
viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbanti.
     [265]   Atha   kho   bhagavā   bhikkhū  āmantesi  ārādhayiṃsu  vata
me   bhikkhave   bhikkhū   ekaṃ   samayaṃ   cittaṃ  .  idhāhaṃ  bhikkhave  bhikkhū
āmantesiṃ   ahaṃ   kho  bhikkhave  ekāsanabhojanaṃ  bhuñjāmi  ekāsanabhojanaṃ
kho     ahaṃ     bhikkhave    bhuñjamāno    appābādhatañca    sañjānāmi
appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca    .    etha
tumhepi   bhikkhave   ekāsanabhojanaṃ  bhuñjatha  ekāsanabhojanaṃ  kho  bhikkhave
tumhepi    bhuñjamānā    appābādhatañca    sañjānissatha   appātaṅkatañca
lahuṭṭhānañca   balañca   phāsuvihārañcāti   .   na   me   bhikkhave  tesu
bhikkhūsu    anusāsanī    karaṇīyā    ahosi   satuppādakaraṇīyameva   bhikkhave
tesu bhikkhūsu ahosi.
     {265.1}     Seyyathāpi    bhikkhave    subhūmiyaṃ    cātummahāpathe
ājaññaratho   sudanto   yutto   assa   ṭhito   odhastapatodo   tamenaṃ
dakkho   yoggācariyo   assadammasārathi   abhirūhitvā   vāmena   hatthena
rasmiyo   gahetvā   dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ
Yadicchakaṃ   sāreyyāpi   paccāsāreyyāpi   evameva   kho  bhikkhave  na
me   tesu   bhikkhūsu   anusāsanī   karaṇīyā   ahosi   satuppādakaraṇīyameva
bhikkhave   tesu   bhikkhūsu  ahosi  .  tasmātiha  bhikkhave  tumhepi  akusalaṃ
pajahatha   kusalesu   dhammesu   āyogaṃ   karotha  evañhi  tumhepi  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
     {265.2}  Seyyathāpi  bhikkhave  gāmassa  vā  nigamassa vā avidūre
mahantaṃ   sālavanaṃ   tañcassa  elaṇḍehi  sañchannaṃ  tassa  kocideva  puriso
uppajjeyya   atthakāmo   hitakāmo   yogakkhemakāmo   so   yā  tā
sālalaṭṭhiyo   kuṭilā   ojasāraṇiyo  1-  tā  tacchetvā  2-  bahiddhā
nīhareyya   antovanaṃ   suvisodhitaṃ  visodheyya  yā  pana  tā  sālalaṭṭhiyo
ujukā   sujātā   [3]-  sammā  parihareyya  evañahi  4-  taṃ  bhikkhave
sālavanaṃ  aparena  samayena  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyya  evameva
kho  bhikkhave  tumhepi  akusalaṃ  pajahatha  kusalesu  dhammesu  āyogaṃ  karotha
evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
     [266]  Bhūtapubbaṃ  bhikkhave  imissāyeva  sāvatthiyā vedehikā nāma
gahapatānī  ahosi  .  vedehikāya  bhikkhave  gahapatāniyā  evaṃ  kalyāṇo
kittisaddo    abbhuggato    soratā    vedehikā   gahapatānī   nivātā
vedehikā   gahapatānī  upasantā  vedehikā  gahapatānīti  .  vedehikāya
kho   pana   bhikkhave   gahapatāniyā   kāḷī   nāma  dāsī  ahosi  dakkhā
@Footnote: 1 Sī. Ma. Yu. ojāpaharaṇīyo. 2 Po. Ma. chetvā. 3 Ma. Yu. tā.
@4 Po. Ma. Yu. evaṃ hetaṃ.
Analasā susaṃvihitakammantā.
     {266.1}  Atha  kho  bhikkhave  kāḷiyā dāsiyā etadahosi mayhaṃ kho
ayyāya   evaṃ   kalyāṇo   kittisaddo  abbhuggato  soratā  vedehikā
gahapatānī    nivātā    vedehikā    gahapatānī   upasantā   vedehikā
gahapatānīti   kinnukho   me   ayyā   santaṃyeva  nu  kho  ajjhattaṃ  kopaṃ
na   pātukaroti   udāhu   asantaṃ   udāhu   mayhaṃpete   1-  kammantā
susaṃvihitā   yena   me  ayyā  santaṃyeva  ajjhattaṃ  kopaṃ  na  pātukaroti
no asantaṃ yannūnāhaṃ ayyaṃ vīmaṃseyyanti.
     {266.2}  Atha  kho  bhikkhave  kāḷī  dāsī divā uṭṭhāsi. Atha kho
bhikkhave  vedehikā  gahapatānī  kāḷiṃ  dāsiṃ  etadavoca  he je kāḷīti.
Kiṃ  ayyeti  .  kiṃ  je  divā  uṭṭhāsīti . Na khvayye kiñcīti. No vata
re    kiñci   pāpadāsi   2-   divā   uṭṭhāsīti   kupitā   anattamanā
bhakuṭimakāsi   3-   .   atha  kho  bhikkhave  kāḷiyā  dāsiyā  etadahosi
santaṃyeva   me   ayyā   ajjhattaṃ   kopaṃ   na  pātukaroti  no  asantaṃ
mayhaṃpete   kammantā   susaṃvihitā  yena  me  ayyā  santaṃyeva  ajjhattaṃ
kopaṃ   na   pātukaroti   no   asantaṃ   yannūnāhaṃ   bhiyyoso   mattāya
ayyaṃ vīmaṃseyyanti.
     {266.3}  Atha  kho  bhikkhave  kāḷī  dāsī  divātaraṃyeva uṭṭhāsi.
Atha   kho   bhikkhave   vedehikā   gahapatānī   kāḷiṃ   dāsiṃ  etadavoca
he   je  kāḷīti  .  kiṃ  ayyeti  .  kiṃ  je  divā  uṭṭhāsīti  .  na
khvayye     kiñcīti    .     no    vata    re    kiñci    pāpadāsi
@Footnote: 1 Ma. mayhamevete. Yu. mayhevete. 2 Ma. Yu. pāpidāsi.
@3 Ma. bhākuṭiṃ. Yu. bhūkuṭiṃ.
Divā   1-   uṭṭhāsīti  kupitā  anattamanā  anattamanavācaṃ  nicchāreti .
Atha   kho  bhikkhave  kāḷiyā  dāsiyā  etadahosi  santaṃyeva  me  ayyā
ajjhattaṃ   kopaṃ   na   pātukaroti   no   asantaṃ   mayhaṃpete  kammantā
susaṃvihitā   yena   me  ayyā  santaṃyeva  ajjhattaṃ  kopaṃ  na  pātukaroti
no asantaṃ yannūnāhaṃ bhiyyoso mattāya ahaṃ vīmaṃseyyanti.
     {266.4}  Atha  kho  bhikkhave  kāḷī  dāsī  divātaraṃyeva uṭṭhāsi.
Atha  kho  bhikkhave  vedehikā  gahapatānī  kāḷiṃ  dāsiṃ  etadavoca he je
kāḷīti  .  kiṃ  ayyeti  .  kiṃ  je  divātaraṃ  uṭṭhāsīti  .  na  khvayye
kiñcīti   .   no  vata  re  kiñci  pāpadāsi  divātaraṃ  uṭṭhāsīti  kupitā
anattamanā   aggaḷasūciṃ   gahetvā   sīse   pahāraṃ   adāsi   sīsaṃ   te
bhindissāmīti 2-.
     {266.5}  Atha  kho  bhikkhave  kāḷī  dāsī bhinnena sīsena lohitena
gaḷantena    paṭivissakānaṃ    ujjhāpesi    passathayye   soratāya   kammaṃ
passathayye   nivātāya   kammaṃ   passathayye   upasantāya   kammaṃ  kathaṃ  hi
nāma   ekadāsiyā   divā   uṭṭhāsīti   kupitā   anattamanā   aggaḷasūciṃ
gahetvā sīse pahāraṃ dassati sīsaṃ te bhindissāmīti 3-.
     {266.6}  Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena
evaṃ   pāpako   kittisaddo   abbhuggacchi   caṇḍī   vedehikā  gahapatānī
anivātā   vedehikā   gahapatānī  anupasantā  vedehikā  gahapatānīti .
Evameva  kho  bhikkhave  idhekacco  bhikkhu  tāvadeva  soratasorato  hoti
@Footnote: 1 Ma. divātaraṃ. 2 Sī. Ma. Yu. sīsaṃ vo bhindi. 3 Sī. Ma. Yu. sīsaṃ vo
@bhindissatīti.
Nivātanivāto    hoti    upasantūpasanto   hoti   yāva   na   amanāpā
vacanapathā  phusanti  yato  ca  kho  1-  bhikkhave  bhikkhuṃ  amanāpā vacanapathā
phusanti   atha   kho  bhikkhave  soratoti  veditabbo  nivātoti  veditabbo
upasantoti   veditabbo   .   nāhantaṃ   bhikkhave  bhikkhuṃ  suvacoti  vadāmi
yo      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu      suvaco
hoti   sovacassataṃ  āpajjati  taṃ  kissa  hetu  tañhi  so  bhikkhave  bhikkhu
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ       alabhamāno      na
suvaco  hoti  na  sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃyeva
sakkaronto   dhammaṃ   garukaronto   dhammaṃ   apacāyamāno   suvaco  hoti
sovacassataṃ   āpajjati   tamahaṃ   suvacoti   vadāmi  .  tasmātiha  bhikkhave
dhammaṃyeva   sakkarontā   dhammaṃ  garukarontā  [2]-  dhammaṃ  apacāyamānā
suvacā   bhavissāma   sovacassataṃ   āpajjissāmāti  evañhi  vo  bhikkhave
sikkhitabbaṃ.
     [267]   Pañcime  bhikkhave  vacanapathā  yehi  vo  pare  vadamānā
vadeyyuṃ  kālena  vā  akālena  vā  bhūtena  vā  abhūtena  vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
@Footnote: 1 Ma. khosaddo na dissati. 2 Ma. dhammaṃ mānentā dhammaṃ pūjentā.
Vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā   .   tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ  na  ceva  no  cittaṃ
vipariṇataṃ   bhavissati   na   ca   pāpikaṃ   vācaṃ  nicchāressāma  hitānukampī
ca  viharissāma  mettacittā  na  dosantarā  tañca  puggalaṃ mettāsahagatena
cetasā    pharitvā    viharissāma    tadārammaṇañca    sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [268]   Seyyathāpi   bhikkhave   puriso  āgaccheyya  kuddālapiṭakaṃ
ādāya  so  evaṃ  vadeyya  ahaṃ  imaṃ  mahāpaṭhaviṃ  apaṭhaviṃ  karissāmīti .
So  tatra  tatra  khaneyya  1- tatra tatra vikīreyya tatra tatra oṭṭhubheyya
tatra   tatra   omutteyya   apaṭhavī   bhavasi   apaṭhavī  bhavasīti  .  taṃ  kiṃ
maññatha    bhikkhave   api   nu   so   puriso   imaṃ   mahāpaṭhaviṃ   apaṭhaviṃ
kareyyāti   .   no   hetaṃ   bhante   taṃ  kissa  hetu  ayañhi  bhante
mahāpaṭhavī    gambhīrā   appameyyā   sā   na   sukarā   apaṭhaviṃ   kātuṃ
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti.
     {268.1}  Evameva  kho  bhikkhave pañcime vacanapathā yehi vo pare
vadamānā  vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
@Footnote: 1 Ma. vikhineyya.
Akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā  .  tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ
bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāma  hitānukampī  ca  viharissāma
mettacittā   na   dosantarā   tañca   puggalaṃ  mettāsahagatena  cetasā
pharitvā    viharissāma    tadārammaṇañca   sabbāvantaṃ   lokaṃ   paṭhavīsamena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [269]   Seyyathāpi   bhikkhave   puriso   āgaccheyya  lākhaṃ  vā
haliddaṃ   vā   nīlaṃ   vā   mañjeṭṭhaṃ  vā  ādāya  so  evaṃ  vadeyya
ahaṃ   imasmiṃ   ākāse   rūpāni  likhissāmi  rūpapātubhāvaṃ  karissāmīti .
Taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imasmiṃ ākāse rūpāni 1-
likheyya   rūpapātubhāvaṃ   kareyyāti   .   no   hetaṃ  bhante  taṃ  kissa
hetu    ayañhi    bhante    ākāso   arūpī   anidassano   tattha   na
sukaraṃ   rūpaṃ   likhituṃ   rūpapātubhāvaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso
kilamathassa  vighātassa  bhāgī  assāti  .  evameva  kho  bhikkhave  pañcime
vacanapathā   yehi  vo  pare  vadamānā  vadeyyuṃ  kālena  vā  akālena
@Footnote: 1 Ma. Yu. rūpaṃ.
Vā   .pe.   tadārammaṇañca   sabbāvantaṃ   lokaṃ  ākāsasamena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [270]  Seyyathāpi  bhikkhave  puriso  āgaccheyya  ādittaṃ  tiṇukkaṃ
ādāya   so   evaṃ   vadeyya   ahaṃ   imāya   ādittāya   tiṇukkāya
gaṅgaṃ   nadiṃ   santāpessāmi   samparitāpessāmīti   .   taṃ   kiṃ  maññatha
bhikkhave   api   nu    so   puriso   ādittāya   tiṇukkāya  gaṅgaṃ  nadiṃ
santāpeyya   samparitāpeyyāti   .   no   hetaṃ   bhante   taṃ   kissa
hetu   gaṅgā   hi   bhante  nadī  gambhīrā  appameyyā  sā  na  sukarā
ādittāya   tiṇukkāya   santāpetuṃ   samparitāpetuṃ   yāvadeva   ca  pana
so   puriso   kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho
bhikkhave  pañcime  vacanapathā  yehi  vo  pare  vadamānā  vadeyyuṃ kālena
vā  akālena  vā  .pe.  tadārammaṇañca  sabbāvantaṃ  lokaṃ  gaṅgāsamena
cetasā   vīpulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [271]   Seyyathāpi   bhikkhave   viḷārabhastā   madditā  sumadditā
suparimadditā   mudukā   tūlinī   chinnasassarā   chinnapabbharā   atha   puriso
āgaccheyya   kaṭṭhaṃ   vā  kaṭhalaṃ  vā  ādāya  so  evaṃ  vadeyya  ahaṃ
imaṃ  viḷārabhastaṃ  madditaṃ  sumadditaṃ  suparimadditaṃ  mudukaṃ  tūliniṃ  chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   karissāmi  bharabharaṃ
Karissāmīti   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imaṃ  1-
viḷārabhastaṃ   madditaṃ   sumadditaṃ   suparimadditaṃ   mudukaṃ   tūliniṃ   chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   kareyya   bharabharaṃ
kareyyāti   .  no  hetaṃ  bhante  taṃ  kissa  hetu  ayañahi  2-  bhante
viḷārabhastā     madditā    sumadditā    suparimadditā    mudukā    tūlinī
chinnasassarā   chinnapabbharā   sā  na  sukarā  kaṭṭhena  vā  kaṭhalena  vā
sarasaraṃ   kātuṃ   bharabharaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso  kilamathassa
vighātassa bhāgī assāti.
     {271.1}  Evameva  kho  bhikkhave  pañcime  vacanapathā  yehi  vo
pare   vadamānā   vadeyyuṃ   kālena   vā  akālena  vā  bhūtena  vā
abhūtena    vā    saṇhena   vā   pharusena   vā   atthasañhitena   vā
anatthasañhitena   vā   mettacittā   vā   dosantarā  vā  .  kālena
vā  bhikkhave  pare  vadamānā  vadeyyuṃ  akālena  vā bhūtena vā bhikkhave
pare   vadamānā   vadeyyuṃ   abhūtena  vā  saṇhena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   pharusena   vā   atthasañhitena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   anatthasañhitena   vā   mettacittā   vā  bhikkhave
pare   vadamānā   vadeyyuṃ   dosantarā  vā  .  tatrāpi  vo  bhikkhave
evaṃ   sikkhitabbaṃ   na   ceva   no   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāma   hitānukampī  ca  viharissāma  mettacittā
na    dosantarā   tañca   puggalaṃ   mettāsahagatena   cetasā   pharitvā
viharissāma     tadārammaṇañca     sabbāvantaṃ    lokaṃ    viḷārabhastasamena
@Footnote: 1 Ma. amuṃ. 2 Ma. am hi.
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [272]  Ubhatodaṇḍakenapi  ce  bhikkhave  kakacena  corā  vocarakā
aṅgamaṅgāni   okanteyyuṃ   tatrāpi   yo   mano   padūseyya   na  me
so  tena  sāsanakaro  .  tatrāpi  vo  bhikkhave  evaṃ sikkhitabbaṃ na ceva
no   cittaṃ   vipariṇataṃ   bhavissati   na   ca  pāpikaṃ  vācaṃ  nicchāressāma
hitānukampī    ca    viharissāma    mettacittā   na   dosantarā   tañca
puggalaṃ   mettāsahagatena   cetasā   pharitvā   viharissāma  tadārammaṇañca
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  viharissāmāti  evañhi
vo bhikkhave sikkhitabbaṃ.
     [273]   Imañca   tumhe   bhikkhave   kakacūpamaṃ   ovādaṃ  abhikkhaṇaṃ
manasikareyyātha   passatha   no   tumhe   bhikkhave   tañca   vacanapathaṃ  aṇuṃ
vā  thūlaṃ  vā  yaṃ  tumhe  nādhivāseyyāthāti  .  no  hetaṃ  bhante .
Tasmātiha    bhikkhave    imaṃ   kakacūpamaṃ   ovādaṃ   abhikkhaṇaṃ   manasikarotha
taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       ---------
                      Alagaddūpamasuttaṃ
     [274]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
ariṭṭhassa  nāma  bhikkhuno  gandhavādhipubbassa  1-  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti   .   assosuṃ   kho   sambahulā   bhikkhū   ariṭṭhassa  kira
nāma   bhikkhuno   gandhavādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {274.1}  Atha  kho  te  bhikkhū  yena ariṭṭho bhikkhu gandhavādhipubbo
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ  etadavocuṃ
saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   āvuso   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti   .   atha   kho  te  bhikkhū  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ
@Footnote: 1 Ma. Yu. gaddhabādhi.... ito paraṃ evaṃ ñātabbaṃ.
Etasmā     pāpakā     diṭṭhigatā     vivecetukāmā     samanuyuñjanti
samanuggāhanti   samanubhāsanti   mā   hevaṃ   āvuso   ariṭṭha  avaca  mā
bhagavantaṃ  abbhācikkhi  na  hi  sādhu  bhagavato  abbhakkhānaṃ  na hi bhagavā evaṃ
vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  vuttā
bhagavatā    alañca   pana   te   paṭisevato   antarāyāya   appassādā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo   aṭṭhikaṅkhalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo     ettha     bhiyyo     maṃsapesūpamā     kāmā     vuttā
bhagavatā ....
     {274.2}  Tiṇukkūpamā kāmā vuttā bhagavatā .... Aṅgārakāsūpamā
kāmā  vuttā  bhagavatā  ... . Supinakūpamā kāmā vuttā bhagavatā ....
Yācitakūpamā  kāmā  vuttā  bhagavatā  ...  .  rukkhaphalūpamā kāmā vuttā
bhagavatā  ...  .  asisūnūpamā  kāmā  vuttā bhagavatā .... Sattisūlūpamā
kāmā   vuttā  bhagavatā  ...  .  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyoti   .   evampi
kho   ariṭṭho   bhikkhu   gandhavādhipubbo   tehi   bhikkhūhi  samanuyuñjiyamāno
samanuggāhiyamāno   samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ  thāmasā
parāmassa  1-  abhinivissa  voharati  evaṃ  byā  kho  ahaṃ āvuso bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   yeme  antarāyikā  dhammā  vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     [275]    Yato   kho   te   bhikkhū   nāsakkhiṃsu   ariṭṭhaṃ   bhikkhuṃ
@Footnote: 1 Po. Ma. parāmāsā.
Gandhavādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ  atha  kho te bhikkhū
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ   ariṭṭhassa   nāma  bhante  bhikkhuno  gandhavādhipubbassa  evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā   yeme   antarāyikā   dhammā   vuttā  bhagavatā  te  paṭisevato
nālaṃ   antarāyāyāti   assumhā   kho   mayaṃ   bhante   ariṭṭhassa  kira
nāma   bhikkhuno   gandhavādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti
     {275.1}  atha  kho  mayaṃ  bhante yena ariṭṭho bhikkhu gandhavādhipubbo
tenupasaṅkamimhā     upasaṅkamitvā     ariṭṭhaṃ     bhikkhuṃ    gandhavādhipubbaṃ
etadavocumhā  saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ diṭṭhigataṃ
uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā  yeme
antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ antarāyāyāti
evaṃ   vutte  bhante  ariṭṭho  bhikkhu  gandhavādhipubbo  amhe  etadavoca
evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti  atha  kho  mayaṃ  bhante  ariṭṭhaṃ bhikkhuṃ gandhavādhipubbaṃ etasmā
pāpakā    diṭṭhigatā    vivecetukāmā    samanuyuñjimhā   samanuggāhimhā
Samanubhāsimhā    mā   hevaṃ   āvuso   ariṭṭha   avaca   mā   bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  vuttā
bhagavatā    alañca   pana   te   paṭisevato   antarāyāya   appassādā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo   aṭṭhikaṅkhalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo   ettha   bhiyyo  .pe.  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti
     {275.2}   evampi   kho  bhante  ariṭṭho  bhikkhu  gandhavādhipubbo
amhehi      samanuyuñjiyamāno     samanuggāhiyamāno     samanubhāsiyamāno
tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā  parāmassa  abhinivissa  voharati  evaṃ
byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā yeme
antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ antarāyāyāti
yato   kho   mayaṃ   bhante   nāsakkhimhā   ariṭṭhaṃ   bhikkhuṃ  gandhavādhipubbaṃ
etasmā   pāpakā   diṭṭhigatā   vivecetuṃ  atha  mayaṃ  etamatthaṃ  bhagavato
ārocemāti.
     [276]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ  āmantehi
satthā   taṃ   āvuso  ariṭṭha  āmantetīti  .  evaṃ  bhanteti  kho  so
bhikkhu    bhagavato   paṭissutvā   yena   ariṭṭho   bhikkhu   gandhavādhipubbo
tenupasaṅkami   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ   etadavoca
Satthā  taṃ  āvuso  ariṭṭha  āmantetīti  .  evamāvusoti  kho  ariṭṭho
bhikkhu    gandhavādhipubbo    tassa   bhikkhuno   paṭissutvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ  bhagavā  etadavoca
saccaṃ   kira   te   ariṭṭha   evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {276.1}   Evaṃ  byā  kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato   nālaṃ   antarāyāyāti  .  kassa  kho  nāma  tvaṃ  moghapurisa
mayā   evaṃ   dhammaṃ   desitaṃ   ājānāsi   .   nanu   mayā  moghapurisa
anekapariyāyena    antarāyikā    dhammā   vuttā   alañca   pana   te
paṭisevato   antarāyāya   appassādā   kāmā  vuttā  mayā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo  aṭṭhikaṅkhalūpamā  kāmā  vuttā
mayā  ...  .  maṃsapesūpamā  kāmā vuttā mayā .... Tiṇukkūpamā kāmā
vuttā  mayā .... Aṅgārakāsūpamā kāmā vuttā mayā .... Supinakūpamā
kāmā vuttā mayā .... Yācitakūpamā kāmā vuttā mayā .... Rukkhaphalūpamā
kāmā vuttā mayā .... Asisūnūpamā kāmā vuttā mayā .... Sattisūlūpamā
kāmā  vuttā  mayā  ...  .  sappasirūpamā  kāmā vuttā mayā bahudukkhā
bahūpāyāsā  ādīnavo  ettha  bhiyyo  atha  ca  pana tvaṃ moghapurisa attanā
Duggahitena   amhe  ceva  abbhācikkhasi  attānañca  khanasi  bahuñca  apuññaṃ
pasavasi   tañhi  te  moghapurisa  bhavissati  dīgharattaṃ  ahitāya  dukkhāyāti .
Atha  kho  bhagavā  bhikkhū  āmantesi  taṃ  kiṃ  maññatha  bhikkhave  apināyaṃ 1-
ariṭṭho   bhikkhu   gandhavādhipubbo   usmikatopi   imasmiṃ   dhammavinayeti .
Kiñhi  2-  siyā  bhante  no  hetaṃ  bhanteti  .  evaṃ  vutte  ariṭṭho
bhikkhu    gandhavādhipubbo   tuṇhībhūto   maṅkubhūto   pattakkhandho   adhomukho
pajjhāyanto appaṭibhāṇo nisīdi.
     [277]   Atha   kho  bhagavā  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ  tuṇhībhūtaṃ
maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ    appaṭibhāṇaṃ   viditvā
ariṭṭhaṃ    bhikkhuṃ    gandhavādhipubbaṃ   etadavoca   paññāyissasi   kho   tvaṃ
moghapurisa    etena    sakena   pāpakena   diṭṭhigatena   idhāhaṃ   bhikkhū
paṭipucchissāmīti   .   atha   kho  bhagavā  bhikkhū  āmantesi  tumhepi  me
bhikkhave  evaṃ  dhammaṃ  desitaṃ ājānātha yathāyaṃ ariṭṭho bhikkhu gandhavādhipubbo
attanā     duggahite     amhe    ceva    abbhācikkhati    attānañca
khanati   bahuñca   apuññaṃ  pasavatīti  .  no  hetaṃ  bhante  anekapariyāyena
hi   no   bhante   antarāyikā   dhammā   vuttā  bhagavatā  alañca  pana
te   paṭisevato   antarāyāya   appassādā   kāmā   vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyo   aṭṭhikaṅkhalūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo    .pe.    sappasirūpamā   kāmā   vuttā   bhagavatā   bahudukkhā
@Footnote: 1 Po. atha panāyaṃ. 2 Po. kiñci siyā.
Bahūpāyāsā  ādīnavo  ettha  bhiyyoti  .  sādhu  1-  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ   desitaṃ   ājānātha   anekapariyāyena  hi  vo
bhikkhave  antarāyikā  dhammā  vuttā  mayā  alañca  pana  te  paṭisevato
antarāyāya     appassādā     kāmā    vuttā    mayā    bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo  aṭṭhikaṅkhalūpamā  kāmā  vuttā
mayā    bahudukkhā    bahūpāyāsā   ādīnavo   ettha   bhiyyo   .pe.
Sappasirūpamā   kāmā   vuttā   mayā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyo   atha   ca   panāyaṃ   ariṭṭho   bhikkhu   gandhavādhipubbo
attanā   duggahitena   amhe   ceva   abbhācikkhati   attānañca   khanati
bahuñca    apuññaṃ    pasavati    tañhi    tassa    moghapurisassa    bhavissati
dīgharattaṃ   ahitāya   dukkhāya  .  so  vata  bhikkhave  aññatreva  kāmehi
aññatra   kāmasaññāya   aññatra   kāmavitakkehi   kāme   paṭisevissatīti
netaṃ ṭhānaṃ vijjati.
     [278]   Idha   bhikkhave  ekacce  moghapurisā  dhammaṃ  pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
na   upaparikkhanti   tesaṃ   te   dhammā   paññāya   atthaṃ   anupaparikkhataṃ
na   nijjhānaṃ   khamanti   te   upārambhānisaṃsā  ceva  dhammaṃ  pariyāpuṇanti
itivādappamokkhānisaṃsā   ca   yassatthāya   dhammaṃ   pariyāpuṇanti   tañcassa
@Footnote: 1 Sī. Yu. sādhu bhikkhave. 2 Ma. sādhu sādhu bhikkhave.
Atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.
     {278.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ  caramāno  so  passeyya  mahantaṃ  alagaddaṃ  tamenaṃ bhoge
vā  naṅguṭṭhe  vā  gaṇheyya  tassa  so  alagaddo  paṭinivattitvā hatthe
vā  bāhāya  vā  aññatarasmiṃ  vā  aṅgapaccaṅge  ḍaṃseyya so tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa hetu duggahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  moghapurisā dhammaṃ
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  te  taṃ  dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ paññāya
atthaṃ  na  upaparikkhanti  tesaṃ  te  dhammā  paññāya  atthaṃ  anupaparikkhataṃ na
nijjhānaṃ    khamanti   te   upārambhānisaṃsā   ceva   dhammaṃ   pariyāpuṇanti
itivādappamokkhānisaṃsā   ca  yassatthāya  1-  dhammaṃ  pariyāpuṇanti  tañcassa
atthaṃ   nānubhonti   tesaṃ   te   dhammā   duggahitā   dīgharattaṃ  ahitāya
dukkhāya saṃvattanti taṃ kissa hetu duggahitattā bhikkhave dhammānaṃ.
     [279]  Idha  pana  bhikkhave  ekacce  kulaputtā  dhammaṃ pariyāpuṇanti
suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhūtadhammaṃ
vedallaṃ   te   taṃ   dhammaṃ  pariyāpuṇitvā  tesaṃ  dhammānaṃ  paññāya  atthaṃ
upaparikkhanti    tesaṃ    te    dhammā    paññāya    atthaṃ   upaparikkhataṃ
@Footnote: 1 Ma. yassa catthāya.
Nijjhānaṃ   khamanti   te   na   ceva  upārambhānisaṃsā  dhammaṃ  pariyāpuṇanti
na    itivādappamokkhānisaṃsā    ca    yassatthāya    dhammaṃ   pariyāpuṇanti
tañcassa   atthaṃ   anubhonti  tesaṃ  te  dhammā  sugahitā  dīgharattaṃ  hitāya
sukhāya saṃvattanti taṃ kissa hetu sugahitattā bhikkhave dhammānaṃ.
     {279.1}  Seyyathāpi  bhikkhave  puriso  alagaddatthiko alagaddagavesī
alagaddapariyesanaṃ   caramāno   so   passeyya   mahantaṃ   alagaddaṃ  tamenaṃ
ajapadena    daṇḍena    suniggahitaṃ    niggaṇheyya    ajapadena   daṇḍena
suniggahitaṃ    niggahetvā    gīvāyaṃ   sugahitaṃ   gaṇheyya   kiñcāpi   so
bhikkhave   alagaddo   tassa   purisassa   hatthaṃ   vā  bāhaṃ  vā  aññataraṃ
vā  aṅgapaccaṅgaṃ  bhogehi  palivedheyya  atha  kho  so  neva  tatonidānaṃ
maraṇaṃ  vā  niggaccheyya  maraṇamattaṃ  vā  dukkhaṃ  taṃ  kissa  hetu sugahitattā
bhikkhave  alagaddassa  evameva  kho  bhikkhave  idhekacce  kulaputtā  dhammaṃ
pariyāpuṇanti    suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ
jātakaṃ   abbhūtadhammaṃ   vedallaṃ   te   taṃ   dhammaṃ   pariyāpuṇitvā   tesaṃ
dhammānaṃ   paññāya   atthaṃ   upaparikkhanti   tesaṃ   te   dhammā  paññāya
atthaṃ   upaparikkhataṃ   nijjhānaṃ   khamanti   te   na  ceva  upārambhānisaṃsā
dhammaṃ    pariyāpuṇanti    na    itivādappamokkhānisaṃsā    ca   yassatthāya
dhammaṃ     pariyāpuṇanti    tañcassa    atthaṃ    anubhonti    tesaṃ    te
dhammā    sugahitā    dīgharattaṃ   hitāya   sukhāya   saṃvattanti   taṃ   kissa
hetu    sugahitattā    bhikkhave    dhammānaṃ    .    tasmātiha   bhikkhave
Yassa   me   bhāsitassa   atthaṃ   ājāneyyātha   tathā  naṃ  dhāreyyātha
yassa   ca   pana   me   bhāsitassa   atthaṃ  na  ājāneyyātha  ahaṃ  vo
tattheva   paṭipucchitabbo   ye   vā   panassu   viyattā   bhikkhū  kullūpamaṃ
vo   bhikkhave   dhammaṃ   desissāmi   nittharaṇatthāya   no  gahaṇatthāya  taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [280]    Bhagavā    etadavoca    seyyathāpi   bhikkhave   puriso
addhānamaggapaṭipanno    so    passeyya   mahantaṃ   udakaṇṇavaṃ   orimatīraṃ
sāsaṅkaṃ   sappaṭibhayaṃ   pārimatīraṃ   khemaṃ   appaṭibhayaṃ   na   cāssa  nāvā
santāraṇī   uttarasetu   vā   apārā   pāraṃ  gamanāya  tassa  evamassa
ayaṃ   kho   mahā   udakaṇṇavo   orimatīraṃ  sāsaṅkaṃ  sappaṭibhayaṃ  pārimatīraṃ
khemaṃ   appaṭibhayaṃ   natthi  ca  nāvā  santāraṇī  uttarasetu  vā  apārā
pāraṃ    gamanāya    yannūnāhaṃ   tiṇakaṭṭhasākhāpalāsaṃ   saṅkaḍḍhitvā   kullaṃ
bandhitvā   taṃ   kullaṃ   nissāya   hatthehi  ca  pādehi  ca  vāyamamāno
sotthinā pāraṃ uttareyyanti.
     {280.1}   Atha   kho   so  bhikkhave  puriso  tiṇakaṭṭhasākhāpalāsaṃ
saṅkaḍḍhitvā   kullaṃ   bandhitvā  taṃ  kullaṃ  nissāya  hatthehi  ca  pādehi
ca  vāyamamāno  sotthinā  pāraṃ  uttareyya  tassa  [1]- uttiṇṇassa 2-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ    imaṃ   kullaṃ   sīse   3-   vā   āropetvā
@Footnote: 1 Ma. purisassa. 2 Yu. tiṇṇassa. 3 Ma. thale vā ussādetvā udake vā
@opilāpetvā.
Khandhe  vā  paccāropetvā  yenakāmaṃ  pakkameyyanti  .  taṃ  kiṃ  maññatha
bhikkhave   api   nu   so   puriso   evaṃkārī   tasmiṃ  kulle  kiccakārī
assāti   .   no  hetaṃ  bhante  .  kathaṃkārī  ca  so  bhikkhave  puriso
tasmiṃ   kulle  kiccakārī  assa  .  idha  bhikkhave  tassa  purisassa  [1]-
pāragatassa   evamassa   bahukāro   kho  me  ayaṃ  kullo  imāhaṃ  kullaṃ
nissāya   hatthehi   ca   pādehi   ca   vāyamamāno   sotthinā   pāraṃ
uttiṇṇo   yannūnāhaṃ   imaṃ  kullaṃ  thale  vā  ussāpetvā  2-  udake
vā   opilāpetvā   yenakāmaṃ   pakkameyyanti  .  evaṃkārī  kho  so
bhikkhave   puriso   tasmiṃ   kulle   kiccakārī   assa  .  evameva  kho
bhikkhave    kullūpamo    mayā    dhammo   desito   nittharaṇatthāya   no
gahaṇatthāya    kullūpamaṃ    vo   bhikkhave   dhammaṃ   desitaṃ   ājānantehi
dhammāpi vo pahātabbā pageva adhammā.
     [281]   Chayimāni   bhikkhave   diṭṭhiṭṭhānāni   .  katamāni  cha .
Idha   bhikkhave   assutavā   puthujjano   ariyānaṃ   adassāvī  ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido    sappurisadhamme    avinīto   rūpaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   vedanaṃ   etaṃ   mama  esohamasmi
eso   me   attāti   samanupassati   saññaṃ   etaṃ   mama   esohamasmi
eso   me   attāti   samanupassati   saṅkhāre  etaṃ  mama  esohamasmi
@Footnote: 1 Yu. tiṇṇassa. Sī. Yu. ussāretvā. 2 Ma. usasādetvā.
Eso   me  attāti  samanupassati  yampidaṃ  1-  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ
pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tampi   etaṃ   mama  esohamasmi
eso    me   attāti   samanupassati   yampidaṃ   2-   diṭṭhiṭṭhānaṃ   so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo    sassatisamaṃ    tatheva   ṭhassāmīti   tampi   etaṃ   mama
esohamasmi eso me attāti samanupassati.
     {281.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa    kovido   sappurisadhamme   suvinīto   rūpaṃ   netaṃ   mama
nesohamasmi   na   meso   attāti   samanupassati   vedanaṃ   netaṃ   mama
nesohamasmi    na   meso   attāti   samanupassati   saññaṃ   netaṃ   mama
nesohamasmi    na    meso    attāti   samanupassati   saṅkhāre   netaṃ
mama    nesohamasmi   na   meso   attāti   samanupassati   yampidaṃ   3-
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
netaṃ   mama   nesohamasmi   na  meso  attāti  samanupassati  yampidaṃ  3-
diṭṭhiṭṭhānaṃ   so   loko   so   attā  so  pecca  bhavissāmi  nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   ṭhassāmīti  tampi
netaṃ   mama   nesohamasmi   na   meso  attāti  samanupassati  so  evaṃ
samanupassanto asati na paritassatīti.
     [282]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
siyā   nu   kho   bhante  bahiddhā  asati  paritassanāti  .  siyā  bhikkhūti
@Footnote:1-2-3 Po. Ma. yampi taṃ.
Bhagavā   avoca   idha   bhikkhu   ekaccassa   evaṃ  hoti  ahu  vata  me
taṃ   vata   me   natthi   siyā   vata  me  taṃ  vatāhaṃ  na  labhāmīti  so
socati    kilamati    paridevati   urattāḷiṃ   kandati   sammohaṃ   āpajjati
evaṃ kho bhikkhu bahiddhā asati paritassanā hotīti.
     {282.1}   Siyā   pana  bhante  bahiddhā  asati  aparitassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa na evaṃ hoti ahu vata
me  taṃ  vata  me  natthi siyā vata me taṃ vatāhaṃ na labhāmīti so na socati na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu bahiddhā asati aparitassanā hotīti.
     {282.2}  Siyā  nu  kho  bhante  ajjhattaṃ  asati  paritassanāti .
Siyā  bhikkhūti  bhagavā  avoca  idha  bhikkhu  ekaccassa  evaṃ diṭṭhi hoti so
loko   so   attā   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya       taṇhakkhayāya       virāgāya       nirodhāya
nibbānāya dhammaṃ desentassa.
     {282.3}   Tassevaṃ   hoti   ucchijjissāmi  nāmassu  vinassissāmi
nāmassu  nassu  nāma  bhavissāmīti  so  socati  kilamati  paridevati urattāḷiṃ
kandati   sammohaṃ  āpajjati  evaṃ  kho  bhikkhu  ajjhattaṃ  asati  paritassanā
hotīti  .  siyā  1-  pana  bhante  ajjhattaṃ  asati  aparitassanāti. Siyā
@Footnote: 1 Po. siyā nukho bhante.
Bhikkhūti   bhagavā  avoca  idha  bhikkhave  ekaccassa  na  evaṃ  diṭṭhi  hoti
so   loko  so  attā  so  pecca  bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammo     sassatisamaṃ     tatheva    ṭhassāmīti    so    suṇāti
tathāgatassa   vā   tathāgatasāvakassa   vā   sabbesaṃ  diṭṭhiṭṭhānādhiṭṭhāna-
pariyuṭṭhānābhinivesānusayānaṃ       samugghātāya       sabbasaṅkhārasamathāya
sabbūpadhipaṭinissaggāya    taṇhakkhayāya    virāgāya   nirodhāya   nibbānāya
dhammaṃ   desentassa   .   tassa  na  evaṃ  hoti  ucchijjissāmi  nāmassu
vinassissāmi   nāmassu   nassu   nāma   bhavissāmīti   so  na  socati  na
kilamati   na   paridevati   na   urattāḷiṃ   kandati  na  sammohaṃ  āpajjati
evaṃ kho bhikkhu ajjhattaṃ asati aparitassanā hoti.
     [283] Taṃ 1- bhikkhave pariggahaṃ pariggaṇheyyātha yvāssa 2- pariggaho
nicco  dhuvo  sassato  avipariṇāmadhammo  sassatisamaṃ  tatheva  tiṭṭheyya  3-
passatha  no  tumhe  bhikkhave  taṃ  pariggahaṃ  yvāssa  2-  pariggaho nicco
dhuvo   sassato   avipariṇāmadhammo   sassatisamaṃ   tatheva   tiṭṭheyyāti .
No  hetaṃ  bhante  .  sādhu  bhikkhave  ahampi  kho  taṃ  bhikkhave  pariggahaṃ
na   samanupassāmi   yvāssa   2-   pariggaho   nicco   dhuvo   sassato
avipariṇāmadhammo  sassatisamaṃ tatheva tiṭṭheyya.
     {283.1}   Taṃ  bhikkhave  attavādupādānaṃ  upādiyetha  yassa   4-
attavādupādānaṃ     upādiyato     na     uppajjeyyuṃ    sokaparideva-
dukkhadomanassupāyāsā     passatha     no     tumhe    bhikkhave    taṃ
@Footnote: 1 Po. tañca bhikkhave. 2 Po. yavāssu pariggaho. 3 Po. tiṭṭheyyāti.
@4 Sī. Yu. yaṃ assa.
Attavādupādānaṃ   yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ   bhante   .  sādhu
bhikkhave   ahampi   kho   taṃ   bhikkhave  attavādupādānaṃ  na  samanupassāmi
yassa   attavādupādānaṃ   upādiyato   na  uppajjeyyuṃ  sokaparidevadukkha-
domanassupāyāsā.
     {283.2}   Taṃ   bhikkhave  diṭṭhinissayaṃ  nissayetha  yassa  diṭṭhinissayaṃ
nissayato      na      uppajjeyyuṃ     sokaparidevadukkhadomanassupāyāsā
passatha  no  tumhe  bhikkhave  taṃ  diṭṭhinissayaṃ  yassa  diṭṭhinissayaṃ  nissayato
na    uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti   .   no   hetaṃ
bhante   .   sādhu   bhikkhave   ahampi   kho   taṃ   bhikkhave  diṭṭhinissayaṃ
na    samanupassāmi    yassa    diṭṭhinissayaṃ   nissayato   na   uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsā.
     [284]   Attani   vā  bhikkhave  sati  attaniyaṃ  meti  assāti .
Evaṃ  bhante  .  attaniye  vā  bhikkhave  sati  attā  meti  assāti.
Evaṃ  bhante  .  attani  ca  bhikkhave  attaniye  1-  ca saccato thetato
anupalabbhiyamāne   yampidaṃ  2-  diṭṭhiṭṭhānaṃ  so  loko  so  attā  so
pecca   bhavissāmi   nicco   dhuvo   sassato  avipariṇāmadhammo  sassatisamaṃ
tatheva   ṭhassāmīti   nanāyaṃ   bhikkhave  kevalo  paripūro  bāladhammoti .
Kiñhi  no  siyā  bhante  kevalo hi 3- bhante 4- paripūro bāladhammoti.
Taṃ   kiṃ   maññatha   bhikkhave   rūpaṃ   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. attaniyeva saccato thetato ca. 2 Po. Ma. yampitaṃ.
@3-4 Sī. Yu. ayaṃ pāṭho natthi.
Bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama   esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ
kiṃ  maññatha  bhikkhave  vedanā  .pe.  saññā  ... Saṅkhārā ... Viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
     {284.1}  No  hetaṃ  bhante  .  tasmātiha  bhikkhave  yaṅkiñci rūpaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ rūpaṃ netaṃ mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   yākāci  vedanā  .pe.  yākāci  saññā  ...  yekeci
saṅkhārā    ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ
vā   bahiddhā   vā   oḷārikaṃ   vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā
yaṃ   dūre   santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama  nesohamasmi
na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [285]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako  rūpasmiṃpi
nibbindati   vedanāyapi   nibbindati  saññāyapi  nibbindati  saṅkhāresupi  1-
nibbindati   viññāṇasmiṃpi   nibbindati   nibbindaṃ   2-   virajjati   virāgā
@Footnote: 1 Sī. Ma. Yu. pañcasu ṭhānesu pisaddo na dissati. 2 Ma. nibbidā.
Vimuccati    vimuttasmiṃ    vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānātīti  1-  .  ayaṃ
vuccati     bhikkhave    bhikkhu    ukkhittapaligho    itipi    saṅkiṇṇaparikkho
itipi    abbhūḷhesiko    itipi   niraggaḷo   itipi   ariyo   pannaddhajo
pannabhāro visaṃyutto itipi.
     {285.1}   Kathañca   bhikkhave  bhikkhu  ukkhittapaligho  hoti  .  idha
bhikkhave   bhikkhuno   avijjā   pahīnā  hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
ukkhittapaligho hoti.
     {285.2}      Kathañca     bhikkhave     bhikkhu     saṅkiṇṇaparikkho
hoti    .    idha    bhikkhave   bhikkhuno   ponobbhaviko   jātisaṅkhāro
pahīno    hoti    ucchinnamūlo   tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {285.3}   Kathañca   bhikkhave  bhikkhu  abbhūḷhesiko  hoti  .  idha
bhikkhave   bhikkhuno   taṇhā   pahīnā   hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
abbhūḷhesiko  hoti  .  kathañca  bhikkhave  bhikkhu  niraggaḷo  hoti  .  idha
bhikkhave    bhikkhuno   pañcorambhāgiyāni   saññojanāni   pahīnāni   honti
ucchinnamūlāni       tālāvatthukatāni       anabhāvaṅgatāni       āyatiṃ
anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
     {285.4}    Kathañca    bhikkhave    bhikkhu    ariyo    pannaddhajo
pannabhāro     visaṃyutto     hoti    .    idha    bhikkhave    bhikkhuno
asmimāno      pahīno      hoti      ucchinnamūlo     tālāvatthukato
@Footnote: 1 Po. Ma. itisaddo natthi.
Anabhāvaṅgato    āyatiṃ   anuppādadhammo   evaṃ   kho   bhikkhave   bhikkhu
ariyo pannaddhajo pannabhāro visaṃyutto hoti.
     [286]   Evaṃ   vimuttacittaṃ  kho  bhikkhave  bhikkhuṃ  saindā  devā
sabrahmakā    sapajāpatikā    anvesantā    nādhigacchanti   idaṃ   nissitaṃ
tathāgatassa   viññāṇanti   taṃ   kissa   hetu  diṭṭhevāhaṃ  bhikkhave  dhamme
tathāgataṃ  ananuvajjoti  1-  vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ
eke   samaṇabrāhmaṇā   asatā   tucchā   musā  abhūtena  abbhācikkhanti
venayiko   samaṇo   gotamo   sato   sattassa   ucchedaṃ   vināsaṃ  vibhavaṃ
paññāpetīti   .   yathā   cāhaṃ   bhikkhave   na  yathā  cāhaṃ  na  vadāmi
tathā    maṃ    te   bhonto   samaṇabrāhmaṇā   asatā   tucchā   musā
abhūtena   abbhācikkhanti   venayiko   samaṇo   gotamo   sato   sattassa
ucchedaṃ   vināsaṃ  vibhavaṃ  paññāpetīti  .  pubbe  cāhaṃ  bhikkhave  etarahi
ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ.
     {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti
vihesenti  ghaṭṭenti  2-  tatra  bhikkhave  tathāgatassa na hoti āghāto na
appaccayo  na  cetaso  anabhinandi  3- . Tatra ce bhikkhave pare tathāgataṃ
sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave  tathāgatassa  na
hoti ānando na somanassaṃ  [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave
@Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti
@ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.
Pare  tathāgataṃ  sakkaronti  garukaronti  mānenti  pūjenti  tatra  bhikkhave
tathāgatassa   evaṃ   hoti   yaṃ   kho  idaṃ  pubbe  pariññātaṃ  tattha  me
evarūpā kārā karīyantīti.
     [287]   Tasmātiha   bhikkhave   tumhe   cepi  pare  akkoseyyuṃ
paribhāseyyuṃ  roseyyuṃ  viheseyyuṃ  ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto
na  appaccayo  na  cetaso  abhinandi  2-  karaṇīyā  .  tasmātiha bhikkhave
tumhe   cepi   pare   sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ  tatra
tumhehi   na   ānando   na   somanassaṃ   na   cetaso   ubbilāvitattaṃ
karaṇīyaṃ  .  tasmātiha  bhikkhave  tumhe  cepi  pare  sakkareyyuṃ garukareyyuṃ
māneyyuṃ   pūjeyyuṃ   tatra   tumhākaṃ   evamassa   yaṃ  kho  idaṃ  pubbe
pariññātaṃ   tattha   no   3-  evarūpā  kārā  karīyantīti  .  tasmātiha
bhikkhave   yaṃ   na   tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya
sukhāya bhavissati.
     {287.1}   Kiñca   bhikkhave   na   tumhākaṃ   rūpaṃ   bhikkhave   na
tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ  hitāya  sukhāya  bhavissati .
Vedanā   bhikkhave   na   tumhākaṃ  taṃ  pajahatha  sā  vo  pahīnā  dīgharattaṃ
hitāya   sukhāya   bhavissati   .  saññā  bhikkhave  na  tumhākaṃ  taṃ  pajahatha
sā  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya  bhavissati  .  saṅkhārā bhikkhave
na   tumhākaṃ   te   pajahatha   te  vo  pahīnā  dīgharattaṃ  hitāya  sukhāya
bhavissanti   .   viññāṇaṃ   bhikkhave   na   tumhākaṃ   taṃ  pajahatha  taṃ  vo
pahīnaṃ   dīgharattaṃ   hitāya   sukhāya   bhavissati  .  taṃ  kiṃ  maññatha  bhikkhave
@Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na
@disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.
Yaṃ   imasmiṃ   jetavane   tiṇakaṭṭhasākhāpalāsaṃ   taṃ   jano   hareyya  vā
ḍaheyya   vā   yathāpaccayaṃ   vā   kareyya  api  nu  tumhākaṃ  evamassa
amhe   jano  harati  vā  ḍahati  vā  yathāpaccayaṃ  vā  karotīti  .  no
hetaṃ   bhante   taṃ   kissa   hetu   na   hi  no  etaṃ  bhante  attā
vā attaniyaṃ vāti.
     {287.2}  Evameva  kho  bhikkhave  yaṃ  na  tumhākaṃ  taṃ  pajahatha taṃ
vo   pahīnaṃ   dīgharattaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave  na
tumhākaṃ   rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ  dīgharattaṃ
hitāya   sukhāya   bhavissati  .  vedanā  bhikkhave  .pe.  saññā  bhikkhave
.pe.   saṅkhārā   bhikkhave   .pe.  viññāṇaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
                        Vammikasuttaṃ
     [289]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   kumārakassapo   andhavane   viharati   .   atha  kho  aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
obhāsetvā   yenāyasmā   kumārakassapo   tenupasaṅkami   upasaṅkamitvā
ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho  sā  devatā  āyasmantaṃ
kumārakassapaṃ   etadavoca  bhikkhu  bhikkhu  ayaṃ  vammiko  rattiṃ  dhūmāyati  1-
divā    pajjalati    brāhmaṇo    evamāha    abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.1}  Abhikkhananto  sumedho  satthaṃ  ādāya  addasa paliṅgaṃ 2-
paliṅgā  bhanteti  3-  .  brāhmaṇo  evamāha  ukkhipa  paliṅgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti   .   brāhmaṇo  evamāha
ukkhipa   uddhumāyikaṃ   abhikkhana  sumedha  satthaṃ  ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   dvidhāpathaṃ   dvidhāpatho  bhanteti .
Brāhmaṇo    evamāha    ukkhipa   dvidhāpathaṃ   abhikkhana   sumedha   satthaṃ
ādāyāti.
     {289.2}  Abhikkhananto  sumedho  satthaṃ ādāya addasa paṅkavāraṃ 4-
paṅkavāro  bhanteti  .  [5]-  ukkhipa  paṅkavāraṃ  abhikkhana  sumedha  satthaṃ
ādāyāti   .   abhikkhananto   sumedho   satthaṃ   ādāya  addasa  kummaṃ
@Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva.
@4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.
Kummo   bhanteti   .   brāhmaṇo   evamāha   ukkhipa   kummaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   .   abhikkhananto   sumedho  satthaṃ  ādāya
addasa   asisūnaṃ   asisūnā   bhanteti   .   brāhmaṇo  evamāha  ukkhipa
asisūnaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto  sumedho
satthaṃ   ādāya   addasa   maṃsapesiṃ   maṃsapesi   bhanteti   .  brāhmaṇo
evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti.
     {289.3}   Abhikkhananto   sumedho   satthaṃ  ādāya  addasa  nāgaṃ
nāgo   bhanteti   .   brāhmaṇo  evamāha  tiṭṭhatu  nāgo  mā  nāgaṃ
ghaṭṭesi  namo  karohi  nāgassāti  .  ime  kho tvaṃ bhikkhu paṇṇarasaṃ pañhe
bhagavantaṃ   upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti
tathā   naṃ   dhāreyyāsi   .  nāhantaṃ  bhikkhu  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena   vā   tathāgatasāvakena   vā   ito  vā  pana  sutvāti .
Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi.
     [290]   Atha   kho   āyasmā   kumārakassapo   tassā  rattiyā
accayena    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
kumārakassapo    bhagavantaṃ   etadavoca   imaṃ   bhante   rattiṃ   aññatarā
devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ   andhavanaṃ
Obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi .
Ekamantaṃ   ṭhitā  kho  bhante  sā  devatā  maṃ  etadavoca  bhikkhu  bhikkhu
ayaṃ   vammiko   rattiṃ   dhūmāyati   divā   pajjalati  brāhmaṇo  evamāha
abhikkhana   sumedha   satthaṃ   ādāyāti   .   abhikkhananto  sumedho  satthaṃ
ādāya   addasa   paliṅgaṃ   paliṅgā   bhanteti  .  brāhmaṇo  evamāha
ukkhipa   paliṅgaṃ   abhikkhana   sumedha   satthaṃ   ādāyāti  .  abhikkhananto
sumedho   satthaṃ   ādāya   addasa   uddhumāyikaṃ   uddhumāyikā   bhanteti
.pe.   addasa   nāgaṃ   nāgo   bhanteti   .   brāhmaṇo   evamāha
tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti.
     {290.1}   Ime   kho   tvaṃ   bhikkhu   paṇṇarasa  pañhe  bhagavantaṃ
upasaṅkamitvā   puccheyyāsi   yathā   te   bhagavā  byākaroti  tathā  naṃ
dhāreyyāsi  .  nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   yo   imesaṃ   pañhānaṃ
veyyākaraṇena  cittaṃ  ārādheyya  aññatra tathāgatena vā tathāgatasāvakena
vā  ito  vā  pana  sutvāti  .  idamavoca bhante sā devatā idaṃ vatvā
tattheva  antaradhāyi  .  ko  nu  kho  bhante  vammiko kā rattiṃ dhūmāyanā
kā  divā  pajjalanā  ko brāhmaṇo ko sumedho kiṃ satthaṃ kā abhikkhanā 1-
kā  paliṅgī  kā  uddhumāyikā  ko  dvidhāpatho kiṃ paṅkavāraṃ ko kummo kā
@Footnote: 1 Yu. kiṃ abhikkhaṇaṃ.
Asisūnā kā maṃsapesi ko nāgoti.
     [291]    Vammikoti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .    kā   rattiṃ   dhūmāyanāti
yaṃ  kho  bhikkhu  divā  kammante  ārabbha  rattiṃ  anuvitakketi  anuvicāreti
ayaṃ   rattiṃ   dhūmāyanā  .  kā  divā  pajjalanāti  yaṃ  kho  bhikkhu  rattiṃ
anuvitakketvā   anuvicāretvā   divā   kammante   payojeti   kāyena
vācāya  ayaṃ  divā  pajjalanā  .  brāhmaṇoti  kho  bhikkhu  tathāgatassetaṃ
adhivacanaṃ   arahato  sammāsambuddhassa  .  sumedhoti  kho  bhikkhu  sekhassetaṃ
bhikkhuno adhivacanaṃ. Satthanti kho bhikkhu ariyāyetaṃ paññāya adhivacanaṃ.
     {291.1}  Abhikkhanāti  kho bhikkhu viriyārambhassetaṃ adhivacanaṃ. Paliṅgīti
kho  bhikkhu  avijjāyetaṃ  adhivacanaṃ  .  ukkhipa  paliṅgaṃ  pajaha avijjaṃ abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa   attho  .  uddhumāyikāti  kho
bhikkhu    kodhupāyāsassetaṃ    adhivacanaṃ   .   ukkhipa   uddhumāyikaṃ   pajaha
kodhupāyāsaṃ   abhikkhana   sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Dvidhāpathoti   kho   bhikkhu   vicikicchāyetaṃ  adhivacanaṃ  .  ukkhipa  dvidhāpathaṃ
pajaha  vicikicchaṃ  abhikkhana  sumedha  satthaṃ  ādāyāti  ayametassa  attho .
Paṅkavāranti  kho  bhikkhu  pañcannetaṃ  nīvaraṇānaṃ  adhivacanaṃ  kāmachandanīvaraṇassa
byāpādanīvaraṇassa        thīnamiddhanīvaraṇassa        uddhaccakukkuccanīvaraṇassa
vicikicchānīvaraṇāya      .     ukkhipa     paṅkavāraṃ     pajaha     pañca
Nīvaraṇe   abhikkhana   sumedha   satthaṃ   ādāyāti   ayametassa  attho .
Kummoti   kho   bhikkhu   pañcannetaṃ  upādānakkhandhānaṃ  adhivacanaṃ  seyyathīdaṃ
rūpūpādānakkhandhassa       vedanūpādānakkhandhassa      saññūpādānakkhandhassa
saṅkhārūpādānakkhandhassa      viññāṇūpādānakkhandhassa      .      ukkhipa
kummaṃ   pajaha   pañcupādānakkhandhe   abhikkhana   sumedha   satthaṃ  ādāyāti
ayametassa   attho   .   asisūnāti   kho  bhikkhu  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ    cakkhuviññeyyānaṃ    rūpānaṃ    iṭṭhānaṃ    kantānaṃ   manāpānaṃ
piyarūpānaṃ   kāmūpasañhitānaṃ   rajanīyānaṃ   sotaviññeyyānaṃ   saddānaṃ  ...
Ghānaviññeyyānaṃ    gandhānaṃ    ...   jivhāviññeyyānaṃ   rasānaṃ   ...
Kāyaviññeyyānaṃ     phoṭṭhabbānaṃ     iṭṭhānaṃ     kantānaṃ     manāpānaṃ
piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ.
     {291.2}   Ukkhipa   asisūnaṃ   pajaha   pañca   kāmaguṇe   abhikkhana
sumedha   satthaṃ   ādāyāti  ayametassa  attho  .  maṃsapesīti  kho  bhikkhu
nandirāgassetaṃ   adhivacanaṃ   .  ukkhipa  maṃsapesiṃ  pajaha  nandirāgaṃ  abhikkhana
sumedha   satthaṃ   ādāyāti   ayametassa  attho  .  nāgoti  kho  bhikkhu
khīṇāsavassetaṃ   bhikkhuno  adhivacanaṃ  .  tiṭṭhatu  nāgo  mā  nāgaṃ  ghaṭṭesi
namo karohi nāgassāti ayametassa atthoti.
     Idamavoca   bhagavā   attamano   āyasmā   kumārakassapo  bhagavato
bhāsitaṃ abhinandīti.
                  Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------
                       Rathavinītasuttaṃ
     [292]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  atha  kho  sambahulā  jātibhūmikā  1-  bhikkhū
jātibhūmiyaṃ   vassaṃ   vuṭṭhā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {292.1}  Ekamantaṃ  nisinne  kho  te  bhikkhū  bhagavā  etadavoca
ko  nu  kho  bhikkhave  jātibhūmiyaṃ  jātibhūmikānaṃ  bhikkhūnaṃ  sabrahmacārīnaṃ evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā    ca    santuṭṭho    santuṭṭhikathañca   bhikkhūnaṃ   kattā   attanā
ca   pavivitto   vivekakathañca   bhikkhūnaṃ   kattā   attanā   ca  asaṃsaṭṭho
asaṃsaggakathañca     bhikkhūnaṃ     kattā     attanā    ca    āraddhaviriyo
viriyārambhakathañca     bhikkhūnaṃ     kattā    attanā    ca    sīlasampanno
sīlasampadākathañca    bhikkhūnaṃ    kattā    attanā    ca    samādhisampanno
samādhisampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   paññāsampanno
paññāsampadākathañca    bhikkhūnaṃ    kattā    attanā   ca   vimuttisampanno
vimuttisampadākathañca       bhikkhūnaṃ       kattā       attanā       ca
vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca
bhikkhūnaṃ  kattā  ovādako  viññāpako  sandassako  samādapako samuttejako
sampahaṃsako    sabrahmacārīnanti   .   puṇṇo   nāma   bhante   āyasmā
@Footnote: 1 Sī. Yu. jātibhūmakā.
Mantāṇiputto    jātibhūmiyaṃ   jātibhūmikānaṃ   bhikkhūnaṃ   sabrahmacārīnaṃ   evaṃ
sambhāvito    attanā   ca   appiccho   appicchakathañca   bhikkhūnaṃ   kattā
attanā   ca   santuṭṭho   .pe.  attanā  ca  pavivitto  ...  attanā
ca asaṃsaṭṭho ... Attanā ca āraddhaviriyo ... Attanā ca sīlasampanno ...
Attanā   ca   samādhisampanno   ...  attanā  ca  paññāsampanno  ...
Attanā   ca  vimuttisampanno  ...  attanā  ca  vimuttiñāṇadassanasampanno
vimuttiñāṇadassanasampadākathañca       bhikkhūnaṃ       kattā      ovādako
viññāpako     sandassako     samādapako     samuttejako    sampahaṃsako
sabrahmacārīnanti.
     [293]   Tena  kho  pana  samayena  āyasmā  sārīputto  bhagavato
avidūre    nisinno   hoti   .   atha   kho   āyasmato   sārīputtassa
etadahosi    lābhā    āyasmato    puṇṇassa   mantāṇiputtassa   suladdhaṃ
āyasmato    puṇṇassa    mantāṇiputtassa    yassa    viññū   sabrahmacārī
satthu   sammukhā   anumāssa   anumāssa   vaṇṇaṃ   bhāsanti   tañca  satthā
abbhanumodati    appevanāma    mayampi    kadāci    karahaci    āyasmatā
puṇṇena    mantāṇiputtena   saddhiṃ   samāgamaṃ   gaccheyyāma   appevanāma
siyā kocideva kathāsallāpoti.
     [294]   Atha  kho  bhagavā  rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena
sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
Anāthapiṇḍikassa    ārāme    .    assosi   kho   āyasmā   puṇṇo
mantāṇiputto   bhagavā   kira   sāvatthiṃ   anuppatto   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāmeti   .  atha  kho  āyasmā  puṇṇo
mantāṇiputto   senāsanaṃ  saṃsāmetvā  pattacīvaraṃ  ādāya  yena  sāvatthī
tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno   yena  sāvatthī
jetavanaṃ  anāthapiṇḍikassa  ārāmo  yena  bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {294.1}   Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   āyasmā   puṇṇo   mantāṇiputto  bhagavatā  dhammiyā  kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya.
     [295]   Atha   kho   aññataro   bhikkhu   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca   yassa
kho   tvaṃ   āvuso   sārīputta  puṇṇassa  nāma  bhikkhuno  mantāṇiputtassa
abhiṇhaṃ    kittayamāno    ahosi    so    bhagavatā    dhammiyā   kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   yena   andhavanaṃ  tena  pakkanto  divāvihārāyāti .
Atha  kho  āyasmā  sārīputto  taramānarūpo  nisīdanaṃ  ādāya  āyasmantaṃ
puṇṇaṃ    mantāṇiputataṃ    piṭṭhito    piṭṭhito   anubandhi   sīsānulokī  .
Atha   kho   āyasmā   puṇṇo   mantāṇiputto  andhavanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   āyasmāpi  kho  sārīputto
andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [296]  Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   puṇṇo  mantāṇiputto  tenupasaṅkami  upasaṅkamitvā
āyasmatā    puṇṇena    mantāṇiputtena    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā    sārīputto    āyasmantaṃ   puṇṇaṃ   mantāṇiputtaṃ   etadavoca
bhagavati no āvuso brahmacariyaṃ vussatīti.
     {296.1}  Evamāvusoti  .  kinnu  kho āvuso sīlavisuddhatthaṃ bhagavataṃ
brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kiṃ panāvuso cittavisuddhatthaṃ
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnu kho āvuso
diṭṭhivisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti  .  no  hidaṃ  āvuso .
Kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ   bhagavati   brahmacariyaṃ   vussatīti .
No   hidaṃ  āvuso  .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhatthaṃ
bhagavati    brahmacariyaṃ    vussatīti    .    no    hidaṃ    āvuso   .
Kiṃ     panāvuso     paṭipadāñāṇadassanavisuddhatthaṃ     bhagavati    brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho āvuso ñāṇadassanavisuddhatthaṃ
Bhagavati   brahmacariyaṃ   vussatīti   .   no   hidaṃ  āvuso  .  kinnu  kho
āvuso     sīlavisuddhatthaṃ     bhagavati     brahmacariyaṃ     vussatīti    iti
puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso  cittavisuddhatthaṃ
bhagavati     brahmacariyaṃ     vussatīti    iti    puṭṭho    samāno    no
hidaṃ   āvusoti   vadesi   kinnu   kho   āvuso   diṭṭhivisuddhatthaṃ  bhagavati
brahmacariyaṃ    vussatīti   iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhatthaṃ  ...  kinnu  kho  āvuso
maggāmaggañāṇadassanavisuddhatthaṃ   ...   kiṃ   panāvuso   paṭipadāñāṇadassana-
visuddhatthaṃ   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhatthaṃ   bhagavati
brahmacariyaṃ   vussatīti   iti  puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi
kimatthaṃ  carahāvuso  bhagavati  brahmacariyaṃ  vussatīti  .  anupādāparinibbānatthaṃ
kho āvuso bhagavati brahmacariyaṃ vussatīti.
     {296.2}   Kinnu  kho  āvuso  sīlavisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso  .  kiṃ  panāvuso  cittavisuddhi  anupādāparinibbānanti.
No  hidaṃ  āvuso . Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti.
No  hidaṃ  āvuso. Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti.
No   hidaṃ   āvuso   .  kinnu  kho  āvuso  maggāmaggañāṇadassanavisuddhi
anupādāparinibbānanti    .   no   hidaṃ   āvuso   .   kiṃ   panāvuso
paṭipadāñāṇadassanavisuddhi   anupādāparinibbānanti  .  no  hidaṃ  āvuso .
Kinnu   kho   āvuso   ñāṇadassanavisuddhi   anupādāparinibbānanti  .  no
Hidaṃ    āvuso    .    kiṃ    panāvuso    aññatra   imehi   dhammehi
anupādāparinibbānanti    .    no    hidaṃ   āvuso   .   kinnu   kho
āvuso      sīlavisuddhi      anupādāparinibbānanti      iti     puṭṭho
samāno    no   hidaṃ   āvusoti   vadesi   kiṃ   panāvuso   cittavisuddhi
anupādāparinibbānanti     iti     puṭṭho     samāno     no     hidaṃ
āvusoti      vadesi      kinnu      kho     āvuso     diṭṭhivisuddhi
anupādāparinibbānanti   .pe.   kiṃ   panāvuso   kaṅkhāvitaraṇavisuddhi  ...
Kinnu   kho   āvuso   maggāmaggañāṇadassanavisuddhi   ...   kiṃ  panāvuso
paṭipadāñāṇadassanavisuddhi   ...   kinnu   kho   āvuso   ñāṇadassanavisuddhi
anupādāparinibbānanti    iti   puṭṭho   samāno   no   hidaṃ   āvusoti
vadesi   kiṃ   panāvuso   aññatra  imehi  dhammehi  anupādāparinibbānanti
iti   puṭṭho   samāno   no  hidaṃ  āvusoti  vadesi  yathākathaṃ  panāvuso
imassa bhāsitassa attho daṭṭhabboti.
     [297]   Sīlavisuddhiṃ   ce   āvuso   bhagavā   anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   cittavisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa   .   diṭṭhivisuddhiṃ   ce  āvuso  bhagavā  anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
paññāpessa  .  kaṅkhāvitaraṇavisuddhiṃ  ce  āvuso bhagavā anupādāparinibbānaṃ
paññāpessa       saupādānaññeva      samānaṃ      anupādāparinibbānaṃ
Paññāpessa    .    maggāmaggañāṇadassanavisuddhiṃ   ce   āvuso   bhagavā
anupādāparinibbānaṃ       paññāpessa      saupādānaññeva      samānaṃ
anupādāparinibbānaṃ  paññāpessa  .  paṭipadāñāṇadassanavisuddhiṃ  ce  āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   ñāṇadassanavisuddhiṃ   ce   āvuso
bhagavā    anupādāparinibbānaṃ    paññāpessa    saupādānaññeva   samānaṃ
anupādāparinibbānaṃ   paññāpessa   .   aññatra   ce   āvuso  imehi
dhammehi    anupādāparinibbānaṃ    abhavissa    puthujjano    parinibbāyeyya
puthujjano   hi   āvuso   aññatra   imehi   dhammehi   .  tenahāvuso
upamante   karissāmi   upamāyapidhekacce   viññū  purisā  bhāsitassa  atthaṃ
ājānanti.
     [298]    Seyyathāpi   āvuso   rañño   pasenadissa   kosalassa
sāvatthiyaṃ    paṭivasantassa    sākete    kiñcideva    accāyikaṃ   karaṇīyaṃ
uppajjeyya   tassa   antarā   ca  sāvatthiṃ  antarā  ca  sāketaṃ  satta
rathavinītāni   upaṭṭhapeyyuṃ   atha   kho  āvuso  rājā  pasenadi  kosalo
sāvatthiyā   nikkhamitvā   antepuradvāre   paṭhamaṃ   rathavinītaṃ   abhirūheyya
paṭhamena    rathavinītena    dutiyaṃ   rathavinītaṃ   pāpuṇeyya   paṭhamaṃ   rathavinītaṃ
vissajjeyya   dutiyaṃ   rathavinītaṃ   abhirūheyya   dutiyena   rathavinītena  tatiyaṃ
rathavinītaṃ    pāpuṇeyya   dutiyaṃ   rathavinītaṃ   vissajjeyya   tatiyaṃ   rathavinītaṃ
abhirūheyya   tatiyena   rathavinītena   catutthaṃ   rathavinītaṃ   pāpuṇeyya  tatiyaṃ
Rathavinītaṃ   vissajjeyya  catutthaṃ  rathavinītaṃ  abhirūheyya  catutthena  rathavinītena
pañcamaṃ   rathavinītaṃ   pāpuṇeyya   catutthaṃ   rathavinītaṃ   vissajjeyya   pañcamaṃ
rathavinītaṃ   abhirūheyya   pañcamena   rathavinītena  chaṭṭhaṃ  rathavinītaṃ  pāpuṇeyya
pañcamaṃ   rathavinītaṃ   vissajjeyya   chaṭṭhaṃ   rathavinītaṃ   abhirūheyya   chaṭṭhena
rathavinītena   sattamaṃ   rathavinītaṃ   pāpuṇeyya   chaṭṭhaṃ  rathavinītaṃ  vissajjeyya
sattamaṃ  rathavinītaṃ  abhirūheyya  sattamena  rathavinītena  sāketaṃ  anupāpuṇeyya
antepuradvāraṃ     tamenaṃ    antepuradvāragataṃ    samānaṃ    mittāmaccā
ñātisālohitā   evaṃ   puccheyyuṃ   iminā   tvaṃ   mahārāja  rathavinītena
sāvatthiyaṃ   sāketaṃ   anuppatto   antepuradvāranti   kathaṃ  byākaramāno
nu     kho     āvuso    mahārājā    pasenadi    kosalo    sammā
byākaramāno byākareyyāti.
     {298.1}  Evaṃ  byākaramāno  kho āvuso rājā pasenadi kosalo
sammā   byākaramāno   byākareyya   idha   me  sāvatthiyaṃ  paṭivasantassa
sākete   kiñcideva  accāyikaṃ  karaṇīyaṃ  uppajji  tassa  me  antarā  ca
sāvatthiṃ  antarā  ca  sāketaṃ  satta  rathavinītāni  upaṭṭhapesuṃ  atha  khvāhaṃ
sāvatthiyā  nikkhamitvā  antepuradvāre  paṭhamaṃ  rathavinītaṃ  abhiruyhiṃ  paṭhamena
rathavinītena  dutiyaṃ  rathavinītaṃ  pāpuṇiṃ  paṭhamaṃ  rathavinītaṃ  nissajjiṃ  dutiyaṃ rathavinītaṃ
abhiruyhiṃ  dutiyena  rathavinītena  tatiyaṃ  rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ
tatiyaṃ   rathavinītaṃ   abhiruyhiṃ   tatiyena  rathavinītena  catutthaṃ  rathavinītaṃ  pāpuṇiṃ
tatiyaṃ   rathavinītaṃ  nissajjiṃ  catutthaṃ  rathavinītaṃ  abhiruyhiṃ  catutthena  rathavinītena
Pañcamaṃ   rathavinītaṃ   pāpuṇiṃ   catutthaṃ   rathavinītaṃ   nissajjiṃ  pañcamaṃ  rathavinītaṃ
abhiruyhiṃ    pañcamena    rathavinītena    chaṭṭhaṃ   rathavinītaṃ   pāpuṇiṃ   pañcamaṃ
rathavinītaṃ    nissajjiṃ    chaṭṭhaṃ   rathavinītaṃ   abhiruyhiṃ   chaṭṭhena   rathavinītena
sattamaṃ   rathavinītaṃ   pāpuṇiṃ   chaṭṭhaṃ   rathavinītaṃ   nissajjiṃ   sattamaṃ  rathavinītaṃ
abhiruyhiṃ   sattamena   rathavinītena   sāketaṃ  anuppatto  antepuradvāranti
evaṃ   byākaramāno   kho   āvuso   rājā  pasenadi  kosalo  sammā
byākaramāno byākareyyāti
     {298.2}  evameva  kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā
cittavisuddhi     yāvadeva     diṭṭhivisuddhatthā     diṭṭhivisuddhi    yāvadeva
kaṅkhāvitaraṇavisuddhatthā     kaṅkhāvitaraṇavisuddhi     yāvadeva    maggāmagga-
ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi
yāvadeva       paṭipadāñāṇadassanavisuddhatthā       paṭipadāñāṇadassanavisuddhi
yāvadeva      ñāṇadassanavisuddhatthā      ñāṇadassanavisuddhi      yāvadeva
anupādāparinibbānatthā    anupādāparinibbānatthaṃ   kho   āvuso   bhagavati
brahmacariyaṃ vussatīti.
     [299]   Evaṃ   vutte   āyasmā  sārīputto  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ   etadavoca   ko   nāmo   āyasmā  kathañca  panāyasmantaṃ
sabrahmacārī    jānantīti    .   puṇṇoti   kho   me   āvuso   nāmaṃ
mantāṇiputtoti  ca  pana  maṃ  sabrahmacārī  jānantīti  .  acchariyaṃ  āvuso
abbhūtaṃ   āvuso   yathātaṃ   sutavatā   sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena     evamevaṃ     āyasmatā    puṇṇena    mantāṇiputtena
Gambhīrā    gambhīrā   paññā   anumāssa   anumāssa   byākatā   lābhā
sabrahmacārīnaṃ   suladdhaṃ  sabrahmacārīnaṃ  ye  āyasmantaṃ  puṇṇaṃ  mantāṇiputtaṃ
labhanti    dassanāya   labhanti   payirupāsanāya   velaṇḍukena   1-   cepi
sabrahmacārī   āyasmantaṃ   mantāṇiputtaṃ   muddhanā   pariharantā   labheyyuṃ
dassanāya   labheyyuṃ   payirupāsanāya   tesampi   lābhā   tesampi  suladdhaṃ
amhākampi   lābhā   amhākampi   suladdhaṃ   ye   mayaṃ  āyasmantaṃ  puṇṇaṃ
mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     [300]  Evaṃ  vutte  āyasmā  puṇṇo  mantāṇiputto  āyasmantaṃ
sārīputtaṃ   etadavoca   ko   nāmo   āyasmā   kathañca   panāyasmantaṃ
sabrahmacārī   jānantīti   .   upatissoti   kho   me   āvuso   nāmaṃ
sārīputtoti   ca   pana   maṃ   sabrahmacārī   jānantīti   .  satthukappena
vata   kira   bho   sāvakena   saddhiṃ  mantayamānā  na  jānimha  āyasmā
sārīputtoti    sace   hi   mayaṃ   jāneyyāma   āyasmā   sārīputtoti
ettakampi   no   nappaṭibhāseyya   acchariyaṃ   āvuso   abbhūtaṃ  āvuso
yathātaṃ   sutavatā   sāvakena   sammadeva   satthu    sāsanaṃ  ājānantena
evamevaṃ   āyasmatā  sārīputtena  gambhīrā  gambhīrā   paññā  anumāssa
anumāssa    pucchitā    lābhā    sabrahmacārīnaṃ   suladdhaṃ   sabrahmacārīnaṃ
ye   āyasmantaṃ   sārīputtaṃ   labhanti   dassanāya   labhanti  payirupāsanāya
velaṇḍukena    cepi    sabrahmacārī    āyasmantaṃ   sārīputtaṃ   muddhanā
@Footnote: 1 Sī. Yu. celaṇḍukena.
Pariharantā   labheyyuṃ   dassanāya  labheyyuṃ  payirupāsanāya  tesampi  lābhā
tesampi   suladdhaṃ   amhākampi   lābhā   amhākampi   suladdhaṃ   ye  mayaṃ
āyasmantaṃ sārīputtaṃ labhāma dassanāya labhāma payirupāsanāyāti.
     Itiha     te    ubhopi    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------
                        Nivāpasuttaṃ
     [301]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   na  bhikkhave  nevāpiko  nivāpaṃ  nivapati  migajātānaṃ
imaṃ   me   nivāpaṃ  nivuttaṃ  migajātā  paribhuñjantā  dīghāyukā  vaṇṇavanto
ciraṃ   dīghamaddhānaṃ   yāpentūti   .   evañca   kho  bhikkhave  nevāpiko
nivāpaṃ    nivapati   migajātānaṃ   imaṃ   me   nivāpaṃ   nivuttaṃ   migajātā
anūpakhajja    mucchitā    bhojanāni    bhuñjissanti    anūpakhajja    mucchitā
bhojanāni   bhuñjamānā   madaṃ   āpajjissanti   mattā   samānā   pamādaṃ
āpajjissanti   pamattā   samānā   yathākāmakaraṇīyā   bhavissanti   imasmiṃ
nivāpeti.
     [302]   Tatra   bhikkhave   paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa    anūpakhajja    mucchitā    bhojanāni   bhuñjiṃsu   te   tattha
anūpakhajja    mucchitā    bhuñjamānā   madaṃ   āpajjiṃsu   mattā   samānā
pamādaṃ    āpajjiṃsu    pamattā    samānā    yathākāmakaraṇīyā    ahesuṃ
nevāpikassa   amusmiṃ   nivāpe  evañhi  te  bhikkhave  paṭhamā  migajātā
na parimucciṃsu nevāpikassa iddhānubhāvā.
     [303]   Tatra  bhikkhave  dutiyā  migajātā  evaṃ  samacintesuṃ  ye
Kho   te  paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā    yathākāmakaraṇīyā    ahesuṃ    nevāpikassa   amusmiṃ   nivāpe
evañhi    te    paṭhamā    migajātā    na    parimucciṃsu   nevāpikassa
iddhānubhāvā    yannūna   mayaṃ   sabbaso   nivāpabhojanā   paṭivirameyyāma
bhayabhogā   paṭiviratā   araññāyatanāni   ajjhogāhetvā   vihareyyāmāti
te     sabbaso    nivāpabhojanā    paṭiviramiṃsu    bhayabhogā    paṭiviratā
araññāyatanāni ajjhogāhetvā vihariṃsu.
     {303.1}    Tesaṃ   gimhānaṃ   pacchime   māse   tiṇodakasaṅkhaye
adhimattakasimānaṃ     patto    kāyo    hoti    tesaṃ    adhimattakasimānaṃ
pattakāyānaṃ     balaviriyaṃ     parihāyi    balaviriye    parihīne    tameva
nivāpaṃ   nivuttaṃ   nevāpikassa  paccāgamiṃsu  te  tattha  anūpakhajja  mucchitā
bhojanāni   bhuñjiṃsu   te  tattha  anūpakhajja  mucchitā  bhojanāni  bhuñjamānā
madaṃ   āpajjiṃsu   mattā   samānā   pamādaṃ  āpajjiṃsu  pamattā  samānā
yathākāmakaraṇīyā   ahesuṃ   nevāpikassa   amusmiṃ   nivāpe  evañhi  te
bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
     [304]   Tatra  bhikkhave  tatiyā  migajātā  evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.
Evañhi  te  paṭhamā  migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā
yepi   te   dutiyā  migajātā  evaṃ  samacintesuṃ  ye  kho  te  paṭhamā
Migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.  evañhi  te  paṭhamā
migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā  yannūna  mayaṃ  sabbaso
nivāpabhojanā    paṭivirameyyāma    bhayabhogā   paṭiviratā   araññāyatanāni
ajjhogāhetvā     vihareyyāmāti     te    sabbaso    nivāpabhojanā
paṭiviramiṃsu    bhayabhogā    paṭiviratā    araññāyatanāni    ajjhogāhetvā
vihariṃsu   tesaṃ   gimhānaṃ  pacchime  māse  tiṇodakasaṅkhaye  adhimattakasimānaṃ
patto     kāyo     hoti     tesaṃ    adhimattakasimānaṃ    pattakāyānaṃ
balaviriyaṃ  parihāyi  balaviriye  parihīne  tameva  nivāpaṃ  nivuttaṃ  nevāpikassa
paccāgamiṃsu   te   tatra   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tatra    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   nevāpikassa   amusmiṃ  nivāpe  evañhi  te  dutiyāpi  migajātā
na   parimucciṃsu   nevāpikassa   iddhānubhāvā   yannūna   mayaṃ  amuṃ  nivāpaṃ
nivuttaṃ    nevāpikassa    upanissāya    āsayaṃ   kappeyyāma   tatrāsayaṃ
kappetvā   amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  ananūpakhajja  amucchitā  1-
bhojanāni    bhuñjissāma   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjissāma   amattā   samānā   nappamādaṃ   āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {304.1}   Te   amuṃ   nivāpaṃ   nivuttaṃ  nevāpikassa  upanissāya
āsayaṃ   kappayiṃsu  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
@Footnote: 1 Po. mucchitā. ito paraṃ evaṃ ñātabbaṃ.
Ananūpakhajja    amucchitā    bhojanāni   bhuñjiṃsu   te   tatra   ananūpakhajja
amucchitā   bhojanāni   bhuñjamānā   na  madaṃ  āpajjiṃsu  amattā  samānā
nappamādaṃ    āpajjiṃsu    appamattā    samānā    na   yathākāmakaraṇīyā
ahesuṃ   nevāpikassa  amusmiṃ  nivāpeti  1-  tatra  bhikkhave  nevāpikassa
ca  nevāpikaparisāya  ca  etadahosi  apissu  2-  nāmime tatiyā migajātā
keṭubhino   iddhimantassu  3-  nāmime  tatiyā  migajātā  parajanā  imañca
nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti  na  ca  nesaṃ  jānāma  āgatiṃ  vā
gatiṃ   vā   yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi  4-
samantā   sappadesaṃ   anuparivāreyyāma  appevanāma  tatiyānaṃ  migajātānaṃ
āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyunti.
     {304.2}  Te  amuṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi samantā
sappadesaṃ   anuparivāresuṃ   .   addasāsuṃ   kho  bhikkhave  nevāpiko  ca
nevāpikaparisā   ca   tatiyānaṃ   migajātānaṃ   āsayaṃ   yattha   te  gāhaṃ
agamaṃsu   .   evañhi   te   bhikkhave  tatiyāpi  migajātā  na  parimucciṃsu
nevāpikassa iddhānubhāvā.
     [305]   Tatra   bhikkhave   catutthā   migajātā  evaṃ  samacintesuṃ
ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te
paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā  yannūna
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Sī. Yu. saṭhassu. Ma. saṭhāssu. sabūbatth īdisameva.
@3 Po. Ma. iddhimantāssu. sabbattha īdisameva. 4 Sī. Ma. Yu. daṇdavākarāhi.
Mayaṃ   .pe.  evañhi  te  dutiyā  migajātā  na  parimucciṃsu  nevāpikassa
iddhānubhāvā   yepi   te   tatiyā   migajātā   evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā   .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ   samacintesuṃ   ye   kho   te  paṭhamā  migajātā  .pe.  evañhi
te    paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā
yannūna   mayaṃ   .pe.   evañhi   te   dutiyā  migajātā  na  parimucciṃsu
nevāpikassa    iddhānubhāvā    yannūna    mayaṃ    amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa upanissāya āsayaṃ kappeyyāma
     {305.1}  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
ananūpakhajja    amucchitā   bhojanāni   bhuñjissāma   ananūpakhajja   amucchitā
bhojanāni    bhuñjamānā    na   madaṃ   āpajjissāma   amattā   samānā
nappamādaṃ    āpajjissāma   appamattā   samānā   na   yathākāmakaraṇīyā
bhavissāma   nevāpikassa   amusmiṃ   nivāpeti   te   amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   upanissāya   āsayaṃ   kappayiṃsu   tatrāsayaṃ  kappetvā  amuṃ
nivāpaṃ    nivuttaṃ    nevāpikassa    ananūpakhajja    amucchitā    bhojanāni
bhuñjiṃsu    te    tattha   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjiṃsu   amattā  samānā  nappamādaṃ  āpajjiṃsu  appamattā
samānā   na   yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe .
Tatra    nevāpikassa    ca   nevāpikaparisāya   ca   etadahosi   apissu
nāmime     tatiyā    migajātā    keṭubhino    iddhimantassu    nāmime
Tatiyā   migajātā   parajanā   .pe.   addasāsuṃ   kho   nevāpiko  ca
nevāpikaparisā  ca  tatiyānaṃ  migajātānaṃ  āsayaṃ  yattha  te  gāhaṃ  agamaṃsu
evañhi   te   tatiyāpi   migajātā  na  parimucciṃsu  nevāpikassa  iddhānu
bhāvā   yannūna   mayampi   yattha  agati  nevāpikassa  ca  nevāpikaparisāya
ca   tatrāsayaṃ   kappeyyāma   tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ
āpajjissāma      amattā     samānā     nappamādaṃ     āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {305.2}  Te  yattha  agati  nevāpikassa  ca  nevāpikaparisāya  ca
tatrāsayaṃ    kappayiṃsu    tatrāsayaṃ    kappetvā   amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa    ananūpakhajja   amucchitā   bhojanāni   bhuñjiṃsu   te   tattha
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe  .  tatra  bhikkhave
nevāpikassa   ca   nevāpikaparisāya   ca   etadahosi   apissu   nāmime
catutthā   migajātā   keṭubhino  iddhimantassu  nāmime  catutthā  migajātā
parajanā   imañca   nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti   na   ca  nesaṃ
jānāma  āgatiṃ  vā  gatiṃ  vā  yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi
daṇḍavāgurāhi    samantā    sappadesaṃ    anuparivāreyyāma   appevanāma
catutthānaṃ  migajātānaṃ  āsayaṃ  passeyyāma  yattha  te  gāhaṃ  gaccheyyunti
Te   amuṃ   nivāpaṃ   nivuttaṃ   mahatīhi   daṇḍavāgurāhi  samantā  sappadesaṃ
anuparivāresuṃ  .  neva  kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā
ca   catutthānaṃ   migajātānaṃ   āsayaṃ   yattha   te   gāhaṃ  gaccheyyuṃ .
Tatra   bhikkhave   nevāpikassa  ca  nevāpikaparisāya  ca  etadahosi  sace
kho   mayaṃ   catutthe   migajāte   ghaṭṭessāma   te   ghaṭṭitā   aññe
ghaṭṭessanti  evaṃ  imaṃ  nivāpaṃ  nivuttaṃ  sabbaso  migajātā riñcissanti 1-
yannūna   mayaṃ   catutthe   migajāte  ajjhupekkheyyāmāti  .  ajjhupekkhiṃsu
kho   bhikkhave   nevāpiko   ca   nevāpikaparisā  ca  catutthe  migajāte
evañhi   te   bhikkhave   catutthāpi   migajātā   parimucciṃsu  nevāpikassa
iddhānubhāvā.
     [306]  Upamā  kho  me  ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  .  nivāpoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ  .  nevāpikoti  kho  bhikkhave  mārassetaṃ  pāpimato  adhivacanaṃ.
Nevāpikaparisāti   kho   bhikkhave  māraparisāyetaṃ  adhivacanaṃ  .  migajātāti
kho bhikkhave samaṇabrāhmaṇānametaṃ adhivacanaṃ.
     [307]   Tatra   bhikkhave   paṭhamā   samaṇabrāhmaṇā   amuṃ  nivāpaṃ
nivuttaṃ   mārassa   amūni   ca  lokāmisāni  anūpakhajja  mucchitā  bhojanāni
bhuñjiṃsu   te   tattha   anūpakhajja   mucchitā   bhojanāni   bhuñjamānā  madaṃ
āpajjiṃsu    mattā    samānā   pamādaṃ   āpajjiṃsu   pamattā   samānā
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
@Footnote: 1 Ma. parimuccissanti.
Lokāmise    evañhi    te    bhikkhave   paṭhamā   samaṇabrāhmaṇā   na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  paṭhamā
migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.
     [308]   Tatra  bhikkhave  dutiyā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  amuṃ  nivāpaṃ  nivuttaṃ  mārassa
amūni   ca   lokāmisāni   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tattha    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca   lokāmise  evañhi
te   paṭhamā   samaṇabrāhmaṇā   na   parimucciṃsu   mārassa   iddhānubhāvā
yannūna    mayaṃ    sabbaso    nivāpabhojanā   lokāmisā   paṭivirameyyāma
bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti
     {308.1}   te   sabbaso   nivāpabhojanā   lokāmisā  paṭiviramiṃsu
te   sabbaso   nivāpabhojanā  lokāmisā  paṭiviratā  bhayabhogā  paṭiviratā
araññāyatanāni   ajjhogāhetvā  vihariṃsu  te  tattha  sākabhakkhāpi  ahesuṃ
sāmākabhakkhāpi   ahesuṃ   nīvārabhakkhāpi   ahesuṃ   daddulabhakkhāpi   ahesuṃ
haṭabhakkhāpi    ahesuṃ    kaṇabhakkhāpi    ahesuṃ    ācāmabhakkhāpi   ahesuṃ
piññākabhakkhāpi    ahesuṃ    tiṇabhakkhāpi   ahesuṃ   gomayabhakkhāpi   ahesuṃ
vanamūlaphalāhārā    yāpesuṃ    pavattaphalabhojī   tesaṃ   gimhānaṃ   pacchime
māse   tiṇodakasaṅkhaye   adhimattakasimānaṃ   patto   kāyo   hoti  tesaṃ
Adhimattakasimānaṃ    pattakāyānaṃ   balaviriyaṃ   parihāyi   balaviriye   parihīne
cetovimutti   parihāyi   cetovimuttiyā  parihīnāya  tameva  nivāpaṃ  nivuttaṃ
mārassa   paccāgamiṃsu   tāni   ca   lokāmisāni   te   tattha  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā   yathākāmakaraṇīyā   ahesuṃ   mārassa   amusmiṃ   nivāpe  amusmiṃ
ca   lokāmise   evañhi   te   bhikkhave   dutiyāpi  samaṇabrāhmaṇā  na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  dutiyā
migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.
     [309]   Tatra  bhikkhave  tatiyā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  .pe.  evañhi  te  paṭhamā
samaṇabrāhmaṇā    na   parimucciṃsu   mārassa   iddhānubhāvā   yepi   te
dutiyā   samaṇabrāhmaṇā   evaṃ   samacintesuṃ   ye   kho   te   paṭhamā
samaṇabrāhmaṇā    .pe.    evañhi    te    paṭhamā    samaṇabrāhmaṇā
na  parimucciṃsu  mārassa  iddhānubhāvā  yannūna  mayaṃ  sabbaso  nivāpabhojanā
lokāmisā    paṭivirameyyāma    bhayabhogā    paṭiviratā    araññāyatanāni
ajjhogāhetvā     vihareyyāmāti     te    sabbaso    nivāpabhojanā
lokāmisā  paṭiviramiṃsu  bhayabhogā  paṭiviratā  araññāyatanāni ajjhogāhetvā
vihariṃsu
     {309.1}   te  tattha  sākabhakkhāpi  ahesuṃ  .pe.  pavattaphalabhojī
tesaṃ    gimhānaṃ    pacchime    māse   tiṇodakasaṅkhaye   adhimattakasimānaṃ
Patto   kāyo   hoti   tesaṃ   adhimattakasimānaṃ   pattakāyānaṃ   balaviriyaṃ
parihāyi    balaviriye   parihīne   cetovimutti   parihāyi   cetovimuttiyā
parihīnāya  tameva  nivāpaṃ  nivuttaṃ  mārassa  paccāgamiṃsu  tāni  lokāmisāni
te   tattha   anūpakhajja  mucchitā  bhojanāni  bhuñjiṃsu  te  tattha  anūpakhajja
mucchitā    bhojanāni    bhuñjamānā   madaṃ   āpajjiṃsu   mattā   samānā
pamādaṃ    āpajjiṃsu    pamattā    samānā    yathākāmakaraṇīyā    ahesuṃ
mārassa   amusmiṃ  nivāpe  amusmiṃ  ca  lokāmise  evañhi  te  dutiyāpi
samaṇabrāhmaṇā    na    parimucciṃsu    mārassa    iddhānubhāvā    yannūna
mayaṃ   amuṃ   nivāpaṃ   nivuttaṃ  mārassa  amūni  ca  lokāmisāni  upanissāya
āsayaṃ    kappeyyāma    tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ
mārassa    amūni   ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni
bhuñjissāma    ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ
āpajjissāma      amattā     samānā     nappamādaṃ     āpajjissāma
appamattā    samānā    na    yathākāmakaraṇīyā    bhavissāma    mārassa
amusmiṃ  nivāpe  amusmiṃ  ca  lokāmiseti  te  amuṃ  nivāpaṃ nivuttaṃ mārassa
amūni   ca   lokāmisāni   upanissāya   āsayaṃ   kappayiṃsu   .  tatrāsayaṃ
kappetvā   amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni   ca   lokāmisāni
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
Lokāmise.
     {309.2}   Apica   kho   evaṃ  diṭṭhikā  ahesuṃ  sassato  loko
itipi   asassato   loko   itipi   antavā   loko   itipi   anantavā
loko   itipi   taṃ   jīvaṃ   taṃ   sarīraṃ   itipi   aññaṃ  jīvaṃ  aññaṃ  sarīraṃ
itipi    hoti    tathāgato   parammaraṇā   itipi   na   hoti   tathāgato
parammaraṇā   itipi   hoti   ca   na   ca   hoti   tathāgato  parammaraṇā
itipi   neva   hoti  na  na  hoti  tathāgato  parammaraṇā  itipi  evañhi
te    bhikkhave    tatiyāpi    samaṇabrāhmaṇā   na   parimucciṃsu   mārassa
iddhānubhāvā   .   seyyathāpi  te  bhikkhave  tatiyā  migajātā  tathūpame
ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.
     [310]  Tatra  bhikkhave  catutthā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  .pe.  evañhi  te  paṭhamā
samaṇabrāhmaṇā   na  parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  dutiyā
samaṇabrāhmaṇā   evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  samaṇabrāhmaṇā
.pe.   evañhi   te   paṭhamā   samaṇabrāhmaṇā  na  parimucciṃsu  mārassa
iddhānubhāvā   yannūna  mayaṃ  .pe.  evañhi  te  dutiyā  samaṇabrāhmaṇā
na   parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  tatiyā  samaṇabrāhmaṇā
evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā .pe. Evañhi te paṭhamā
samaṇabrāhmaṇā   na  parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  dutiyā
samaṇabrāhmaṇā   evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  samaṇabrāhmaṇā
.pe.   Evañhi   te   paṭhamā   samaṇabrāhmaṇā  na  parimucciṃsu  mārassa
iddhānubhāvā    yannūna    mayaṃ    .pe.    evañhi    te    dutiyāpi
samaṇabrāhmaṇā      na      parimucciṃsu      mārassa      iddhānubhāvā
yannūna   mayaṃ   amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni  ca  lokāmisāni
upanissāya   āsayaṃ   kappeyyāma   tatrāsayaṃ   kappetvā   amuṃ  nivāpaṃ
nivuttaṃ   mārassa   amūni   ca  lokāmisāni  .pe.  ananūpakhajja  amucchitā
bhojanāni    bhuñjamānā    na   madaṃ   āpajjissāma   amattā   samānā
nappamādaṃ    āpajjissāma   appamattā   samānā   na   yathākāmakaraṇīyā
bhavissāma   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca   lokāmiseti  te
amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni   ca   lokāmisāni   upanissāya
āsayaṃ   kappayiṃsu   tatrāsayaṃ   kappetvā   amuṃ  nivāpaṃ  nivuttaṃ  mārassa
amūni   ca   lokāmisāni   ananupakhajja   amucchitā  bhojanāni  bhuñjiṃsu  te
tattha   ananūpakhajja   amucchitā   bhojanāni  bhuñjamānā  na  madaṃ  āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiṃ ca lokāmise.
     {310.1}  Apica  kho  evaṃ  diṭṭhikā  ahesuṃ  sassato loko itipi
.pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇā  itipi  evañhi
te   tatiyāpi   samaṇabrāhmaṇā   na   parimucciṃsu   mārassa  iddhānubhāvā
yannūna   mayaṃ   yattha   agati   mārassa   ca   māraparisāya  ca  tatrāsayaṃ
kappeyyāma    tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ   mārassa
Amūni   ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni  bhuñjissāma
ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ  āpajjissāma
amattā   samānā   nappamādaṃ   āpajjissāma   appamattā   samānā  na
yathākāmakaraṇīyā    bhavissāma   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca
lokāmiseti   te   yattha  agati  mārassa  ca  māraparisāya  ca  tatrāsayaṃ
kappayiṃsu   tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ  mārassa  amūni
ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni  bhuñjiṃsu  te  tattha
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
lokāmise    evañhi    te    bhikkhave    catutthāpi    samaṇabrāhmaṇā
parimucciṃsu   mārassa  iddhānubhāvā  .  seyyathāpi  te  bhikkhave  catutthā
migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.
     [311]   Kathañca  bhikkhave  agati  mārassa  ca  māraparisāya  ca .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {311.1}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
Jhānaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu  andhamakāsi
māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
     {311.2}   Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   rūpasaññānaṃ
samatikkamā        paṭighasaññānaṃ        aṭṭhaṅgamā       nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.
     {311.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.  sabbaso  ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .pe.
     {311.4}  Puna  caparaṃ  bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ   upasampajja   viharati   paññāya   cassa
disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati  bhikkhave  bhikkhu andhamakāsi
māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato  tiṇṇo  loko
visattikanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Nivāpasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     ------------
                     Pāsarāsisuttaṃ 1-
     [312]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Atha   kho   sambahulā   bhikkhū   yena  āyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavocuṃ  cirassutā  no  āvuso
ānanda   bhagavatā   sammukhā   dhammī  kathā  sādhu  mayaṃ  āvuso  ānanda
labheyyāma  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  tenahāyasmanto
yena    rammakassa   brāhmaṇassa   assamo   tenupasaṅkamatha   appevanāma
labheyyātha   bhagavato   sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  evamāvusoti
kho te bhikkhū āyasmato ānandassa paccassosuṃ.
     {312.1}  Atha  kho  bhagavā  sāvatthiyaṃ  piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda
yena  pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divāvihārāyāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi . Atha kho
bhagavā   āyasmatā   ānandena   saddhiṃ   yena  pubbārāmo  migāramātu
pāsādo   tenupasaṅkami  divāvihārāya  .  atha  kho  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   āyasmantaṃ   ānandaṃ   āmantesi  āyāmānanda
@Footnote: 1 Yu. ariyapariyesanasuttanti dissati.
Yena    pubbakoṭṭhako    tenupasaṅkamissāma   gattāni   parisiñcitunti  .
Evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato  paccassosi  .  atha
kho    bhagavā    āyasmatā   ānandena   saddhiṃ   yena   pubbakoṭṭhako
tenupasaṅkami   gattāni   parisiñcituṃ   pubbakoṭṭhake   gattāni  parisiñcitvā
paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
     {312.2}  Atha  kho  āyasmā  ānando  bhagavantaṃ  etadavoca ayaṃ
bhante  rammakassa  brāhmaṇassa  assamo  avidūre  ramaṇīyo bhante rammakassa
brāhmaṇassa    assamo    pāsādiko   bhante   rammakassa   brāhmaṇassa
assamo    sādhu    bhante    bhagavā    yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkamatu   anukampaṃ   upādāyāti   .  adhivāsesi  bhagavā
tuṇhībhāvena   .   atha   kho   bhagavā   yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkami   .   tena   kho  pana  samayena  sambahulā  bhikkhū
rammakassa    brāhmaṇassa    assame    dhammiyā    kathāya    sannisinnā
honti   .  atha  kho  bhagavā  bahidvārakoṭṭhake  aṭṭhāsi  kathāpariyosānaṃ
āgamayamāno.
     [313]   Atha   kho  bhagavā  kathāpariyosānaṃ  viditvā  ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivariṃsu  kho  te  bhikkhū  bhagavato dvāraṃ. Atha kho
bhagavā     rammakassa    brāhmaṇassa    assamaṃ    pavisitvā    paññatte
āsane   nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha
bhikkhave   etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarā  kathā
Vippakatāti   .   bhagavantameva   kho   no  bhante  ārabbha  dhammī  kathā
vippakatā   atha   bhagavā   anuppattoti   .   sādhu  bhikkhave  etaṃ  kho
bhikkhave   tumhākaṃ   paṭirūpaṃ   kulaputtānaṃ   saddhā   agārasmā  anagāriyaṃ
pabbajitānaṃ    yaṃ    tumhe    dhammiyā    kathāya    sannisīdeyyātha  .
Sannipatitānaṃ   vo  bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  vā  kathā  ariyo  vā
tuṇhībhāvo  .  dvemā  bhikkhave  pariyesanā  1-  anariyā  ca pariyesanā
ariyā ca pariyesanā.
     [314]  Katamā  ca  bhikkhave  anariyā  pariyesanā  .  idha bhikkhave
ekacco    attanā   jātidhammo   samāno   jātidhammaññeva   pariyesati
attanā    jarādhammo    samāno   jarādhammaññeva   pariyesati   attanā
byādhidhammo     samāno     byādhidhammaññeva     pariyesati     attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesati   attanā   sokadhammo
samāno   sokadhammaññeva   pariyesati   attanā   saṅkilesadhammo  samāno
saṅkilesadhammaññeva pariyesati.
     {314.1}  Kiñca  bhikkhave  jātidhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
jātidhammaṃ    dāsidāsaṃ    jātidhammaṃ    ajeḷakaṃ    jātidhammaṃ   kukkuṭasūkaraṃ
jātidhammaṃ    hatthigavāssavaḷavaṃ    jātidhammaṃ   jātarūparajataṃ   jātidhammaṃ  .
Jātidhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     jātidhammo     samāno     jātidhammaññeva
pariyesati.
     {314.2}   Kiñca   bhikkhave   jarādhammaṃ   vadetha   .   puttabhariyaṃ
bhikkhave     jarādhammaṃ    dāsidāsaṃ    jarādhammaṃ    ajeḷakaṃ    jarādhammaṃ
@Footnote: 1 Ma. Yu. ariyā ca pariyesanā anariyā ca pariyesanā.
Kukkuṭasūkaraṃ     jarādhammaṃ    hatthigavāssavaḷavaṃ    jarādhammaṃ    jātarūparajataṃ
jarādhammaṃ   .   jarādhammā   hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   jarādhammo   samāno   jarādhammaññeva
pariyesati.
     {314.3}   Kiñca   bhikkhave   byādhidhammaṃ   vadetha   .  puttabhariyaṃ
bhikkhave    byādhidhammaṃ    dāsidāsaṃ    byādhidhammaṃ   ajeḷakaṃ   byādhidhammaṃ
kukkuṭasūkaraṃ    byādhidhammaṃ    hatthigavāssavaḷavaṃ    byādhidhammaṃ   jātarūparajataṃ
byādhidhammaṃ   .  byādhidhammā  hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   byādhidhammo  samāno  byādhidhammaññeva
pariyesati.
     {314.4}  Kiñca  bhikkhave  maraṇadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
maraṇadhammaṃ    dāsidāsaṃ   maraṇadhammaṃ   aje   ḷakaṃ   maraṇadhammaṃ   kukkuṭasūkaraṃ
maraṇadhammaṃ    hatthigavāssavaḷavaṃ    maraṇadhammaṃ   jātarūparajataṃ   maraṇadhammaṃ  .
Maraṇadhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     maraṇadhammo     samāno     maraṇadhammaññeva
pariyesati.
     {314.5}  Kiñca  bhikkhave  sokadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
sokadhammaṃ    dāsi   dāsaṃ   sokadhammaṃ   ajeḷakaṃ   sokadhammaṃ   kukkuṭasūkaraṃ
sokadhammaṃ   hatthigavāssavaḷavaṃ   sokadhammaṃ   jātarūparajataṃ  1-  sokadhammaṃ .
Sokadhammā  hete  bhikkhave  upadhayo  etthāyaṃ gadhito mucchito ajjhāpanno
attanā sokadhammo samāno sokadhammaññeva pariyesati.
     {314.6}   Kiñca   bhikkhave   saṅkilesadhammaṃ  vadetha  .  puttabhariyaṃ
bhikkhave      saṅkilesadhammaṃ     dāsidāsaṃ     saṅkilesadhammaṃ     ajeḷakaṃ
@Footnote: 1 Ma. Yu. jātarūparajataṃ sokadhammanti ime pāṭhā na dissanti.
Saṅkilesadhammaṃ       kukkuṭasūkaraṃ      saṅkilesadhammaṃ      hatthigavāssavaḷavaṃ
saṅkilesadhammaṃ   jātarūparajataṃ   saṅkilesadhammaṃ   .   saṅkilesadhammā  hete
bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito   ajjhāpanno  attanā
saṅkilesadhammo    samāno    saṅkilesadhammaññeva    pariyesati   .   ayaṃ
bhikkhave anariyā pariyesanā.
     [315]  Katamā  ca  bhikkhave  ariyā  pariyesanā  .  idha  bhikkhave
ekacco   attanā   jātidhammo   samāno  jātidhamme  ādīnavaṃ  viditvā
ajātaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  jarādhammo
samāno   jarādhamme   ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesati    attanā    byādhidhammo   samāno   byādhidhamme
ādīnavaṃ   viditvā   abyādhiṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyesati
attanā   maraṇadhammo   samāno   maraṇadhamme   ādīnavaṃ   viditvā   amataṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  sokadhammo  samāno
sokadhamme   ādīnavaṃ   viditvā   asokaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesati   attanā   saṅkilesadhammo   samāno   saṅkilesadhamme  ādīnavaṃ
viditvā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  .
Ayampi bhikkhave ariyā pariyesanā.
     [316]   Ahampi   sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   attanā   jātidhammo   samāno   jātidhammaññeva
pariyesāmi   attanā   jarādhammo   samāno   jarādhammaññeva  pariyesāmi
Attanā   byādhidhammo   samāno   byādhidhammaññeva   pariyesāmi  attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesāmi   attanā  sokadhammo
samāno   sokadhammaññeva   pariyesāmi   attanā  saṅkilesadhammo  samāno
saṅkilesadhammaññeva   pariyesāmi   tassa  mayhaṃ  bhikkhave  etadahosi  kinnu
kho   ahaṃ   attanā   jātidhammo   samāno   jātidhammaññeva  pariyesāmi
attanā  jarādhammo  samāno  ...  byādhidhammo  samāno ... Maraṇadhammo
samāno  ...  sokadhammo  samāno  ...  attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva     pariyesāmi    yannūnāhaṃ    attanā    jātidhammo
samāno   jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ  yogakkhemaṃ
nibbānaṃ    pariyeseyyaṃ    attanā    jarādhammo   samāno   jarādhamme
ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyeseyyaṃ
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyeseyyaṃ   attanā  sokadhammo  samāno  sokadhamme  ādīnavaṃ  viditvā
asokaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā saṅkilesadhammo
samāno  saṅkilesadhamme  ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyeseyyanti.
     [317]  So  kho  ahaṃ  bhikkhave  aparena  samayena daharova samāno
Susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena   vayasā
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ  rodantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajiṃ
so    evaṃ   pabbajito   samāno   kiṃkusalagavesī   anuttaraṃ   santivarapadaṃ
pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ  upasaṅkamitvā
āḷāraṃ   kālāmaṃ   etadavocaṃ   icchāmahaṃ   āvuso   kālāma   imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
     {317.1}  Evaṃ  vutte  bhikkhave  āḷāro kālāmo maṃ etadavoca
viharatāyasmā  tādiso  ayaṃ  dhammo  yattha  viññū  puriso  nacirasseva  sakaṃ
ācariyakaṃ   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyāti  .  so
kho  ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ so kho ahaṃ
bhikkhave      tāvatakeneva      oṭṭhapahatamattena     lapitalāpanamattena
ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva  aññe  ca  .  tassa  mayhaṃ  bhikkhave etadahosi na kho āḷāro
kālāmo   imaṃ   dhammaṃ  kevalaṃ  saddhāmattakena  sayaṃ  abhiññā  sacchikatvā
upasampajja  viharāmīti  pavedeti  addhā  āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatīti.
     {317.2}   Atha   khvāhaṃ   bhikkhave   yena   āḷāro  kālāmo
tenupasaṅkamiṃ      upasaṅkamitvā     āḷāraṃ     kālāmaṃ     etadavocaṃ
kittāvatā   no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedesīti  .   evaṃ  vutte  bhikkhave  āḷāro  kālāmo
Ākiñcaññāyatanaṃ   pavedesi   .   tassa   mayhaṃ  bhikkhave  etadahosi  na
kho   āḷārasseva  kālāmassa  atthi  saddhā  mayhaṃpatthi  saddhā  na  kho
āḷārasseva   kālāmassa   atthi   viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho
āḷārasseva    kālāmassa    atthi   sati   mayhaṃpatthi   sati   na   kho
āḷārasseva   kālāmassa   atthi   samādhi   mayhaṃpatthi   samādhi  na  kho
āḷārasseva   kālāmassa   atthi   paññā   mayhaṃpatthi  paññā  yannūnāhaṃ
yaṃ   dhammaṃ   āḷāro   kālāmo   sayaṃ  abhiññā  sacchikatvā  upasampajja
viharāmīti   pavedeti   .   tassa  dhammassa  sacchikiriyāya  padaheyyanti .
So   kho   ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja vihāsiṃ.
     {317.3}  Atha  khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā   āḷāraṃ   kālāmaṃ  etadavocaṃ  ettāvatā  kho  āvuso
kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikitvā
upasampajja   pavedemīti   .  ahampi  kho  āvuso  kālāma  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma  iti  yāhaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja pavedemi
taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi  yaṃ tvaṃ dhammaṃ
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharasi   tamahaṃ   dhammaṃ   sayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhiññā    sacchikatvā    upasampajja    pavedemi    iti   yāhaṃ   dhammaṃ
jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ  tvaṃ  dhammaṃ  jānāsi  tamahaṃ  dhammaṃ
jānāmi   iti   yādiso   ahaṃ   tādiso   tvaṃ   yādiso  tvaṃ  tādiso
ahaṃ   ehidāni   āvuso   ubho   vasantā   imaṃ  gaṇaṃ  pariharāmāti .
Iti  kho  bhikkhave  āḷāro  kālāmo  ācariyo  me samāno antevāsiṃ
maṃ  samānaṃ  attanā  samasamaṃ  ṭhapeti  uḷārāya  ca  maṃ  pūjāya  pūjesi .
Tassa    mayhaṃ    bhikkhave   etadahosi   nāyaṃ   dhammo   nibbidāya   na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na    nibbānāya    saṃvattati   yāvadeva   ākiñcaññāyatanūpapattiyāti  .
So   kho   ahaṃ   bhikkhave   taṃ   dhammaṃ   analaṅkaritvā   tamhā  dhammā
nibbijja apakkamiṃ.
     [318]  So  kho  ahaṃ  bhikkhave  kiṃkusalagavesī  anuttaraṃ  santivarapadaṃ
pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ  upasaṅkamitvā
uddakaṃ    rāmaputtaṃ    etadavocaṃ   icchāmahaṃ   āvuso   rāma   imasmiṃ
dhammavinaye   brahmacariyaṃ   caritunti   .   evaṃ  vutte  bhikkhave  uddako
rāmaputto   maṃ   etadavoca   viharatāyasmā  tādiso  ayaṃ  dhammo  yattha
viññū   puriso   nacirasseva   sakaṃ   ācariyakaṃ   sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho   ahaṃ   bhikkhave   nacirasseva
khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho  ahaṃ  bhikkhave  tāvatakeneva
oṭṭhapahatamattakena           lapitalāpanamattakena          ñāṇavādañca
Vadāmi    theravādañca    pajānāmi    passāmīti   paṭijānāmi   ahañceva
aññe   ca   .   tassa   mayhaṃ   bhikkhave   etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedesi   .  addhā  rāmo  imaṃ  dhammaṃ  jānaṃ
passaṃ   vihāsīti   .    atha  khvāhaṃ  bhikkhave  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja pavedesīti.
     Evaṃ  vutte  bhikkhave  uddako  rāmaputto  nevasaññānāsaññāyatanaṃ
pavedesi  .  tassa  mayhaṃ  bhikkhave  etadahosi  na  kho rāmasseva ahosi
saddhā  mayhaṃpatthi  saddhā  na  kho  rāmasseva ahosi viriyaṃ .pe. Sati ...
Samādhi  ...  paññā  mayhaṃpatthi  paññā  yannūnāhaṃ  yaṃ  dhammaṃ  rāmo  sayaṃ
abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti  tassa  dhammassa
sacchikiriyāya padaheyyanti.
     {318.1}  So  kho  ahaṃ  bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā   sacchikatvā  upasampajja  vihāsiṃ  .  atha  khvāhaṃ  bhikkhave  yena
uddako    rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā   uddakaṃ   rāmaputtaṃ
etadavocaṃ  ettāvatā  no  āvuso  rāma  1-  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedesīti  .  ettāvatā  kho  ahaṃ 2- āvuso
imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedemīti 3-. Ahampi
kho āvuso ettāvatā
@Footnote: 1 Ma. Yu. rāmo 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pavedesīti.
Imaṃ    dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti  .
Lābhā  no  āvuso  suladdhaṃ  no  āvuso  ye  mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti  yaṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedeti  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā upasampajja
viharasi  1-  yaṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā sacchikatvā upasampajja viharasi 2-
taṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesi iti 3-
yaṃ  dhammaṃ  rāmo  aññāsi  4-  tvaṃ  dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ
dhammaṃ  rāmo  aññāsi  5-  iti yādiso rāmo ahosi tādiso tvaṃ yādiso
tvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ [6]- gaṇaṃ pariharāti.
     {318.2}  Iti  kho  bhikkhave  uddako  rāmaputto sabrahmacārī me
samāno  ācariyaṭṭhāne  ca  maṃ  ṭhapesi  uḷārāya  ca  maṃ pūjāya pūjesi.
Tassa   mayhaṃ  bhikkhave  etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya
na  nirodhāya  na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya
saṃvattati    yāvadeva   nevasaññānāsaññāyatanūpapattiyāti   .   so   kho
ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
     [319]  So  kho  ahaṃ  bhikkhave  kiṃkusalagavesī  anuttaraṃ  santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikañcaramāno   yena  uruvelā
senānigamo   tadavasariṃ   .   tatthaddasaṃ   ramaṇīyaṃ   bhūmibhāgaṃ   pāsādikañca
vanasaṇḍaṃ    nadiñca   sandantiṃ   setakaṃ   supatitthaṃ   ramaṇīyaṃ   samantā   ca
@Footnote: 1-2 Po. pavedesi. 3 Po. itisaddo natthi. 4-5 Po. Ma. abhiññāsi.
@6 Ma. Yu. imaṃ.
Gocaragāmaṃ    .   tassa   mayhaṃ   bhikkhave   etadahosi   ramaṇīyo   vata
bhūmibhāgo   pāsādiko  ca  vanasaṇḍo  nadī  ca  sandati  setakā  supatitthā
ramaṇīyā   samantā  ca  gocaragāmo  alaṃ  vatidaṃ  kulaputtassa  padhānatthikassa
padhānāyāti   .   so   kho   ahaṃ   bhikkhave   tattheva   nisīdiṃ  alamidaṃ
padhānāyāti.
     [320]   So   kho   ahaṃ  bhikkhave  attanā  jātidhammo  samāno
jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesamāno   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ  ajjhagamaṃ  attanā
jarādhammo  samāno  ...  attanā  byādhidhammo  samāno  ...  attanā
maraṇadhammo   samāno  ...  attanā  sokadhammo  samāno  ...  attanā
saṅkilesadhammo   samāno   saṅkilesadhamme   ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ
anuttaraṃ    yogakkhemaṃ    nibbānaṃ   pariyesamāno   asaṅkiliṭṭhaṃ   anuttaraṃ
yogakkhemaṃ   nibbānaṃ   ajjhagamaṃ   ñāṇañca   pana   me   dassanaṃ  udapādi
akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti.
     [321]  Tassa  mayhaṃ  bhikkhave  etadahosi adhigato kho myāyaṃ dhammo
gambhīro   duddaso   duranubodho   santo   paṇīto   atakkāvacaro  nipuṇo
paṇḍitavedanīyo  ālayarāmā  kho  panāyaṃ  pajā  ālayaratā ālayasammuditā
ālayarāmāya   kho   1-   pajāya  ālayaratāya  ālayasammuditāya  duddasaṃ
idaṃ   ṭhānaṃ   yadidaṃ   idappaccayatāpaṭiccasamuppādo   idampi   kho   ṭhānaṃ
duddasaṃ        yadidaṃ        sabbasaṅkhārasamatho       sabbūpadhipaṭinissaggo
@Footnote: 1 Ma. Yu. kho pana.
Taṇhakkhayo   virāgo   nirodho   nibbānaṃ   ahañceva   kho   pana  dhammaṃ
deseyyaṃ   pare   ca   me  na  ājāneyyuṃ  so  mamassa  kilamatho  sā
mamassa   vihesāti   .   apissu   maṃ  bhikkhave  imā  anacchariyā  gāthā
paṭibhaṃsu pubbe assutapubbā
       kicchena me adhigataṃ      halandāni pakāsituṃ
       rāgadosaparetehi       nāyaṃ dhammo susambudho
       paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
       rāgarattā na dakkhanti    tamokkhandhena āvutāti.
Itiha    me   bhikkhave   paṭisañcikkhato   appossukkatāya   cittaṃ   namati
no dhammadesanāyāti.
     [322]   Atha   kho  bhikkhave  brahmuno  sahampatissa  mama  cetasā
cetoparivitakkamaññāya   etadahosi   nassati   vata   bho  loko  vinassati
vata   bho  loko  yatra  hi  nāma  tathāgatassa  arahato  sammāsambuddhassa
appossukkatāya   cittaṃ   namati   no   dhammadesanāyāti   .   atha  kho
bhikkhave   brahmā   sahampati  seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ sammiñjeyya evameva 1- kho 2-
brahmaloke   antarahito  mama  purato  pāturahosi  .  atha  kho  bhikkhave
brahmā     sahampati     ekaṃsaṃ     uttarāsaṅgaṃ    karitvā    yenāhaṃ
tenañjalimpaṇāmetvā  maṃ  etadavoca  desetu  me  bhante  bhagavā  dhammaṃ
@Footnote: 1 Sī. Yu. evamevaṃ. 2 Ma. Yu. khoti saddo natthi.
Desetu   sugato   dhammaṃ   santi   sattā   apparajakkhajātikā  assavanatā
dhammassa   parihāyanti   bhavissanti   dhammassa   aññātāroti  .  idamavoca
bhikkhave brahmā sahampati idaṃ vatvāna athāparaṃ etadavoca
            pāturahosi magadhesu pubbe
            dhammo asuddho samalehi cintito
            apāpuretaṃ amatassa dvāraṃ
            suṇantu dhammaṃ vimalenānubuddhaṃ
            sele yathā pabbatamuddhaniṭṭhito
            yathāpi passe janataṃ samantato
            tathūpamaṃ dhammamayaṃ sumedha
            pāsādamāruyha samantacakkhu
            sokāvakiṇṇaṃ 1- janatamapetasoko
            avekkhassu jātijarābhibhūtaṃ
            uṭṭhehi vīra vijitasaṅgāma
            satthavāha anaṇa vicara loke
     desetu 2- bhagavā dhammaṃ aññātāro bhavissantīti.
     [323]   Atha   khvāhaṃ  bhikkhave  brahmuno  ca  ajjhesanaṃ  viditvā
sattesu   ca   kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesiṃ .
Addasaṃ   kho   ahaṃ   bhikkhave   buddhacakkhunā  lokaṃ  volokento  satte
@Footnote: 1 Sī. Ma. Yu. sokāvatiṇṇaṃ. 2 Sī. Ma. Yu. desassu.
Apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
suviññāpaye   duviññāpaye   appekacce   paralokavajjabhayadassāvino   1-
viharante  2-  .  seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ
vā   appekaccāni   uppalāni   vā   padumāni   vā   puṇḍarīkāni  vā
udake   jātāni   udake  saṃvaddhāni  udakānuggatāni  antonimuggapositāni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni   udake  saṃvaddhāni  udakānuggatāni  samodakaṇṭhitāni  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaddhāni   udakaṃ   accuggamma   tiṭṭhanti   3-   anuppalittāni   udakena
evameva  kho  ahaṃ  bhikkhave  buddhacakkhunā lokaṃ volokento addasaṃ satte
apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
suviññāpaye     duviññāpaye     appekacce    paralokavajjabhayadassāvino
viharante. Atha khvāhaṃ bhikkhave brahmānaṃ sahampatiṃ gāthāya ajjhabhāsiṃ 4-
           apārutā tesaṃ amatassa dvārā
           ye sotavanto pamuñcantu saddhaṃ
           vihiṃsasaññī paguṇaṃ na bhāsiṃ
           dhammaṃ paṇītaṃ manujesu brahmeti.
Atha   kho   bhikkhave   brahmā   sahampati   katāvakāso  khomhi  bhagavatā
dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
@Footnote: 1 Ma. Yu. paralokavajjabhayadassāvine. 2 Ma. ito paraṃ appekacce na
@paralokavajjabhayadassāvine viharanteti dissati. 3 Ma. ṭhitāni .  4 Ma. Yu. paccabhāsiṃ.
     [324]   Tassa   mayhaṃ   bhikkhave  etadahosi  kassa  nu  kho  ahaṃ
paṭhamaṃ   dhammaṃ   deseyyaṃ   ko   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Tassa   mayhaṃ   bhikkhave   etadahosi   ayaṃ   kho   āḷāro   kālāmo
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
āḷārassa  kālāmassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti  .  atha  kho maṃ bhikkhave devatā upasaṅkamitvā etadavoca 1-
sattāhakālakato   bhante   āḷāro   kālāmoti  .  ñāṇañca  pana  me
dassanaṃ   udapādi   sattāhakālakato   āḷāro   kālāmoti   .   tassa
mayhaṃ   bhikkhave   etadahosi   mahājāniyo   kho   āḷāro   kālāmo
sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti.
     {324.1}  Tassa  mayhaṃ  bhikkhave  etadahosi kassa nu kho paṭhamaṃ dhammaṃ
deseyyaṃ  ko  imaṃ  dhammaṃ  khippameva  ājānissatīti . Tassa mayhaṃ bhikkhave
etadahosi   ayaṃ   kho   uddako  rāmaputto  paṇḍito  viyatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    uddakassa    rāmaputtassa
paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva ājānissatīti. Atha kho
maṃ   bhikkhave   devatā   upasaṅkamitvā  etadavoca  2-  abhidosakālakato
bhante   uddako   rāmaputtoti   .  ñāṇañca  pana  me  dassanaṃ  udapādi
abhidosakālakato    uddako   rāmaputtoti   .   tassa   mayhaṃ   bhikkhave
etadahosi   mahājāniyo   kho  uddako  rāmaputto  sace  hi  so  imaṃ
dhammaṃ suṇeyya khippameva ājāneyyāti.
@Footnote: 1-2 Yu. etadavocuṃ.
     {324.2}   Tassa   mayhaṃ   bhikkhave   etadahosi  kassa  nu  kho  ahaṃ
paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ  khippameva  ājānissatīti . Tassa
mayhaṃ   bhikkhave   etadahosi   bahukārā   kho   me  pañcavaggiyā  bhikkhū
ye   maṃ   padhānapahitattaṃ   upaṭṭhahiṃsu   yannūnāhaṃ   pañcavaggiyānaṃ   bhikkhūnaṃ
paṭhamaṃ   dhammaṃ   deseyyanti   .   tassa  mayhaṃ  bhikkhave  etadahosi  kahaṃ
nu  kho  etarahi  pañcavaggiyā  bhikkhū  viharantīti  .  addasaṃ  kho  bhikkhave
dibbena     cakkhunā     visuddhena    atikkantamānusakena    pañcavaggiye
bhikkhū  bārāṇasiyaṃ  viharante  isipatane  migadāye  .  atha  khvāhaṃ bhikkhave
uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmiṃ.
     [325]  Addasā  kho  maṃ  bhikkhave  upako ājīvako antarā ca gayaṃ
antarā    ca   bodhiṃ   addhānamaggapaṭipannaṃ   disvāna   maṃ   etadavoca
vippasannāni   kho   te   āvuso   indriyāni   parisuddho   chavivaṇṇo
pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā te satthā
kassa  vā  taṃ  dhammaṃ  rocesīti . Evaṃ vutte ahaṃ bhikkhave upakaṃ ājīvakaṃ
gāthāya 1- ajjhabhāsiṃ
             sabbābhibhū sabbavidūhamasmi
             sabbesu dhammesu anūpalitto
             sabbañjaho taṇhakkhaye vimutto
             sayaṃ abhiññāya kamuddiseyyaṃ
@Footnote: 1 Ma. Yu. gāthāhi.
         Na me ācariyo atthi          sadiso me na vijjati
         sadevakasmi lokasmiṃ         natthi me paṭipuggalo
         ahañhi arahā loke        ahaṃ satthā anuttaro
         ekomhi sammāsambuddho    sītibhūtosmi nibbuto
         dhammacakkaṃ pavattetuṃ                gacchāmi kāsinaṃ puraṃ
         andhabhūtasmi lokasmiṃ              āhaññiṃ 1- amatadundubhinti.
         Yathā kho tvaṃ āvuso paṭijānāsi    arahasi anantajinoti.
         Mādisā ve jinā honti                  ye pattā āsavakkhayaṃ
         jitā me pāpakā dhammā                    tasmāhaṃ upaka jinoti.
Evaṃ  vutte bhikkhave so upako huveyyāvusoti 2- vatvā sīsaṃ okampetvā
ummaggaṃ gahetvā pakkāmi.
     [326]   Atha  khvāhaṃ  bhikkhave  anupubbena  cārikañcaramāno  yena
bārāṇasī    yena    isipatanaṃ    migadāyo   yena   pañcavaggiyā   bhikkhū
tenupasaṅkamiṃ   .   addasaṃsu   3-  kho  maṃ  bhikkhave  pañcavaggiyā   bhikkhū
dūratova    āgacchantaṃ    disvāva    aññamaññaṃ    saṇṭhapesuṃ   ayaṃ   kho
āvuso    samaṇo    gotamo    āgacchati   bāhulliko   padhānavibbhanto
āvatto   bāhullāya   so   neva   abhivādetabbo  na  paccuṭṭhātabbo
nāssa   pattacīvaraṃ   paṭiggahetabbaṃ   apica   kho  āsanaṃ  ṭhapetabbaṃ  sace
ākaṅkhissati  nisīdissatīti  .  yathā  yathā  kho  ahaṃ  bhikkhave upasaṅkamiṃ 4-
@Footnote: 1 Ma. Yu. āhañchaṃ. 2. Ma. hupeyyapāvusoti. Yu. huveyyapāvusoti.
@3 Yu. addasāsuṃ. 4 Yu. upasaṅkamāmi.
Tathā   tathā   pañcavaggiyā   bhikkhū   nāsakkhiṃsu  sakāya  katikāya  saṇṭhātuṃ
appekacce    maṃ   paccuggantvā   pattacīvaraṃ   paṭiggahesuṃ   appekacce
āsanaṃ   paññāpesuṃ   appekacce   pādodakaṃ  upaṭṭhapesuṃ  apica  kho  maṃ
nāmena   ca   āvusovādena  ca  samudācaranti  .  [1]-  ahaṃ  bhikkhave
pañcavaggiye   bhikkhū   etadavocaṃ   mā   bhikkhave   tathāgataṃ  nāmena  ca
āvusovādena     ca   samudācarittha   2-   arahaṃ   bhikkhave   tathāgato
sammāsambuddho    odahatha   bhikkhave   sotaṃ   amatamadhigataṃ   ahamanusāsāmi
ahaṃ    dhammaṃ    desemi   yathānusiṭṭhaṃ   3-   paṭipajjamānā   nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā upasampajja viharissathāti.
     {326.1}    Evaṃ   vutte   bhikkhave   pañcavaggiyā   bhikkhū   maṃ
etadavocuṃ    tāyapi   kho   tvaṃ   āvuso   gotama   ariyāya   tāya
paṭipadāya    tāya   dukkarakārikāya   nājjhagamā   uttari   manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttari
manussadhammā   alamariyañāṇadassanavisesanti   .  evaṃ  vutte  ahaṃ  bhikkhave
pañcavaggiye   bhikkhū   etadavocaṃ   na  bhikkhave  tathāgato  bāhulliko  na
padhānavibbhanto   na   āvatto   bāhullāya   arahaṃ   bhikkhave  tathāgato
sammāsambuddho    odahatha   bhikkhave   sotaṃ   amatamadhigataṃ   ahamanusāsāmi
ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ  paṭipajjamānā  nacirasseva  yassatthāya
@Footnote: 1 Ma. Yu. evaṃ vutteti dve pāṭhā dissanti. 2 Ma. samudācaratha.
@3 Ma. Yu. ito paraṃ tathāsaddo dissati.
Kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    viharissathāti   .   dutiyampi   kho   bhikkhave   pañcavaggiyā
bhikkhū  maṃ  etadavocuṃ  tāyapi  kho  tvaṃ  *-  āvuso gotama ariyāya tāya
paṭipadāya    tāya    dukkarakārikāya   nājjhagamā   uttari   manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttari
manussadhammā      alamariyañāṇadassanavisesanti     .     dutiyampi     kho
ahaṃ   bhikkhave   pañcavaggiye   bhikkhū   etadavocaṃ  na  bhikkhave  tathāgato
bāhulliko .pe. Upasampajja viharissathāti.
     {326.2}  Tatiyampi  kho  bhikkhave  pañcavaggiyā  bhikkhū maṃ etadavocuṃ
tāyapi  kho  tvaṃ āvuso gotama ariyāya tāya paṭipadāya tāya dukkarakārikāya
nājjhagamā    uttari    manussadhammā   alamariyañāṇadassanavisesaṃ   kiṃ   pana
tvaṃ  etarahi  bāhulliko  padhānavibbhanto  āvatto  bāhullāya adhigamissasi
uttari   manussadhammā   alamariyañāṇadassanavisesanti   .  evaṃ  vutte  ahaṃ
bhikkhave  pañcavaggiye  bhikkhū  etadavocaṃ  abhijānātha me no tumhe bhikkhave
ito  pubbe  evarūpaṃ  bhāsitametanti  .  no  hetaṃ  bhante. Na bhikkhave
tathāgato  bāhulliko  na  padhānavibbhanto  na  āvatto  bāhullāya  arahaṃ
bhikkhave   tathāgato   sammāsambuddho  odahatha  bhikkhave  sotaṃ  amatamadhigataṃ
ahamanusāsāmi    ahaṃ    dhammaṃ    desemi    yathānusiṭṭhaṃ    paṭipajjamānā
@Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   viharissathāti   .   asakkhiṃ  kho  ahaṃ
bhikkhave   pañcavaggiye   bhikkhū   saññāpetuṃ   .   dvepi   sudaṃ  bhikkhave
bhikkhū   ovadāmi   tayo   bhikkhū   piṇḍāya   caranti   yaṃ   tayo   bhikkhū
piṇḍāya   caritvā  āharanti  tena  chabbaggā  1-   yāpema  .  tayopi
sudaṃ   bhikkhave   bhikkhū   ovadāmi   dvepi   bhikkhū   piṇḍāya  caranti  yaṃ
dvepi bhikkhū piṇḍāya caritvā āharanti tena chabbaggā yāpema.
     {326.3}   Atha   kho   bhikkhave  pañcavaggiyā  bhikkhū  mayā  evaṃ
ovadiyamānā    evaṃ   anusāsiyamānā   attanā   jātidhammā   samānā
jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesamānā   ajātaṃ   anuttaraṃ  yogakkhemaṃ  nibbānaṃ  ajjhagamaṃsu  attanā
jarādhammā  samānā  jarādhamme  ādīnavaṃ  viditvā ajaraṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ   pariyesamānā   ajaraṃ   anuttaraṃ  yogakkhemaṃ  nibbānaṃ  ajjhagamaṃsu
attanā  byādhidhammā  samānā  .pe.  attanā  maraṇadhammā  samānā ...
Attanā   sokadhammā   samānā   ...  attanā  saṅkilesadhammā  samānā
saṅkilesadhamme    ādīnavaṃ   viditvā   asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesamānā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
ajjhagamaṃsu    .    ñāṇañca    pana   nesaṃ   dassanaṃ   udapādi   akuppā
@Footnote: 1 Ma. chabbaggiyā. Yu. chabbaggo.
No vimutti ayamantimā jāti natthidāni punabbhavoti.
     [327]  Pañcime  bhikkhave  kāmaguṇā  katame  pañca  cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
sotaviññeyyā    saddā    .pe.    ghānaviññeyyā    gandhā    ...
Jivhāviññeyyā   rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   ime  kho  bhikkhave  pañca
kāmaguṇā   .   yekeci   bhikkhave   samaṇā  vā  brāhmaṇā  vā  ime
pañca    kāmaguṇe   gadhitā   mucchitā   ajjhāpannā   anādīnavadassāvino
anissaraṇapaññā      paribhuñjanti      te      evamassu     veditabbā
anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
     [328]  Seyyathāpi  bhikkhave  āraññako  migo 2- bandho pāsarāsiṃ
adhisayeyya   so   evamassa   veditabbo   anayamāpanno  byasanamāpanno
yathākāmakaraṇīyo    luddassa   āgacchante   ca   ludde   na   yenakāmaṃ
pakkamissatīti  evameva  kho  bhikkhave  yekeci  samaṇā  vā brāhmaṇā vā
ime   pañca  kāmaguṇe  gadhitā  mucchitā  ajjhāpannā  anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   te   evamassu   veditabbā  anayamāpannā
byasanamāpannā    yathākāmakaraṇīyā    pāpimato   .   yekeci   bhikkhave
samaṇā   vā  brāhmaṇā  vā  ime  pañca  kāmaguṇe  agadhitā  amucchitā
anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
te    evamassu   veditabbā   na   anayamāpannā   na   byasanamāpannā
@Footnote: 1 Ma. Yu. mago.
Na yathākāmakaraṇīyā pāpimato.
     {328.1}   Seyyathāpi   bhikkhave  āraññako  migo  abandho  1-
pāsarāsiṃ   adhisayeyya   so   evamassa   veditabbo   na  anayamāpanno
na    byasanamāpanno    na    yathākāmakaraṇīyo    luddassa   āgacchante
ca  pana  ludde  yenakāmaṃ  pakkamissatīti  evameva  kho  bhikkhave  yekeci
samaṇā    vā    brāhmaṇā   vā   ime   pañca   kāmaguṇe   agadhitā
amucchitā       anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā
paribhuñjanti    te    evamassu    veditabbā    na   anayamāpannā   na
byasanamāpannā na yathākāmakaraṇīyā pāpimato.
     {328.2}  Seyyathāpi  bhikkhave  āraññako  migo  araññe  pavane
caramāno  visaṭṭho  gacchati  visaṭṭho  tiṭṭhati  visaṭṭho nisīdati visaṭṭho seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {328.3}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ   vadhitvā   māracakkhuṃ   adassanaṃ   gato   pāpimato  .  puna  caparaṃ
bhikkhave    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
@Footnote: 1 Ma. Yu. abaddho.
Aṭṭhaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave  bhikkhu
andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato .
Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   ākāsānañcāyatanaṃ  samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja   viharati   .pe.
Puna    caparaṃ   bhikkhave   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.   puna
caparaṃ     bhikkhave    bhikkhu    sabbaso    ākiñcaññāyatanaṃ    samatikkamma
nevasaññānāsaññāyatanaṃ    upasampajja    viharati    .pe.    puna   caparaṃ
bhikkhave     bhikkhu     sabbaso     nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    .   paññāyapassa   disvā
āsavā   parikkhīṇā   honti   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi
māraṃ   apadaṃ   vadhitvā   māracakkhuṃ  adassanaṃ  gato  pāpimato  .  tiṇṇo
loke   visattikaṃ   so   visaṭṭho   gacchati   visaṭṭho   tiṭṭhati   visaṭṭho
nisīdati   visaṭṭho   seyyaṃ   kappeti   taṃ   kissa   hetu   anāpāthagato
bhikkhave pāpimatoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
                     Cūḷahatthipadopamasuttaṃ
     [329]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
jāṇussoṇi   brāhmaṇo   sabbasetena   vaḷavābhirathena   1-   sāvatthiyā
niyyāti   divādivassa   .  addasā  kho  jāṇussoṇi  brāhmaṇo  pilotikaṃ
paribbājakaṃ    dūratova    āgacchantaṃ    disvāna    pilotikaṃ   paribbājakaṃ
etadavoca  handa  kuto  nu  bhavaṃ  vacchāyano  āgacchati  divādivassāti .
Ito   hi   kho  ahaṃ  bho  āgacchāmi  samaṇassa  gotamassa  santikāti .
Kiṃ 2- bhavaṃ gotamassa paññāveyyattiyaṃ paṇḍito maññatīti.
     {329.1}  Ko  cāhaṃ  bho  3-  samaṇassa gotamassa paññāveyyattiyaṃ
jānissāmi    sopi    nūnassa    tādisova    yo   samaṇassa   gotamassa
paññāveyyattiyaṃ   jāneyyāti   .   uḷārāya   khalu   bhavaṃ   vacchāyano
samaṇaṃ   gotamaṃ   pasaṃsāya   pasaṃsatīti   .   ko  cāhaṃ  bho  samaṇaṃ  gotamaṃ
pasaṃsissāmi  pasaṭṭhappasaṭṭhova  so  bhavaṃ  gotamo seṭṭho devamanussānanti.
Taṃ   pana   bhavaṃ   vacchāyano  atthavasaṃ  passamāno  samaṇe  gotame  evaṃ
abhippasanno hotīti.
     [330]   Ko   cāhaṃ  bho  samaṇe  gotame  evaṃ  abhippasannomhi
seyyathāpi   bho   kusalo  nāgavaniko  nāgavanaṃ  paviseyya  so  passeyya
@Footnote: 1 Sī. Yu. vaḷabhīrathena. 2 Sī. Yu. taṃ kiṃ maññati bhavaṃ vacchāyanoti ime pāṭhā
@dissanti. 3 Sī. Yu. ko cāhaṃ bho ko cāti ime pāṭhā dissanti.
Nāgavane   mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ  tiriyañca  vitthataṃ .
So   niṭṭhaṃ   gaccheyya   mahā   vata  bho  nāgoti  evameva  kho  ahaṃ
yato   addasaṃ   samaṇe   gotame   cattāri   padāni   athāhaṃ  niṭṭhamagamaṃ
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti   1-   .   katamāni   cattāri  .  idhāhaṃ  bho
passāmi      ekacce     khattiyapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.1}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te   suṇanti   samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā  nigamaṃ
vā   osaṭoti   te   yena   samaṇo  gotamo  tenupasaṅkamanti  .  te
samaṇo   gotamo   dhammiyā   kathāya  sandasseti  samādapeti  samuttejeti
sampahaṃseti    te   samaṇena   gotamena   dhammiyā   kathāya   sandassitā
samādapitā   samuttejitā   sampahaṃsitā   na   ceva   samaṇaṃ  gotamaṃ  pañhaṃ
pucchanti    kutassa    vādaṃ    āropessanti    aññadatthuṃ    samaṇasseva
gotamassa   sāvakā   sampajjanti   .  yadāhaṃ  bho  samaṇe  gotame  imaṃ
@Footnote: 1 katthaci potthake supaṭipanno saṅghotipi pāṭho.
Paṭhamaṃ    padaṃ    addasaṃ    athāhaṃ    niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Puna    caparāhaṃ   bho   passāmi   idhekacce   brāhmaṇapaṇḍite   .pe.
Gahapatipaṇḍite     .pe.     samaṇapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.2}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā nigamaṃ vā
osaṭoti te yena samaṇo gotamo tenupasaṅkamanti.
     {330.3}   Te   samaṇo   gotamo   dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti   te  samaṇena  gotamena  dhammiyā
kathāya   sandassitā   samādapitā   samuttejitā   sampahaṃsitā   na   ceva
samaṇaṃ    gotamaṃ    pañhaṃ    pucchanti    kutassa    vādaṃ   āropessanti
aññadatthuṃ   samaṇaṃyeva   gotamaṃ   okāsaṃ   yācanti  agārasmā  anagāriyaṃ
pabbajjāya  .  te  samaṇo  gotamo  pabbājeti  te  tattha pabbajitā 1-
samānā     2-     vūpakaṭṭhā    appamattā    ātāpino    pahitattā
@Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. eketi pāṭho atthi.
Viharantā    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   .  te  evamāhaṃsu
manaṃ   vata   bho   anassāma   manaṃ   vata  bho  anassāma  mayañhi  pubbe
assamaṇāva   samānā   samaṇamhāti   paṭijānimha   abrāhmaṇāva   samānā
brāhmaṇamhāti    paṭijānimha    anarahantāva    samānā    arahantamhāti
paṭijānimha    idāni   khomhā   samaṇā   idāni   khomhā   brāhmaṇā
idāni   khomhā   arahantoti   .   yadāhaṃ   bho  samaṇe  gotame  imaṃ
catutthaṃ    padaṃ    addasaṃ    athāhaṃ   niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Yato   kho   ahaṃ  bho  samaṇe  gotame  imāni  cattāri  padāni  addasaṃ
athāhaṃ    niṭṭhamagamaṃ    sammāsambuddho    bhagavā   svākkhāto   bhagavatā
dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [331]    Evaṃ    vutte   jāṇussoṇi   brāhmaṇo   sabbasetā
vaḷavābhirathā   orohitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjalimpaṇāmetvā    tikkhattuṃ    udānaṃ    udānesi    namo   tassa
bhagavato   arahato   sammāsambuddhassa   namo   tassa   bhagavato   arahato
sammāsambuddhassa    appevanāma    kadāci    karahaci    tena    samaṇena
gotamena    saddhiṃ    samāgaccheyyāma    appevanāma   siyā   kocideva
kathāsallāpoti   .   atha   kho   jāṇussoṇi   brāhmaṇo  yena  bhagavā
Tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
jāṇussoṇi   brāhmaṇo   yāvatako   ahosi   pilotikāya   paribbājakena
saddhiṃ   kathāsallāpo   taṃ   sabbaṃ  bhagavato  ārocesi  .  evaṃ  vutte
bhagavā    jāṇussoṇiṃ    brāhmaṇaṃ    etadavoca    na   kho   brāhmaṇa
ettāvatā    hatthipadopamo    vitthārena    paripūro    hoti    apica
brāhmaṇa    yathā    hatthipadopamo    vitthārena   paripūro   hoti   taṃ
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
jāṇussoṇi brāhmaṇo bhagavato paccassosi.
     [332]   Bhagavā   etadavoca   seyyathāpi   brāhmaṇa  nāgavaniko
nāgavanaṃ   paviseyya   so   passeyya  nāgavane  mahantaṃ  hatthipadaṃ  dīghato
ca   āyataṃ   tiriyañca   vitthataṃ   yo   hoti   kusalo  nāgavaniko  neva
tāva   niṭṭhaṃ   gacchati  mahā  vata  bho  nāgoti  .  taṃ  kissa  hetu .
Santi   hi   brāhmaṇa   nāgavane   vāmanikā  nāma  hatthiniyo  mahāpadā
tāsampetaṃ padaṃ assāti.
     {332.1}      So     tamanugacchati     tamanugacchanto     passati
nāgavane    mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ   tiriyañca   vitthataṃ
uccā   ca   nisevitaṃ  yo  hoti  kusalo  nāgavaniko  neva  tāva  niṭṭhaṃ
gacchati   mahā   vata   bho   nāgoti  .  taṃ  kissa  hetu  .  santi  hi
brāhmaṇa      nāgavane      uccākaḷārikā      nāma      hatthiniyo
mahāpadā tāsampetaṃ padaṃ assāti.
     {332.2}      So     tamanugacchati     tamanugacchanto     passati
Nāgavane    mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ   tiriyañca   vitthataṃ
uccā   ca   nisevitaṃ   uccā   ca   dantehi   ārañjitāni  yo  hoti
kusalo   nāgavaniko   neva   tāva   niṭṭhaṃ   gacchati   mahā   vata   bho
nāgoti   .   taṃ   kissa   hetu   .   santi   hi  brāhmaṇa  nāgavane
uccākaṇerukā     nāma    hatthiniyo    mahāpadā    tāsampetaṃ    padaṃ
assāti.
     {332.3}   So   tamanugacchati   tamanugacchanto   passati   nāgavane
mahantaṃ  hatthipadaṃ  dīghato  ca  āyataṃ  tiriyañca  vitthataṃ  uccā  ca  nisevitaṃ
uccā   ca   dantehi   ārañjitāni  uccā  ca  sākhābhaṅgaṃ  tañca  nāgaṃ
passeti   rukkhamūlagataṃ   vā   abbhokāsagataṃ  vā  gacchantaṃ  vā  ṭhitaṃ  vā
nisinnaṃ vā nipannaṃ vā. So niṭṭhaṃ gacchati ayameva so mahānāgoti.
     {332.4}  Evameva  kho  brāhmaṇa  idha tathāgato loke uppajjati
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā so imaṃ lokaṃ sadevakaṃ
samārakaṃ   sabrahmakaṃ   sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ  sayaṃ  abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti  taṃ  dhammaṃ  suṇāti  gahapati  vā  gahapatiputto  vā aññatarasmiṃ vā
kule  pacchā  jāto  so  taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena
saddhāpaṭilābhena   samannāgato   iti   paṭisañcikkhati  sambādho  gharāvāso
Rajāpatho   abbhokāso   pabbajjā   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  so  aparena  samayena  appaṃ
vā   bhogakkhandhaṃ   pahāya   mahantaṃ   vā  bhogakkhandhaṃ  pahāya  appaṃ  vā
ñātiparivaṭṭaṃ    pahāya   mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati.
     [333]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī   viharati  .
Adinnādānaṃ    pahāya    adinnādānā    paṭivirato   hoti   dinnādāyī
dinnapāṭikaṅkhī   athenena   sucibhūtena   attanā   viharati  .  abrahmacariyaṃ
pahāya   brahmacārī   hoti   ārācārī  virato  methunā  gāmadhammā .
Musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti  saccavādī  saccasandho
ṭheto   1-   paccayiko   avisaṃvādako  lokassa  .  pisuṇaṃ  vācaṃ  pahāya
pisuṇāya   vācāya   paṭivirato  hoti  ito  sutvā  na  amutra  akkhātā
imesaṃ  bhedāya  amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ bhedāya
iti   bhinnānaṃ   vā  sandhātā  sahitānaṃ  vā  anuppadātā  samaggārāmo
samaggarato       samagganandī       samaggakaraṇiṃ      vācaṃ      bhāsitā
@Footnote: 1 Ma. theto.
Hoti   .   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā
sā   vācā  nelā  kaṇṇasukhā  pemanīyā  hadayaṅgamā  porī  bahujanakantā
bahujanamanāpā    tathārūpiṃ    vācaṃ    bhāsitā   hoti   .   samphappalāpaṃ
pahāya   samphappalāpā   paṭivirato   hoti   kālavādī  bhūtavādī  atthavādī
dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ.
     {333.1}   So   vījagāmabhūtagāmasamārambhā   paṭivirato   hoti .
Ekabhattiko     hoti     rattūparato     virato    vikālabhojanā   .
Naccagītavāditavisūkadassanā     paṭivirato     hoti     .     mālāgandha-
vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        paṭivirato       hoti      .
Uccāsayanamahāsayanā    paṭivirato    hoti    .    jātarūparajatapaṭiggahaṇā
paṭivirato    hoti    .    āmakadhaññapaṭiggahaṇā   paṭivirato   hoti  .
Āmakamaṃsapaṭiggahaṇā     paṭivirato    hoti    .    itthīkumārikapaṭiggahaṇā
paṭivirato    hoti    .    dāsīdāsapaṭiggahaṇā    paṭivirato   hoti  .
Ajeḷakapaṭiggahaṇā     paṭivirato     hoti     .    kukkuṭasūkarapaṭiggahaṇā
paṭivirato   hoti   .   hatthigavāssavaḷavapaṭiggahaṇā   paṭivirato   hoti .
Khettavatthupaṭiggahaṇā    paṭivirato    hoti   .   dūteyyapahiṇagamanānuyogā
paṭivirato  hoti  .  kayavikkayā  paṭivirato  hoti . Tulākūṭakaṃsakūṭamānakūṭā
paṭivirato     hoti     .     ukkoṭanavañcananikatisāviyogā    paṭivirato
hoti     .     chedanavadhabandhanaviparāmosaālopasahasākārā     paṭivirato
hoti.
     {333.2}      So     santuṭṭho     hoti     kāyaparihārikena
cīvarena         kucchiparihārikena          piṇḍapātena         yena
Yeneva   pakkamati   samādāyeva   pakkamati   .  seyyathāpi  nāma  pakkhī
sakuṇo   yena   yeneva   ḍeti   sapattabhārova   ḍeti  evameva  bhikkhu
santuṭṭho     hoti     kāyaparihārikena     cīvarena    kucchiparihārikena
piṇḍapātena   yena   yeneva   pakkamati   samādāyeva  pakkamati  .  so
iminā    ariyena    sīlakkhandhena    samannāgato   ajjhattaṃ   anavajjasukhaṃ
paṭisaṃvedeti.
     {333.3}   So   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī     hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {333.4}   So   abhikkante   paṭikkante   sampajānakārī   hoti
ālokite    vilokite    sampajānakārī   hoti   sammiñjite   pasārite
sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī   hoti   gate   ṭhite  nisinne  sutte  jāgarite  bhāsite
Tuṇhībhāve sampajānakārī hoti.
     [334]  So  iminā  ca  ariyena  sīlakkhandhena  samannāgato  iminā
ca  ariyena  indriyasaṃvarena  samannāgato  iminā ca ariyena satisampajaññena
samannāgato    vivittaṃ    senāsanaṃ    bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ
kandaraṃ    giriguhaṃ    susānaṃ    vanapatthaṃ    abbhokāsaṃ    palālapuñjaṃ  .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti    .    byāpādapadosaṃ    pahāya   abyāpannacitto   viharati
sabbapāṇabhūtahitānukampī     byāpādapadosā     cittaṃ    parisodheti   .
Thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā   cittaṃ   parisodheti   .   uddhaccakukkuccaṃ   pahāya   anuddhato
viharati   ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā  cittaṃ  parisodheti .
Vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [335]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Idaṃ    vuccati    brāhmaṇa   tathāgatapadaṃ   itipi   tathāgatanisevitaṃ   itipi
tathāgatārañjitaṃ   itipi   .  na  tveva  tāva  ariyasāvako  niṭṭhaṃ  gacchati
Sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti   .  puna  caparaṃ  brāhmaṇa  bhikkhu  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   ...  catutthaṃ
jhānaṃ   upasampajja   viharati   .   idaṃ   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na  tveva
tāva   ariyasāvako   niṭṭhaṃ   gacchati  sammāsambuddho  bhagavā  svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [336]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
.pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati .
Idampi   vuccati   brāhmaṇa   tathāgatapadaṃ   itipi   tathāgatanisevitaṃ   itipi
tathāgatārañjitaṃ   itipi   .  na  tveva  tāva  ariyasāvako  niṭṭhaṃ  gacchati
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato sāvakasaṅghoti.
     [337]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmeti   .   so   dibbena
Cakkhunā     visuddhena     atikkantamānusakena    .pe.    yathākammūpage
satte   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ  itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako    niṭṭhaṃ    gacchati    sammāsambuddho   bhagavā   svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [338]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   .   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāninī paṭipadāti yathābhūtaṃ pajānāti.
     {338.1}    Idampi    vuccati    brāhmaṇa    tathāgatapadaṃ   itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako  niṭṭhaṅgato  hoti  .  apica  kho  niṭṭhaṃ gacchati sammāsambuddho
bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno  bhagavato sāvakasaṅghoti.
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
Itthattāyāti   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .  ettāvatā
kho    brāhmaṇa    ariyasāvako    niṭṭhaṅgato    hoti   sammāsambuddho
bhagavā     svākkhāto     bhagavatā    dhammo    supaṭipanno    bhagavato
sāvakasaṅghoti    .    ettāvatā    kho    brāhmaṇa    hatthipadopamo
vitthārena paripūro hoti.
     [339]   Evaṃ  vutte  jāṇussoṇi  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhagavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
               Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------
                    Mahāhatthipadopamasuttaṃ
     [340]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato    sārīputtassa    paccassosuṃ    .    āyasmā   sārīputto
etadavoca    seyyathāpi    āvuso    yānikānici   jaṅgalānaṃ   pāṇānaṃ
padajātāni   sabbāni   tāni   hatthipade   samodhānaṃ   gacchanti   hatthipadaṃ
tesaṃ    aggamakkhāyati   yadidaṃ   mahantattena   evameva   kho   āvuso
yekeci  kusalā  dhammā  sabbe  te  catūsu  ariyasaccesu  saṅgahaṃ  gacchanti
katamesu   catūsu  dukkhe  ariyasacce  dukkhasamudaye  ariyasacce  dukkhanirodhe
ariyasacce dukkhanirodhagāminiyā paṭipadāya ariyasacce.
     [341]   Katamañcāvuso   dukkhaṃ   ariyasaccaṃ   jātipi  dukkhā  jarāpi
dukkhā    maraṇaṃpi    dukkhaṃ    sokaparidevadukkhadomanassupāyāsāpi    dukkhā
yampicchaṃ    na    labhati   tampi   dukkhaṃ   saṅkhittena   paccupādānakkhandhā
dukkhā     .     katame    cāvuso    pañcupādānakkhandhā    seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    .    katamo   cāvuso
rūpūpādānakkhandho   cattāri   ca   mahābhūtāni   catunnaṃ   ca   mahābhūtānaṃ
upādārūpaṃ    .    katame   cāvuso   cattāro   mahābhūtā   paṭhavīdhātu
Āpodhātu tejodhātu vāyodhātu.
     [342]  Katamā  cāvuso  paṭhavīdhātu  .  paṭhavīdhātu  siyā  ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  paṭhavīdhātu  .  yaṃ ajjhattaṃ
paccattaṃ   kakkhalaṃ   kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā  lomā  nakhā
dantā   taco  maṃsaṃ  nhārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ
pihakaṃ   papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ   yaṃ   vā  panaññampi
kiñci   ajjhattaṃ   paccattaṃ   kakkhalaṃ   kharigataṃ  upādinnaṃ  ayaṃ  vuccatāvuso
ajjhattikā   paṭhavīdhātu   .   yā  ceva  kho  pana  ajjhattikā  paṭhavīdhātu
yā   ca   bāhirā   paṭhavīdhātu   paṭhavīdhāturevesā   .   taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ   sammappaññāya   disvā  paṭhavīdhātuyā
nibbindati paṭhavīdhātuyā cittaṃ virājeti.
     {342.1} Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
antarahitā  tasmiṃ  samaye  bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso
bāhirāya    paṭhavīdhātuyā    tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā asmīti vā atha khvassa no tevettha hoti. Tañce
āvuso   bhikkhuṃ   pare  akkosanti  paribhāsanti  rosenti  vihesenti .
So   evaṃ   pajānāti  uppannā  kho  me  ayaṃ  sotasamphassajā  dukkhā
Vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ paṭicca.
Sopi   kho  phasso  aniccoti  passati  vedanā  aniccāti  passati  saññā
aniccāti   passati   saṅkhārā   aniccāti   passati   viññāṇaṃ   aniccanti
passati   tassa   dhātārammaṇameva   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccati.
     {342.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi   .   so  evaṃ  pajānāti  tathābhūto  kho  ayaṃ  kāyo
yathābhūtasmiṃ   kāye   pāṇisamphassāpi   kamanti   leḍḍusamphassāpi   kamanti
daṇḍasamphassāpi   kamanti   satthasamphassāpi   kamanti  .  vuttaṃ  kho  panetaṃ
bhagavatā  kakacūpame  1-  ovāde  ubhatodaṇḍakena  cepi  bhikkhave kakacena
corā  ocarakā  aṅgamaṅgāni  okkanteyyuṃ  tatrāpi yo mano padoseyya
na  me  so  tena  sāsanakaroti  .  āraddhaṃ  kho  pana me viriyaṃ bhavissati
asallīnaṃ   upaṭṭhitā  sati  appammuṭṭhā  2-  passaddho  kāyo  asāraddho
samāhitaṃ   cittaṃ   ekaggaṃ   kāmaṃdāni   imasmiṃ   kāye   pāṇisamphassāpi
kamantu      leḍḍusamphassāpi      kamantu     daṇḍasamphassāpi     kamantu
satthasamphassāpi   kamantu   karīyati  hīdaṃ  buddhānaṃ  sāsananti  .  tassa  ce
āvuso   bhikkhuno   evaṃ   buddhaṃ   anussarato   evaṃ  dhammaṃ  anussarato
evaṃ   saṅghaṃ   anussarato   upekkhā  kusalanissitā  na  saṇṭhāti  .  so
@Footnote: 1 Yu. kakacūpamovāde. 2 Yu. asammuṭṭhā.
Tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me  na  vata  me lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti   .  seyyathāpi  āvuso  suṇisā  sassuraṃ  disvā  saṃvijjati
saṃvegaṃ  āpajjati  evameva  kho  āvuso  tassa  ce  bhikkhuno evaṃ buddhaṃ
anussarato   evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā
kusalanissitā   na   saṇṭhāti   .   so  tena  saṃvijjati  saṃvegaṃ  āpajjati
alābhā  vata  me  na  vata  me  lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yassa  me  evaṃ  buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato  upekkhā  kusalanissitā  na  saṇṭhātīti  .   tassa  ce āvuso
bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ  saṅghaṃ
anussarato   upekkhā   kusalanissitā   saṇṭhāti  .  so  tena  attamano
hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
     [343]  Katamā  cāvuso  āpodhātu  .  āpodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  āpodhātu . Yaṃ ajjhattaṃ
paccattaṃ    āpo    āpogataṃ    upādinnaṃ   seyyathīdaṃ   pittaṃ   semhaṃ
pubbo   lohitaṃ   sedo  medo  assu  vasā  kheḷo  siṅghāṇikā  lasikā
muttaṃ    yaṃ    vā    panaññampi    kiñci    ajjhattaṃ   paccattaṃ   āpo
āpogataṃ   upādinnaṃ   ayaṃ   vuccatāvuso   ajjhattikā   āpodhātu  .
Yā  ceva  kho  pana  ajjhattikā  āpodhātu  yā  ca  bāhirā āpodhātu
āpodhāturevesā   .  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ
sammappaññāya   disvā   āpodhātuyā   nibbindati   āpodhātuyā   cittaṃ
virājeti  .  hoti  kho  so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
sā   gāmampi   vahati   nigamampi  vahati   nagarampi  vahati  janapadampi  vahati
janapadapadesampi  vahati  .  hoti  kho  so  āvuso  samayo yaṃ mahāsamudde
yojanasatikānipi    udakāni    oggacchanti    dviyojanasatikānipi   udakāni
oggacchanti   tiyojanasatikānipi   udakāni   oggacchanti  catuyojanasatikānipi
udakāni    oggacchanti    pañcayojanasatikānipi    udakāni    oggacchanti
chayojanasatikānipi    udakāni   oggacchanti   sattayojanasatikānipi   udakāni
oggacchanti.
     {343.1}  Hoti  kho so āvuso samayo yaṃ mahāsamudde sattatālampi
udakaṃ   saṇṭhāti   chatālampi   udakaṃ  saṇṭhāti  pañcatālampi  udakaṃ  saṇṭhāti
catutālampi    udakaṃ   saṇṭhāti   titālampi   udakaṃ   saṇṭhāti   dvitālampi
udakaṃ  saṇṭhāti  tālamattampi  udakaṃ  saṇṭhāti  .  hoti  kho  so  āvuso
samayo   yaṃ   mahāsamudde   sattaporisampi   udakaṃ   saṇṭhāti   chaporisampi
udakaṃ    saṇṭhāti   pañcaporisampi   udakaṃ   saṇṭhāti   catuporisampi   udakaṃ
saṇṭhāti    tiporisampi   udakaṃ   saṇṭhāti   dviporisampi   udakaṃ   saṇṭhāti
porisamattampi   udakaṃ   saṇṭhāti  .  hoti  kho  so  āvuso  samayo  yaṃ
Mahāsamudde      aḍḍhaporisampi      udakaṃ      saṇṭhāti     kaṭimattampi
udakaṃ     saṇṭhāti    jannumattampi    udakaṃ    saṇṭhāti    goppakamattampi
udakaṃ   saṇṭhāti   .   hoti  kho  so  āvuso  samayo  yaṃ  mahāsamudde
aṅgulipabbatemanamattampi   udakaṃ   na  hoti  .  tassā  hi  nāma  āvuso
bāhirāya    āpodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā         paññāyissati        vayadhammatā        paññāyissati
vipariṇāmadhammatā     paññāyissati    .    kiṃ    panimassa    mattaṭṭhakassa
kāyassa   taṇhupādinnassa   ahanti   vā   mamanti  vā  asmīti  vā  atha
khvassa  no  tevettha  hoti  .  tassa  ce  āvuso  bhikkhuno evaṃ buddhaṃ
anussarato   evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā
kusalanissitā   saṇṭhāti  .  so  tena  attamano  hoti  .  ettāvatāpi
kho so āvuso bhikkhuno bahukataṃ hoti.
     [344]  Katamā  cāvuso  tejodhātu  .  tejodhātu siyā ajjhattikā
siyā  bāhirā  .  katamā  cāvuso  ajjhattikā  tejodhātu . Yaṃ ajjhattaṃ
paccattaṃ  tejo  tejogataṃ  upādinnaṃ  seyyathīdaṃ  yena ca santappati yena ca
jirati  yena  ca  pariḍayhati  yena  ca  asitapītakhāyitasāyitaṃ  sammā  pariṇāmaṃ
gacchati   yaṃ   vā   panaññampi  kiñci  ajjhattaṃ  paccattaṃ  tejo  tejogataṃ
upādinnaṃ  ayaṃ  vuccatāvuso  ajjhattikā  tejodhātu  .  yā ceva kho pana
ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṃ netaṃ
Mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  tejodhātuyā
nibbindati  tejodhātuyā  cittaṃ  virājeti  .  hoti kho so āvuso samayo
yaṃ   bāhirā   tejodhātu   pakuppati  sā  gāmampi  ḍahati  nagarampi  ḍahati
nigamampi    ḍahati   janapadampi   ḍahati   janapadapadesampi   ḍahati   .   sā
haritantaṃ   vā   panthantaṃ   vā  selantaṃ  vā  udakantaṃ  vā  ramaṇīyaṃ  vā
bhūmibhāgaṃ āgamma anāhārā nibbāyati.
     {344.1}   Hoti   kho  so  āvuso  samayo  yaṃ  kukkuṭapattenapi
nhārudaddalenapi  aggiṃ  gavesanti  .  tasmā  hi  nāma  āvuso bāhirāya
tejodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati   khayadhammatā
paññāyissati       vayadhammatā       paññāyissati       vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā  asmīti vā atha khvassa no tevettha hoti. Tassa
ce  āvuso  bhikkhuno  evaṃ  buddhaṃ  anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ  anussarato  upekkhā  kusalanissitā  saṇṭhāti  .  so tena attamano
hoti. Ettāvatāpi kho so āvuso bhikkhuno bahukataṃ hoti.
     [345]  Katamā  cāvuso  vāyodhātu  .  vāyodhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   cāvuso   ajjhattikā  vāyodhātu  .  yaṃ
ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ  seyyathīdaṃ  uddhaṅgamā
vātā    adhogamā    vātā   kucchisayā   vātā   koṭṭhasayā   vātā
Aṅgamaṅgānusārino   vātā   assāso   passāso   iti   vā  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ   paccattaṃ   vāyo   vāyogataṃ   upādinnaṃ
ayaṃ   vuccatāvuso   ajjhattikā   vāyodhātu   .   yā  ceva  kho  pana
ajjhattikā  vāyodhātu  yā  ca  bāhirā  vāyodhātu vāyodhāturevesā.
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya    daṭṭhabbaṃ    .    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
     {345.1}  Hoti  kho  so  āvuso  samayo  yaṃ bāhirā vāyodhātu
pakuppati    sā    gāmampi    vahati   nigamampi   vahati   nagarampi   vahati
janapadampi   vahati   janapadapadesampi   vahati   .  hoti  kho  so  āvuso
samayo   yaṃ   gimhānaṃ   pacchime  māse  tālapaṇṇenapi  vidhūpanenapi  vātaṃ
pariyesanti   ossavanepi  tiṇāni  na  iñjanti  .  tassā  hi  nāmāvuso
bāhirāya    vāyodhātuyā   tāva   mahallikāya   aniccatā   paññāyissati
khayadhammatā    paññāyissati    vayadhammatā   paññāyissati   vipariṇāmadhammatā
paññāyissati   .   kiṃ   panimassa   mattaṭṭhakassa   kāyassa  taṇhupādinnassa
ahanti  vā  mamanti  vā  asmīti  vā  atha  khvassa  no tevettha hoti.
Tañce    āvuso    bhikkhuṃ   pare   akkosanti   paribhāsanti   rosenti
vihesenti  .  so  evaṃ  pajānāti  uppannā kho me ayaṃ sotasamphassajā
dukkhā   vedanā  sā  ca  kho  paṭicca  no  appaṭicca  kiṃ  paṭicca  phassaṃ
paṭicca    .    sopi    kho    phasso    aniccoti   passati   vedanā
Aniccāti    passati   saññā   aniccāti   passati   saṅkhārā   aniccāti
passati     viññāṇaṃ     aniccanti    passati    tassa    dhātārammaṇameva
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.
     {345.2}  Tañce  āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti     pāṇisamphassenapi    leḍḍusamphassenapi    daṇḍasamphassenapi
satthasamphassenapi  .  so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ
kāye   pāṇisamphassāpi   kamanti  leḍḍusamphassāpi  kamanti  daṇḍasamphassāpi
kamanti  satthasamphassāpi  kamanti  .  vuttaṃ  kho  panetaṃ  bhagavatā  kakacūpame
ovāde  ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okkanteyyuṃ  tatrāpi  yo mano padoseyya na me so tena sāsanakaroti.
Āraddhaṃ  kho  pana  me  viriyaṃ  bhavissati  asallīnaṃ upaṭṭhitā sati appammuṭṭhā
passaddho   kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  kāmaṃdāni  imasmiṃ
kāye   pāṇisamphassāpi   kamantu  leḍḍusamphassāpi  kamantu  daṇḍasamphassāpi
kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti.
     {345.3}  Tassa  ce  āvuso  bhikkhuno evaṃ buddhaṃ anussarato evaṃ
dhammaṃ   anussarato   evaṃ   saṅghaṃ  anussarato  upekkhā  kusalanissitā  na
saṇṭhāti  .  so  tena  saṃvijjati  saṃvegaṃ  āpajjati  alābhā  vata  me na
vata  me  lābhā  dulladdhaṃ  vata  me na vata me suladdhaṃ yassa me evaṃ buddhaṃ
anussarato   evaṃ  dhammaṃ  anussarato   evaṃ  saṅghaṃ  anussarato  upekkhā
Kusalanissitā   na   saṇṭhātīti   .   seyyathāpi   āvuso  suṇisā  sassuraṃ
disvā   saṃvijjati   saṃvegaṃ   āpajjati   evameva   kho   āvuso  tassa
ce   bhikkhuno   evaṃ   buddhaṃ  anussarato  evaṃ  dhammaṃ  anussarato  evaṃ
saṅghaṃ   anussarato   upekkhā   kusalanissitā  na  saṇṭhāti  .  so  tena
saṃvijjati   saṃvegaṃ   āpajjati   alābhā   vata  me  na  vata  me  lābhā
dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ  yassa  me evaṃ buddhaṃ anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
na   saṇṭhātīti  .  tassa  ce  āvuso  bhikkhuno  evaṃ  buddhaṃ  anussarato
evaṃ   dhammaṃ  anussarato  evaṃ  saṅghaṃ  anussarato  upekkhā  kusalanissitā
saṇṭhāti  .  so  tena  attamano  hoti  .  ettāvatāpi  kho  āvuso
bhikkhuno bahukataṃ hoti.
     [346]   Seyyathāpi   āvuso   kaṭṭhañca   paṭicca  valliñca  paṭicca
mattikañca   paṭicca   tiṇañca   paṭicca  ākāso  parivārito  agārantveva
saṅkhyaṃ   gacchati   evameva   kho   āvuso   aṭṭhiñca  paṭicca  nhāruñca
paṭicca    maṃsañca    paṭicca    cammañca   paṭicca   ākāso   parivārito
rūpantveva   saṅkhyaṃ   gacchati  .  ajjhattikañce  āvuso  cakkhuṃ  aparibhinnaṃ
hoti   bāhirā   ca   rūpā   na   āpāthaṃ  āgacchanti  no  ca  tajjo
samannāhāro   hoti   neva   tāva  tajjassa  viññāṇabhāgassa  pātubhāvo
hoti   .   ajjhattikañca   āvuso   cakkhuṃ   aparibhinnaṃ   hoti   bāhirā
ca   rūpā   āpāthaṃ   āgacchanti   no  ca  tajjo  samannāhāro  hoti
Neva  tāva  tajjassa  viññāṇabhāgassa  pātubhāvo  hoti  .  yato  ca kho
āvuso   ajjhattikañceva   cakkhuṃ   aparibhinnaṃ   hoti   bāhirā  ca  rūpā
āpāthaṃ    āgacchanti   tajjo   ca   samannāhāro   hoti   .   evaṃ
tajjassa   viññāṇabhāgassa   pātubhāvo   hoti   .   yaṃ  tathābhūtassa  rūpaṃ
taṃ   rūpūpādānakkhandhe   saṅgahaṃ   gacchati   .   yā  tathābhūtassa  vedanā
sā   vedanūpādānakkhandhe   saṅgahaṃ   gacchati  .  yā  tathābhūtassa  saññā
sā   saññūpādānakkhandhe   saṅgahaṃ  gacchati  .  ye  tathābhūtassa  saṅkhārā
te   saṅkhārūpādānakkhandhe  saṅgahaṃ  gacchanti  .  yaṃ  tathābhūtassa  viññāṇaṃ
taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati.
     {346.1} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho  sannipāto  samavāyo  hoti  .  vuttaṃ  kho  panetaṃ  bhagavatā yo
paṭiccasamuppādaṃ   passati   so   dhammaṃ   passati   yo  dhammaṃ  passati  so
paṭiccasamuppādaṃ    passatīti   .   paṭiccasamuppannā   kho   panime   yadidaṃ
pañcupādānakkhandhā    yo   imesu   pañcasu   upādānakkhandhesu   chando
ālayo   anunayo   ajjhosānaṃ   so   dukkhasamudayo  yo  imesu  pañcasu
upādānakkhandhesu  chandarāgavinayo  chandarāgappahānaṃ  so  dukkhanirodhoti .
Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
     {346.2}  Ajjhattikañce  āvuso  sotaṃ  aparibhinnaṃ hoti ... Ghānaṃ
aparibhinnaṃ hoti ... Jivhā aparibhinnā hoti ... Kāyo aparibhinno hoti ...
Ajjhattiko  ce  āvuso mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ
Āgacchanti    no    ca   tajjo   samannāhāro   hoti   neva   tāva
tajjassa    viññāṇabhāgassa    pātubhāvo   hoti   .   ajjhattiko   ce
āvuso    mano   aparibhinno   hoti   bāhirā   ca   dhammā   āpāthaṃ
āgacchanti   no   ca  tajjo  samannāhāro  hoti  neva  tāva  tajjassa
viññāṇabhāgassa  pātubhāvo  hoti  .  yato  ca  kho  āvuso  ajjhattiko
ceva   mano  aparibhinno  hoti  bāhirā  ca  dhammā  āpāthaṃ  āgacchanti
tajjo   ca   samannāhāro   hoti   .   evaṃ  tajjassa  viññāṇabhāgassa
pātubhāvo   hoti   .   yaṃ   tathābhūtassa   rūpaṃ   taṃ   rūpūpādānakkhandhe
saṅgahaṃ   gacchati   .  yā  tathābhūtassa  vedanā  sā  vedanūpādānakkhandhe
saṅgahaṃ   gacchati   .   yā   tathābhūtassa  saññā  sā  saññūpādānakkhandhe
saṅgahaṃ  gacchati  .  ye  tathābhūtassa  saṅkhārā  te  saṅkhārūpādānakkhandhe
saṅgahaṃ   gacchanti   .  yaṃ  tathābhūtassa  viññāṇaṃ  taṃ  viññāṇūpādānakkhandhe
saṅgahaṃ gacchati.
     {346.3} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho   sannipāto   samavāyo  hoti  .  vuttaṃ  kho  panetaṃ  bhagavatā
yo   paṭiccasamuppādaṃ   passati   so   dhammaṃ  passati  yo  dhammaṃ  passati
so    paṭiccasamuppādaṃ   passatīti   .   paṭiccasamuppannā   kho   panime
yadidaṃ    pañcupādānakkhandhā   yo   imesu   pañcasu   upādānakkhandhesu
chando   ālayo   anunayo   ajjhosānaṃ   so  dukkhasamudayo  yo  imesu
pañcasu    upādānakkhandhesu    chandarāgavinayo    chandarāgappahānaṃ    so
dukkhanirodhoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hotīti.
     Idamavoca   āyasmā  sārīputto  attamanā  te  bhikkhū  āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
              Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     ------------
                     Mahāsāropamasuttaṃ
     [347]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
gijjhakūṭe   pabbate   .   acirapakkante   devadatte  tatra  kho  bhagavā
devadattaṃ   ārabbha  bhikkhū  āmantesi  idha  bhikkhave  ekacco  kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāya   maraṇena   sokaparidevadukkhadomanassupāyāsehi   1-   dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .    so    tena    lābhasakkārasilokena    attamano
hoti     paripuṇṇasaṅkappo    .    so    tena    lābhasakkārasilokena
attānukkaṃseti   paraṃ   vambheti   ahamasmi   lābhī  sakkārasilokavā  ime
panaññe    bhikkhū    appaññātā    appesakkhāti    .    so    tena
lābhasakkārasilokena    majjati    pamajjati   pamādaṃ   āpajjati   pamatto
samāno dukkhaṃ viharati.
     {347.1}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ    caramāno    mahato    rukkhassa    tiṭṭhato    sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ  sākhāpalāsaṃ  chetvā  ādāya  pakkameyya  sāranti maññamāno.
Tamenaṃ   cakkhumā  puriso  disvā  evaṃ  vadeyya  na  vatāyaṃ  bhavaṃ  puriso
@Footnote: 1 katthaci potthake jarāmaraṇena sokehi ... upāyāsehītipi dissanti.
Aññāsi   sāraṃ   na   aññāsi   phegguṃ   na  aññāsi  tacaṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī    sārapariyesanaṃ    caramāno    mahato    rukkhassa   tiṭṭhato
sāravato    atikkammeva    sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ
atikkamma    pappaṭikaṃ    sākhāpalāsaṃ    chetvā    ādāya    pakkanto
sāranti     maññamāno    yañcassa    sārena    sārakaraṇīyaṃ    tañcassa
atthaṃ   nānubhavissatīti   evameva   kho   bhikkhave   idhekacco  kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti.
     {347.2}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti   .   so   tena   lābhasakkārasilokena   attamano  hoti
paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena  attānukkaṃseti
paraṃ   vambheti   ahamasmi   lābhī   sakkārasilokavā  ime  panaññe  bhikkhū
appaññātā   appesakkhāti   .  so  tena  lābhasakkārasilokena  majjati
pamajjati  pamādaṃ  āpajjati  pamatto  samāno  dukkhaṃ  viharati . Ayaṃ vuccati
bhikkhave   bhikkhu  sākhāpalāsaṃ  aggahesi  brahmacariyassa  tena  ca  vosānaṃ
āpādi.
     [348]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   attānukkaṃseti   paraṃ
vambheti    ahamasmi    sīlavā    kalyāṇadhammo   ime   panaññe   bhikkhū
dussīlā   pāpadhammāti   .   so   tāya   sīlasampadāya  majjati  pamajjati
pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati.
     {348.1}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ  atikkamma  phegguṃ  atikkamma  tacaṃ pappaṭikaṃ chetvā ādāya pakkameyya
sāranti  maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ vadeyya na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ    na    aññāsi   pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ
bhavaṃ   puriso   sāratthiko   sāragavesī   sārapariyesanaṃ  caramāno  mahato
rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ
Atikkamma    tacaṃ    pappaṭikaṃ    chetvā   ādāya   pakkanto   sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti   evameva   kho   bhikkhave   idhekacco  kulaputto  saddhā
agārasmā    anagāriyaṃ    pabbajito    hoti    otiṇṇomhi    jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti.
     {348.2}  So  tena  lābhasakkārasilokena  na  attamano  hoti na
paripuṇṇasaṅkappo   .  so  tena  lābhasakkārasilokena  na  attānukkaṃseti
na  paraṃ  vambheti  .  so  tena  lābhasakkārasilokena na majjati nappamajjati
nappamādaṃ   āpajjati  appamatto  samāno  sīlasampadaṃ  ārādheti  .  so
tāya   sīlasampadāya   attamano   hoti   paripuṇṇasaṅkappo  .  so  tāya
sīlasampadāya  attānukkaṃseti  paraṃ  vambheti  ahamasmi  sīlavā  kalyāṇadhammo
ime   panaññe  bhikkhū  dussīlā  pāpadhammāti  .  so  tāya  sīlasampadāya
majjati   pamajjati   pamādaṃ  āpajjati  pamatto  samāno  dukkhaṃ  viharati .
Ayaṃ   vuccati  bhikkhave  bhikkhu  pappaṭikaṃ  aggahesi  brahmacariyassa  tena  ca
vosānaṃ āpādi.
     [349]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti na paraṃ vambheti.
     {349.1}   So   tāya   sīlasampadāya   na   majjati   nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno  samādhisampadaṃ  ārādheti .
So    tāya   samādhisampadāya   attamano   hoti   paripuṇṇasaṅkappo  .
So   tāya   samādhisampadāya   attānukkaṃseti   paraṃ   vambheti   ahamasmi
samāhito     ekaggacitto     ime    panaññe    bhikkhū    asamāhitā
vibbhantacittāti    .    so   tāya   samādhisampadāya   majjati   pamajjati
pamādaṃ   āpajjati   pamatto   samāno   dukkhaṃ   viharati   .  seyyathāpi
bhikkhave   puriso  sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato
rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ
tacaṃ   chetvā   ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ
cakkhumā  puriso  disvā  evaṃ  vadeyya  na  vatāyaṃ  bhavaṃ  puriso  aññāsi
Sāraṃ   na   aññāsi   phegguṃ   na   aññāsi  tacaṃ  na  aññāsi  pappaṭikaṃ
na   aññāsi   sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā   ādāya  pakkanto  sāranti
maññamāno   yañcassa   sārena  sārakaraṇīyaṃ  tañcassa  atthaṃ  nānubhavissatīti
evameva     kho     bhikkhave     idhekacco     kulaputto     saddhā
agārasmā    anagāriyaṃ    pabbajito    hoti    otiṇṇomhi    jātiyā
jarāya     maraṇena     sokaparidevadukkhadomanassupāyāsehi    dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti.
     {349.2}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti   na   paraṃ   vambheti  .  so  tena  lābhasakkārasilokena
na    majjati   nappamajjati   nappamādaṃ   āpajjati   appamatto   samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  sīlasampadāya  na  majjati
nappamajjati    nappamādaṃ   āpajjati   appamatto   samāno   samādhisampadaṃ
ārādheti  .  so  tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo.
So     tāya     samādhisampadāya     attānukkaṃseti    paraṃ    vambheti
Ahamasmi   samāhito   ekaggacitto   ime   panaññe   bhikkhū  asamāhitā
vibbhantacittāti   .   so  tāya  samādhisampadāya  majjati  pamajjati  pamādaṃ
āpajjati   pamatto   samāno   dukkhaṃ   viharati  .  ayaṃ  vuccati  bhikkhave
bhikkhu tacaṃ aggahesi brahmacariyassa tena ca vosānaṃ āpādi.
     [350]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā  agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na attānukkaṃseti na paraṃ vambheti.
     {350.1}  So  tena  lābhasakkārasilokena  na  majjati  nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno   sīlasampadaṃ   ārādheti .
So  tāya  sīlasampadāya  attamano  hoti  no  ca  kho paripuṇṇasaṅkappo.
So  tāya  sīlasampadāya  na  attānukkaṃseti  na  paraṃ  vambheti. So tāya
sīlasampadāya   na   majjati   nappamajjati   nappamādaṃ  āpajjati  appamatto
samāno  samādhisampadaṃ  ārādheti  .  so  tāya  samādhisampadāya attamano
hoti   no  ca  kho  paripuṇṇasaṅkappo  .  so  tāya  samādhisampadāya  na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  samādhisampadāya na majjati
Nappamajjati    nappamādaṃ    āpajjati   appamatto   samāno   ñāṇadassanaṃ
ārādheti  .  so  tena  ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So   tena   ñāṇadassanena  attānukkaṃseti  paraṃ  vambheti  ahamasmi  jānaṃ
passaṃ  viharāmi  ime  panaññe  bhikkhū  ajānaṃ  apassaṃ viharantīti. So tena
ñāṇadassanena   majjati   pamajjati   pamādaṃ   āpajjati   pamatto  samāno
dukkhaṃ viharati.
     {350.2}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ    caramāno    mahato    rukkhassa    tiṭṭhato    sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya  na vatāyaṃ
bhavaṃ   puriso   aññāsi   sāraṃ   na   aññāsi  phegguṃ  na  aññāsi  tacaṃ
na    aññāsi    pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ
puriso    sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato
rukkhassa  tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa   atthaṃ   nānubhavissatīti   evameva   kho   bhikkhave   idhekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā      jarāya      maraṇena     sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo      dukkhapareto     appevanāma     imassa     kevalassa
dukkhakkhandhassa   antakiriyā   paññāyethāti   .   so   evaṃ   pabbajito
samāno     lābhasakkārasilokaṃ     abhinibbatteti     .    so    tena
Lābhasakkārasilokena   na   attamano   hoti   na   paripuṇṇasaṅkappo  .
So  tena  lābhasakkārasilokena  na  attānukkaṃseti  na  paraṃ  vambheti .
So   tena   lābhasakkārasilokena   na   majjati   nappamajjati   nappamādaṃ
āpajjati   appamatto   samāno   sīlasampadaṃ   ārādheti  .  so  tāya
sīlasampadāya   attamano   hoti   no   ca   kho   paripuṇṇasaṅkappo  .
So   tāya   sīlasampadāya  na  attānukkaṃseti  na  paraṃ  vambheti  .  so
tāya    sīlasampadāya    na   majjati   nappamajjati   nappamādaṃ   āpajjati
appamatto samāno samādhisampadaṃ ārādheti.
     {350.3}  So  tāya  samādhisampadāya  attamano  hoti  no ca kho
paripuṇṇasaṅkappo   .   so   tāya   samādhisampadāya   na  attānukkaṃseti
na   paraṃ  vambheti  .  so  tāya  samādhisampadāya  na  majjati  nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno   ñāṇadassanaṃ  ārādheti .
So  tena  ñāṇadassanena  attamano  hoti  paripuṇṇasaṅkappo  .  so tena
ñāṇadassanena   attānukkaṃseti   paraṃ   vambheti   ahamasmi   jānaṃ   passaṃ
viharāmi   ime   panaññe   bhikkhū   ajānaṃ   apassaṃ   viharantīti  .  so
tena    ñāṇadassanena   majjati   pamajjati   pamādaṃ   āpajjati   pamatto
samāno  dukkhaṃ  viharati  .  ayaṃ  vuccati  bhikkhave  bhikkhu  phegguṃ  aggahesi
brahmacariyassa tena ca vosānaṃ āpādi.
     [351]  Idha  pana  bhikkhave  ekacco  kulaputto  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
Sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma     imassa     kevalassa     dukkhakkhandhassa      antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so  tena  lābhasakkārasilokena  na  attamano  hoti
na    paripuṇṇasaṅkappo    .    so    tena   lābhasakkārasilokena   na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tena  lābhasakkārasilokena  na
majjati    nappamajjati    nappamādaṃ    āpajjati    appamatto    samāno
sīlasampadaṃ  ārādheti  .  so  tāya sīlasampadāya attamano hoti no ca kho
paripuṇṇasaṅkappo    .   so   tāya   sīlasampadāya   na   attānukkaṃseti
na paraṃ vambheti.
     {351.1}   So   tāya   sīlasampadāya   na   majjati   nappamajjati
nappamādaṃ   āpajjati   appamatto   samāno  samādhisampadaṃ  ārādheti .
So  tāya  samādhisampadāya  attamano  hoti  no ca kho paripuṇṇasaṅkappo.
So  tāya  samādhisampadāya  na  attānukkaṃseti  na  paraṃ  vambheti  .  so
tāya     samādhisampadāya     na     majjati     nappamajjati    nappamādaṃ
āpajjati    appamatto    samāno   ñāṇadassanaṃ   ārādheti   .   so
tena   ñāṇadassanena  attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo .
So   tena  ñāṇadassanena  na  attānukkaṃseti  na  paraṃ  vambheti  .  so
tena    ñāṇadassanena   na   majjati   nappamajjati   nappamādaṃ   āpajjati
appamatto   samāno   samayavimokkhaṃ   ārādheti   .  ṭhānaṃ  kho  panetaṃ
bhikkhave vijjati yaṃ so bhikkhu tāya samayavimuttiyā parihāyethāti.
     {351.2}   Seyyathāpi   bhikkhave   puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato sāraṃ chetvā
ādāya   pakkameyya   sāranti   jānamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   aññāsi   vatāyaṃ  bhavaṃ  puriso  sāraṃ  aññāsi
phegguṃ    aññāsi    tacaṃ    aññāsi   pappaṭikaṃ   aññāsi   sākhāpalāsaṃ
tathāhayaṃ   bhavaṃ   puriso   sāratthiko   sāgavesī  sārapariyesanaṃ  caramāno
mahato   rukkhassa   tiṭṭhato   sāravato   sāraññeva   chetvā   ādāya
pakkanto    sāranti    jānamāno    yañcassa    sārena    sāratharaṇīyaṃ
tañcassa    atthaṃ   anubhavissatīti   evameva   kho   bhikkhave   idhekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā      jarāya      maraṇena     sokaparidevadukkhadomanassupāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā paññāyethāti.
     {351.3}   So   evaṃ   pabbajito   samāno   lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti   na   paripuṇṇasaṅkappo   .   so   tena  lābhasakkārasilokena  na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tena  lābhasakkārasilokena  na
majjati    nappamajjati    nappamādaṃ    āpajjati    appamatto    samāno
sīlasampadaṃ   ārādheti   .   so   tāya   sīlasampadāya  attamano  hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya   sīlasampadāya   na
attānukkaṃseti  na  paraṃ  vambheti  .  so  tāya  sīlasampadāya  na  majjati
Nappamajjati    nappamādaṃ   āpajjati   appamatto   samāno   samādhisampadaṃ
ārādheti    .    so    tāya    samādhisampadāya    attamano   hoti
no   ca   kho   paripuṇṇasaṅkappo   .   so   tāya  samādhisampadāya  na
attānukkaṃseti   na   paraṃ   vambheti   .  so  tāya  samādhisampadāya  na
majjati    nappamajjati    nappamādaṃ    āpajjati    appamatto    samāno
ñāṇadassanaṃ    ārādheti    .   so   tena   ñāṇadassanena   attamano
hoti   no   ca   kho   paripuṇṇasaṅkappo   .  so  tena  ñāṇadassanena
na   attānukkaṃseti   na  paraṃ  vambheti  .  so  tena  ñāṇadassanena  na
majjati    nappamajjati    nappamādaṃ    āpajjati    appamatto    samāno
asamayavimokkhaṃ   ārādheti   .   aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ
so bhikkhu tāya asamayavimuttiyā parihāyethāti.
     [352]  Iti  kho  bhikkhave  nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ
na    sīlasampadānisaṃsaṃ    na    samādhisampadānisaṃsaṃ    na   ñāṇadassanānisaṃsaṃ
yā   ca  kho  ayaṃ  bhikkhave  akuppā  cetovimutti  etadatthamidaṃ  bhikkhave
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
      Idamavoca    bhagavā   attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāsāropamasuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
                      Cūḷasāropamasuttaṃ
     [353]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa   ārāme   .   atha   kho   piṅgalakoccho
brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  piṅgalakoccho  brāhmaṇo  bhagavantaṃ  etadavoca
yeme   bho  gotama  samaṇabrāhmaṇā  saṅghino  gaṇino  gaṇācariyā  ñātā
yasassino    titthakarā    sādhusammatā    bahujanassa    seyyathīdaṃ   pūraṇo
kassapo   makkhali   gosālo   ajito   kesakambalo   pakudho  kaccāyano
sañjayo    velaṭṭhaputto   nigantho   nāṭaputto   sabbe   te   sakāya
paṭiññāya    abbhaññiṃsu    sabbeva    na   abbhaññiṃsu   udāhu   ekacce
abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   .   alaṃ   brāhmaṇa  tiṭṭhatetaṃ
sabbe   te   sakāya   paṭiññāya   abbhaññiṃsu   sabbeva   na   abbhaññiṃsu
udāhu   ekacce   abbhaññiṃsu   ekacce   na   abbhaññiṃsūti   dhammaṃ  te
brāhmaṇa   desessāmi   taṃ  suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti .
Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi.
     [354]    Bhagavā    etadavoca   seyyathāpi   brāhmaṇa   puriso
sāratthiko    sāragavesī    sārapariyesanaṃ   caramāno   mahato   rukkhassa
tiṭṭhato   sāravato   atikkammeva   sāraṃ   atikkamma   phegguṃ  atikkamma
Tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ   chetvā   ādāya  pakkameyya
sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso  disvā  evaṃ  vadeyya
na  vatāyaṃ  bhavaṃ  puriso  aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
pappaṭikaṃ   na   aññāsi   sākhāpalāsaṃ   tathāhayaṃ  bhavaṃ  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva    sāraṃ    atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma
pappaṭikaṃ     sākhāpalāsaṃ    chetvā    ādāya    pakkanto    sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.1}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   atikkamma   tacaṃ   pappaṭikaṃ  chetvā  ādāya
pakkanto    sāranti    maññamāno    yañcassa    sārena    sārakaraṇīyaṃ
tañcassa atthaṃ nānubhavissatīti.
     {354.2}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī      sārapariyesanaṃ      caramāno      mahato      rukkhassa
Tiṭṭhato   sāravato   atikkammeva  sāraṃ  atikkamma  phegguṃ  tacaṃ  chetvā
ādāya   pakkameyya   sāranti   maññamāno  .  tamenaṃ  cakkhumā  puriso
disvā   evaṃ   vadeyya   na   vatāyaṃ   bhavaṃ  puriso  aññāsi  sāraṃ  na
aññāsi    phegguṃ    na   aññāsi   tacaṃ   na   aññāsi   pappaṭikaṃ   na
aññāsi   sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ   puriso   sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   atikkamma   phegguṃ   tacaṃ   chetvā  ādāya   pakkanto  sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti.
     {354.3}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   phegguṃ   chetvā   ādāya   pakkameyya   sāranti
maññamāno   .   tamenaṃ   cakkhumā   puriso   disvā  evaṃ  vadeyya  na
vatāyaṃ   bhavaṃ   puriso   aññāsi  sāraṃ  na  aññāsi  phegguṃ  na  aññāsi
tacaṃ   na   aññāsi   pappaṭikaṃ   na   aññāsi  sākhāpalāsaṃ  tathāhayaṃ  bhavaṃ
puriso   sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa
tiṭṭhato  sāravato  atikkammeva  sāraṃ  phegguṃ  chetvā  ādāya pakkanto
sāranti   maññamāno   yañcassa   sārena   sārakaraṇīyaṃ   tañcassa   atthaṃ
nānubhavissatīti.
     {354.4}   Seyyathāpi   vā   pana  brāhmaṇa  puriso  sāratthiko
sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
sāraññeva  chetvā  ādāya  pakkameyya  sāranti  jānamāno  .  tamenaṃ
Cakkhumā   puriso   disvā   evaṃ  vadeyya  aññāsi  vatāyaṃ  bhavaṃ  puriso
sāraṃ   aññāsi   phegguṃ   aññāsi   tacaṃ   aññāsi   pappaṭikaṃ   aññāsi
sākhāpalāsaṃ   tathāhayaṃ   bhavaṃ  puriso  sāratthiko  sāragavesī  sārapariyenaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   sāraññeva  chetvā
ādāya   pakkanto   sāranti   jānamāno  yañcassa  sārena  sārakaraṇīyaṃ
tañcassa atthaṃ anubhavissatīti.
     [355]   Evameva   kho  brāhmaṇa  idhekacco  kulaputto  saddhā
agārasmā   anagāriyaṃ   pabbajito   hoti   otiṇṇomhi  jātiyā  jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so   tena   lābhasakkārasilokena   attamano  hoti
paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena  attānukkaṃseti
paraṃ    vambheti    ahamasmi    lābhī   sakkārasilokavā   ime   panaññe
bhikkhū   appaññātā   appesakkhāti   .   lābhasakkārasilokena   ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
na   chandaṃ   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma   phegguṃ   atikkamma   tacaṃ   atikkamma   pappaṭikaṃ   sākhāpalāsaṃ
Chetvā   ādāya   pakkanto   sāranti   maññamāno   yañcassa  sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [356]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ   pabbajito   hoti   otiṇṇomhi   jātiyā   jarāya   maraṇena
sokaparidevadukkhadomanassupāyāsehi        dukkhotiṇṇo       dukkhapareto
appevanāma      imassa     kevalassa     dukkhakkhandhassa     antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko.
     {356.1}  So  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano    hoti    paripuṇṇasaṅkappo    .   so   tāya   sīlasampadāya
attānukkaṃseti    paraṃ    vambheti    ahamasmi    sīlavā    kalyāṇadhammo
ime   panaññe   bhikkhū   dussīlā   pāpadhammāti   .   sīlasampadāya   ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    na    chandaṃ   janeti   na   vāyamati   olīnavuttiko   ca
hoti   sāthiliko   .   seyyathāpi   so   brāhmaṇa  puriso  sāratthiko
Sāragavesī   sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato
atikkammeva   sāraṃ   atikkamma  phegguṃ  atikkamma  tacaṃ  pappaṭikaṃ  chetvā
ādāya     pakkanto     sāranti    maññamāno    yañcassa    sārena
sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ   brāhmaṇa
imaṃ puggalaṃ vadāmi.
     [357]   Idha   pana   brāhmaṇa   ekacco   .pe.   antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti    .   so   tena   lābhasakkārasilokena   na   attamano
hoti    na    paripuṇṇasaṅkappo   .   so   tena   lābhasakkārasilokena
na   attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca
ye   aññe   dhammā   uttaritarā   ca   paṇītatarā   ca  tesaṃ  dhammānaṃ
sacchikiriyāya    chandaṃ    janeti    vāyamati   anolīnavuttiko   ca   hoti
asāthiliko   .   so  sīlasampadaṃ  ārādheti  .  so  tāya  sīlasampadāya
attamano hoti no ca kho paripuṇṇasaṅkappo.
     {357.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano    hoti   paripuṇṇasaṅkappo   .   so   tāya   samādhisampadāya
attānukkaṃseti  paraṃ  vambheti  ahamasmi samāhito ekaggacitto ime panaññe
Bhikkhū   asamāhitā   vibbhantacittāti   .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā   ca   paṇītatarā   ca   tesaṃ   dhammānaṃ  sacchikiriyāya
chandaṃ   na   janeti   na  vāyamati  olīnavuttiko  ca  hoti  sāthiliko .
Seyyathāpi   so  brāhmaṇa  puriso  sāratthiko  sāragavesī  sārapariyesanaṃ
caramāno   mahato   rukkhassa   tiṭṭhato   sāravato   atikkammeva   sāraṃ
atikkamma    phegguṃ    tacaṃ    chetvā    ādāya   pakkanto   sāranti
maññamāno     yañcassa     sārena     sārakaraṇīyaṃ    tañcassa    atthaṃ
nānubhavissatīti. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [358]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ  pabbajito  hoti  otiṇṇomhi  jātiyā  jarāya  maraṇena  .pe.
Antakiriyā  paññāyethāti  .  so evaṃ pabbajito samāno lābhasakkārasilokaṃ
abhinibbatteti  .  so  tena  lābhasakkārasilokena  na  attamano  hoti na
paripuṇṇasaṅkappo   .  so  tena  lābhasakkārasilokena  na  attānukkaṃseti
na  paraṃ  vambheti  .  lābhasakkārasilokena  ca ye aññe dhammā uttaritarā
ca   paṇītatarā   ca   tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ  janeti  vāyamati
anolīnavuttiko   ca  hoti  asāthiliko  .  so  sīlasampadaṃ  ārādheti .
So  tāya  sīlasampadāya  attamano  hoti  no  ca  kho paripuṇṇasaṅkappo.
So   tāya   sīlasampadāya   na   attānukkaṃseti   na   paraṃ  vambheti .
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
Dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti  .  so  tena  ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.
So   tena   ñāṇadassanena  attānukkaṃseti  paraṃ  vambheti  ahamasmi  jānaṃ
passaṃ   viharāmi   ime   panaññe   bhikkhū   ajānaṃ  apassaṃ  viharantīti .
Ñāṇadassanena  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca tesaṃ
dhammānaṃ  sacchikiriyāya  na  chandaṃ  janeti  na  vāyamati olīnavuttiko ca hoti
sāthiliko   .  seyyathāpi  so  brāhmaṇa  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
sāraṃ   phegguṃ  chetvā  ādāya  pakkanto  sāranti  maññamāno  yañcassa
sārena    sārakaraṇīyaṃ   tañcassa   atthaṃ   nānubhavissatīti   .   tathūpamāhaṃ
brāhmaṇa imaṃ puggalaṃ vadāmi.
     [359]  Idha  pana  brāhmaṇa  ekacco  puggalo  saddhā agārasmā
anagāriyaṃ     pabbajito     hoti     otiṇṇomhi    jātiyā    jarāya
maraṇena         sokaparidevadukkhadomanassupāyāsehi         dukkhotiṇṇo
Dukkhapareto   appevanāma   imassa   kevalassa  dukkhakkhandhassa  antakiriyā
paññāyethāti   .   so   evaṃ   pabbajito   samāno  lābhasakkārasilokaṃ
abhinibbatteti   .   so  tena  lābhasakkārasilokena  na  attamano  hoti
na    paripuṇṇasaṅkappo    .    so    tena   lābhasakkārasilokena   na
attānukkaṃseti   na   paraṃ   vambheti   .   lābhasakkārasilokena  ca  ye
aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya
chandaṃ   janeti   vāyamati   anolīnavuttiko  ca  hoti  asāthiliko  .  so
sīlasampadaṃ   ārādheti  .  so  tāya  sīlasampadāya  attamano  hoti  no
ca kho paripuṇṇasaṅkappo.
     {359.1}  So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti.
Sīlasampadāya  ca  ye  aññe  dhammā  uttaritarā  ca  paṇītatarā  ca  tesaṃ
dhammānaṃ   sacchikiriyāya   chandaṃ  janeti  vāyamati  anolīnavuttiko  ca  hoti
asāthiliko  .  so  samādhisampadaṃ  ārādheti  .  so tāya samādhisampadāya
attamano  hoti  no  ca  kho  paripuṇṇasaṅkappo. So tāya samādhisampadāya
na  attānukkaṃseti  na  paraṃ  vambheti  .  samādhisampadāya  ca  ye  aññe
dhammā   uttaritarā  ca  paṇītatarā  ca  tesaṃ  dhammānaṃ  sacchikiriyāya  chandaṃ
janeti  vāyamati  anolīnavuttiko  ca  hoti  asāthiliko  .  so ñāṇadassanaṃ
ārādheti   .  so  tena  ñāṇadassanena  attamano  hoti  no  ca  kho
paripuṇṇasaṅkappo   .   so   tena   ñāṇadassanena   na   attānukkaṃseti
na  paraṃ  vambheti  .  ñāṇadassanena  ca  ye  aññe  dhammā uttaritarā ca
Paṇītatarā   ca   tesaṃ   dhammānaṃ   sacchikiriyāya   chandaṃ   janeti  vāyamati
anolīnavuttiko   ca   hoti  asāthiliko  .  katame  ca  brāhmaṇa  dhammā
ñāṇadassanena   uttaritarā   ca   paṇītatarā  ca  .  idha  brāhmaṇa  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   .  ayampi  kho  brāhmaṇa
dhammo   ñāṇadassanena   uttaritaro   ca   paṇītataro   ca  .  puna  caparaṃ
brāhmaṇa    bhikkhu    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ   sampasādanaṃ
cetaso    ekodibhāvaṃ    avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ
jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati.
     {359.2}  Ayampi  kho  brāhmaṇa  dhammo  ñāṇadassanena uttaritaro
ca   paṇītataro   ca  .  puna  caparaṃ  brāhmaṇa  bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ    upasampajja   viharati  .
Ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro  ca  paṇītataro
ca   .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso   ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     .pe.    sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi
kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati    .pe.    sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
Ca    paṇītataro    ca    .   puna   caparaṃ   brāhmaṇa   bhikkhu   sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharati   .   paññāyapassa   1-  disvā  āsavā  parikkhīṇā
honti   .   ayampi   kho   brāhmaṇa  dhammo  ñāṇadassanena  uttaritaro
ca   paṇītataro   ca   .   ime   kho   brāhmaṇa  dhammā  ñāṇadassanena
uttaritarā   ca   paṇītatarā   ca   .  seyyathāpi  so  brāhmaṇa  puriso
sāratthiko  sāragavesī  sārapariyesanaṃ  caramāno  mahato  rukkhassa  tiṭṭhato
sāravato   sāraññeva   chetvā  ādāya  pakkanto  sāranti  jānamāno
yañcassa    sārena    sārakaraṇīyaṃ    tañcassa   atthaṃ   anubhavissatīti  .
Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.
     [360]  Iti  kho brāhmaṇa nayidaṃ brahmacariyaṃ lābha sakkārasilokānisaṃsaṃ
na    sīlasampadānisaṃsaṃ    na    samādhisampadānisaṃsaṃ    na   ñāṇadassanānisaṃsaṃ
yā  ca  kho  ayaṃ  brāhmaṇa  akuppā  cetovimutti  etadatthamidaṃ brāhmaṇa
brahmacariyaṃ etaṃ sāraṃ etaṃ pariyosānanti.
     Evaṃ   vutte   piṅgalakoccho   brāhmaṇo   bhagavantaṃ   etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Opammavaggo tatiyo.
@Footnote: 1 Ma. paññāya cassa.
                        Tassuddānaṃ
         moliyatajjanāriṭṭhamāno       andhavanekaṭipuṇṇanivāpo
         rāsikaṇerumahāgajjamāno     sāravaropunapiṅgalakoccho.
                  --------------------
                      Mahāyamakavaggo
                     cūḷagosiṅgasālasuttaṃ
     [361]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  nādike  viharati
giñjakāvasathe   .   tena   kho   pana  samayena  āyasmā  ca  anuruddho
āyasmā   ca   nandiyo  āyasmā  ca  kimilo  1-  gosiṅgasālavanadāye
viharanti   .   atha   kho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   gosiṅgasālavanadāyo   tenupasaṅkami   .  addasā  kho  dāyapālo
bhagavantaṃ    dūratova    gacchantaṃ    disvāna   bhagavantaṃ   etadavoca   mā
samaṇa   etaṃ   dāyaṃ   pāvisi   santettha  tayo  kulaputtā  attakāmarūpā
viharanti mā tesaṃ aphāsumakāsīti.
     {361.1}  Assosi  kho  āyasmā  anuruddho  dāyapālassa bhagavatā
saddhiṃ   mantayamānassa   sutvāna   dāyapālaṃ   etadavoca   mā   āvuso
dāyapāla   bhagavantaṃ   vāresi   satthā   no   bhagavā   anuppattoti .
Atha   kho   āyasmā   anuruddho   yenāyasmā   ca  nandiyo  āyasmā
ca    kimilo    tenupasaṅkami    upasaṅkamitvā    āyasmantañca    nandiyaṃ
āyasmantañca        kimilaṃ        etadavoca       abhikkamathāyasmanto
abhikkamathāyasmanto     satthā     no     bhagavā    anuppattoti   .
@Footnote: 1 Yu. kimbiloti dissati.
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   paccuggantvā   eko  bhagavato  pattacīvaraṃ  paṭiggahesi
eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   upaṭṭhapesi  .  nisīdi
bhagavā   paññatte  āsane  nisajja  [1]-  pāde  pakkhālesi  .  tepi
kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [362]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   anuruddhaṃ  bhagavā
etadavoca    kacci   vo   anuruddhā   khamanīyaṃ   kacci   yāpanīyaṃ   kacci
piṇḍakena  2-  na  kilamitthāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na ca
mayaṃ   bhante   piṇḍakena  kilamimhāti  3-  .  kacci  pana  vo  anuruddhā
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi   sampassantā   viharathāti  .  taggha  mayaṃ  bhante  4-  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  samaggā
sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ    piyacakkhūhi
sampassantā viharathāti.
     [363]  Idha  mayhaṃ  bhante evaṃ hoti lābhā vata me suladdhaṃ vata me
yohaṃ   evarūpehi   sabrahmacārīhi   saddhiṃ  viharāmīti  tassa  mayhaṃ  bhante
imesu    āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   āvī   ceva
raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ  manokammaṃ  paccupaṭṭhitaṃ āvī ceva
raho   ca   tassa   mayhaṃ   bhante   evaṃ   hoti  yannūnāhaṃ  sakaṃ  cittaṃ
@Footnote: 1 Ma. kho bhagavā. 2 Po. piṇḍapātena. 3 Ma. kilamāmāti. 4 Po. tayo
@mayaṃ bhante bhagavā.
Nikkhipitvā   imesaṃyeva   āyasmantānaṃ   cittassa   vasena   vatteyyanti
so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva  āyasmantānaṃ
cittassa   vasena  vattāmi  nānā  hi  kho  no  bhante  kāyā  ekañca
pana maññe cittanti.
     {363.1}  Āyasmāpi  kho  nandiyo  .pe.  āyasmāpi kho kimilo
bhagavantaṃ  etadavoca  idha  mayhampi  kho  bhante  evaṃ hoti lābhā vata me
suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti  tassa
mayhaṃ   bhante   imesu   āyasmantesu   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ
āvī  ceva  raho  ca  mettaṃ  vacīkammaṃ  ...  mettaṃ manokammaṃ paccupaṭṭhitaṃ
āvī   ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ  hoti  yannūnāhaṃ  sakaṃ
cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa    vasena
vatteyyanti   so   kho  ahaṃ  bhante  sakaṃ  cittaṃ  nikkhipitvā  imesaṃyeva
āyasmantānaṃ   cittassa   vasena   vattāmi  nānā  hi  kho  no  bhante
kāyā   ekañca   pana   maññe   cittanti   .  evaṃ  kho  mayaṃ  bhante
samaggā     sammodamānā     avivadamānā     khīrodakībhūtā    aññamaññaṃ
piyacakkhūhi sampassantā viharāmāti.
     [364]   Sādhu   sādhu   anuruddhā   kacci   pana   vo  anuruddhā
appamattā   ātāpino   pahitattā   viharathāti   .   taggha  mayaṃ  bhante
appamattā    ātāpino    pahitattā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   appamattā  ātāpino  pahitattā  viharathāti  .  idha
pana   1-  bhante  amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya  paṭikkamati  so
@Footnote: 1 Po. Ma. panasaddo na dissati.
Āsanāni   paññāpeti  pānīyaṃ  paribhojanīyaṃ  upaṭṭhapeti  1-  avakkārapātiṃ
upaṭṭhapeti    yo    pacchā    gāmato    piṇḍāya    paṭikkamati   sace
hoti   bhuttāvaseso   sace   ākaṅkhati   bhuñjati   no   ce  ākaṅkhati
appaharite   vā   chaḍḍeti   appāṇake   vā  udake  opilāpeti  so
āsanāni   paṭisāmeti   pānīyaṃ   paribhojanīyaṃ   paṭisāmeti   avakkārapātiṃ
paṭisāmeti    bhattaggaṃ    sammajjati    yo    passati    pānīyaghaṭaṃ   vā
paribhojanīyaghaṭaṃ   vā   vaccaghaṭaṃ   vā   rittaṃ  tucchaṃ  so  upaṭṭhapeti  1-
sacāssa  hoti  avisayhaṃ  hatthavikārena  dutiyaṃ  āmantetvā hatthavilaṅghikena
upaṭṭhapema    2-    na    tveva    mayaṃ   bhante   tappaccayā   vācaṃ
bhindāma    pañcāhikaṃ   kho   pana   mayaṃ   bhante   sabbarattikaṃ   dhammiyā
kathāya   sannisīdāma   evaṃ   kho   mayaṃ   bhante  appamattā  ātāpino
pahitattā viharāmāti.
     [365]   Sādhu  sādhu  anuruddhā  atthi  pana  vo  anuruddhā  evaṃ
appamattānaṃ    ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā
alamariyañāṇadassanaviseso   adhigato   phāsuvihāroti  .  kiṃ  hi  no  siyā
bhante  idha  mayaṃ  bhante  yāvadeva  ākaṅkhāma  vivicceva  kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   viharāma   ayaṃ   kho   no   bhante   amhākaṃ  appamattānaṃ
ātāpīnaṃ    pahitattānaṃ    viharataṃ   uttari   manussadhammā   alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   sādhu   sādhu   anuruddhā
@Footnote: 1 Ma. upaṭṭhāpeti. 2 Ma. upaṭṭhāpema.
Etassa   pana  vo  anuruddhā  vihārassa  samatikkamāya  etassa  vihārassa
paṭippassaddhiyā     atthañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso  adhigato  phāsuvihāroti  .  kiṃ  hi  no  siyā  bhante idha
mayaṃ   bhante   yāvadeva   ākaṅkhāma   vitakkavicārānaṃ  vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ    jhānaṃ    upasampajja    viharāma    etassa   bhante   vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   ayamañño   uttari
manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.1}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma pītiyā ca
virāgā   upekkhakā  ca  viharāma  satā  ca  sampajānā  sukhañca  kāyena
paṭisaṃvedema   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ  jhānaṃ  upasampajja  viharāma  etassa  bhante  vihārassa  samatikkamāya
etassa    vihārassa   paṭippassaddhiyā   ayamañño   uttari   manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.2}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante yāvadeva ākaṅkhāma sukhassa ca
pahānā    dukkhassa    ca    pahānā    pubbeva    somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharāma   etassa   bhante  vihārassa  samatikkamāya  etassa
vihārassa      paṭippassaddhiyā     ayamañño     uttari     manussadhammā
alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.3}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya   etassa   vihārassa   paṭippassaddhiyā   atthañño    uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     amanasikārā     ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharāma   etassa  bhante
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  ayamañño
uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.
     {365.4}  Sādhu  sādhu anuruddhā etassa pana vo anuruddhā vihārassa
samatikkamāya    etassa   vihārassa   paṭippassaddhiyā   atthañño   uttari
manussadhammā    alamariyañāṇadassanaviseso    adhigato    phāsuvihāroti  .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      viharāma      .pe.     sabbaso
Viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja    viharāma   .pe.   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanaṃ     upasampajja     viharāma    etassa    bhante
vihārassa     samatikkamāya     etassa     vihārassa     paṭippassaddhiyā
ayamañño    uttari    manussadhammā    alamariyañāṇadassanaviseso   adhigato
phāsuvihāroti.
     {365.5}   Sādhu   sādhu  anuruddhā  etassa  pana  vo  anuruddhā
vihārassa   samatikkamāya   etassa   vihārassa   paṭippassaddhiyā  atthañño
uttari   manussadhammā  alamariyañāṇadassanaviseso  adhigato  phāsuvihāroti .
Kiṃ  hi  no  siyā  bhante  idha  mayaṃ  bhante  yāvadeva ākaṅkhāma sabbaso
nevasaññānāsaññāyatanaṃ          samatikkamma         saññāvedayitanirodhaṃ
upasampajja   viharāma   paññāyapassa   1-   disvā   āsavā   parikkhīṇā
honti   etassa   bhante   vihārassa   samatikkamāya   etassa  vihārassa
paṭippassaddhiyā     ayamañño     uttari    manussadhammā    alamariyañāṇa-
dassanaviseso   adhigato   phāsuvihāroti   .   imasmā  ca  mayaṃ  bhante
phāsuvihārā   aññaṃ   phāsuvihāraṃ   uttaritaraṃ   vā   paṇītataraṃ   vā   na
samanupassāmāti    .    sādhu   sādhu   anuruddhā   etasmā   anuruddhā
phāsuvihārā   añño   phāsuvihāro   uttaritaro   vā   paṇītataro   vā
natthīti.
     [366]   Atha   kho  bhagavā  āyasmantañca  anuruddhaṃ  āyasmantañca
nandiyaṃ     āyasmantañca    kimilaṃ    dhammiyā    kathāya    sandassetvā
@Footnote: 1 Ma. paññāya ca no.
Samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Atha   kho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimilo   bhagavantaṃ   anusaṃyāyitvā  1-  tato  paṭinivattitvā  āyasmā  ca
nandiyo    āyasmā    ca   kimilo   āyasmantaṃ   anuruddhaṃ   etadavocuṃ
kinnu   kho   mayaṃ   āyasmato   anuruddhassa   evamārocimhā  imāsañca
imāsañca    vihārasamāpattīnaṃ    mayaṃ    lābhinoti   yaṃ   no   āyasmā
anuruddho   bhagavato   sammukhā   yāva   āsavānaṃ   khayā  pakāsetīti .
Na    kho    me   āyasmanto   evamārocesuṃ   imāsañca   imāsañca
vihārasamāpattīnaṃ   mayaṃ  lābhinoti  apica  kho  2-  āyasmantānaṃ  cetasā
ceto    paricca    vidito    imāsañca    imāsañca    vihārasamāpattīnaṃ
ime   āyasmanto   lābhinoti   devatāpi   me   etamatthaṃ  ārocesuṃ
imāsañca   imāsañca   vihārasamāpattīnaṃ   ime   āyasmanto   lābhinoti
taṃ me 3- bhagavatā pañhābhipuṭṭhena byākatanti.
     [367]  Atha  kho  dīgho  parajano  yakkho  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito  kho  dīgho  parajano  yakkho  bhagavantaṃ etadavoca lābhā [4]- bhante
vajjīnaṃ   suladdhalābhā   bhante   vajjīnaṃ   pajāya  yattha  tathāgato  viharati
arahaṃ    sammāsambuddho   ime   ca   tayo   kulaputtā   āyasmā   ca
anuruddho   āyasmā   ca   nandiyo   āyasmā  ca  kimiloti  .  dīghassa
parajanassa   yakkhassa   saddaṃ   sutvā   bhummā   devā   saddamanussāvesuṃ
@Footnote: 1 Po. anusāvetvā. 2 Ma. api ca me. 3 Ma. tamenaṃ. 4 Ma. vata.
Lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata   bho   vajjīnaṃ  pajāya
yattha    tathāgato   viharati   arahaṃ   sammāsambuddho   ime   ca   tayo
kulaputtā   āyasmā  ca  anuruddho  āyasmā  ca  nandiyo  āyasmā  ca
kimiloti    .    bhummānaṃ   devānaṃ   saddaṃ   sutvā   cātummahārājikā
devā  ...  tāvatiṃsā  devā ... Yāmā devā ... Tusitā devā ...
Nimmānaratī  devā  ... Paranimmitavasavattī devā  ... Brahmakāyikā devā
saddamanussāvesuṃ   lābhā   vata   bho   vajjīnaṃ   suladdhalābhā   vata  bho
vajjīnaṃ    pajāya    yattha    tathāgato   viharati   arahaṃ   sammāsambuddho
ime   ca   tayo   kulaputtā   āyasmā   ca   anuruddho  āyasmā  ca
nandiyo āyasmā ca kimiloti.
     [368]   Itiha  tena  khaṇena  tena  muhuttena  yāva  brahmalokā
saddā  viditā  ahesuṃ  evametaṃ  dīgha  evametaṃ  dīgha  yasmāpi  dīgha kulā
ete   tayo   kulaputtā  agārasmā  anagāriyaṃ  pabbajitā  tañcepi  kulaṃ
ete   tayo  kulaputte  pasannacittaṃ  anussareyya  tassapassa  1-  kulassa
dīgharattaṃ   hitāya   sukhāya   yasmāpi   dīgha   kulaparivaṭṭā   ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā   so   cepi  kulaparivaṭṭo
ete    tayo    kulaputte    pasannacitto    anussareyya    tassapassa
kulaparivaṭṭassa    dīgharattaṃ    hitāya    sukhāya    yasmāpi   dīgha   gāmā
ete   tayo   kulaputtā   agārasmā   anagāriyaṃ  pabbajitā  so  cepi
gāmo   ete   tayo   kulaputte   pasannacitto  anussareyya  tassapassa
@Footnote: 1 Ma. tassapāssa. sabbattha evaṃ ñātabbaṃ.
Gāmassa   dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nigamā  ete  tayo
kulaputtā   agārasmā   anagāriyaṃ   pabbajitā  so  cepi  nigamo  ete
tayo    kulaputte    pasannacitto    anussareyya    tassapassa   nigamassa
dīgharattaṃ   hitāya   sukhāya  yasmāpi  dīgha  nagarā  ete  tayo  kulaputtā
agārasmā    anagāriyaṃ    pabbajitā    tañcepi   nagaraṃ   ete   tayo
kulaputte    pasannacittaṃ    anussareyya    tassapassa   nagarassa   dīgharattaṃ
hitāya    sukhāya   yasmāpi   dīgha   janapadā   ete   tayo   kulaputtā
agārasmā   anagāriyaṃ   pabbajitā   so   cepi   janapado  ete  tayo
kulaputte    pasannacitto   anussareyya   tassapassa   janapadassa   dīgharattaṃ
hitāya   sukhāya   sabbe   cepi   dīgha  khattiyā  ete  tayo  kulaputte
pasannacittā    anussareyyuṃ   sabbesaṃpassa   khattiyānaṃ   dīgharattaṃ   hitāya
sukhāya  sabbe  cepi  dīgha  brāhmaṇā .pe. Sabbe cepi dīgha vessā ...
Sabbe  cepi  dīgha  suddā  ete  tayo kulaputte pasannacittā anussareyyuṃ
sabbesaṃpassa   suddānaṃ   dīgharattaṃ   hitāya   sukhāya  sadevako  cepi  dīgha
loko   samārako   sabrahmako   sassamaṇabrāhmaṇī   pajā   sadevamanussā
ete    tayo   kulaputte   pasannacittā   anussareyya   sadevakassapassa
lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   dīgharattaṃ   hitāya  sukhāya  passa  dīgha  yāvañcete  tayo
kulaputtā     bahujanahitāya    paṭipannā    bahujanasukhāya    lokānukampāya
atthāya hitāya sukhāya devamanussānanti.
     Idamavoca   bhagavā   attamano   dīgho   parajano   yakkho  bhagavato
bhāsitaṃ abhinandīti.
               Cūḷagosiṅgasālasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                     ------------
                    Mahāgosiṅgasālasuttaṃ
     [369]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  gosiṅgasālavanadāye
viharati    sambahulehi    abhiññātehi   abhiññātehi   therehi   sāvakehi
saddhiṃ   āyasmatā   ca   sārīputtena  āyasmatā  ca  mahāmoggallānena
āyasmatā   ca   mahākassapena   āyasmatā   ca  anuruddhena  āyasmatā
ca   revatena   āyasmatā   ca   ānandena   aññehi  ca  abhiññātehi
abhiññātehi    therehi   sāvakehi   saddhiṃ   .   atha   kho   āyasmā
mahāmoggallāno        sāyaṇhasamayaṃ       paṭisallānā       vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ
mahākassapaṃ     etadavoca     āyāmāvuso     kassapa     yenāyasmā
sārīputto    tenupasaṅkamissāma    dhammassavanāyāti    .   evamāvusoti
kho     āyasmā     mahākassapo     āyasmato    mahāmoggallānassa
paccassosi.
     {369.1}  Atha  kho  āyasmā  ca  mahāmoggallāno  āyasmā ca
mahākassapo  āyasmā  ca  anuruddho  yenāyasmā sārīputto tenupasaṅkamiṃsu
dhammassavanāya   .   addasā   kho   āyasmā   ānando  āyasmantañca
mahāmoggallānaṃ    āyasmantañca    mahākassapaṃ   āyasmantañca   anuruddhaṃ
yenāyasmā    sārīputto    tenupasaṅkamante    dhammassavanāya   disvāna
yenāyasmā   revato   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  revataṃ
etadavoca  upasaṅkamantā  kho  amū  āvuso  revata sappurisā yenāyasmā
Sārīputto   tena   dhammassavanāya   āyāmāvuso   revata   yenāyasmā
sārīputto   tenupasaṅkamissāma   dhammassavanāyāti   .  evamāvusoti  kho
āyasmā   revato   āyasmato   ānandassa   paccassosi  .  atha  kho
āyasmā   ca  revato  āyasmā  ca  ānando  yenāyasmā  sārīputto
tenupasaṅkamiṃsu dhammassavanāya.
     [370]    Addasā   kho   āyasmā   sārīputto   āyasmantañca
revataṃ    āyasmantañca    ānandaṃ    dūratova    āgacchante   disvāna
āyasmantaṃ    ānandaṃ   etadavoca   etu   kho   āyasmā   ānando
svāgataṃ    āyasmato    ānandassa    bhagavato   upaṭṭhākassa   bhagavato
santikāvacarassa    ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ   dosinā
ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā   sampavanti
kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {370.1}   Idhāvuso   sārīputta  bhikkhu  bahussuto  hoti  sutadharo
sutasanniccayo    ye    te    dhammā    ādikalyāṇā   majjhekalyāṇā
pariyosānakalyāṇā    sātthā    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti  tathārūpāssa  dhammā  bahussutā  honti  dhatā  1-
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā  supaṭividdhā  so  catassannaṃ
parisānaṃ    dhammaṃ   deseti   parimaṇḍalehi   padabyañjanehi   anuppabandhehi
anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ sobheyyāti.
     [371]   Evaṃ   vutte  āyasmā  sārīputto  āyasmantaṃ  revataṃ
@Footnote: 1 Ma. dhātā.
Etadavoca   byākataṃ   kho   āvuso   revata   āyasmatā   ānandena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ  āyasmantaṃ  revataṃ  pucchāma  ramaṇīyaṃ
āvuso   revata   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā
dibbā    maññe    gandhā    sampavanti    kathaṃrūpena   āvuso   revata
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
paṭisallānārāmo   hoti   paṭisallānarato   ajjhattaṃ   cetosamathamanuyutto
anirākatajjhāno    vipassanāya    samannāgato   brūhetā   suññāgārānaṃ
evarūpena kho āvuso  sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [372]   Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ  anuruddhaṃ
etadavoca   byākataṃ   kho   āvuso   anuruddha   āyasmatā   revatena
yathāsakaṃ    paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   anuruddhaṃ   pucchāma
ramaṇīyaṃ   āvuso  anuruddha  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā  sampavanti  kathaṃrūpena  āvuso  anuruddha
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
dibbena    cakkhunā    visuddhena   atikkantamānusakena   sahassaṃ   lokānaṃ
voloketi     seyyathāpi    āvuso    sārīputta    cakkhumā    puriso
uparipāsādavaragato       sahassaṃ       nemimaṇḍalānaṃ       volokeyya
evameva   kho   āvuso   sārīputta  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    sahassaṃ    lokānaṃ   voloketi   evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [373]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākassapaṃ
etadavoca   byākataṃ   kho   āvuso   kassapa   āyasmatā   anuruddhena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma
ramaṇīyaṃ   āvuso   kassapa  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena  āvuso  kassapa
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
attanā    ca    āraññako    1-   hoti   āraññakattassa   2-   ca
vaṇṇavādī    attanā    ca   piṇḍapātiko   hoti   piṇḍapātikattassa   ca
vaṇṇavādī   attanā   ca   paṃsukūliko   hoti  paṃsukūlikattassa  ca  vaṇṇavādī
attanā   ca   tecīvariko   hoti  tecīvarikattassa  ca  vaṇṇavādī  attanā
ca   appiccho   hoti  appicchatāya  ca  vaṇṇavādī  attanā  ca  santuṭṭho
hoti    santuṭṭhiyā    ca   vaṇṇavādī   attanā   ca   pavivitto   hoti
pavivekassa   ca   vaṇṇavādī   attanā   ca   asaṃsaṭṭho  hoti  asaṃsaggassa
ca   vaṇṇavādī   attanā   ca   āraddhaviriyo   hoti   viriyārambhassa  ca
vaṇṇavādī    attanā    ca    sīlasampanno    hoti    sīlasampadāya   ca
vaṇṇavādī    attanā   ca   samādhisampanno   hoti   samādhisampadāya   ca
vaṇṇavādī    attanā    ca    paññāsampanno    hoti    paññāsampadāya
ca    vaṇṇavādī   attanā   ca   vimuttisampanno   hoti   vimuttisampadāya
ca     vaṇṇavādī     attanā    ca    vimuttiñāṇadassanasampanno    hoti
vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī   evarūpena   kho   āvuso
@Footnote: 1 Po. Ma. āraññiko. 2 Ma. āraññikattassa.
Sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [374]    Evaṃ    vutte    āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca    byākataṃ   kho   āvuso   moggallāna
āyasmatā   mahākassapena   yathāsakaṃ  paṭibhānaṃ  tatthadāni  mayaṃ  āyasmantaṃ
mahāmoggallānaṃ   pucchāma   ramaṇīyaṃ  āvuso  moggallāna  gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti   kathaṃrūpena   āvuso   moggallāna   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti   .   idhāvuso  sārīputta  dve  bhikkhū  abhidhammakathaṃ  kathenti
te    aññamaññaṃ    pucchanti   aññamaññassa   pañhaṃ   puṭṭhā   visajjenti
no  ca  saṃsādenti 1- dhammī 2- ca nesaṃ kathā pavattanī 3- hoti evarūpena
kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [375]    Atha   kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ    etadavoca   byākataṃ   kho   āvuso   sārīputta   amhehi
sabbeheva   yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ  sārīputtaṃ
pucchāma   ramaṇīyaṃ   āvuso   sārīputta   gosiṅgasālavanaṃ   dosinā  ratti
sabbaphāliphullā   sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena
āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti  .  idhāvuso
moggallāna   bhikkhu  cittaṃ  vasaṃ  vatteti  no  ca  bhikkhu  cittassa  vasena
vattati    so    yāya    vihārasamāpattiyā    ākaṅkhati    pubbaṇhasamayaṃ
viharituṃ     tāya    vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya
@Footnote: 1 Ma. saṃsārenti. 2 Po. pasārenti dhammiyā. 3 Ma. pavattīnī.
Vihārasamāpattiyā      ākaṅkhati     majjhantikasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ   ākaṅkheyya   pubbaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
pubbaṇhasamayaṃpārupeyya yaññadevadussayugaṃākaṅkheyyamajjhantikasamayaṃ
pārupituṃ   taṃtadeva   1-   dussayugaṃ   majjhantikasamayaṃ  pārupeyya  yaññadeva
dussayugaṃ   ākaṅkheyya   sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
sāyaṇhasamayaṃ  pārupeyya  evameva  kho  āvuso  moggallāna  bhikkhu cittaṃ
vasaṃ  vatteti  no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā
ākaṅkhati   pubbaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  pubbaṇhasamayaṃ
viharati   yāya   vihārasamāpattiyā  ākaṅkhati  majjhantikasamayaṃ  viharituṃ  tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti.
     [376]  Atha  kho  āyasmā  sārīputto te āyasmante etadavoca
byākataṃ  kho  āvuso  amhehi  sabbeheva  yathāsakaṃ paṭibhānaṃ āyāmāvuso
yena      bhagavā     tenupasaṅkamissāma     upasaṅkamitvā     etamatthaṃ
@Footnote: 1 Po. tadeva.
Bhagavato   ārocessāma   yathā   no   bhagavā   byākarissati  tathā  naṃ
dhāressāmāti   .   evaṃ  āvusoti  kho  te  āyasmanto  āyasmato
sārīputtassa   paccassosuṃ   .  atha  kho  te  āyasmanto  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno   kho   āyasmā  sārīputto  bhagavantaṃ
etadavoca   idha  bhante  āyasmā  ca  revato  āyasmā  ca  ānando
yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāya   addasaṃ   kho   ahaṃ   bhante
āyasmantañca   revataṃ   āyasmantañca   ānandaṃ   dūratova   āgacchante
disvāna    āyasmantaṃ    ānandaṃ   etadavocaṃ   etu   kho   āyasmā
ānando    svāgataṃ    āyasmato   ānandassa   bhagavato   upaṭṭhākassa
bhagavato    santikāvacarassa   ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti    kathaṃrūpena    āvuso    ānanda   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti
     {376.1}  evaṃ  vutte  bhante  āyasmā  ānando maṃ etadavoca
idhāvuso    sārīputta    bhikkhu    bahussuto    hoti   sutadharo   .pe.
Anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ  sobheyyāti  .  sādhu  sādhu  sārīputta  yathātaṃ ānandova
sammā   byākaramāno   byākareyya   ānando  hi  sārīputta  bahussuto
hoti  sutadharo  sutasanniccayo  ye  te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā       sātthā       sabyañjanā       kevalaparipuṇṇaṃ
Parisuddhaṃ    brahmacariyaṃ    abhivadanti    tathārūpāssa    dhammā   bahussutā
honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā  supaṭividdhā
so   catassannaṃ   parisānaṃ   dhammaṃ   deseti   parimaṇḍalehi  padabyañjanehi
anuppabandhehi anusayasamugghātāyāti.
     [377]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  revataṃ  etadavocaṃ
byākataṃ   kho  āvuso  revata  āyasmatā  ānandena  yathāsakaṃ  paṭibhānaṃ
tatthadāni   mayaṃ   āyasmantaṃ   revataṃ   pucchāma  ramaṇīyaṃ  āvuso  revata
gosiṅgasālavanaṃ   dosinā   ratti   sabbaphāliphullā  sālā  dibbā  maññe
gandhā   sampavanti   kathaṃrūpena   āvuso  revata  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   evaṃ   vutte   bhante  āyasmā  revato  maṃ  etadavoca
idhāvuso   sārīputta   bhikkhu   paṭisallānārāmo   hoti   paṭisallānarato
ajjhattaṃ       cetosamathamanuyutto      anirākatajjhāno      vipassanāya
samannāgato    brūhetā    suññāgārānaṃ    evarūpena   kho   āvuso
sārīputta    bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   sādhu   sādhu
sārīputta   yathātaṃ  revatova  sammā  byākaramāno  byākareyya  revato
hi   sārīputta   paṭisallānārāmo   hoti   1-  paṭisallānarato  ajjhattaṃ
cetosamathamanuyutto      anirākatajjhāno     vipassanāya     samannāgato
brūhetā suññāgārānanti.
     [378]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  anuruddhaṃ etadavocaṃ
byākataṃ   kho  āvuso  anuruddha  āyasmatā  revatena  .pe.  kathaṃrūpena
@Footnote: 1 Ma. ayaṃ pāṭho sabbattha natthi.
Āvuso   anuruddha   bhikkhunā   gosiṅgasālavanaṃ  sobheyyāti  evaṃ  vutte
bhante    āyasmā   anuruddho   maṃ   etadavoca   idhāvuso   sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   seyyathāpi   āvuso   cakkhumā   puriso  uparipāsādavaragato
sahassaṃ   nemimaṇḍalānaṃ   volokeyya   evameva  kho  āvuso  sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   evarūpena  kho  āvuso  sārīputta  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu   sādhu   sārīputta   yathātaṃ  anuruddhova  sammā
byākaramāno   byākareyya   anuruddho   hi  sārīputta  dibbena  cakkhunā
visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti.
     [379]   Evaṃ   vutte   ahaṃ   bhante   āyasmantaṃ   mahākassapaṃ
etadavocaṃ  byākataṃ  kho  āvuso  kassapa  āyasmatā  anuruddhena yathāsakaṃ
paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma   .pe.
Kathaṃrūpena   [1]-  āvuso  kassapa  bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti
evaṃ   vutte   bhante  āyasmā  mahākassapo  maṃ  etadavoca  idhāvuso
sārīputta    bhikkhu    attanā   ca   āraññako   hoti   āraññakattassa
ca  vaṇṇavādī  attanā  ca  piṇḍapātiko  hoti  .pe. Paṃsukūliko hoti ...
Tecīvariko  hoti  ...  appiccho hoti ... Santuṭṭho hoti ... Pavivitto
hoti  ...  asaṃsaṭṭho   hoti  ...  āraddhaviriyo hoti ... Sīlasampanno
hoti   ...   samādhisampanno  hoti  ...  paññāsampanno  hoti   ...
@Footnote: 1 Po. Ma. Yu. kho.
Vimuttisampanno    hoti   ...   attanā   ca   vimuttiñāṇadassanasampanno
hoti    vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī    evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {379.1}   Sādhu   sādhu   sārīputta   yathātaṃ   kassapova  sammā
byākaramāno    byākareyya    kassapo   hi   sārīputta   attanā   ca
āraññako    hoti    āraññakattassa    ca    vaṇṇavādī   attanā   ca
piṇḍapātiko    hoti    piṇḍapātikattassa   ca   vaṇṇavādī   attanā   ca
paṃsukūliko   hoti   paṃsukūlikattassa   ca  vaṇṇavādī  attanā  ca  tecīvariko
hoti   tecīvarikattassa   ca   vaṇṇavādī   attanā   ca   appiccho  hoti
appicchatāya   ca   vaṇṇavādī   attanā   ca  santuṭṭho  hoti  santuṭṭhiyā
ca   vaṇṇavādī   attanā   ca  pavivitto  hoti  pavivekassa  ca  vaṇṇavādī
attanā   ca   asaṃsaṭṭho   hoti   asaṃsaggassa  ca  vaṇṇavādī  attanā  ca
āraddhaviriyo    hoti    viriyārambhassa    ca   vaṇṇavādī   attanā   ca
sīlasampanno    hoti    sīlasampadāya    ca    vaṇṇavādī    attanā   ca
samādhisampanno    hoti   samādhisampadāya   ca   vaṇṇavādī   attanā   ca
paññāsampanno    hoti    paññāsampadāya    ca    vaṇṇavādī    attanā
ca    vimuttisampanno   hoti   vimuttisampadāya   ca   vaṇṇavādī   attanā
ca      vimuttiñāṇadassanasampanno      hoti     vimuttiñāṇadassanasampadāya
ca vaṇṇavādīti.
     [380]   Evaṃ   vutte  ahaṃ  bhante  āyasmantaṃ  mahāmoggallānaṃ
etadavocaṃ    byākataṃ    kho   āvuso   moggallāna   āyasmatā   ca
Mahākassapena     yathāsakaṃ    paṭibhānaṃ    tatthadāni    mayaṃ    āyasmantaṃ
mahāmoggallānaṃ    pucchāma   .pe.   kathaṃrūpena   āvuso   moggallāna
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   evaṃ  vutte  bhante  āyasmā
mahāmoggallāno   maṃ   etadavoca   idhāvuso   sārīputta   dve  bhikkhū
abhidhammakathaṃ    kathenti   te   aññamaññaṃ   pañhaṃ   pucchanti   aññamaññassa
pañhaṃ  puṭṭhā  visajjenti  no  ca  saṃsādenti  dhammī ca nesaṃ kathā pavattanī
hoti   evarūpena   kho   āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  sārīputta  yathātaṃ  moggallānova  sammā
byākaramāno byākareyya moggallāno hi sārīputta dhammakathikoti.
     [381]   Evaṃ   vutte   āyasmā   mahāmoggallāno   bhagavantaṃ
etadavoca   atha   khvāhaṃ   bhante   āyasmantaṃ   sārīputtaṃ   etadavocaṃ
byākataṃ   kho  āvuso  sārīputta  amhehi  sabbeheva  yathāsakaṃ  paṭibhānaṃ
tatthadāni    mayaṃ    āyasmantaṃ   sārīputtaṃ   pucchāma   ramaṇīyaṃ   āvuso
sārīputta   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā  dibbā
maññe    gandhā   sampavanti   kathaṃrūpena   āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ   sobheyyāti  evaṃ  vutte  bhante  āyasmā  sārīputto
maṃ  etadavoca  idhāvuso  moggallāna  bhikkhu  cittaṃ  vasaṃ  vatteti  no ca
bhikkhu   cittassa   vasena  vattati  so  yāya  vihārasamāpattiyā  ākaṅkhati
pubbaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     pubbaṇhasamayaṃ
Viharati    yāya    vihārasamāpattiyā   ākaṅkhati   majjhantikasamayaṃ   viharituṃ
tāya   vihārasamāpattiyā   majjhantikasamayaṃ  viharati  yāya  vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ    ākaṅkheyya    pubbaṇhasamayaṃ    pārupituṃ    taṃtadeva   dussayugaṃ
pubbaṇhasamayaṃ      pārupeyya     yaññadeva     dussayugaṃ     ākaṅkheyya
majjhantikasamayaṃ   pārupituṃ   taṃtadeva   dussayugaṃ   majjhantikasamayaṃ   pārupeyya
yaññadeva    dussayugaṃ    ākaṅkheyya    sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva
dussayugaṃ sāyaṇhasamayaṃ pārupeyya
     {381.1}  evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti
no  ca  bhikkhu  cittassa  vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ    viharituṃ   tāya   vihārasamāpattiyā   pubbaṇhasamayaṃ   viharati
yāya    vihārasamāpattiyā    ākaṅkhati    majjhantikasamayaṃ   viharituṃ   tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  moggallāna  yathātaṃ  sārīputtova  sammā
byākaramāno   byākareyya   sārīputto   hi   moggallāna   cittaṃ  vasaṃ
vatteti   no   ca   sārīputto   cittassa   vasena   vattati  so  yāya
Vihārasamāpattiyā      ākaṅkhati      pubbaṇhasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya    vihārasamāpattiyā
ākaṅkhati     majjhantikasamayaṃ      viharituṃ     tāya     vihārasamāpattiyā
majjhantikasamayaṃ     viharati     yāya      vihārasamāpattiyā     ākaṅkhati
sāyaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     sāyaṇhasamayaṃ
viharatīti.
     [382]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
kassa   nu  kho  bhante  subhāsitanti  .  sabbesaṃ  vo  sārīputta  subhāsitaṃ
pariyāyena  apica  mama  vacanaṃ  1- suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ
sobheyyāti    idha   sārīputta   bhikkhu   pacchābhattaṃ   piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ   upaṭṭhapetvā   na   tāvāhaṃ   imaṃ   pallaṅkaṃ   bhindissāmi   yāva
me   na   anupādāya   āsavehi  cittaṃ  vimuccatīti  2-  evarūpena  kho
sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     Idamavoca   bhagavā   attamanā   te  āyasmanto  bhagavato  bhāsitaṃ
abhinandunti.
               Mahāgosiṅgasālasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vimuccissatīti.
                      Mahāgopālasuttaṃ
     [383]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [384]    Bhagavā    etadavoca   ekādasahi   bhikkhave   aṅgehi
samannāgato    gopālako    abhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ
katamehi   ekādasahi   idha   bhikkhave   gopālako   na   rūpaññū   hoti
na   lakkhaṇakusalo   hoti   na   āsāṭikaṃ   sāṭetā   hoti   na   vaṇaṃ
paṭicchādetā   hoti   na   dhūmaṃ   kattā   hoti   na   titthaṃ   jānāti
na    pītaṃ    jānāti    na   vīthiṃ   jānāti   na   gocarakusalo   hoti
anavasesadohī   ca  hoti  ye  te  usabhā  gopitaro  goparināyakā  te
na   atirekapūjāya   pūjetā   hoti   imehi   kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ    dhammavinaye    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi
ekādasahi   idha   bhikkhave   bhikkhu   na   rūpaññū  hoti  na  lakkhaṇakusalo
hoti   na   āsāṭikaṃ   sāṭetā   hoti   na  vaṇaṃ  paṭicchādetā  hoti
na   dhūmaṃ   kattā  hoti  na  titthaṃ  jānāti   na  pītaṃ  jānāti  na  vīthiṃ
jānāti    na    gocarakusalo   hoti   anavasesadohī   ca   hoti   ye
Te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te na atirekapūjāya pūjetā hoti.
     [385]  Kathañca  bhikkhave  bhikkhu  na  rūpaññū  hoti  .  idha bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na rūpaññū hoti.
     {385.1}  Kathañca  bhikkhave  bhikkhu  na  lakkhaṇakusalo  hoti  .  idha
bhikkhave   bhikkhu   kammalakkhaṇo   bālo   kammalakkhaṇo  paṇḍitoti  yathābhūtaṃ
nappajānāti evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.
     {385.2}  Kathañca  bhikkhave  bhikkhu  na  āsāṭikaṃ  sāṭetā hoti.
Idha  bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  adhivāseti na pajahati na vinodeti
na   byantīkaroti   na   anabhāvaṅgameti   uppannaṃ  byāpādavitakkaṃ  .pe.
Uppannaṃ   vihiṃsāvitakkaṃ   .pe.  uppannuppanne  pāpake  akusale  dhamme
adhivāseti  na  pajahati  na  vinodeti  na  byantīkaroti  na  anabhāvaṅgameti
evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.
     {385.3}  Kathañca  bhikkhave  bhikkhu  na vaṇaṃ paṭicchādetā hoti. Idha
bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
Rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā  ...  ghānena  gandhaṃ   ghāyitvā  ... Jivhāya rasaṃ sāyitvā ...
Kāyena   phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  nimittaggāhī
hoti   anubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   na   paṭipajjati   na   rakkhati   manindriyaṃ  manindriye  na  saṃvaraṃ
āpajjati evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.
     {385.4} Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti. Idha bhikkhave bhikkhu
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   na   vitthārena  paresaṃ  desetā  hoti
evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.
     {385.5}  Kathañca bhikkhave bhikkhu na titthaṃ jānāti. Idha bhikkhave bhikkhu
ye  te  bhikkhū  bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā
te  kālena  kālaṃ  upasaṅkamitvā  na  paripucchati  na  paripañhati idaṃ bhante
kathaṃ   imassa   ko   atthoti   tassa   te   āyasmanto   avivaṭañceva
na   vivaranti   anuttānīkatañca   na   uttānīkaronti   anekavihitesu   ca
kaṅkhaṭṭhāniyesu   dhammesu   kaṅkhaṃ   na  paṭivinodenti  evaṃ  kho  bhikkhave
bhikkhu na titthaṃ jānāti.
     {385.6}  Kathañca  bhikkhave  bhikkhu  na  pītaṃ  jānāti. Idha bhikkhave
bhikkhu   tathāgatappavedite   dhammavinaye   desiyamāne  na  labhati  dhammavedaṃ
na  labhati  atthavedaṃ  na  labhati  dhammūpasañhitaṃ  pāmujjaṃ  evaṃ  kho  bhikkhave
bhikkhu na pītaṃ jānāti.
     {385.7}  Kathañca bhikkhave bhikkhu  na vīthiṃ jānāti. Idha bhikkhave bhikkhu
ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  bhikkhu
na vīthiṃ jānāti.
     {385.8}  Kathañca bhikkhave bhikkhu na gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro  satipaṭṭhāne  yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave
bhikkhu na gocarakusalo hoti.
     {385.9}   Kathañca   bhikkhave   bhikkhu  anavasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi       tattha      bhikkhu
mattaṃ  na  jānāti  paṭiggahaṇāya  evaṃ  kho  bhikkhave  bhikkhu  anavasesadohī
hoti.
     {385.10}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro  saṅghaparināyakā  te  na  atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro  saṅghaparināyakā  tesu  na  mettaṃ  kāyakammaṃ  paccupaṭṭhapeti 1-
āvī   ceva  raho  ca  na  mettaṃ  vacīkammaṃ  ...  na  mettaṃ  manokammaṃ
paccupaṭṭhapeti   āvī   ceva   raho  ca  evaṃ  kho  bhikkhave  bhikkhu  ye
te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te   na  atirekapūjāya  pūjetā  hoti  imehi  kho  bhikkhave  ekādasahi
dhammehi    samannāgato    bhikkhu   abhabbo   imasmiṃ   dhammavinaye   vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjituṃ.
     [386]   Ekādasahi   bhikkhave   aṅgehi  samannāgato  gopālako
bhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ    katamehi   ekādasahi   idha
@Footnote: 1 Ma. paccupaṭṭhāpeti. evaṃ sabbattha īdisameva.
Bhikkhave    gopālako   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā   hoti   vaṇaṃ   paṭicchādetā   hoti  dhūmaṃ  kattā  hoti  titthaṃ
jānāti   pītaṃ   jānāti  vīthiṃ  jānāti  gocarakusalo  hoti  sāvasesadohī
ca   hoti  ye  te  usabhā  gopitaro  goparināyakā  te  atirekapūjāya
pūjetā   hoti   imehi  kho  bhikkhave  ekādasahi  aṅgehi  samannāgato
gopālako    bhabbo    gogaṇaṃ    pariharituṃ   phātikātuṃ   evameva   kho
bhikkhave    ekādasahi   dhammehi   samannāgato   bhikkhu   bhabbo   imasmiṃ
dhammavinaye   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi   ekādasahi
idha   bhikkhave   bhikkhu   rūpaññū   hoti   lakkhaṇakusalo   hoti   āsāṭikaṃ
sāṭetā    hoti    vaṇaṃ   paṭicchādetā   hoti   dhūmaṃ   kattā   hoti
titthaṃ   jānāti   pītaṃ   jānāti   vīthiṃ   jānāti    gocarakusalo   hoti
sāvasesadohī   ca   hoti  ye  te  bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro saṅghaparināyakā te atirekapūjāya pūjetā hoti.
     [387]   Kathañca   bhikkhave  bhikkhu  rūpaññū  hoti  .  idha  bhikkhave
bhikkhu    yaṅkiñci   rūpaṃ   sabbaṃ   rūpaṃ   cattāri   mahābhūtāni   catunnañca
mahābhūtānaṃ   upādāyarūpanti   yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave
bhikkhu rūpaññū hoti.
     {387.1}   Kathañca   bhikkhave   bhikkhu  lakkhaṇakusalo  hoti  .  idha
bhikkhave     bhikkhu    kammalakkhaṇo    bālo    kammalakkhaṇo    paṇḍitoti
yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.
     {387.2}   Kathañca  bhikkhave  bhikkhu  āsāṭikaṃ  sāṭetā  hoti .
Idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
byantīkaroti   anabhāvaṅgameti   uppannaṃ   byāpādavitakkaṃ   ...  uppannaṃ
vihiṃsāvitakkaṃ  ...  uppannuppanne  pāpake  akusale  dhamme  nādhivāseti
pajahati  vinodeti  byantīkaroti  anabhāvaṅgameti  evaṃ  kho  bhikkhave  bhikkhu
āsāṭikaṃ sāṭetā hoti.
     {387.3}   Kathañca   bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Idha   bhikkhave   bhikkhu   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  evaṃ  kho  bhikkhave  bhikkhu  vaṇaṃ  paṭicchādetā  hoti .
Kathañca  bhikkhave  bhikkhu  dhūmaṃ  kattā  hoti  .  idha  bhikkhave bhikkhu yathāsutaṃ
yathāpariyattaṃ  dhammaṃ  vitthārena  paresaṃ  desetā  hoti  evaṃ kho bhikkhave
bhikkhu dhūmaṃ kattā hoti.
     {387.4}   Kathañca   bhikkhave   bhikkhu   titthaṃ   jānāti   .  idha
bhikkhave    bhikkhu   ye   te   bhikkhū   therā   bahussutā   āgatāgamā
dhammadharā       vinayadharā       mātikādharā       te       kālena
Kālaṃ   upasaṅkamitvā   paripucchati   paripañhati   idaṃ   bhante  kathaṃ  imassa
ko  atthoti  tassa  te  āyasmanto  avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhaṭṭhāniyesu     dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.
     {387.5}  Kathañca  bhikkhave  bhikkhu  pītaṃ  jānāti  .  idha  bhikkhave
bhikkhu    tathāgatappavedite   dhammavinaye   desiyamāne   labhati   atthavedaṃ
labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   evaṃ   kho  bhikkhave
bhikkhu pītaṃ jānāti.
     {387.6}  Kathañca  bhikkhave  bhikkhu  vīthiṃ  jānāti  .  idha  bhikkhave
bhikkhu   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu vīthiṃ jānāti.
     {387.7}  Kathañca  bhikkhave  bhikkhu  gocarakusalo hoti. Idha bhikkhave
bhikkhu   cattāro   satipaṭṭhāne   yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave
bhikkhu gocarakusalo hoti.
     {387.8}   Kathañca   bhikkhave   bhikkhu  sāvasesadohī  ca  hoti .
Idha    bhikkhave    bhikkhu    saddhā    gahapatikā    abhihaṭṭhuṃ   pavārenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi tatra
bhikkhu    mattaṃ    jānāti   paṭiggahaṇāya   evaṃ   kho   bhikkhave   bhikkhu
sāvasesadohī hoti.
     {387.9}  Kathañca  bhikkhave  bhikkhu  ye  te  bhikkhū  therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā
hoti  .  idha  bhikkhave  bhikkhu  ye  te  bhikkhū therā rattaññū cirapabbajitā
saṅghapitaro    saṅghaparināyakā   tesu   mettaṃ   kāyakammaṃ   paccupaṭṭhapeti
āvī   ceva   raho   ca   mettaṃ   vacīkammaṃ  paccupaṭṭhapeti  āvī  ceva
Raho   ca  mettaṃ  manokammaṃ  paccupaṭṭhapeti  āvī  ceva  raho  ca  evaṃ
kho   bhikkhave   bhikkhu   ye   te   bhikkhū  therā  rattaññū  cirapabbajitā
saṅghapitaro   saṅghaparināyakā   te   atirekapūjāya  pūjetā  hoti  imehi
kho   bhikkhave   ekādasahi   dhammehi  samannāgato  bhikkhu  bhabbo  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāgopālasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
                      Cūḷagopālasuttaṃ
     [388]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā vajjīsu viharati ukkavelāyaṃ
gaṅgāya  nadiyā  tīre  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [389]  Bhagavā  etadavoca  bhūtapubbaṃ  bhikkhave  māgadhako gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya  nadiyā  orimatīraṃ  asamavekkhitvā  pārimatīraṃ  atittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  1-  .  atha  kho  bhikkhave gāvo majjhe
gaṅgāya   nadiyā   sote   āmaṇḍalikaṃ   karitvā   tattheva   anayabyasanaṃ
āpajjiṃsu  taṃ  kissa  hetu  tathā  hi  so  bhikkhave  māgadhako  gopālako
duppaññajātiko   vassānaṃ   pacchime   māse  sāradasamaye  asamavekkhitvā
gaṅgāya    nadiyā   orimatīraṃ   asamavekkhitvā   pārimatīraṃ   atittheneva
gāvo  patāresi  uttarantīraṃ  videhānaṃ  evameva kho bhikkhave yekeci 2-
samaṇā   vā   brāhmaṇā   vā   akusalā   imassa   lokassa   akusalā
parassa    lokassa    akusalā   māradheyyassa   akusalā   amāradheyyassa
akusalā   maccudheyyassa   akusalā   amaccudheyyassa   tesaṃ  ye  sotabbaṃ
saddahātabbaṃ    maññissanti    tesaṃ    taṃ   bhavissati   dīgharattaṃ   ahitāya
dukkhāya.
     [390]   Bhūtapubbaṃ   bhikkhave  māgadhako  gopālako  sappaññajātiko
@Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.
Vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā  gaṅgāya  nadiyā
orimatīraṃ    samavekkhitvā    pārimatīraṃ   tittheneva   gāvo   patāresi
uttarantīraṃ  videhānaṃ  .  so  paṭhamaṃ  patāresi  ye  te usabhā gopitaro
goparināyakā   te   tiriyaṃ   gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ
agamaṃsu   .  athāpare  patāresi  balavagāve  dammagāve  te  1-  tiriyaṃ
gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  .  athāpare  patāresi
vacchatare   vacchatariyo   tepi   tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā
pāraṃ agamaṃsu.
     {390.1}   Athāpare   patāresi  vacchake  kisabalike  tepi  tiriyaṃ
gaṅgāya   sotaṃ   chetvā  sotthinā  pāraṃ  agamaṃsu  .  bhūtapubbaṃ  bhikkhave
vacchako   taruṇako   tāvadeva   jātako   mātu   goravakena  vuyhamāno
sopi  tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā  pāraṃ  agamāsi  taṃ  kissa
hetu   paṇḍitattā   tathā   hi   so   bhikkhave   māgadhako   gopālako
sappaññajātiko   vassānaṃ   pacchime   māse   sāradasamaye  samavekkhitvā
gaṅgāya   nadiyā   orimatīraṃ  samavekkhitvā  pārimatīraṃ  tittheneva  gāvo
patāresi  uttarantīraṃ  videhānaṃ  evameva  kho bhikkhave yekeci 2- samaṇā
vā   brāhmaṇā   vā  kusalā  imassa  lokassa  kusalā  parassa  lokassa
kusalā   māradheyyassa   kusalā   amāradheyyassa   kusalā   maccudheyyassa
kusalā   amaccudheyyassa   tesaṃ   ye   sotabbaṃ  saddahātabbaṃ  maññissanti
tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
@Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.
     [391]  Seyyathāpi  bhikkhave  ye te usabhā gopitaro goparināyakā
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye  te  bhikkhū  arahanto  khīṇāsavā  vusitavanto  katakaraṇīyā  ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
     {391.1}   Seyyathāpi  bhikkhave  ye  te  balavagāvo  dammagāvo
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye    te   bhikkhū   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātikā   tatthaparinibbāyino   anāvattidhammā   tasmā   lokā  tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.2}  Seyyathāpi  bhikkhave  vacchatarā  vacchatariyo tiriyaṃ gaṅgāya
sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu evameva kho bhikkhave ye te bhikkhū
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissanti  tepi tiriyaṃ mārassa
sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.3}  Seyyathāpi  bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ
chetvā  sotthinā  pāraṃ  agamaṃsu  evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ
saññojanānaṃ  parikkhayā  sotāpannā  avinipātadhammā niyatā sambodhiparāyanā
tepi   tiriyaṃ   mārassa  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  2- .
Seyyathāpi   so   bhikkhave   vacchako  taruṇako  tāvadeva  jātako  mātu
@Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.
Goravakena    vuyhamāno   tiriyaṃ   gaṅgāya   sotaṃ   chetvā   sotthinā
pāraṃ   agamāsi  evameva  kho  bhikkhave  ye  te  bhikkhū  dhammānusārino
saddhānusārino    tepi    tiriyaṃ   mārassa   sotaṃ   chetvā   sotthinā
pāraṃ gamissanti.
     {391.4}  Ahaṃ  kho  pana  bhikkhave  kusalo  imassa  lokassa kusalo
parassa   lokassa   kusalo   māradheyyassa  kusalo  amāradheyyassa  kusalo
maccudheyyassa   kusalo   amaccudheyyassa   .   tassa  mayhaṃ  bhikkhave  ye
sotabbaṃ    saddahātabbaṃ    maññissanti    tesaṃ   taṃ   bhavissati   dīgharattaṃ
hitāya sukhāyāti.
     Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ  etadavoca
satthā
         ayaṃ loko paraloko          jānatā suppakāsito
         yañca mārena sampattaṃ      appattaṃ yañca maccunā
         sabbaṃ lokaṃ abhiññāya      sambuddhena pajānatā
         vivaṭaṃ amatadvāraṃ               khemaṃ nibbānapattiyā
         channaṃ pāpimato sotaṃ       viddhastaṃ vinaḷīkataṃ
         pāmujjabahulā 1- hotha   khemaṃ patthetha bhikkhavoti.
                Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Po. Ma. pāmojja...
                       Cūḷasaccakasuttaṃ
     [392]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  saccako
niganthaputto     vesāliyaṃ     paṭivasati    bhassappavādiko    paṇḍitavādo
sādhusammato   bahujanassa   .  so  vesāliyaṃ  parisati  evaṃ  vācaṃ  bhāsati
nāhaṃ   taṃ   passāmi   samaṇaṃ   vā  brāhmaṇaṃ  vā  saṅghiṃ  gaṇiṃ  gaṇācariyaṃ
apica    arahantaṃ    sammāsambuddhaṃ   paṭijānamānaṃ   yo   mayā   vādena
vādaṃ   samāraddho   na  saṅkampeyya  na  sampakampeyya  na  sampavedheyya
yassa   na   kacchehi   sedā   muñceyyuṃ  thūṇañcepāhaṃ  acetanaṃ  vādena
vādaṃ   samārabheyyaṃ  sāpi  mayā  vādena  vādaṃ  samāraddhā  saṅkampeyya
sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti.
     [393]   Atha   kho   āyasmā  assaji  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  vesāliyaṃ  1-  piṇḍāya  pāvisi  .  addasā kho saccako
niganthaputto    vesāliyaṃ    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
āyasmantaṃ   assajiṃ   dūratova   gacchantaṃ   disvāna   yenāyasmā  assaji
tenupasaṅkami    upasaṅkamitvā    āyasmatā   assajinā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito    kho   saccako   niganthaputto   āyasmantaṃ   assajiṃ
etadavoca   kathaṃ   pana   bho   assaji  samaṇo  gotamo  sāvake  vineti
@Footnote: 1 Ma. vesāliṃ.
Kathaṃbhāgā   ca   pana   samaṇassa   gotamassa   sāvakesu  anusāsanī  bahulā
pavattatīti  .  evaṃ  kho  aggivessana  bhagavā  sāvake  vineti evaṃbhāgā
ca   pana   bhagavato   sāvakesu  anusāsanī  bahulā  pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā   anattā   viññāṇaṃ   anattā  sabbe  saṅkhārā  anattā  1-
sabbe   dhammā   anattāti   evaṃ   kho   aggivessana  bhagavā  sāvake
vineti   evaṃbhāgā   ca   pana   bhagavato   sāvakesu   anusāsanī  bahulā
pavattatīti   .   dussutaṃ   vata  bho  assaji  assumha  ye  mayaṃ  evaṃvādiṃ
samaṇaṃ    gotamaṃ   assumha   appevanāma   mayaṃ   kadāci   karahaci   tena
bhotā   gotamena   saddhiṃ  samāgamaṃ  2-  gaccheyyāma  appevanāma  siyā
kocideva    kathāsallāpo    appevanāma   tasmā   pāpakā   diṭṭhigatā
viveceyyāmāti.
     [394]   Tena   kho   pana   samayena   pañcamattāni  licchavisatāni
santhāgāre  3-  sannipatitāni  honti  kenacideva  karaṇīyena  .  atha kho
saccako   niganthaputto   yena   te   licchavī  tenupasaṅkami  upasaṅkamitvā
te    licchavī   etadavoca   abhikkamantu   bhonto   licchavī   abhikkamantu
bhonto   licchavī   ajja   me   samaṇena  gotamena  saddhiṃ  kathāsallāpo
bhavissati   sace   me   samaṇo   gotamo   tathā  patiṭṭhahissati  yathā  ca
me    ñātaññatarena   sāvakena   assajinā   nāma   bhikkhunā   patiṭṭhitaṃ
@Footnote: 1 Po. Ma. sabbattha aniccāti dissati. 2 Ma. samāgaccheyyāma. 3 Ma. sandhāgāre.
Seyyathāpi   nāma   balavā  puriso  dīghalomikaṃ  eḷakaṃ  lomesu  gahetvā
ākaḍḍheyya    parikaḍḍheyya    evamevāhaṃ    samaṇaṃ    gotamaṃ   vādena
vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi
nāma    balavā   soṇḍikākammakāro   mahantaṃ   soṇḍikākilañjaṃ   gambhīre
udakarahade   pakkhipitvā   kaṇṇe   gahetvā   ākaḍḍheyya   parikaḍḍheyya
samparikaḍḍheyya   evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  ākaḍḍhissāmi
parikaḍḍhissāmi    samparikaḍḍhissāmi    seyyathāpi   nāma   balavā   puriso
soṇḍikādhutto    thālaṃ    kaṇṇe    gahetvā   odhuneyya   niddhuneyya
nippoṭheyya  1-  evamevāhaṃ  samaṇaṃ  gotamaṃ  vādena  vādaṃ  odhunissāmi
niddhunissāmi   nippoṭhissāmi  2-  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano
gambhīraṃ   pokkharaṇiṃ   ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ  kīḷati
evamevāhaṃ   samaṇaṃ   gotamaṃ   sāṇadhovikaṃ   maññe   kīḷitajātaṃ  kīḷissāmi
abhikkamantu    bhonto    licchavī   abhikkamantu   bhonto   licchavī   ajja
me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatīti.
     {394.1}    Tatthekacce    licchavī    evamāhaṃsu    kiṃ   samaṇo
gotamo    saccakassa   niganthaputtassa   vādaṃ   āropessati   atha   kho
saccako   niganthaputto   samaṇassa   gotamassa   vādaṃ   āropessatīti .
Ekacce   licchavī   evamāhaṃsu  kiṃ  so  bhavamāno  saccako  niganthaputto
yo    bhagavato   vādaṃ   āropessati   atha   kho   bhagavā   saccakassa
niganthaputtassa      vādaṃ      āropessatīti      .     atha     kho
@Footnote: 1 Po. Ma. nipphoṭeyya. Yu. nicchādeyya. 2 Po. nipphoṭissāmi.
@Ma. nipphoṭessāmi. Yu. nicchādessāmīti dissati.
Saccako      niganthaputto     pañcamattehi     licchavisatehi     parivuto
yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.
     [395]   Tena   kho  pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   saccako   niganthaputto   yena   te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kahannukho   bho
etarahi   so   bhavaṃ   gotamo  viharati  dassanakāmā  hi  mayaṃ  taṃ  bhavantaṃ
gotamanti   .   esa   aggivessana   bhagavā   mahāvanaṃ  ajjhogāhetvā
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisinnoti   .   atha  kho  saccako
niganthaputto   mahatiyā   licchaviparisāya   saddhiṃ   mahāvanaṃ  ajjhogāhetvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  tepi
kho   licchavī   appekacce  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Appekacce   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdiṃsu   .   appekacce   yena   bhagavā
tenañjalimpaṇāmetvā    ekamantaṃ   nisīdiṃsu   .   appekacce   bhagavato
santike   nāmagottaṃ   sāvetvā   ekamantaṃ   nisīdiṃsu   .  appekacce
tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [396]   Ekamantaṃ   nisinno  kho  saccako  niganthaputto  bhagavantaṃ
etadavoca   puccheyyāhaṃ   bhavantaṃ   gotamaṃ   kiñcideva  desaṃ  sace  me
bhavaṃ   gotamo   okāsaṃ   karoti   pañhassa  veyyākaraṇāyāti  .  puccha
Aggivessana   yadākaṅkhasīti   .  kathaṃ  pana  bhavaṃ  gotamo  sāvake  vineti
kathaṃbhāgā   ca   pana   bhoto   gotamassa   sāvakesu   anusāsanī  bahulā
pavattatīti   .  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi  evaṃbhāgā
ca   pana   me   sāvakesu   anusāsanī   bahulā   pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā    anattā   viññāṇaṃ   anattā   sabbe   saṅkhārā   anattā
sabbe   dhammā  anattāti  evaṃ  kho  ahaṃ  aggivessana  sāvake  vinemi
evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.
     {396.1}   Upamā   maṃ   bho  gotama  paṭibhātīti  .  paṭibhātu  taṃ
aggivessanāti   bhagavā   avoca  .  seyyathāpi  bho  gotama  yekecime
vījagāmabhūtagāmā    vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjanti   sabbe   te
paṭhaviṃ   nissāya   paṭhaviyaṃ   patiṭṭhāya   evamete  vījagāmabhūtagāmā  vuḍḍhiṃ
virūḷhiṃ  vepullaṃ  āpajjanti  seyyathāpi  vā  pana  bho  gotama yekecime
balakaraṇīyā   kammantā   karīyanti   sabbe   te   paṭhaviṃ  nissāya  paṭhaviyaṃ
patiṭṭhāya   evamete   balakaraṇīyā   kammantā   karīyanti  evameva  kho
bho  gotama  rūpattāyaṃ  purisapuggalo  rūpe  patiṭṭhāya  puññaṃ vā apuññaṃ vā
pasavati   vedanattāyaṃ   purisapuggalo   vedanāya   patiṭṭhāya   puññaṃ   vā
apuññaṃ    vā   pasavati   saññattāyaṃ   purisapuggalo   saññāya   patiṭṭhāya
puññaṃ    vā    apuññaṃ    vā    pasavati    saṅkhārattāyaṃ   purisapuggalo
Saṅkhāresu   patiṭṭhāya   puññaṃ   vā   apuññaṃ  vā  pasavati  viññāṇattāyaṃ
purisapuggalo    viññāṇe    patiṭṭhāya    puññaṃ    vā    apuññaṃ    vā
pasavatīti   .  nanu  taṃ  1-  aggivessana  evaṃ  vadesi  rūpaṃ  me  attā
vedanā   me   attā   saññā   me   attā   saṅkhārā  me  attā
viññāṇaṃ   me   attāti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi  rūpaṃ
me   attā   vedanā  me  attā  saññā  me  attā  saṅkhārā  me
attā   viññāṇaṃ   me   attāti   ayañca   mahatī   janatāti  .  kiṃ  hi
te   aggivessana   mahatī   janatā   karissati   iṅgha   tvaṃ  aggivessana
sakaṃyeva   vādaṃ   nibbedhehīti   .   ahaṃ  hi  bho  gotama  evaṃ  vadāmi
rūpaṃ   me   attā  vedanā  me  attā  saññā  me  attā  saṅkhārā
me attā viññāṇaṃ me attāti.
     [397]   Tenahi   aggivessana   taññevettha  paṭipucchissāmi  yathā
te  khameyya  tathā  naṃ  2-  byākareyyāsi  taṃ  kiṃ  maññasi  aggivessana
vatteyya   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ   vijite   vaso
ghātetāyaṃ   vā   ghātetuṃ  jāpetāyaṃ  vā  jāpetuṃ  pabbājetāyaṃ  vā
pabbājetuṃ    seyyathāpi    rañño   pasenadissa   kosalassa   seyyathāpi
vā    pana   rañño   māgadhassa   ajātasattussa   vedehiputtassāti  .
Vatteyya    bho   gotama   rañño   khattiyassa   muddhāvasittassa   sakasmiṃ
vijite   vaso   ghātetāyaṃ   vā   ghātetuṃ   jāpetāyaṃ   vā  jāpetuṃ
pabbājetāyaṃ    vā    pabbājetuṃ    seyyathāpi    rañño   pasenadissa
@Footnote: 1 Ma. tvaṃ. 2 Ma. taṃ.
Kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa   imesampi   hi   bho  gotama  saṅghānaṃ  gaṇānaṃ  seyyathīdaṃ
vajjīnaṃ   mallānaṃ  vattati  sakasmiṃ  vijite  vaso  ghātetāyaṃ  vā  ghātetuṃ
jāpetāyaṃ   vā   jāpetuṃ   pabbājetāyaṃ   vā   pabbājetuṃ   kiṃ  pana
rañño    khattiyassa    muddhāvasittassa   seyyathāpi   rañño   pasenadissa
kosalassa    seyyathāpi   vā   pana   rañño   māgadhassa   ajātasattussa
vedehiputtassa vatteyya bho gotama vattituñcamarahatīti.
     {397.1}   Taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
rūpaṃ  me  attāti  vattati  te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ hotu
evaṃ  me  rūpaṃ  mā  ahosīti  .  evaṃ  vutte saccako niganthaputto tuṇhī
ahosi   .   dutiyampi   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
taṃ   kiṃ   maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ  me  attāti
vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu  evaṃ  me  rūpaṃ
mā   ahosīti   .   evaṃ   vutte  dutiyampi  kho  saccako  niganthaputto
tuṇhī ahosi.
     {397.2}   Atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ  etadavoca
byākarohidāni   aggivessana  nadāni  te  tuṇhībhāvassa  kālo  yo  1-
kho   aggivessana   tathāgatena   yāvatatiyaṃ   sahadhammikaṃ  pañhaṃ  puṭṭho  na
byākaroti  etthevassa  sattadhā  muddhā  phalissatīti  2- . Tena kho pana
samayena   vajirapāṇī   yakkho   ayasaṃ  vajiraṃ  ādāya  ādittaṃ  sampajjalitaṃ
saṃjotibhūtaṃ   saccakassa   niganthaputtassa   uparivehāya   3-  saṇṭhito  hoti
@Footnote: 1 Ma. yo koci. 2 Po. Ma. phalati. 3 Ma. uparivehāsaṃ ṭhito hoti.
Sacāyaṃ   saccako   niganthaputto   bhagavatā   yāvatatiyaṃ   sahadhammikaṃ   pañhaṃ
puṭṭho  na  byākaroti  1-  etthevassa  sattadhā  muddhaṃ  phālessāmīti.
Taṃ   kho   pana   vajirapāṇiṃ   yakkhaṃ   bhagavā   ceva  passati  saccako  ca
niganthaputto   .   atha   kho   saccako   niganthaputto   bhīto   saṃviggo
lomahaṭṭhajāto   bhagavantaṃyeva   tāṇaṃ   gavesī  bhagavantaṃyeva  leṇaṃ  gavesī
bhagavantaṃyeva   saraṇaṃ   gavesī   bhagavantaṃ   etadavoca   pucchatu   maṃ   bhavaṃ
gotamo byākarissāmīti.
     [398]   Taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  rūpaṃ
me   attāti   vattati   te  tasmiṃ  rūpe  vaso  evaṃ  me  rūpaṃ  hotu
evaṃ me rūpaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.1}     Manasikarohi     aggivessana    manasikaritvā    kho
aggivessana   byākarohi   na   kho  te  sandhīyati  purimena  vā  pacchimaṃ
pacchimena  vā  purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi
vedanā  me  attāti  vattati  te  tāya  2-  vedanāya  vaso evaṃ me
vedanā hotu evaṃ me vedanā mā ahosīti. No hidaṃ bho gotama.
     {398.2}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saññā  me  attāti
vattati  te  tāya  3-  saññāya  vaso  evaṃ  me  saññā hotu evaṃ me
saññā mā ahosīti. No hidaṃ bho gotama.
@Footnote: 1 Ma. byākarissati. 2 Ma. tissaṃ vedanāyaṃ. 3 Ma. tissaṃ saññāyaṃ.
     {398.3}   Manasikarohi   aggivessana  manasikaritvā  kho  aggivessana
byākarohi   na  kho  te  sandhīyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  saṅkhārā  me
attāti  vattati  te  tesu  saṅkhāresu  vaso  evaṃ  me saṅkhārā hontu
evaṃ me saṅkhārā mā ahesunti. No hidaṃ bho gotama.
     {398.4}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ  kiṃ  maññasi  aggivessana  yaṃ  tvaṃ  evaṃ  vadesi  viññāṇaṃ  me attāti
vattati  te  tasmiṃ  viññāṇe  vaso  evaṃ  me  viññāṇaṃ  hotu  evaṃ me
viññāṇaṃ mā ahosīti. No hidaṃ bho gotama.
     {398.5}  Manasikarohi  aggivessana  manasikaritvā  kho  aggivessana
byākarohi  na  kho  te  sandhīyati  purimena  vā pacchimaṃ pacchimena vā purimaṃ
taṃ   kiṃ   maññasi  aggivessana  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bho  gotama  .  yaṃ  panāniccaṃ  dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bho gotama.
Yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ
mama esohamasmi eso me attāti. No hetaṃ 1- bho gotama.
     {398.6}  Taṃ  kiṃ  maññasi  aggivessana  vedanā  ... Saññā ...
Saṅkhārā   ...   viññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bho
gotama   .   yaṃ   panāniccaṃ   dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bho
gotama    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
@Footnote: 1 Po. Ma. hidaṃ.
Samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bho gotama.
     {398.7}  Taṃ  kiṃ  maññasi  aggivessana  yo  nu  kho dukkhaṃ allīno
dukkhaṃ   upagato   dukkhaṃ   ajjhosito   dukkhaṃ   etaṃ   mama   esohamasmi
eso   me   attāti  samanupassati  api  nu  kho  so  sāmaṃ  vā  dukkhaṃ
parijāneyya   dukkhaṃ   vā   parikkhepetvā  vihareyyāti  .  kiñhi  siyā
bho gotama no hidaṃ bho gotamāti.
     {398.8}   Taṃ   kiṃ  maññasi  aggivessana  nanu  tvaṃ  evaṃ  sante
dukkhaṃ   allīno   dukkhaṃ   upagato   dukkhaṃ   ajjhosito  dukkhaṃ  etaṃ  mama
esohamasmi   eso   me   attāti  samanupassasīti  .  kiñhi  no  siyā
bho gotama evametaṃ bho gotamāti.
     [399]   Seyyathāpi   aggivessana  puriso  sāratthiko  sāragavesī
sārapariyesanaṃ  caramāno  tiṇhaṃ  kudhāriṃ  1-  ādāya  vanaṃ  paviseyya  so
tattha   passeyya  mahantaṃ  kadalikkhandhaṃ  ujuṃ  navaṃ  akukkuṭajātaṃ  2-  tamenaṃ
mūle   chindeyya   mūle   chetvā   agge   chindeyya  agge  chetvā
pattavaṭṭiṃ   vinibbhujeyya   so   tattha   pattavaṭṭiṃ   vinibbhujanto  phegguṃpi
nādhigaccheyya   kuto   sāraṃ   evameva   kho   tvaṃ  aggivessana  mayā
sakasmiṃ    vāde   samanuyuñjiyamāno   samanubhāsiyamāno   samanuggāhiyamāno
ritto   tuccho   aparaddho  bhāsitā  kho  pana  te  esā  aggivessana
vesāliyaṃ   parisati   vācā  nāhantaṃ  passāmi  samaṇaṃ  vā  brāhmaṇaṃ  vā
saṅghiṃ    gaṇiṃ   gaṇācariyaṃ   apica   arahantaṃ   sammāsambuddhaṃ   paṭijānamānaṃ
yo  mayā  vādena  vādaṃ  samāraddho  na  saṅkampeyya  na  sampakampeyya
@Footnote: 1 Ma. kuṭhāriṃ. 2 Ma. akukkukajātaṃ.
Na   sampavedheyya   yassa   na   kacchehi  sedā  muñceyyuṃ  thūṇañcepāhaṃ
acetanaṃ   vādena   vādaṃ   samārabheyyaṃ   sāpi   mayā   vādena  vādaṃ
samāraddhā   saṅkampeyya   sampakampeyya  sampavedheyya  ko  pana  vādo
manussabhūtassāti   tuyhaṃ  kho  pana  aggivessana  appekaccāni  sedaphusitāni
nalāṭamuttāni     uttarāsaṅgaṃ     vinibbhinditvā     bhūmiyaṃ    patiṭṭhitāni
mayhaṃ   kho  pana  aggivessana  natthi  etarahi  kāyasmiṃ  sedoti  .  iti
bhagavā   tasmiṃ   parisati   suvaṇṇavaṇṇaṃ   kāyaṃ   vivari   .   evaṃ  vutte
saccako    niganthaputto   tuṇhībhūto   maṅkubhūto   pattakkhandho   adhomukho
pajjhāyanto appaṭibhāṇo nisīdi.
     [400]   Atha   kho   dummukho   licchaviputto   saccakaṃ  niganthaputtaṃ
tuṇhībhūtaṃ    maṅkubhūtaṃ    pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ   appaṭibhāṇaṃ
viditvā    bhagavantaṃ   etadavoca   upamā   maṃ   bhagavā   paṭibhātīti  .
Paṭibhātu   taṃ   dummukhāti  bhagavā  avoca  .  seyyathāpi  bhante  gāmassa
vā   nigamassa   vā   avidūre   pokkharaṇī  tatrassa  kakkaṭako  atha  kho
bhante   sambahulā   kumārakā   vā   kumārikā   vā   tamhā   gāmā
vā   nigamā   vā   nikkhamitvā   yena  sā  pokkharaṇī  tenupasaṅkameyyuṃ
upasaṅkamitvā    taṃ    pokkharaṇiṃ   ogāhetvā   taṃ   kakkaṭakaṃ   udakā
uddharitvā   thale   patiṭṭhāpeyyuṃ   yaññadeva  hi  so  bhante  kakkaṭako
aḷaṃ   abhininnāmeyya   taṃtadeva   te   kumārakā   vā   kumārikā  vā
kaṭṭhena   vā   kaṭhalena  vā  sañchindeyyuṃ  sambhañjeyyuṃ   sampalibhañjeyyuṃ
Evañhi   so  bhante  kakkaṭako  sabbehi  aḷehi  sañchinnehi  sambhaggehi
sampalibhaggehi   abhabbo   taṃ  pokkharaṇiṃ  puna  otarituṃ  seyyathāpi  pubbe
evameva   kho   bhante   yāni   saccakassa   niganthaputtassa  visūkāyitāni
visevitāni   vipphanditāni  kānici  1-  kānici  tāni  bhagavatā  sañchinnāni
sambhaggāni     sampalibhaggāni    abhabbo    cadāni    bhante    saccako
niganthaputto   puna   bhagavantaṃ   upasaṅkamituṃ   yadidaṃ   vādādhippāyoti  .
Evaṃ   vutte   saccako   niganthaputto   dummukhaṃ   licchaviputtaṃ  etadavoca
āgamehi   tvaṃ   dummukha   āgamehi   tvaṃ  dummukha  mukharosi  tvaṃ  dummukha
na   mayaṃ   tayā   saddhiṃ   mantema   idha   mayaṃ  bhotā  gotamena  saddhiṃ
mantema     tiṭṭhatesā    bho    gotama    amhākañceva    aññesañca
puthusamaṇabrāhmaṇānaṃ vācāvilāpaṃ vilapitaṃ maññeti.
     [401]  Kittāvatā  ca  nu  kho bhoto gotamassa sāvako sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo   satthu   sāsane   viharatīti   .   idha   aggivessana  mama
sāvako   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  passati  .  yākāci  vedanā  .pe.  yākāci  saññā ...
Yekeci    saṅkhārā   ...   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ    vā    bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ
@Footnote: 1 Ma. tānipi sabbāni bhagavatā.
Vā   paṇītaṃ   vā   yaṃ   dūre  santike  vā  sabbaṃ  viññāṇaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
passati   .   ettāvatā   kho   aggivessana  mama  sāvako  sāsanakaro
hoti    ovādapatikaro   tiṇṇavicikiccho   vigatakathaṃkatho   vesārajjappatto
aparappaccayo satthu sāsane viharatīti.
     [402]  Kittāvatā  pana  bho  gotama  bhikkhu  arahaṃ  hoti khīṇāsavo
vusitavā   katakaraṇīyo   ohitabhāro  anuppattasadattho  parikkhīṇabhavasaññojano
sammadaññā    vimuttoti    .    idha    aggivessana    bhikkhu   yaṅkiñci
rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ
vā   sukhumaṃ   vā   hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ
rūpaṃ   netaṃ   mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya  disvā  anupādāvimutto  hoti  .  yākāci  vedanā  ...
Yākāci   saññā   ...   yekeci   saṅkhārā   ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya disvā anupādāvimutto hoti.
     {402.1}   Ettāvatā   kho   aggivessana   bhikkhu  arahaṃ  hoti
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano       sammadaññā      vimutto      .      evaṃ
vimutto     1-     kho     aggivessana     bhikkhu     tīhānuttariyehi
@Footnote: 1 Ma. vimuttacitato.
Samannāgato       hoti       dassanānuttariyena      paṭipadānuttariyena
vimuttānuttariyena   .   evaṃ   vimuttacitto   [1]-  aggivessana  bhikkhu
tathāgatañceva   sakkaroti  garukaroti  māneti  pūjeti  buddho  so  bhagavā
bodhāya  dhammaṃ  deseti  danto  so  bhagavā  damathāya dhammaṃ deseti santo
so  bhagavā  samathāya  dhammaṃ  deseti  tiṇṇo  so  bhagavā  taraṇāya  dhammaṃ
deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti.
     [403]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
mayameva   bho   gotama   dhaṃsī   mayaṃ   pagabbhā  ye  mayaṃ  bhavantaṃ  gotamaṃ
vādena   vādaṃ   āsādetabbaṃ   amaññimha  siyā  hi  bho  gotama  hatthiṃ
pabhinnaṃ   āsajja   purisassa   sotthibhāvo   na   tveva   bhavantaṃ  gotamaṃ
āsajja    purisassa   sotthibhāvo   siyā   hi   bho   gotama   pajjalitaṃ
aggikkhandhaṃ    āsajja    purisassa    sotthibhāvo   na   tveva   bhavantaṃ
gotamaṃ   āsajja   siyā   purisassa   sotthibhāvo  siyā  hi  bho  gotama
āsīvisaṃ   ghoravisaṃ   āsajja   purisassa   sotthibhāvo  na  tveva  bhavantaṃ
gotamaṃ   āsajja  siyā  purisassa  sotthibhāvo  mayameva  bho  gotama  dhaṃsī
mayaṃ   pagabbhā   ye   mayaṃ  bhavantaṃ  gotamaṃ  vādena  vādaṃ  āsādetabbaṃ
amaññimha   adhivāsetu   me   bhavaṃ   gotamo   svātanāya   bhattaṃ  saddhiṃ
bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {403.1}     Atha    kho    saccako    niganthaputto    bhagavato
adhivāsanaṃ     viditvā    te    licchavī    āmantesi    suṇantu    me
bhonto     licchavī     samaṇo     gotamo     nimantito    svātanāya
@Footnote: 1 Po. Ma. khosaddo dissati.
Saddhiṃ   bhikkhusaṅghena   yena   1-   me   abhihareyyātha   yamassa  paṭirūpaṃ
maññeyyāthāti   .   atha   kho  te  licchavī  tassā  rattiyā  accayena
saccakassa        niganthaputtassa       pañcamattāni       thālipākasatāni
bhattābhihāraṃ   abhihariṃsu   .   atha   kho   saccako   niganthaputto   sake
ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
     [404]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena   saccakassa   niganthaputtassa   ārāmo   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  atha  kho  saccako
niganthaputto      buddhappamukhaṃ      bhikkhusaṅghaṃ     paṇītena     khādanīyena
bhojanīyena   sahatthā   santappesi   sampavāresi   .  atha  kho  saccako
niganthaputto    bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ   nīcāsanaṃ
gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   saccako
niganthaputto   bhagavantaṃ   etadavoca   yamidaṃ  bho  gotama  dāne  puññañca
puññamahī   ca   taṃ  dāyakānaṃ  sukhāyeva  hotūti  .  yaṃ  kho  aggivessana
tādisaṃ    dakkhiṇeyyaṃ    āgamma   avītarāgaṃ   avītadosaṃ   avītamohaṃ   taṃ
dāyakānaṃ   bhavissati   yaṃ   kho  aggivessana  mādisaṃ  dakkhiṇeyyaṃ  āgamma
vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti.
                 Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------
@Footnote: 1 Ma. tena.
                      Mahāsaccakasuttaṃ
     [405]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane  kūṭāgārasālāyaṃ  .  tena  kho  pana samayena bhagavā pubbaṇhasamayaṃ
sunivattho   hoti   pattacīvaramādāya   vesāliyaṃ  piṇḍāya  pavisitukāmo .
Atha    kho    saccako    niganthaputto    jaṅghāvihāraṃ    anucaṅkamamāno
anuvicaramāno   yena   mahāvanaṃ  kūṭāgārasālā  tenupasaṅkami  .  addasā
kho   āyasmā   ānando   saccakaṃ   niganthaputtaṃ   dūratova   āgacchantaṃ
disvāna    bhagavantaṃ   etadavoca   ayaṃ   bhante   saccako   niganthaputto
āgacchati     bhassappavādiko    paṇḍitavādo    sādhusammato    bahujanassa
eso    kho   bhante   avaṇṇakāmo   buddhassa   avaṇṇakāmo   dhammassa
avaṇṇakāmo   saṅghassa   sādhu   bhante   bhagavā  muhuttaṃ  nisīdatu  anukampaṃ
upādāyāti  .  nisīdi  bhagavā  paññatte  āsane  .  atha  kho  saccako
niganthaputto   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavatā  saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [406]    Ekamantaṃ    nisinno    kho    saccako   niganthaputto
bhagavantaṃ    etadavoca    santi   bho   gotama   eke   samaṇabrāhmaṇā
kāyabhāvanānuyogamanuyuttā    viharanti    no    cittabhāvanaṃ   .   phusanti
hi  bho  gotama  sārīrikaṃ  dukkhavedanaṃ  .  bhūtapubbaṃ  bho  gotama sārīrikāya
dukkhāya   vedanāya  phuṭṭhassa  sato  ūrukkhambhopi  nāma  bhavissati  hadayampi
Nāma    phalissati    uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi
pāpuṇissanti  1-  cittakkhepaṃ  .  tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ
hoti  kāyassa  vasena  vattati  taṃ  kissa  hetu  abhāvitattā  cittassa .
Santi  pana  bho  gotama  eke  samaṇabrāhmaṇā  cittabhāvanānuyogamanuyuttā
viharanti   no   kāyabhāvanaṃ   .   phusanti   hi  bho  gotama  cittacetasikaṃ
dukkhaṃ   vedanaṃ   .  bhūtapubbaṃ  bho  gotama  cetasikāya  dukkhāya  vedanāya
phuṭṭhassa   sato   ūrukkhambhopi   nāma   bhavissati  hadayampi  nāma  phalissati
uṇhampi   lohitaṃ   mukhato   uggamissati   ummādampi   pāpuṇissanti   1-
cittakkhepaṃ  .  tassa  kho  eso  bho  gotama  cittanvayo  kāyo  hoti
cittassa   vasena   vattati   taṃ   kissa   hetu   abhāvittā  kāyassa .
Tassa  mayhaṃ  bho  gotama  evaṃ  hoti  addhā  bhoto  gotamassa  sāvakā
cittabhāvanānuyogamanuyuttā viharanti no kāyabhāvananti.
     [407]   Kinti   pana   te  aggivessana  kāyabhāvanā  sutāti .
Seyyathīdaṃ    nando    vaccho    kiso    saṅkicco   makkhali   gosālo
ete   hi   bho   gotama   acelakā   muttācārā  hatthāvalekhanā  na
ehibhadantikā   na   tiṭṭhabhadantikā  2-  na  abhihaṭaṃ  na  uddissa  kataṃ  na
nimantanaṃ   sādiyanti   te   na   kumbhimukhā   paṭiggaṇhanti  na  kalopimukhā
paṭiggaṇhanti   na   eḷakamantaraṃ   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
@Footnote: 1 Po. Ma. pāpuṇissati. 2 Ma. na tiṭṭhabhaddantikā.
Saṇḍasaṇḍacārinī  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na thusodakaṃ pīvanti
te   ekāgārikā  vā  honti  ekālopikā  dvāgārikā  vā  honti
dvālopikā  .pe.  sattāgārikā  vā  honti  sattālopikā  ekissāpi
dattiyā   yāpenti   dvīhipi   dattīhi  yāpenti  .pe.  sattahipi  dattīhi
yāpenti    ekāhikampi    āhāraṃ   āhārenti   dvīhikampi   āhāraṃ
āhārenti   .pe.   sattāhikampi   āhāraṃ  āhārenti  iti  evarūpaṃ
aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyuttā viharantīti.
     {407.1}  Kiṃ  pana  te  aggivessana  tāvatakeneva  yāpentīti.
No   hidaṃ   bho   gotama   appekadā  bho  gotama  uḷārāni  uḷārāni
khādanīyāni    khādanti    uḷārāni    uḷārāni    bhojanāni    bhuñjanti
uḷārāni   uḷārāni   sāyanīyāni  sāyanti  uḷārāni  uḷārāni  pānāni
pīvanti  te  imaṃ  kāyaṃ  balaṃ  gāhenti  nāma  brūhenti  nāma  medenti
nāmāti   .  yaṃ  kho  te  aggivessana  purimaṃ  pahāya  pacchā  upacinanti
evaṃ imassa kāyassa ācayāpacayo hoti.
     [408]   Kinti   pana   te  aggivessana  cittabhāvanā  sutāti .
Cittabhāvanāya  [1]-  saccako  niganthaputto  bhagavatā  puṭṭho  samāno  na
sampāyāsi   .   atha   kho   bhagavā   saccakaṃ   niganthaputtaṃ   etadavoca
yāpi   kho   te   esā   aggivessana   purimā  kāyabhāvanā  bhāvitā
sāpi    ariyassa   vinaye   no   dhammikā   kāyabhāvanā   kāyabhāvanampi
kho   tvaṃ   aggivessana   na   aññāsi   kuto   pana   tvaṃ  cittabhāvanaṃ
@Footnote: 1 Ma. kho.
Jānissasi    apica    aggivessana    yathā    abhāvitakāyo   ca   hoti
abhāvitacitto    ca    bhāvitakāyo   ca   hoti   bhāvitacitto   ca   taṃ
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
saccako niganthaputto bhagavato paccassosi.
     [409]   Bhagavā   etadavoca   kathañca  aggivessana  abhāvitakāyo
ca  hoti  abhāvitacitto  ca  .  idha  aggivessana  assutavato  puthujjanassa
uppajjati   sukhā   vedanā   so   sukhāya   vedanāya   phuṭṭho  samāno
sukhasārāgī   ca   hoti   sukhasārāgitaṃ   ca   āpajjati  tassa  sā  sukhā
vedanā  nirujjhati  sukhāya  vedanāya  nirodhā  uppajjāti  dukkhā  vedanā
so   dukkhāya   vedanāya   phuṭṭho   samāno   socati  kilamati  paridevati
urattāḷiṃ   kandati   sammohaṃ   āpajjati  tassa  kho  esā  aggivessana
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa    yassakassaci   aggivessana   evaṃ   ubhatopakkhaṃ
uppannāpi   sukhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati   abhāvitattā
kāyassa    uppannāpi    dukkhā   vedanā   cittaṃ   pariyādāya   tiṭṭhati
abhāvitattā    cittassa   evaṃ   kho   aggivessana   abhāvitakāyo   ca
hoti abhāvitacitto ca.
     {409.1}    Kathañca    aggivessana    bhāvitakāyo    ca   hoti
bhāvitacitto    ca    .    idha   aggivessana   sutavato   ariyasāvakassa
uppajjati   sukhā   vedanā   so  sukhāya  vedanāya  phuṭṭho  samāno  na
Sukhasārāgī   [1]-   hoti  na  sukhasārāgitaṃ  āpajjati  tassa  sā  sukhā
vedanā   nirujjhati  sukhāya  vedanāya  nirodhā  uppajjati  dakkhā  vedanā
so  dukkhāya  vedanāya  phuṭṭho  samāno  na  socati na kilamati na paridevati
na   urattāḷiṃ   kandati   na   sammohaṃ  āpajjati  tassa  kho  evaṃ  sā
aggivessana   uppannāpi   sukhā   vedanā  cittaṃ  na  pariyādāya  tiṭṭhati
bhāvitattā   kāyassa   uppannāpi  dukkhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   bhāvitattā   cittassa   yassakassaci  aggivessana  ubhatopakkhaṃ  2-
uppannāpi   sukhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati  bhāvitattā
kāyassa   uppannāpi   dukkhā   vedanā   cittaṃ   na  pariyādāya  tiṭṭhati
bhāvitattā   cittassa   evaṃ   kho   aggivessana  bhāvitakāyo  ca  hoti
bhāvitacitto   cāti   .   evaṃ   pasanno   ahaṃ  bhoto  gotamassa  bhavaṃ
hi gotamo bhāvitakāyo ca hoti bhāvitacitto cāti.
     [410]  Addhā  kho  te  ayaṃ  aggivessana  āsajja upanīya vācā
bhāsitā   apica   te   ahaṃ  byākarissāmi  yato  kho  ahaṃ  aggivessana
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajito  taṃ  vata  me  uppannā  vā  sukhā  vedanā  cittaṃ
pariyādāya   ṭhassati   uppannā   vā  dukkhā  vedanā  cittaṃ  pariyādāya
ṭhassatīti   netaṃ   ṭhānaṃ   vijjatīti   .   naha   nūna   bhoto   gotamassa
uppajjati    tathārūpā    sukhā   vedanā   yathārūpā   uppannā   sukhā
vedanā   cittaṃ   pariyādāya   tiṭṭheyya   naha   nūna   bhoto  gotamassa
@Footnote: 1 Ma. ca. 2 Po. Ma. evaṃ ubhatopakkhaṃ.
Uppajjati   tathārūpā   dukkhā   vedanā   yathārūpā   uppannā   dukkhā
vedanā cittaṃ pariyādāya tiṭṭheyyāti.
     [411]    Kiñhi   no   siyā   aggivessana   idha   aggivessana
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva   sato  etadahosi
sambādho   gharāvāso   rajāpatho   abbhokāso   pabbajjā  nayidaṃ  sukaraṃ
agāraṃ     ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ    saṅkhalikhitaṃ
brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti  .  so
kho  ahaṃ  aggivessana  aparena  samayena  daharova  samāno  susukāḷakeso
bhadrena  yobbanena  samannāgato  paṭhamena  vayasā  akāmakānaṃ  mātāpitūnaṃ
assumukhānaṃ   rodantānaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
     {411.1}   So  [1]-  pabbajito  samāno  kiṃkusalagavesī  anuttaraṃ
santivarapadaṃ    pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ
upasaṅkamitvā    āḷāraṃ    kālāmaṃ    etadavocaṃ   icchāmahaṃ   āvuso
kālāma   imasmiṃ   dhammavinaye   brahmacariyaṃ   caritunti   .  evaṃ  vutte
aggivessana    āḷāro    kālāmo    maṃ   etadavoca   viharatāyasmā
tādiso   ayaṃ   dhammo   nattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ
sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti  .  so  kho  ahaṃ
aggivessana   nacirasseva   khippameva   taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho
ahaṃ   aggivessana   tāvatakeneva   oṭṭhapahatamattena   lapitalāpanamattena
@Footnote: 1 Ma. evaṃ.
Ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva   aññe   ca   .   tassa   mayhaṃ  aggivessana  etadahosi  na
kho   āḷāro   kālāmo   imaṃ   dhammaṃ   kevalaṃ   saddhāmattakena  sayaṃ
abhiññā   sacchikatvā   upasampajja  viharāmīti  pavedeti  addhā  āḷāro
kālāmo  imaṃ  dhammaṃ  jānaṃ  passaṃ  viharatīti  .  atha  khvāhaṃ  aggivessana
yena   āḷāro  kālāmo  tenupasaṅkamiṃ  upasaṅkamitvā  āḷāraṃ  kālāmaṃ
etadavocaṃ   kittāvatā  no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja [1]- pavedesīti.
     {411.2}    Evaṃ   vutte   aggivessana   āḷāro   kālāmo
ākiñcaññāyatanaṃ     pavedesi     .     tassa    mayhaṃ    aggivessana
etadahosi    na    kho    āḷārasseva    kālāmassa   atthi   saddhā
mayhaṃpatthi    saddhā    na    kho    āḷārasseva    kālāmassa   atthi
viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho   āḷārasseva   kālāmassa   atthi
sati    mayahaṃpatthi    sati   na   kho   āḷārasseva   kālāmassa   atthi
samādhi   mayhaṃpatthi   samādhi   na   kho   āḷārasseva  kālāmassa  atthi
paññā   mayhaṃpatthi   paññā   yannū  nāhaṃ  yaṃ  dhammaṃ  āḷāro  kālāmo
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti   tassa
dhammassa sacchikiriyāya padaheyyanti.
     {411.3}   So  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   āḷāro   kālāmo   tenupasaṅkamiṃ   upasaṅkamitvā
āḷāraṃ     kālāmaṃ     etadavocaṃ     ettāvatā    no    āvuso
@Footnote: 1 Ma. viharāmīti. ito paraṃ evaṃ ñātabbaṃ.
Kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedemīti   .   ahampi   kho   āvuso  ettāvatā  imaṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti   .  lābhā
no   āvuso   suladdhaṃ   no   āvuso   ye   mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti   yāhaṃ   dhammaṃ   sayaṃ   abhiññā  sacchikatvā
upasampajja    pavedemi   taṃ   tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharasi    yaṃ    tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā
upasampajja   viharasi   tamahaṃ   dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedemi   iti   yāhaṃ   dhammaṃ   jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ
tvaṃ    dhammaṃ   jānāsi   tamahaṃ   dhammaṃ   jānāmi   iti   yādiso   ahaṃ
tādiso    tuvaṃ    yādiso   tuvaṃ   tādiso   ahaṃ   ehidāni   āvuso
ubho vasantā imaṃ gaṇaṃ pariharāmāti.
     {411.4}  Iti  kho  aggivessana  āḷāro kālāmo ācariyo me
samāno  antevāsiṃ  maṃ  samānaṃ  attano  samasamaṃ  ṭhapesi  uḷārāya  ca maṃ
pūjāya   pūjesi   .  tassa  mayhaṃ  aggivessana  etadahosi  nāyaṃ  dhammo
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya  na  nibbānāya  saṃvattati  yāvadeva ākiñcaññāyatanūpapattiyāti.
So  kho  ahaṃ  aggivessana  taṃ  dhammaṃ  analaṅkaritvā tasmā dhammā nibbijja
apakkamiṃ.
     [412]   So   kho   ahaṃ   aggivessana   kiṃkusalagavesī   anuttaraṃ
Santivarapadaṃ    pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ
upasaṅkamitvā   uddakaṃ   rāmaputtaṃ   etadavocaṃ  icchāmahaṃ  āvuso  rāma
imasmiṃ   dhammavinaye   brahmacariyaṃ  caritunti  .  evaṃ  vutte  aggivessana
uddako   rāmaputto  maṃ  etadavoca  viharatāyasmā  tādiso  ayaṃ  dhammo
yattha  viññū  puriso  nacirasseva  sakaṃ  ācariyakaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho  ahaṃ  aggivessana  nacirasseva
khippameva   taṃ   dhammaṃ   pariyāpuṇiṃ   .   so   kho   ahaṃ   aggivessana
tāvatakeneva     oṭṭhapahatamattena     lapitalāpanamattena    ñāṇavādañca
vadāmi   theravādañca   jānāmi   passāmīti   ca   paṭijānāmi   ahañceva
aññe   ca   .   tassa  mayhaṃ  aggivessana  etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedeti   addhā   rāmo   imaṃ   dhammaṃ  jānaṃ
passaṃ viharatīti.
     {412.1}   Atha   khvāhaṃ  aggivessana  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedesīti  .  evaṃ  vutte  aggivessana  uddako rāmaputto
nevasaññānāsaññāyatanaṃ    pavedesi     .   tassa   mayhaṃ   aggivessana
etadahosi   na   kho   rāmasseva   ahosi   saddhā   mayhaṃpatthi  saddhā
na   kho  rāmasseva  ahosi  viriyaṃ  mayahaṃpatthi  viriyaṃ  na  kho  rāmasseva
ahosi   sati   mayhaṃpatthi   sati   na   kho   rāmasseva   ahosi  samādhi
Mayhaṃpatthi   samādhi   na   kho   rāmasseva   ahosi   paññā   mayhaṃpatthi
paññā    yannūnāhaṃ    yaṃ   dhammaṃ   rāmo   sayaṃ   abhiññā   sacchikatvā
upasampajja    viharāmīti    pavedeti    tassa    dhammassa    sacchikiriyāya
padaheyyanti   .   so  kho  ahaṃ  aggivessana  nacirasseva  khippameva  taṃ
dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsiṃ  .  atha  khvāhaṃ
aggivessana   yena   uddako   rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā
uddakaṃ   rāmaputtaṃ  etadavocaṃ  kittāvatā  1-  no  āvuso  rāma  imaṃ
dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti.
     {412.2}  Ettāvatā  kho  ahaṃ  āvuso  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedemīti  .  ahampi  kho  āvuso  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma   iti   yaṃ   dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja
pavedesi  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi yaṃ
tvaṃ   dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharasi  taṃ  dhammaṃ
rāmo   sayaṃ   abhiññā   sacchikatvā   upasampajja   pavedesi   iti   yaṃ
dhammaṃ  rāmo  aññāsi  2-  taṃ  tvaṃ  dhammaṃ  pajānāsi  yaṃ  dhammaṃ  jānāsi
taṃ   dhammaṃ   rāmo  aññāsi  3-  iti  yādiso  rāmo  ahosi  tādiso
tuvaṃ    yādiso   tuvaṃ   tādiso   rāmo   ahosi   ehidāni   āvuso
ubho   vasantā   imaṃ   gaṇaṃ   pariharāmāti   .   iti  kho  aggivessana
@Footnote: 1 Ma. ettāvatā. 2-3 Po. Ma. abhiññāsi.
Uddako   rāmaputto   sabrahmacārī   me   samāno  ācariyaṭṭhāneva  maṃ
ṭhapesi   uḷārāya   ca  maṃ  pūjāya  pūjesi  .  tassa  mayhaṃ  aggivessana
etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya na nirodhāya na upasamāya
na   abhiññāya   na   sambodhāya   na   nibbānāya   saṃvattati   yāvadeva
nevasaññānāsaññāyatanūpapattiyāti   .   so   kho   ahaṃ  aggivessana  taṃ
dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
     [413]  So  kho  ahaṃ  aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikañcaramāno   yena  uruvelā
senānigamo   tadavasariṃ   .   tatthaddasaṃ   ramaṇīyaṃ   bhūmibhāgaṃ   pāsādikañca
vanasaṇḍaṃ   nadiñca  sandantiṃ  1-  setakaṃ  supatitthaṃ  ramaṇīyaṃ  samantā  [2]-
gocaragāmaṃ   .   tassa   mayhaṃ   aggivessana   etadahosi  ramaṇīyo  vata
bho   bhūmibhāgo   pāsādiko   ca   vanasaṇḍo   nadī  ca  sandati  setakā
supatitthā   ramaṇīyā  samantā  [3]-  gocaragāmo  .  alamidaṃ  kulaputtassa
padhānikassa   padhānāyāti  .  so  kho  ahaṃ  aggivessana  tattheva  nisīdiṃ
alamidaṃ padhānāyāti.
     [414]  Apissu  maṃ  aggivessana  tisso  upamā  paṭibhaṃsu anacchariyā
pubbe   assutapubbā   .  seyyathāpi  aggivessana  allaṃ  kaṭṭhaṃ  sasnehaṃ
udake   nikkhittaṃ   .   atha   puriso   āgaccheyya  uttarāraṇiṃ  ādāya
aggiṃ   abhinibbattessāmi  tejo  4-  pātukarissāmīti  .  taṃ  kiṃ  maññasi
aggivessana   api   nu   so  puriso  amuṃ  allaṃ  kaṭṭhaṃ  sasnehaṃ  udake
@Footnote: 1 Ma. sandatiṃ. 2-3 Po. Ma. ca .  4 Po. tejodhātuṃ karissāmīti.
Nikkhittaṃ    uttarāraṇiṃ   ādāya   abhimatthento   aggiṃ   abhinibbatteyya
tejo   1-  pātukareyyāti  .  no  hidaṃ  bho  gotama  taṃ  kissa  hetu
aduñhi    bho   gotama   allaṃ   kaṭṭhaṃ   sasnehaṃ   tañca   pana   udake
nikkhittaṃ   yāvadeva   ca   pana   so  puriso  kilamathassa  vighātassa  bhāgī
assāti   evameva   kho   aggivessana   ye   hi   keci  samaṇā  vā
brāhmaṇā  vā  kāyena  ceva  [3]-  kāmehi  avūpakaṭṭhā  viharanti yo
ca   nesaṃ   kāmesu   kāmachando   kāmasneho  kāmamucchā  kāmapipāsā
kāmapariḷāho  so  ca  ajjhattaṃ  na  supahīno  hoti  na  supaṭippassaddho.
Opakkamikā   cepi   te  bhonto  samaṇabrāhmaṇā  dukkhā  tippā  kharā
kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya  dassanāya  anuttarāya
sambodhāya   .   no   cepi  te  bhonto  samaṇabrāhmaṇā  opakkamikā
dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti  abhabbāva  te  ñāṇāya
dassanāya   anuttarāya  sambodhāya  .  ayaṃ  kho  maṃ  aggivessana  paṭhamā
upamā paṭibhāsi anacchariyā pubbe assutapubbā.
     [415]   Aparāpi   kho  maṃ  aggivessana  dutiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  allaṃ
kaṭṭhaṃ   sasnehaṃ   ārakā   udakā   thale   nikkhittaṃ   .   atha  puriso
āgaccheyya    uttarāraṇiṃ   ādāya   aggiṃ   abhinibbattessāmi   tejo
pātukarissāmīti   .   taṃ   kiṃ  maññasi  aggivessana  api  nu  kho  puriso
amuṃ   allaṃ   kaṭṭhaṃ  sasnehaṃ  ārakā  udakā  thale  nikkhittaṃ  uttarāraṇiṃ
@Footnote: 1 Po. tejodhātuṃ kareyyāti. 2 yevāti padena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya  abhimatthento  1-  aggiṃ  abhinibbatteyya tejo pātukareyyāti.
No  hidaṃ  bho  gotama  taṃ  kissa  hetu  aduñhi  bho  gotama  allaṃ  kaṭṭhaṃ
sasnehaṃ   kiñcāpi   ārakā   udakā  thale  nikkhittaṃ  yāvadeva  ca  pana
so   puriso   kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho
aggivessana  ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva 2- [3]-
kāmehi  vūpakaṭṭhā  viharanti  yo  ca  nesaṃ kāmesu kāmachando kāmasneho
kāmamucchā   kāmapipāsā   kāmapariḷāho   so  ca  ajjhattaṃ  na  supahīno
hoti    na   supaṭippassaddho   .   opakkamikā   cepi   te   bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
abhabbāva   te   ñāṇāya   dassanāya   anuttarāya   sambodhāya  .  no
cepi    te   bhonto   samaṇabrāhmaṇā   opakkamikā   dukkhā   tippā
kharā   kaṭukā   vedanā   vediyanti   abhabbāva  te  ñāṇāya  dassanāya
anuttarāya   sambodhāya   .   ayaṃ  kho  maṃ  aggivessana  dutiyā  upamā
paṭibhāsi anacchariyā pubbe assutapubbā.
     [416]   Aparāpi   kho  maṃ  aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   seyyathāpi   aggivessana  sukkhaṃ
kaṭṭhaṃ   kolāpaṃ   udakā   thale   nikkhittaṃ  .  atha  puriso  āgaccheyya
uttarāraṇiṃ   ādāya  aggiṃ  abhinibbattessāmi  tejo  pātukarissāmīti .
Taṃ   kiṃ   maññasi   aggivessana   api   nu  kho  so  puriso  amuṃ  sukkhaṃ
kaṭṭhaṃ    kolāpaṃ    ārakā    udakā    thale    nikkhittaṃ   uttarāraṇiṃ
@Footnote: 1 Ma. abhimanthento. 2 yevātipadena bhavitabbaṃ. 3 Ma. cittena ca.
Ādāya   abhimatthento  aggiṃ  abhinibbatteyya  tejo  pātukareyyāti .
Evaṃ   bho   gotama   taṃ   kissa   hetu   aduñhi   bho   gotama  sukkhaṃ
kaṭṭhaṃ  kolāpaṃ  tañca  pana  ārakā  udakā  thale  nikkhittanti. Evameva
kho   aggivessana  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  kāyena
ceva  1-  [2]- kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando
kāmasneho   kāmamucchā   kāmapipāsā   kāmapariḷāho  so  ca  ajjhattaṃ
supahīno   hoti   supaṭippassaddho   .   opakkamikā  cepi  te  bhonto
samaṇabrāhmaṇā    dukkhā   tippā   kharā   kaṭukā   vedanā   vediyanti
bhabbāva   te  ñāṇāya  dassanāya  anuttarāya  sambodhāya  .  no  cepi
te   bhonto  samaṇabrāhmaṇā  opakkamikā  dukkhā  tippā  kharā  kaṭukā
vedanā    vediyanti   bhabbāva   te   ñāṇāya   dassanāya   anuttarāya
sambodhāya   .   ayaṃ   kho   maṃ   aggivessana  tatiyā  upamā  paṭibhāsi
anacchariyā   pubbe   assutapubbā   .   imā   kho   maṃ   aggivessana
tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā.
     [417]   Tassa  mayhaṃ  aggivessana  etadahosi  yannūnāhaṃ  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā  cittaṃ  abhiniggaṇheyyaṃ
abhinippīḷeyyaṃ  abhisantāpeyyanti  .  so  kho  ahaṃ  aggivessana  dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhāmi
abhinippīḷemi    abhisantāpemi    tassa    mayhaṃ    aggivessana   dantebhi
dantamādhāya   jivhāya   tāluṃ   āhacca   cetasā   cittaṃ  abhiniggaṇhato
@Footnote: 1 yevātipadena bhavitabbaṃ. 2 Ma. cittena ca.
Abhinippīḷayato   abhisantāpayato   kacchehi  sedā  muccanti  .  seyyathāpi
aggivessana   balavā   puriso   dubbalataraṃ   purisaṃ   sīse  vā  gahetvā
khandhe   vā   gahetvā   abhiniggaṇheyya   abhinippīḷeyya  abhisantāpeyya
evameva   kho   me  aggivessana  dantebhi  dantamādhāya  jivhāya  tāluṃ
āhacca   cetasā   cittaṃ   abhiniggaṇhato   abhinippīḷayato  abhisantāpayato
kacchehi  sedā  muccanti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ
hoti    asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana
me    kāyo    hoti    appaṭippassaddho    teneva    dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [418]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   assāsapassāse   uparundhiṃ  .  tassa  mayhaṃ
aggivessana   mukhato   ca   nāsato   ca   assāsapassāsesu  uparuddhesu
kaṇṇasotehi    vātānaṃ    nikkhantānaṃ    adhimatto   saddo   hoti  .
Seyyathāpi    nāma    kammāragaggariyā   dhamamānāya   adhimatto   saddo
hoti   evameva   kho   me   aggivessana   mukhato   ca   nāsato  ca
assāsapassāsesu    uparuddhesu    kaṇṇasotehi    vātānaṃ    nikkhantānaṃ
adhimatto   saddo   hoti   .   āraddhaṃ   kho   pana  me  aggivessana
viriyaṃ   hoti   asallīnaṃ   upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca
Pana   me   kāyo   hoti   appaṭippassaddho   teneva   dukkhappadhānena
padhānābhitunnassa   sato   .   evarūpāpi   kho   aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [419]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā  vātā  muddhānaṃ  ohananti .
Seyyathāpi   aggivessana  balavā  puriso  tiṇhena  sikharena  muddhānaṃ  1-
abhimattheyya   evameva   kho  me  aggivessana  mukhato  ca  nāsato  ca
kaṇṇato  ca  assāsapassāsesu  uparuddhesu  adhimattā  vātā  muddhānaṃ 1-
ohananti  .  āraddhaṃ  kho  pana  me  aggivessana  viriyaṃ  hoti  asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya tiṭṭhati.
     [420]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
@Footnote: 1 Ma. muddhani.
Assāsapassāsesu   uparuddhesu   adhimattā   sīse  sīsavedanā  honti .
Seyyathāpi    aggivessana   balavā   puriso   gāḷhena   varattakkhandhena
sīse   sīsaveṭṭhanaṃ  dadeyya  evameva  kho  me  aggivessana  mukhato  ca
nāsato   ca   kaṇṇato   ca   assāsapassāsesu   uparuddhesu   adhimattā
sīse   sīsavedanā   honti   .   āraddhaṃ   kho  pana  me  aggivessana
viriyaṃ    hoti    asallīnaṃ    upaṭṭhitā    sati   appammuṭṭhā   sāraddho
ca   pana   me   kāyo  hoti  appaṭippassaddho  teneva  dukkhappadhānena
padhānābhitunnassa   sato  .  evarūpāpi  kho  me  aggivessana  uppannā
dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [421]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ   aggivessana   mukhato   ca   nāsato   ca   kaṇṇato   ca
assāsapassāsesu   uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti .
Seyyathāpi   aggivessana   dakkho   goghātako   vā   goghātakantevāsī
vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya  evameva  kho  me
aggivessana   mukhato   ca   nāsato   ca  kaṇṇato  ca  assāsapassāsesu
uparuddhesu   adhimattā   vātā  kucchiṃ  parikantanti  .  āraddhaṃ  kho  pana
me   aggivessana   viriyaṃ   hoti   asallīnaṃ  upaṭṭhitā  sati  appammuṭṭhā
sāraddho   ca   pana   me   kāyo   hoti   appaṭippassaddho   teneva
Dukkhappadhānena    padhānābhitunnassa   sato   .   evarūpāpi   kho   me
aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [422]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
appāṇakaṃyeva   jhānaṃ   jhāyeyyanti   .   so   kho   ahaṃ  aggivessana
mukhato   ca   nāsato   ca   kaṇṇato   ca  assāsapassāse  uparundhiṃ .
Tassa   mayhaṃ    aggivessana   mukhato   ca   nāsato   ca   kaṇṇato  ca
assāsapassāsesu   uparuddhesu   adhimatto   kāyasmiṃ   ḍāho   hoti .
Seyyathāpi   aggivessana   dve   balavanto   purisā   dubbalataraṃ   purisaṃ
nānābāhāsu   gahetvā   aṅgārakāsuyā   santāpeyyuṃ   samparitāpeyyuṃ
evameva  [1]-  kho  aggivessana  mukhato  ca  nāsato  ca  kaṇṇato  ca
assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.
     {422.1}  Āraddhaṃ  kho  pana  me  aggivessana viriyaṃ hoti asallīnaṃ
upaṭṭhitā   sati   appammuṭṭhā   sāraddho   ca   pana  me  kāyo  hoti
appaṭippassaddho   teneva   dukkhappadhānena   padhānābhitunnassa   sato .
Evarūpāpi   kho  me  aggivessana  uppannā  dukkhā  vedanā  cittaṃ  na
pariyādāya  tiṭṭhati  .  apissu  maṃ  aggivessana  devatā disvā evamāhaṃsu
kālakato  samaṇo  gotamoti  .  ekaccā  devatā evamāhaṃsu na kālakato
samaṇo  gotamo  apica  kālaṃ  karotīti  .  ekaccā  devatā  evamāhaṃsu
na   kālakato   samaṇo   gotamo   napi   kālaṃ   karoti   arahaṃ  samaṇo
gotamo vihāro tveva so arahato evarūpo hotīti.
@Footnote: 1 Ma. me.
     [423]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
sabbaso  āhārupacchedāya  paṭipajjeyyanti  .  atha  kho  maṃ  aggivessana
devatā   upasaṅkamitvā   etadavocuṃ   mā   kho   tvaṃ  mārisa  sabbaso
āhārupacchedāya    paṭipajji    sace    kho    tvaṃ   mārisa   sabbaso
āhārupacchedāya    paṭipajjissasi    tassa    te    mayaṃ   dibbaṃ   ojaṃ
lomakūpehi   ajjhoharissāma   tāya   tvaṃ   yāpessasīti  .  tassa  mayhaṃ
aggivessana   etadahosi   ahañceva   kho    pana  sabbaso  jaddhukaṃ  1-
paṭijāneyyaṃ    imā    ca   me   devatā   dibbaṃ   ojaṃ   lomakūpehi
ajjhohareyyuṃ  tāya  cāhaṃ  yāpeyyaṃ  taṃ  mama  assa  musāti  .  so kho
ahaṃ aggivessana tā devatā paccācikkhāmi alanti vadāmi.
     [424]    Tassa    mayhaṃ    aggivessana   etadahosi   yannūnāhaṃ
thokaṃ   thokaṃ   āhāraṃ   āhāreyyaṃ   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ
yadi   vā   kulatthayūsaṃ   yadi  vā  kaḷāyayūsaṃ  yadi  vā  hareṇukayūsanti .
So  kho  ahaṃ  aggivessana  thokaṃ  thokaṃ  āhāraṃ  āhāresiṃ  pasataṃ pasataṃ
yadi   vā   muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi  vā  kaḷāyayūsaṃ  yadi  vā
hareṇukayūsaṃ    .   tassa   mayhaṃ   aggivessana   thokaṃ   thokaṃ   āhāraṃ
āhārayato   pasataṃ   pasataṃ  yadi  vā  muggayūsaṃ  yadi  vā  kulatthayūsaṃ  yadi
vā   kaḷāyayūsaṃ   yadi   vā   hareṇukayūsaṃ   adhimattakasimānaṃ   patto  me
kāyo  hoti  .  seyyathāpi  nāma  asītikapabbāni  vā  kāḷapabbāni  vā
@Footnote: 1 Ma. ajajjitaṃ. Yu. ajaddhukaṃ.
Evamevassu    me   aṅgapaccaṅgāni   bhavanti   tāyevappāhāratāya  .
Seyyathāpi    nāma    oṭṭhapadaṃ    evamevassu   me   ānisadaṃ   hoti
tāyevappāhāratāya  .  seyyathāpi  nāma  vaṭṭanāvallī  evamevassu  me
piṭṭhikaṇṭako   uṇṇatāvaṇato   hoti   tāyevappāhāratāya  .  seyyathāpi
nāma   jarasālāya   gopāṇasiyo   oluggaviluggā   bhavanti   evamevassu
me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
     {424.1}  Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā
okkhāyikā   dissanti   evamevassu   me   akkhikūpe  1-  akkhitārakā
gambhīragatā   okkhāyikā   dissanti   tāyevappāhāratāya  .  seyyathāpi
nāma    tittikālābu    āmakacchinno    vātātapena    saṃphusito   hoti
sammilāto   evamevassu  me  sīse  sīsacchavī  saṃphusitā  hoti  sammilātā
tāyevappāhāratāya    .    so   kho   ahaṃ   aggivessana   udaracchaviṃ
parimasissāmīti       piṭṭhikaṇṭakaṃyeva       pariggaṇhāmi       piṭṭhikaṇṭakaṃ
parimasissāmīti   udaracchaviṃyeva   pariggaṇhāmi   yāvassu   me  aggivessana
udaracchavī piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya.
     {424.2}  So  kho  ahaṃ aggivessana vaccaṃ vā muttaṃ vā karissāmīti
tattheva  avakujjo  papatāmi tāyevappāhāratāya. So kho ahaṃ aggivessana
imameva   kāyaṃ   assāsento   pāṇinā   gattāni   anumajjāmi   tassa
mayhaṃ   aggivessana   pāṇinā   gattāni  anomajjato  pūtimūlāni  lomāni
kāyasmā   papatanti   tāyevappāhāratāya   .   apissu  maṃ  aggivessana
@Footnote: 1 Ma. akkhikūpesu.
Manussā   disvā   evamāhaṃsu   kāḷo   samaṇo  gotamoti  .  ekacce
manussā   evamāhaṃsu   na   kāḷo   samaṇo   gotamo   sāmo   samaṇo
gotamoti   .   ekacce   manussā   evamāhaṃsu   na   kāḷo   samaṇo
gotamo   napi   sāmo   maṅguracchavī   samaṇo   gotamoti   .   yāvassu
me   aggivessana   tāva   parisuddho   chavivaṇṇo   pariyodāto  upahato
hoti tāyevappāhāratāya.
     [425]   Tassa   mayhaṃ   aggivessana   etadahosi  ye  kho  keci
atītamaddhānaṃ    samaṇā    vā   brāhmaṇā   vā   opakkamikā   dukkhā
tippā   kharā  kaṭukā  vedanā  vediyiṃsu  etāvaparamaṃ  nayito  bhiyyo .
Yekeci   1-  anāgatamaddhānaṃ  samaṇā  vā  brāhmaṇā  vā  opakkamikā
dukkhā    tippā   kharā   kaṭukā   vedanā   vediyissanti   etāvaparamaṃ
nayito   bhiyyo  .  yekeci  2-  etarahi  samaṇā  vā  brāhmaṇā  vā
opakkamikā  dukkhā  tippā  kharā  kaṭukā  vedanā  vediyanti etāvaparamaṃ
nayito   bhiyyo   .   na   kho   panāhaṃ  imāya  kaṭukāya  dukkarakiriyāya
adhigacchāmi    uttari   manussadhammā   alamariyañāṇadassanavisesaṃ   .   siyā
nu   kho   añño   maggo   bodhāyāti   .   tassa  mayhaṃ  aggivessana
etadahosi   abhijānāmi   kho   panāhaṃ   pitu  sakkassa  kammante  sitāya
jambuchāyāya   nisinno   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ  jhānaṃ  upasampajja  viharitā
siyā   nu  kho  eso  maggo  bodhāyāti  .  tassa  mayhaṃ  aggivessana
@Footnote: 1-2 Ma. yepi hi keci.
Satānusāriviññāṇaṃ    ahosi   eseva   maggo   bodhāyāti   .   tassa
mayhaṃ   aggivessana   etadahosi  kinnu  kho  ahaṃ  tassa  sukhassa  bhāyāmi
yantaṃ   sukhaṃ   aññatreva   kāmehi   aññatra   akusalehi   dhammehīti .
Tassa   mayhaṃ   aggivessana   etadahosi   na   kho   ahaṃ  tassa  sukhassa
bhāyāmi yantaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.
     [426]   Tassa  mayhaṃ  aggivessana  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ   adhigantuṃ   [1]-  adhimattakasimānaṃ  pattakāyena  yannūnāhaṃ  oḷārikaṃ
āhāraṃ  āhāreyyaṃ  odanaṃ  kummāsanti  .  so  kho  ahaṃ  aggivessana
oḷārikaṃ  āhāraṃ  āhāremi  2-  odanaṃ  kummāsaṃ  .  tena  kho  pana
samayena   aggivessana   pañca   bhikkhū   paccupaṭṭhitā  honti  yanno  3-
samaṇo   gotamo   dhammaṃ   adhigamissati   tanno  ārocessatīti  .  yato
kho   ahaṃ   aggivessana  oḷārikaṃ  āhāraṃ  āhāresiṃ  odanaṃ  kummāsaṃ
atha   me   te   pañca   bhikkhū   nibbijja   pakkamiṃsu  bāhulliko  samaṇo
gotamo padhānavibbhanto āvaṭṭo bāhullāyāti.
     [427]  So  kho  ahaṃ  aggivessana oḷārikaṃ āhāraṃ āhāretvā
balaṃ   gāhetvā  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi
kho   me   aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya
tiṭṭhati   .   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso
ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ
@Footnote: 1 Ma. evaṃ. 2 Ma. āhāresiṃ. 3 Ma. yaṃ kho.
Jhānaṃ   ...  catutthaṃ  jhānaṃ  upasampajja  vihāsiṃ  .  evarūpāpi  kho  me
aggivessana  uppannā  sukhā  vedanā  cittaṃ  na  pariyādāya tiṭṭhati. So
evaṃ  samāhite  citte  parisuddhe  pariyodāte  anaṅgaṇe  vigatūpakkilese
mudubhūte   kammaniye   ṭhite   āneñjappatte   pubbenivāsānussatiñāṇāya
cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ   pubbenivāsaṃ   anussarāmi
seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ
sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ayaṃ   kho  me
aggivessana   rattiyā   paṭhame  yāme  paṭhamā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [428]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmi   .pe.   ayaṃ  kho  me  aggivessana
rattiyā   majjhime   yāme   dutiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [429]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    dukkhasamudayoti    yathābhūtaṃ    abbhaññāsiṃ
ayaṃ    dukkhanirodhoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti  yathābhūtaṃ  abbhaññāsiṃ
ayaṃ    āsavasamudayoti    yathābhūtaṃ    abbhaññāsiṃ    ayaṃ   āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   .pe.   nāparaṃ  itthattāyāti  abbhaññāsiṃ  .  ayaṃ  kho  me
aggivessana   rattiyā  pacchime  yāme  tatiyā  vijjā  adhigatā  avijjā
vihatā   vijjā   uppannā   tamo   vihato  āloko  uppanno  yathātaṃ
appamattassa   ātāpino   pahitattassa  viharato  .  evarūpāpi  kho  me
aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.
     [430]  Abhijānāmi  kho  panāhaṃ  aggivessana  anekasatāya parisāya
dhammaṃ   desetā   .  apissu  maṃ  ekameko  evaṃ  maññati  mamevārabbha
samaṇo  gotamo  dhammaṃ  desetīti  .  na  kho  panetaṃ  aggivessana  evaṃ
daṭṭhabbaṃ   yāvadeva   viññāpanatthāya   tathāgato   sammadeva   tesaṃ  1-
@Footnote: 1 Ma. paresaṃ.
Dhammaṃ   desetīti   .   so  kho  ahaṃ  aggivessana  tassāyeva  gāthāya
pariyosāne    tasmiṃyeva   purimasmiṃ   samādhinimitte   ajjhattameva   cittaṃ
saṇṭhapemi    sannisīdāmi    samādahāmi    ekodiṃ   karomi   yena   sudaṃ
niccakappaṃ   viharāmīti   .   okappaniyametaṃ   bhoto   gotamassa   yathātaṃ
arahato    sammāsambuddhassa    abhijānāti    kho   pana   bhavaṃ   gotamo
divā   supitāti   .  abhijānāmahaṃ  aggivessana  gimhānaṃ  pacchime  māse
pacchābhattaṃ     piṇḍapātapaṭikkanto    catuguṇaṃ    saṅghāṭiṃ    paññāpetvā
dakkhiṇena   passena  sato  sampajāno  niddaṃ  okkamitāti  .  etaṃ  kho
bho   gotama   eke   samaṇabrāhmaṇā   sammohavihārasmiṃ   vadantīti  .
Na   kho   aggivessana   ettāvatā   sammūḷho  vā  hoti  asammūḷho
vā   apica   aggivessana   yathā   sammūḷho   vā   hoti   asammūḷho
vā   taṃ   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ  bhoti
kho saccako niganthaputto bhagavato paccassosi.
     [431]   Bhagavā  etadavoca  kathañca  aggivessana  sammūḷho  hoti
yassakassaci  aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   appahīnā   tamahaṃ   sammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   appahānā   sammūḷho  hoti .
Yassa  kassaci  aggivessana  ye  āsavā  saṅkilesikā ponobbhavikā sadarā
dukkhavipākā    āyatiṃ    jātijarāmaraṇīyā   pahīnā   tamahaṃ   asammūḷhoti
vadāmi   āsavānaṃ   hi   aggivessana   pahānā   asammūḷho   hoti .
Tathāgatassa   kho   aggivessana  ye  āsavā  saṅkilesikā  ponobbhavikā
sadarā    dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā   ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .  seyyathāpi
nāma   aggivessana   tālo   matthakacchinno   abhabbo   puna   virūḷhiyā
evameva   kho   aggivessana   tathāgatassa   ye   āsavā  saṅkilesikā
ponobbhavikā   sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti.
     [432]   Evaṃ  vutte  saccako  niganthaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bho   gotama  abbhūtaṃ  bho  gotama  yāvañcīdaṃ  bhoto  gotamassa
evaṃ     āsajja    āsajja    vuccamānassa    upanītehi    vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati    yathātaṃ    arahato    sammāsambuddhassa    abhijānāmahaṃ   bho
gotama   pūraṇaṃ   kassapaṃ  vādena  vādaṃ  samārabhitā  sopi  mayā  vādena
vādaṃ    samāraddho    aññenaññaṃ   paṭicari   bahiddhā   kathaṃ   apanāmesi
kopañca     dosañca     appaccayañca     pātvākāsi    bhoto    pana
gotamassa   evaṃ   āsajja   āsajja  vuccamānassa  upanītehi  vacanapathehi
samudācariyamānassa    chavivaṇṇo    ceva    pariyodāyati    mukhavaṇṇo   ca
vippasīdati   yathātaṃ   arahato   sammāsambuddhassa  abhijānāmahaṃ  bho  gotama
makkhaliṃ  gosālaṃ  ...  ajitaṃ  kesakambalaṃ  ... Pakudhaṃ kaccāyanaṃ ... Sañjayaṃ
velaṭṭhaputtaṃ   ...   niganthaṃ  nāṭaputtaṃ  vādena  vādaṃ  samārabhitā  sopi
Mayā   vādena   vādaṃ   samāraddho   aññenaññaṃ   paṭicari  bahiddhā  kathaṃ
apanāmesi    kopañca    dosañca    appaccayañca   pātvākāsi   bhoto
pana    gotamassa    evaṃ   āsajja   āsajja   vuccamānassa   upanītehi
vacanapathehi     samudācariyamānassa     chavivaṇṇo     ceva    pariyodāyati
mukhavaṇṇo    ca   vippasīdati   yathātaṃ   arahato   sammāsambuddhassa   handa
cadāni   mayaṃ   bho   gotama  gacchāma  bahukiccā  [1]-  bahukaraṇīyāti .
Yassadāni tvaṃ aggivessana kālaṃ maññasīti.
     Atha   kho   saccako   niganthaputto   bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.
                 Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------
@Footnote: 1 Ma. mayaṃ.
                     Cūḷataṇhāsaṅkhayasuttaṃ
     [433]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu   pāsāde  .  atha  kho  sakko  devānamindo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito   kho  sakko  devānamindo
bhagavantaṃ   etadavoca   kittāvatā   nu   kho   bhante  bhikkhu  saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
     [434]   Idha   devānaminda   bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
Itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī    accantapariyosāno   seṭṭho   devamanussānanti  .
Atha      kho      sakko      devānamindo      bhagavato     bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi.
     [435]   Tena   kho   pana  samayena  āyasmā  mahāmoggallāno
bhagavato  avidūre  nisinno  hoti . Atha kho āyasmato mahāmoggallānassa
etadahosi   kinnu   kho   so   yakkho   bhagavato   bhāsitaṃ   abhisamecca
anumodati   udāhu   no   yannūnāhaṃ   taṃ   yakkhaṃ   jāneyyaṃ   yadi  vā
so   yakkho  bhagavato  bhāsitaṃ  abhisamecca  anumodati  yadi  vā  noti .
Atha    kho   āyasmā   mahāmoggallāno   seyyathāpi   nāma   balavā
puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya     evameva     pubbārāme     migāramātu     pāsāde
antarahito devesu tāvatiṃsesu pāturahosi.
     {435.1}  Tena  kho pana samayena sakko devānamindo ekapuṇḍarīke
uyyāne  dibbehi  pañcahi  turiyasatehi  samappito  samaṅgībhūto paricāreti.
Addasā  kho  sakko  devānamindo  āyasmantaṃ  mahāmoggallānaṃ  dūratova
āgacchantaṃ   disvāna   tāni   dibbāni  pañca  turiyasatāni  paṭipaṇāmetvā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmantaṃ
Mahāmoggallānaṃ   etadavoca   ehi   kho  mārisa  moggallāna  svāgataṃ
mārisa    moggallāna    cirassaṃ    kho    mārisa    moggallāna   imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya  nisīda  mārisa  moggallāna  idamāsanaṃ
paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno   paññatte
āsane  .  sakkopi  kho  devānamindo  aññataraṃ  nīcaṃ  āsanaṃ  gahetvā
ekamantaṃ nisīdi.
     [436]   Ekamantaṃ   nisinnaṃ   kho   sakkaṃ  devānamindaṃ  āyasmā
mahāmoggallāno   etadavoca  yathākathaṃ  pana  [1]-  te  kosiya  bhagavā
saṅkhittena    taṇhāsaṅkhayavimuttiṃ    abhāsi    sādhu    mayampi   etissā
kathāya   bhāgino  assāma  savanāyāti  .  mayaṃ  kho  mārisa  moggallāna
bahukiccā     bahukaraṇīyā    appevanāma    sakena    karaṇīyena    apica
devānaṃyeva    tāvatiṃsānaṃ    karaṇīyena    apica    mārisa   moggallāna
sussutaṃyeva   hoti   sugahitaṃ   sumanasikataṃ  supadhāritaṃ  yanno  kho  khippameva
antaradhāyati     bhūtapubbaṃ     mārisa    moggallāna    devāsurasaṅgāmo
samūpabyuḷho  2-  ahosi  tasmiṃ  kho  pana  mārisa  moggallāna  saṅgāme
devā   jiniṃsu   asurā   parājiniṃsu   so  kho  ahaṃ  mārisa  moggallāna
devāsurasaṅgāmaṃ   3-   abhivijinitvā   vijitasaṅgāmo  tato  paṭinivattitvā
vejayantaṃ   nāma   pāsādaṃ   māpesiṃ   vejayantassa   kho   pana  mārisa
moggallāna    pāsādassa    ekasataṃ    niyyūhaṃ   ekamekasmiṃ   niyyūhe
satta   satta   kūṭāgārasatāni   ekamekasmiṃ   kūṭāgāre   satta   satta
@Footnote: 1 Ma. kho. 2 Ma. samupabyūḷho. 3 Ma. taṃ saṅgāmaṃ.
Accharāyo    ekamekissā    accharāya    satta   satta   paricārikāyo
iccheyyāsi   no   tvaṃ   mārisa   moggallāna  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   daṭṭhunti   .  adhivāsesi  kho  āyasmā  mahāmoggallāno
tuṇhībhāvena.
     [437]   Atha   kho   sakko   ca  devānamindo  vessavaṇṇo  ca
mahārājā   āyasmantaṃ   mahāmoggallānaṃ   purakkhatvā  yena  vejayanto
pāsādo   tenupasaṅkamiṃsu   .   addasāsuṃ   kho  sakkassa  devānamindassa
paricārikāyo    āyasmantaṃ    mahāmoggallānaṃ    dūratova    āgacchantaṃ
disvāna   ottappamānā   hiriyamānā   sakaṃ   sakaṃ   ovarakaṃ  pavisiṃsu .
Seyyathāpi   nāma   suṇisā  sassuraṃ  disvā  ottappati  hiriyati  evameva
sakkassa    devānamindassa   paricārikāyo   āyasmantaṃ   mahāmoggallānaṃ
disvā ottappamānā hiriyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu.
     {437.1}  Atha kho sakko ca devānamindo vessavaṇṇo ca mahārājā
āyasmantaṃ    mahāmoggallānaṃ   vejayante   pāsāde   anucaṅkamāpenti
anucarāpenti  idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakaṃ   idampi  mārisa  moggallāna  passa  vejayantassa  pāsādassa
rāmaṇeyyakanti   .   sobhatidaṃ   āyasmato   kosiyassa   yathātaṃ   pubbe
katapuññassa    manussāpi    kiñcideva   rāmaṇeyyakaṃ   disvā   evamāhaṃsu
sobhati  vata  bho  yathā  devānaṃ  tāvatiṃsānanti  tayidaṃ āyasmato kosiyassa
sobhati    yathātaṃ   pubbe   katapuññassāti   .   atha   kho   āyasmato
Mahāmoggallānassa     etadahosi    atibāḷhaṃ    kho    ayaṃ    yakkho
pamatto   viharati   yannūnāhaṃ   imaṃ   yakkhaṃ   saṃvejeyyanti  .  atha  kho
āyasmā   mahāmoggallāno  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāreti  1-
yathā    vejayantaṃ   pāsādaṃ   pādaṅguṭṭhakena   saṅkampesi   sampakampesi
sampavedhesi   .   atha   kho  sakko  ca  devānamindo  vessavaṇṇo  ca
mahārājā   devā  ca  tāvatiṃsā  acchariyabbhūtacittajātā  ahesuṃ  acchariyaṃ
vata   bho   abbhūtaṃ   vata  bho  samaṇassa  mahiddhikatā  mahānubhāvatā  yatra
hi    nāma   dibbabhavanaṃ   pādaṅguṭṭhakena   saṅkampessati   sampakampessati
sampavedhessatīti.
     [438]  Atha  kho  āyasmā  mahāmoggallāno  sakkaṃ  devānamindaṃ
saṃviggaṃ    lomahaṭṭhajātaṃ    viditvā    sakkaṃ    devānamindaṃ   etadavoca
yathākathaṃ   pana   kosiya   bhagavā   saṅkhittena   taṇhāsaṅkhayavimuttiṃ  abhāsi
sādhu  mayampi  etissā  kathāya  bhāgino  assāma  savanāyāti  .  idhāhaṃ
mārisa    moggallāna    yena    bhagavā    tenupasaṅkamiṃ   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ   ṭhito   kho
ahaṃ   mārisa   moggallāna   bhagavantaṃ   etadavocaṃ   kittāvatā  nu  kho
bhante    bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti
     {438.1}    evaṃ   vutte   mārisa   moggallāna   bhagavā   maṃ
etadavoca   idha   devānaminda   bhikkhuno   sutaṃ   hoti   sabbe  dhammā
@Footnote: 1 Ma. abhisaṅkhāsi.
Nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī     accantapariyosāno     seṭṭho    devamanussānanti
evaṃ     kho    me    mārisa    moggallāna    bhagavā    saṅkhittena
taṇhāsaṅkhayavimuttiṃ abhāsīti.
     {438.2}    Atha   kho   āyasmā   mahāmoggallāno   sakkassa
devānamindassa     bhāsitaṃ     abhinanditvā    anumoditvā    seyyathāpi
nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ
sammiñjeyya   evameva   devesu   tāvatiṃsesu   antarahito  pubbārāme
migāramātu   pāsāde  pāturahosi  .  atha  kho  sakkassa  devānamindassa
paricārikāyo    acirapakkante    āyasmante   mahāmoggallāne   sakkaṃ
Devānamindaṃ   etadavocuṃ   eso   nu   kho  te  mārisa  so  bhagavā
satthāti   .   na  kho  me  mārisā  so  bhagavā  satthā  sabrahmacārī
me  eso  āyasmā  mahāmogallānoti  .  lābhā  [1]-  te mārisa
suladdhaṃ   te   mārisa   yassa  te  sabrahmacārī  evaṃ  mahiddhiko  evaṃ
mahānubhāvo aho nūna te so bhagavā satthāti.
     [439]   Atha   kho   āyasmā   mahāmoggallāno  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinno    kho    āyasmā    mahāmoggallāno   bhagavantaṃ
etadavoca   abhijānāti   no   bhante   bhagavā  āhunaññeva  aññatarassa
mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.1}   Abhijānāmahaṃ   moggallāna  idha  sakko  devānamindo
yenāhaṃ  tenupasaṅkami  upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhito  kho  moggallāna  sakko  devānamindo  maṃ  etadavoca
kittāvatā   nu   kho   bhante   bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti
     {439.2}   evaṃ   vutte   ahaṃ  moggallāna  sakkaṃ  devānamindaṃ
etadavocaṃ    idha    devānaminda    bhikkhuno    sutaṃ    hoti    sabbe
dhammā     nālaṃ     abhinivesāyāti     evañce    taṃ    devānaminda
bhikkhuno    sutaṃ   hoti   sabbe   dhammā   nālaṃ   abhinivesāyāti   so
sabbaṃ    dhammaṃ    abhijānāti    sabbaṃ   dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ
@Footnote: 1 Po. vata.
Parijānāti   sabbaṃ   dhammaṃ   pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  so  tāsu  vedanāsu  aniccānupassī
viharati   virāgānupassī   viharati   nirodhānupassī  viharati  paṭinissaggānupassī
viharati   so   tāsu   vedanāsu   aniccānupassī  viharanto  virāgānupassī
viharanto    nirodhānupassī    viharanto    paṭinissaggānupassī    viharanto
na    kiñci   loke   upādiyati   anupādiyaṃ   na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti  pajānāti  ettāvatā  kho  devānaminda
bhikkhu     saṅkhittena     taṇhāsaṅkhayavimutto     hoti     accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti   evaṃ   kho   ahaṃ   moggallāna   abhijānāmi  sakkassa
devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṃ bhāsitāti.
     {439.3}  Idamavoca  bhagavā  attamano  āyasmā mahāmoggallāno
bhagavato bhāsitaṃ abhinandīti.
              Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.
                   -------------
                    Mahātaṇhāsaṅkhayasuttaṃ
     [440]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti   .   assosuṃ   kho
sambahulā   bhikkhū   sātissa   nāma   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ
pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā  dhammaṃ  desitaṃ  ājānāmi
yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {440.1}  Atha  kho  te  bhikkhū  yena  sāti  bhikkhu  kevaṭṭaputto
tenupasaṅkamiṃsu    upasaṅkamitvā   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocuṃ
saccaṃ  kira  te  āvuso  sāti  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  tadevidaṃ  viññāṇaṃ  sandhāvati
saṃsarati  anaññanti  .  evaṃ  byā  kho  ahaṃ  āvuso bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   tadevidaṃ   viññāṇaṃ   sandhāvati  saṃsarati  anaññanti .
Atha   kho   te   bhikkhū   sātiṃ   bhikkhuṃ  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjanti   samanuggāhanti   samanubhāsanti
mā   evamāvuso   sāti   avaca   mā   bhagavantaṃ   abbhācikkhi   na  hi
sādhu  bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya anekapariyāyena
Āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi   viññāṇassa   sambhavoti   .  evampi  kho  sāti  bhikkhu
kevaṭṭaputto    tehi    bhikkhūhi    samanuyuñjiyamāno    samanuggāhiyamāno
samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ   thāmasā   parāmassa   1-
abhinivissa  voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     [441]  Yato  kho  te  bhikkhū  nāsakkhiṃsu  sātiṃ  bhikkhuṃ kevaṭṭaputtaṃ
etasmā   pāpakā   diṭṭhigatā  vivecetuṃ  atha  te  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
sātissa    nāma   bhante   bhikkhuno   kevaṭṭaputtassa   evarūpaṃ   pāpakaṃ
diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā
tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati  anaññanti  [2]-  atha  kho  mayaṃ
bhante   yena   sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkamimha  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   etadavocumha   saccaṃ   kira   te  āvuso
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   evaṃ   vutte   bhante   sāti   bhikkhu  kevaṭṭaputto  amhe
etadavoca   evaṃ   byā   kho   ahaṃ   āvuso  bhagavatā  dhammaṃ  desitaṃ
@Footnote: 1 Po. Ma. sabbattha parāmasā. 2 Ma. assumha kho mayaṃ bhante sātissa kira nāma
@bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ ... saṃsarati anaññanti.
Ājānāmi    yathā   tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati   anaññanti
atha   kho   mayaṃ   bhante   sātiṃ  bhikkhu  kevaṭṭaputtaṃ  etasmā  pāpakā
diṭṭhigatā    vivecetukāmā    samanuyuñjimha   samanuggāhimha   samanubhāsimha
mā  evaṃ  āvuso  sāti  avaca  mā  bhagavantaṃ  abbhācikkhi  na  hi  sādhu
bhagavato   abbhakkhānaṃ   na   hi   bhagavā  evaṃ  vadeyya  anekapariyāyena
āvuso    sāti   paṭiccasamuppannaṃ   viññāṇaṃ   vuttaṃ   bhagavatā   aññatra
paccayā   natthi  viññāṇassa  sambhavoti  evampi  kho  bhante  sāti  bhikkhu
kevaṭṭaputto      amhehi      samanuyuñjiyamāno      samanuggāhiyamāno
samanubhāsiyamāno    tadeva    pāpakaṃ    diṭṭhigataṃ    thāmasā    parāmassa
abhinivissa   voharati   evaṃ   byā   kho   ahaṃ  āvuso  bhagavatā  dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti    yato    kho    mayaṃ   bhante   nāsakkhimhā   sātiṃ   bhikkhuṃ
kevaṭṭaputtaṃ    etasmā    pāpakā   diṭṭhigatā   vivecetuṃ   atha   mayaṃ
etamatthaṃ bhagavato ārocemāti.
     [442]   Atha  kho  bhagavā  aññataraṃ  bhikkhuṃ  āmantesi  ehi  tvaṃ
bhikkhu   mama   vacanena   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  āmantehi  satthā  taṃ
āvuso  sāti  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā   yena  sāti  bhikkhu  kevaṭṭaputto  tenupasaṅkami  upasaṅkamitvā
sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ    etadavoca   satthā   taṃ   āvuso  sāti
āmantetīti    .    evamāvusoti   kho   sāti   bhikkhu   kevaṭṭaputto
Tassa   bhikkhuno   paṭissutvā   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   sātiṃ   bhikkhuṃ   kevaṭṭaputtaṃ   bhagavā   etadavoca  saccaṃ  kira  te
sāti   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ    ājānāmi    yathā    tadevidaṃ   viññāṇaṃ   sandhāvati   saṃsarati
anaññanti   .   evaṃ   byā   kho  ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anaññanti.
     {442.1}   Katamantaṃ   sāti  viññāṇanti  .  yvāyaṃ  bhante  vado
vedeyyo  tatra  tatra  kalyāṇapāpakānaṃ  kammānaṃ  vipākaṃ paṭisaṃvedetīti.
Kassa  nu  kho  nāma  tvaṃ  moghapurisa  mayā  evaṃ  dhammaṃ desitaṃ ājānāsi
nanu    mayā    moghapurisa    anekapariyāyena   paṭiccasamuppannaṃ   viññāṇaṃ
vuttaṃ    aññatra    paccayā   natthi   viññāṇassa   sambhavoti   atha   ca
pana   tvaṃ   moghapurisa   attanā   duggahitena  amhe  ceva  abbhācikkhasi
attānañca    khanasi   bahuñca   apuññaṃ   pasavasi   tañhi   te   moghapurisa
bhavissati dīgharataṃ ahitāya dukkhāyāti.
     [443]   Atha   kho   bhagavā   bhikkhū   āmantesi  taṃ  kiṃ  maññatha
bhikkhave    apināyaṃ   sāti   bhikkhu   kevaṭṭaputto   usmīkatopi   imasmiṃ
dhammavinayeti  .  kiñhi  siyā  bhante  no  hetaṃ  bhanteti . Evaṃ vutte
sāti    bhikkhu    kevaṭṭaputto    tuṇhībhūto    maṅkubhūto    pattakkhandho
adhomukho   pajjhāyanto   appaṭibhāṇo   nisīdi   .   atha   kho   bhagavā
Sātiṃ    bhikkhuṃ   kevaṭṭaputtaṃ   tuṇhībhūtaṃ   maṅkubhūtaṃ   pattakkhandhaṃ   adhomukhaṃ
pajjhāyantaṃ   appaṭibhāṇaṃ   viditvā   sātiṃ  bhikkhuṃ  kevaṭṭaputtaṃ  etadavoca
paññāyissasi   kho  tvaṃ  moghapurisa  etena  sakena  pāpakena  diṭṭhigatena
idhāhaṃ   bhikkhū   paṭipucchissāmīti   .  atha  kho  bhagavā  bhikkhū  āmantesi
tumhepi  me  bhikkhave  evaṃ  dhammaṃ  desitaṃ  ājānātha  yathāyaṃ sāti bhikkhu
kevaṭṭaputto    attanā    duggahitena    amhe    ceva   abbhācikkhati
attānañca khanati bahuñca apuññaṃ pasavatīti.
     {443.1}   No   hetaṃ  bhante  anekapariyāyena  hi  no  bhante
paṭiccasamuppannaṃ     viññāṇaṃ     vuttaṃ    bhagavatā    aññatra    paccayā
natthi   viññāṇassa  sambhavoti  .  sādhu  bhikkhave  sādhu  kho  me  tumhe
bhikkhave   evaṃ   dhammaṃ  desitaṃ  ājānātha  anekapariyāyena  hi  bhikkhave
paṭiccasamuppannaṃ   [1]-  vuttaṃ  mayā  aññatra  paccayā  natthi  viññāṇassa
sambhavoti  atha  ca  panāyaṃ  sāti  bhikkhu  kevaṭṭaputto  attanā duggahitena
amhe   ceva   abbhācikkhati   attānañca   khanati  bahuñca  apuññaṃ  pasavati
tañhi tassa moghapurisassa bhavissati dīgharattaṃ ahitāya dukkhāya.
     [444]   Yaññadeva   bhikkhave   paccayaṃ  paṭicca  uppajjati  viññāṇaṃ
tena  teneva  [2]-  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca  rūpe ca uppajjati
viññāṇaṃ    cakkhuviññāṇantveva    saṅkhyaṃ    gacchati    sotañca    paṭicca
sadde   ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati
ghānañca   paṭicca   gandhe   ca   uppajjati   viññāṇaṃ  ghānaviññāṇantveva
@Footnote: 1 Ma. viññāṇaṃ. 2 Ma. viññāṇaṃ tveva.
Saṅkhyaṃ    gacchati    jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ
jivhāviññāṇantveva   saṅkhyaṃ   gacchati   kāyañca   paṭicca  phoṭṭhabbe  ca
uppajjati    viññāṇaṃ    kāyaviññāṇantveva    saṅkhyaṃ    gacchati   manañca
paṭicca   dhamme   ca   uppajjati   viññāṇaṃ   manoviññāṇantveva   saṅkhyaṃ
gacchati  .  seyyathāpi  bhikkhave  yaññadeva  [1]-  paṭicca aggi jalati tena
teneva   saṅkhyaṃ   gacchati   kaṭṭhañca   paṭicca  aggi  jalati  kaṭṭhaggitveva
saṅkhyaṃ   gacchati   sakalikañca   paṭicca  aggi  jalati  sakalikaggitveva  saṅkhyaṃ
gacchati   tiṇañca   paṭicca   aggi   jalati   tiṇaggitveva   saṅkhyaṃ   gacchati
gomayañca   paṭicca   aggi   jalati  gomayaggitveva  saṅkhyaṃ  gacchati  thusañca
paṭicca   aggi   jalati   thusaggitveva   saṅkhyaṃ  gacchati  saṅkārañca  paṭicca
aggi jalati saṅkāraggitveva saṅkhyaṃ gacchati
     {444.1}  evameva  kho  bhikkhave yaññadeva paccayaṃ paṭicca uppajjati
viññāṇaṃ  tena  teneva  saṅkhyaṃ  gacchati  cakkhuñca  paṭicca rūpe ca uppajjati
viññāṇaṃ   cakkhuviññāṇantveva   saṅkhyaṃ   gacchati   sotañca  paṭicca  sadde
ca   uppajjati   viññāṇaṃ   sotaviññāṇantveva   saṅkhyaṃ   gacchati  ghānañca
paṭicca  gandhe  ca  uppajjati  viññāṇaṃ  ghānaviññāṇantveva  saṅkhyaṃ  gacchati
jivhañca   paṭicca   rase   ca   uppajjati   viññāṇaṃ  jivhāviññāṇantveva
saṅkhyaṃ   gacchati   kāyañca   paṭicca   phoṭṭhabbe   ca  uppajjati  viññāṇaṃ
kāyaviññāṇantveva    saṅkhyaṃ    gacchati    manañca   paṭicca   dhamme   ca
uppajjati viññāṇaṃ manoviññāṇantveva saṅkhyaṃ gacchati.
@Footnote: 1 Ma. paccayaṃ.
     [445]   Bhūtamidaṃ   bhikkhave   passathāti    .   evaṃ   bhante .
Tadāhārasambhavanti  bhikkhave  passathāti  .  evaṃ  bhante. Tadāhāranirodhā
yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   bhikkhave  passathāti  .  evaṃ  bhante .
Bhūtamidaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati  vicikicchāti  .  evaṃ
bhante   .   tadāhārasambhavaṃ   nossūti   bhikkhave   kaṅkhāto   uppajjati
vicikicchāti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ nirodhadhammaṃ
nossūti   bhikkhave  kaṅkhāto  uppajjati  vicikicchāti  .  evaṃ  bhante .
Bhūtamidanti   bhikkhave   yathābhūtaṃ   sammappaññāya   passato   yā  vicikicchā
sā   pahīyatīti  .  evaṃ  bhante  .  tadāhārasambhavanti  bhikkhave  yathābhūtaṃ
sammappaññāya passato yā vicikicchā sā pahīyatīti.
     {445.1}  Evaṃ  bhante . Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti
bhikkhave  yathābhūtaṃ  sammappaññāya  passato  yā  vicikicchā  sā  pahīyatīti.
Evaṃ  bhante  .  bhūtamidanti  bhikkhave  itipi  vo  ettha  nibbicikicchāti.
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave   itipi   vo   ettha
nibbicikicchāti   .   evaṃ   bhante   .   tadāhāranirodhā   yaṃ  bhūtaṃ  taṃ
nirodhadhammanti   bhikkhave   itipi   vo   ettha   nibbicikicchāti  .  evaṃ
bhante   .   bhūtamidanti   bhikkhave   yathābhūtaṃ  sammappaññāya  sudiṭṭhanti .
Evaṃ   bhante   .   tadāhārasambhavanti   bhikkhave  yathābhūtaṃ  sammappaññāya
sudiṭṭhanti  .  evaṃ  bhante  .  tadāhāranirodhā  yaṃ  bhūtaṃ taṃ nirodhadhammanti
bhikkhave   yathābhūtaṃ   sammappaññāya   sudiṭṭhanti   .   evaṃ   bhante  .
Imañce   tumhe   bhikkhave   diṭṭhiṃ   evaṃ   parisuddhaṃ   evaṃ  pariyodātaṃ
allīyetha  keḷāyetha  dhaneyyātha  1-  mamāyetha  api  nu  tumhe bhikkhave
kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha  nittharaṇatthāya  no gahaṇatthāyāti.
No  hetaṃ  bhante  .  imañce  tumhe  bhikkhave  diṭṭhiṃ evaṃ parisuddhaṃ evaṃ
pariyodātaṃ  na  allīyetha  na  keḷāyetha  na dhaneyyātha na mamāyetha api nu
me  tumhe  bhikkhave  kullūpamaṃ  dhammaṃ  desitaṃ  ājāneyyātha nittharaṇatthāya
no gahaṇatthāyāti. Evaṃ bhante.
     [446]   Cattārome   bhikkhave   āhārā  bhūtānaṃ  vā  sattānaṃ
ṭhitiyā   sambhavesīnaṃ   vā  sattānaṃ  anuggahāya  .  katame  cattāro .
Kavaḷiṅkāro   āhāro   oḷāriko   vā   sukhumo  vā  phasso  dutiyo
manosañcetanā  tatiyā  viññāṇaṃ  catutthaṃ  .  ime  ca  bhikkhave  cattāro
āhārā   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   ime  cattāro
āhārā        taṇhānidānā       taṇhāsamudayā       taṇhājātikā
taṇhāpabhavā    .    taṇhā    cāyaṃ    bhikkhave   kiṃnidānā   kiṃsamudayā
kiṃjātikā    kiṃpabhavā    .    taṇhā    vedanānidānā   vedanāsamudayā
vedanājātikā   vedanāpabhavā   .   vedanā   cāyaṃ  bhikkhave  kiṃnidānā
kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā  phassanidānā  phassasamudayā
phassajātikā   phassapabhavā  .  phasso  cāyaṃ  bhikkhave  kiṃnidāno  kiṃsamudayo
kiṃjātiko    kiṃpabhavo    .   phasso   saḷāyatananidāno   saḷāyatanasamudayo
saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ   bhikkhave  kiṃnidānaṃ
@Footnote: 1 Ma. dhanāyetha. sabbattha īdisameva.
Kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   saḷāyatanaṃ  nāmarūpanidānaṃ  nāmarūpasamudayaṃ
nāmarūpajātikaṃ    nāmarūpapabhavaṃ    .    nāmarūpañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ  viññāṇasamudayaṃ
viññāṇajātikaṃ    viññāṇapabhavaṃ    .    viññāṇañcidaṃ    bhikkhave   kiṃnidānaṃ
kiṃsamudayaṃ   kiṃjātikaṃ   kiṃpabhavaṃ   .   viññāṇaṃ   saṅkhāranidānaṃ  saṅkhārasamudayaṃ
saṅkhārajātikaṃ   saṅkhārapabhavaṃ   .   saṅkhārā   cime   bhikkhave  kiṃnidānā
kiṃsamudayā     kiṃjātikā    kiṃpabhavā    .    saṅkhārā    avijjānidānā
avijjāsamudayā   avijjājātikā   avijjāpabhavā   .   iti  kho  bhikkhave
avijjāpaccayā    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [447]   Jātipaccayā   jarāmaraṇanti   iti   kho   panetaṃ   vuttaṃ
jātipaccayā   nu   kho   bhikkhave  jarāmaraṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   jātipaccayā   bhante   jarāmaraṇaṃ  evaṃ  no  ettha  hoti
jātipaccayā   jarāmaraṇanti   .   bhavapaccayā   jātīti   iti  kho  panetaṃ
vuttaṃ   bhavapaccayā   nu  kho  bhikkhave  jāti  no  vā  kathaṃ  vā  ettha
hotīti  .  bhavapaccayā  bhante  jāti  evaṃ  no  ettha  hoti bhavapaccayā
Jātīti.
     {447.1}   Upādānapaccayā   bhavoti   iti   kho   panetaṃ  vuttaṃ
upādānapaccayā  nu  kho  bhikkhave  bhavo  no vā kathaṃ vā ettha hotīti.
Upādānapaccayā  bhante  bhavo  evaṃ  no  ettha  hoti  upādānapacacyā
bhavoti    .   taṇhāpaccayā   upādānanti   iti   kho   panetaṃ   vuttaṃ
taṇhāpaccayā   nu   kho  bhikkhave  upādānaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   taṇhāpaccayā   bhante  upādānaṃ  evaṃ  no  ettha  hoti
taṇhāpaccayā   upādānanti   .   vedanāpaccayā   taṇhāti   iti   kho
panetaṃ  vuttaṃ  vedanāpaccayā  nu  kho  bhikkhave  taṇhā  no  vā kathaṃ vā
ettha hotīti.
     {447.2}    Vedanāpaccayā    bhante    taṇhā    evaṃ    no
ettha     hoti     vedanāpaccayā     taṇhāti    .    phassapaccayā
vedanāti   iti   kho   panetaṃ   vuttaṃ   phassapaccayā   nu  kho  bhikkhave
vedanā   no   vā   kathaṃ  vā  ettha  hotīti  .  phassapaccayā  bhante
vedanā    evaṃ    no   ettha   hoti   phassapaccayā   vedanāti  .
Saḷāyatanapaccayā   phassoti   iti   kho   panetaṃ   vuttaṃ  saḷāyatanapaccayā
nu  kho  bhikkhave  phasso  no vā kathaṃ vā ettha hotīti. Saḷāyatanapaccayā
bhante   phasso   evaṃ  no  ettha  hoti  saḷāyatanapaccayā  phassoti .
Nāmarūpapaccayā   saḷāyatananti   iti   kho   panetaṃ  vuttaṃ  nāmarūpapaccayā
nu   kho   bhikkhave   saḷāyatanaṃ   no  vā  kathaṃ  vā  ettha  hotīti .
Nāmarūpapaccayā    bhante    saḷāyatanaṃ    evaṃ    no    ettha   hoti
nāmarūpapaccayā         saḷāyatananti         .        viññāṇapaccayā
Nāmarūpanti   iti   kho   panetaṃ  vuttaṃ  viññāṇapaccayā  nu  kho  bhikkhave
nāmarūpaṃ   no  vā  kathaṃ  vā  ettha  hotīti  .  viññāṇapaccayā  bhante
nāmarūpaṃ evaṃ no ettha hoti viññāṇapaccayā nāmarūpanti.
     {447.3}   Saṅkhārapaccayā   viññāṇanti   iti  kho  panetaṃ  vuttaṃ
saṅkhārapaccayā   nu   kho  bhikkhave  viññāṇaṃ  no  vā  kathaṃ  vā  ettha
hotīti   .   saṅkhārapaccayā   bhante  viññāṇaṃ  evaṃ  no  ettha  hoti
saṅkhārapaccayā   viññāṇanti   .   avijjāpaccayā   saṅkhārāti  iti  kho
panetaṃ  vuttaṃ  avijjāpaccayā  nu  kho  bhikkhave  saṅkhārā  no  vā  kathaṃ
vā   ettha   hotīti   .  avijjāpaccayā  bhante  saṅkhārā  evaṃ  no
ettha hoti avijjāpaccayā saṅkhārāti.
     [448]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   sati   idaṃ   hoti   imassuppādā
idaṃ    uppajjati    yadidaṃ    avijjāpaccayā   saṅkhārā   saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ     nāmarūpapaccayā    saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti .
Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
Saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
     [449]   Jātinirodhā   jarāmaraṇanirodhoti  iti  kho  panetaṃ  vuttaṃ
jātinirodhā   nu   kho   bhikkhave   jarāmaraṇanirodho  no  vā  kathaṃ  vā
ettha   hotīti   .   jātinirodhā   bhante  jarāmaraṇanirodho  evaṃ  no
ettha    hoti    jātinirodhā    jarāmaraṇanirodhoti    .    bhavanirodhā
jātinirodhoti   iti   kho   panetaṃ   vuttaṃ  bhavanirodhā  nu  kho  bhikkhave
jātinirodho   no  vā  kathaṃ  vā  ettha  hotīti  .  bhavanirodhā  bhante
jātinirodho   evaṃ   no   ettha   hoti  bhavanirodhā  jātinirodhoti .
Upādānanirodhā   bhavanirodhoti   iti  kho  panetaṃ  vuttaṃ  upādānanirodhā
nu   kho   bhikkhave   bhavanirodho  no  vā  kathaṃ  vā  ettha  hotīti .
Upādānanirodhā   bhavanirodho   evaṃ  no  ettha  hoti  upādānanirodhā
bhavanirodhoti   .   taṇhānirodhā   upādānanirodhoti   iti   kho  panetaṃ
vuttaṃ   taṇhānirodhā   nu   kho   bhikkhave   upādānanirodho   no  vā
kathaṃ vā ettha hotīti.
     {449.1}  Taṇhānirodhā  bhante  upādānanirodho  evaṃ no ettha
hoti     taṇhānirodhā     upādānanirodhoti     .     vedanānirodhā
Taṇhānirodhoti  iti  kho  panetaṃ  vuttaṃ  vedanānirodhā  nu  kho  bhikkhave
taṇhānirodho  no  vā  kathaṃ  vā  ettha  hotīti. Vedanānirodhā bhante
taṇhānirodho  evaṃ  no  ettha  hoti  vedanānirodhā  taṇhānirodhoti.
Phassanirodhā  vedanānirodhoti  iti  kho  panetaṃ  vuttaṃ  phassanirodhā nu kho
bhikkhave  vedanānirodho  no  vā  kathaṃ  vā  ettha hotīti. Phassanirodhā
bhante  vedanānirodho evaṃ no ettha hoti phassanirodhā vedanānirodhoti.
Saḷāyatananirodhā   phassanirodhoti  iti  kho  panetaṃ  vuttaṃ  saḷāyatananirodhā
nu kho bhikkhave phassanirodho no vā kathaṃ vā ettha hotīti. Saḷāyatananirodhā
bhante phassanirodho evaṃ no ettha hoti saḷāyatananirodhā phassanirodhoti.
     {449.2}  Nāmarūpanirodhā  saḷāyatananirodhoti  iti  kho panetaṃ vuttaṃ
nāmarūpanirodhā  nu  kho  bhikkhave  saḷāyatananirodho  no vā kathaṃ vā ettha
hotīti  .  nāmarūpanirodhā  bhante  saḷāyatananirodho  evaṃ no ettha hoti
nāmarūpanirodhā   saḷāyatananirodhoti   .   viññāṇanirodhā  nāmarūpanirodhoti
iti  kho  panetaṃ  vuttaṃ  viññāṇanirodhā  nu kho bhikkhave nāmarūpanirodho no
vā  kathaṃ  vā  ettha  hotīti. Viññāṇanirodhā bhante nāmarūpanirodho evaṃ
no   ettha   hoti  viññāṇanirodhā  nāmarūpanirodhoti  .  saṅkhāranirodhā
viññāṇanirodhoti
     {449.3}  iti  kho  panetaṃ  vuttaṃ  saṅkhāranirodhā  nu kho bhikkhave
viññāṇanirodho   no   vā  kathaṃ  vā  ettha  hotīti  .  saṅkhāranirodhā
Bhante    viññāṇanirodho   evaṃ   no   ettha   hoti   viññāṇanirodhā
nāmarūpanirodhoti   .   saṅkhāranirodhā  nāmarūpanirodhoti  iti  kho  panetaṃ
vuttaṃ   saṅkhāranirodhā   nu   kho   bhikkhave   viññāṇanirodho   no  vā
kathaṃ   vā   ettha   hotīti   .  saṅkhāranirodhā  bhante  viññāṇanirodho
evaṃ    no    ettha    hoti   saṅkhāranirodhā   viññāṇanirodhoti  .
Avijjānirodhā   saṅkhāranirodhoti  iti  kho  panetaṃ  vuttaṃ  avijjānirodhā
nu    kho   bhikkhave   saṅkhāranirodho   no   vā   kathaṃ   vā   ettha
hotīti   .   avijjānirodhā   bhante  saṅkhāranirodho  evaṃ  no  ettha
hoti avijjānirodhā saṅkhāranirodhoti.
     [450]  Sādhu  bhikkhave  iti  kho  bhikkhave  tumhepi  evaṃ  vadetha
ahampi    evaṃ    vadāmi    imasmiṃ   asati   idaṃ   na   hoti   imassa
nirodhā  idaṃ  nirujjhati  yadidaṃ  avijjānirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti      evametassa     kevalassa     dukkhakkhandhassa     nirodho
hoti.
     [451]  Api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ passantā
Pubbantaṃ   vā   paṭidhāveyyātha   ahesumhā   nu  kho  mayaṃ  atītamaddhānaṃ
na  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  nu  kho  ahesumhā atītamaddhānaṃ
kathaṃ  nu  kho  ahesumhā  atītamaddhānaṃ  kiṃ  hutvā  kiṃ  ahesumhā  nu kho
mayaṃ  atītamaddhānanti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave evaṃ
jānantā   evaṃ   passantā   aparantaṃ   vā   paṭidhāveyyātha  bhavissāma
nu   kho  mayaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāma  anāgatamaddhānaṃ  kiṃ
nu  kho  bhavissāma  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāma anāgatamaddhānaṃ
kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti.
     {451.1}  No  hetaṃ bhante. Api nu tumhe bhikkhave evaṃ jānantā
evaṃ   passantā   etarahi   vā   paccuppannaddhānaṃ   ārabbha   ajjhattaṃ
kathaṃkathī  assatha  ahaṃ  nu  khosmi  no  nu  khosmi kinnu khosmi kathaṃ nu khosmi
ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṅgāmī bhavissatīti. No hetaṃ
bhante   .   api  nu  tumhe  bhikkhave  evaṃ  jānantā  evaṃ  passantā
evaṃ   vadeyyātha  satthā  no  garu  satthu  gāraveneva  1-  mayaṃ  evaṃ
vadeyyāmāti   2-  .  no  hetaṃ  bhante  .  api  nu  tumhe  bhikkhave
evaṃ   jānantā   evaṃ   passantā  evaṃ  vadeyyātha  samaṇo  evamāha
samaṇā   ca   na   ca   mayaṃ  evaṃ  vademāti  .  no  hetaṃ  bhante .
Api   nu   tumhe   bhikkhave   evaṃ   jānantā   evaṃ  passantā  aññaṃ
@Footnote: 1 Ma. gāravena ca. 2 Ma. vademāti.
Satthāraṃ  uddiseyyāthāti  .  no  hetaṃ  bhante . Api nu tumhe bhikkhave
evaṃ   jānantā   evaṃ   passantā   yāni   tāni   puthusamaṇabrāhmaṇānaṃ
vattakotūhalamaṅgalāni     tāni     sārato    paccāgaccheyyāthāti   .
No  hetaṃ  bhante  .  nanu  bhikkhave  yadeva  tumhākaṃ  sāmaṃ  ñātaṃ  sāmaṃ
diṭṭhaṃ  sāmaṃ  viditaṃ  tadeva  tumhe  vadeyyāthāti  1-  .  evaṃ bhante.
Sādhu   bhikkhave  upanītā  kho  me  tumhe  bhikkhave  iminā  sandiṭṭhikena
dhammena   akālikena   ehipassikena   opanayikena  paccattaṃ  veditabbena
viññūhi    sandiṭṭhiko   ayaṃ   bhikkhave   dhammo   akāliko   ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     [452]   Tiṇṇaṃ   kho   pana  bhikkhave  sannipātā  gabbhassāvakkanti
hoti  .  idha  mātāpitaro  ca  sannipatitā  honti mātā ca na utunī hoti
gandhabbo  ca  na  paccupaṭṭhito  hoti  neva  tāva gabbhassāvakkanti hoti.
Idha  mātāpitaro  ca  sannipatitā  honti  mātā ca utunī hoti gandhabbo ca
na  paccupaṭṭhito  hoti  neva  tāva  gabbhassāvakkanti  hoti. Yato ca kho
bhikkhave  mātāpitaro  ca  sannipatitā  honti mātā ca utunī hoti gandhabbo
ca    paccupaṭṭhito   hoti   evaṃ   tiṇṇaṃ   sannipātā   gabbhassāvakkanti
hoti  .  tamenaṃ  bhikkhave  mātā  nava  vā  dasa vā māse gabbhaṃ kucchinā
pariharati   mahatā   saṃsayena   garubhāraṃ   tamenaṃ   bhikkhave  mātā  navannaṃ
@Footnote: 1 Ma. vadethāti.
Vā   dasannaṃ  vā  māsānaṃ  accayena  vijāyati  mahatā  saṃsayena  garubhāraṃ
tamenaṃ jātaṃ samānaṃ sakena lohitena posesi.
     [453]   Lohitañhetaṃ   bhikkhave   ariyassa   vinaye   yadidaṃ  mātu
thaññaṃ   .   sa   kho   so   bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ
paripākamanvāya   yāni   tāni   kumārakānaṃ   kīḷāpanakāni   tehi   kīḷati
seyyathīdaṃ  vaṅkaṃ  ghaṭikaṃ  mokkhacikaṃ  ciṅgulikaṃ  1-  pattāḷhakaṃ  rathakaṃ dhanukaṃ.
Sa   kho  so  bhikkhave  kumāro  vuḍḍhimanvāya  indriyānaṃ  paripākamanvāya
pañcahi      kāmaguṇehi      samappito      samaṅgībhūto      paricāreti
cakkhuviññeyyehi    rūpehi    iṭṭhehi    kantehi   manāpehi   piyarūpehi
kāmūpasañhitehi   rajanīyehi   pemanīyehi   sotaviññeyyehi  saddehi  ...
Ghānaviññeyyehi    gandhehi    ...   jivhāviññeyyehi   rasehi   ...
Kāyaviññeyyehi   phoṭṭhabbehi   iṭṭhehi   kantehi   manāpehi  piyarūpehi
kāmūpasañhitehi rajanīyehi pemanīyehi.
     {453.1}   So   cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  sārajjati
appiyarūpe     rūpe     byāpajjati    anupaṭṭhitakāyasati    ca    viharati
parittacetaso      tañca      cetovimuttiṃ     paññāvimuttiṃ     yathābhūtaṃ
nappajānāti    yatthassa   te   pāpakā   akusalā   dhammā   aparisesā
nirujjhanti   .   so   evaṃ   anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  .  so  taṃ  vedanaṃ
abhinandati    abhivadati    ajjhosāya    tiṭṭhati   .   tassa   taṃ   vedanaṃ
abhinandato      abhivadato      ajjhosāya      tiṭṭhato      uppajjati
@Footnote: 1 Po. piṅgulikaṃ. Ma. ciṅgulakaṃ.
Nandi    yā    vedanāsu   nandi   tadupādānaṃ   tassa   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ   sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti  .  sotena  saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ    viññāya    piyarūpe    dhamme   sārajjati   appiyarūpe   dhamme
byāpajjati    anupaṭṭhitakāyasati    ca    viharati    parittacetaso    tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa   te
pāpakā akusalā dhammā aparisesā nirujjhanti.
     {453.2}   So  evaṃ  anurodhavirodhaṃ  samāpanno  yaṅkiñci  vedanaṃ
vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā . So taṃ vedanaṃ abhinandati
abhivadati   ajjhosāya  tiṭṭhati  .  tassa  taṃ  vedanaṃ  abhinandato  abhivadato
ajjhosāya   tiṭṭhato   uppajjati  nandi  yā  vedanāsu  nandi  tadupādānaṃ
tassa   upādānapaccayā   bhavo  bhavapaccayā  jāti  jātipaccayā  jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa    kevalassa
dukkhakkhandhassa samudayo hoti.
     [454]  Idha  bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ   buddho   bhagavā   so   imaṃ   lokaṃ   sadevakaṃ
samārakaṃ     sabrahmakaṃ    sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ
Abhiññā    sacchikatvā   pavedeti   so   dhammaṃ   deseti   ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ   dhammaṃ   suṇāti  gahapati  vā
gahapatiputto   vā   aññatarasmiṃ   vā  kule  pacchā  jāto  .  so  taṃ
dhammaṃ   sutvā  tathāgate  saddhaṃ  paṭilabhati  .  so  tena  saddhāpaṭilābhena
samannāgato    iti    paṭisañcikkhati    sambādho   gharāvāso   rajāpatho
abbhokāso   pabbajjā  nayidaṃ  sukaraṃ  agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā     kāsāyāni     vatthāni    acchādetvā    agārasmā
anagāriyaṃ  pabbajeyyanti  .  so  aparena  samayena  appaṃ  vā bhogakkhandhaṃ
pahāya   mahantaṃ  vā  bhogakkhandhaṃ  pahāya  appaṃ  vā  ñātiparivaṭṭaṃ  pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [455]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
     {455.1}   Adinnādānaṃ   pahāya   adinnādānā  paṭivirato  hoti
dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati.
     {455.2}  Abrahmacariyaṃ  pahāya  brahmacārī  hoti ārācārī virato
methunā  gāmadhammā . Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī
Saccasandho ṭheto paccayiko avisaṃvādako lokassa.
     {455.3}  Pisuṇaṃ  vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  hoti
ito  sutvā  na  amutra  akkhātā  imesaṃ  bhedāya  amutra vā sutvā na
imesaṃ  akkhātā  amūsaṃ  bhedāya  iti  bhinnānaṃ  vā sandhātā sahitānaṃ vā
anuppadātā   samaggārāmo   samaggarato   samagganandī   samaggakaraṇiṃ  vācaṃ
bhāsitā hoti.
     {455.4}  Pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti
yā  sā  vācā  nelā  kaṇṇasukhā  pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti.
     {455.5}   Samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato  hoti
kālavādī  bhūtavādī  atthavādī  dhammavādī  vinayavādī  nidhānavatiṃ vācaṃ bhāsitā
hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ.
     {455.6} [1]- Vījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko
hoti   rattūparato   virato   vikālabhojanā   .  naccagītavāditavisūkadassanā
paṭivirato      hoti     .     mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato    hoti    .    uccāsayanamahāsayanā   paṭivirato   hoti  .
Jātarūparajatapaṭiggahaṇā    paṭivirato    hoti    .    āmakadhaññapaṭiggahaṇā
paṭivirato    hoti    .    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti  .
Itthīkumārikapaṭiggahaṇā     paṭivirato    hoti    .    dāsīdāsapaṭiggahaṇā
paṭivirato    hoti    .    khettavatthupaṭiggahaṇā   paṭivirato   hoti  .
Ajeḷakapaṭiggahaṇā     paṭivirato     hoti     .    kukkuṭasūkarapaṭiggahaṇā
paṭivirato         hoti         .         hatthigavāssavaḷavapaṭiggahaṇā
@Footnote: 1 Po. Ma. so.
Paṭivirato   hoti   .   dūteyyapahīṇagamanānuyogā   paṭivirato   hoti  .
Kayavikkayā    paṭivirato    hoti   .   tulākūṭakaṃsakūṭamānakūṭā   paṭivirato
hoti     .    ukkoṭanavañcananikatisāviyogā    paṭivirato    hoti   .
Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
     {455.7}    So   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena  piṇḍapātena  [1]-  yena  yeneva  pakkamati samādāyeva
pakkamati   .   seyyathāpi   nāma   pakkhī   sakuṇo  yena  yeneva  ḍeti
sapattabhārova   ḍeti   evameva  bhikkhu  santuṭṭho  hoti  kāyaparihārikena
cīvarena   kucchiparihārikena   piṇḍapātena  [2]-  yena  yeneva  pakkamati
samādāyeva  pakkamati  .  so  iminā  ariyena  sīlakkhandhena  samannāgato
ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
     {455.8}   So   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī    hoti    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ   manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ  āpajjati  .  so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
@Footnote: 1-2 Ma. so.
Abyāsekasukhaṃ  paṭisaṃvedeti  .  so  abhikkante  paṭikkante  sampajānakārī
hoti   ālokite   vilokite  sampajānakārī  hoti  sammiñjite  pasārite
sampajānakārī   hoti   saṅghāṭipatta   cīvaradhāraṇe   sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī    hoti    gate    ṭhite    nisinne   sutte   jāgarite
bhāsite tuṇhībhāve sampajānakārī hoti.
     [456]  So  iminā  ca  ariyena sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
samannāgato   vivittaṃ   senāsanaṃ   bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ
giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ  .  so  pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati  abhijjhāya  cittaṃ  parisodheti  .  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato  sampajāno  thīnamiddhā  cittaṃ  parisodheti  .  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti    .    vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [457]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Puna    caparaṃ    bhikkhave    bhikkhu    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ   upasampajja   viharati   .pe.   tatiyaṃ  jhānaṃ  ...  catutthaṃ
jhānaṃ upasampajja viharati.
     [458]   So  cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  na  sārajjati
appiyarūpe    rūpe    na    byāpajjati    upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ  pajānāti
yatthassa   te   pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  so
evaṃ   anurodhavirodhavippahīno   yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so  taṃ  vedanaṃ  nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   .   tassa  taṃ  vedanaṃ  anabhinandato  anabhivadato  na
ajjhosāya  tiṭṭhato  yā  vedanāsu  nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa   nirodho   hoti .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
@Footnote: 1 Ma. sabbattha nanadī.
Piyarūpe   dhamme   na   sārajjati   appiyarūpe   dhamme   na  byāpajjati
upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca   cetovimuttiṃ
paññāvimuttiṃ    yathābhūtaṃ   pajānāti   yatthassa   te   pāpakā   akusalā
dhammā   aparisesā   nirujjhanti   .   so   evaṃ  anurodhavirodhavippahīno
yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  .  so
taṃ   vedanaṃ   nābhinandati   nābhivadati   na   ajjhosāya  tiṭṭhati  .  tassa
taṃ   vedanaṃ   anabhinandato   anabhivadato   na   ajjhosāya   tiṭṭhato  yā
vedanāsu   nandi   sā  nirujjhati  .  tassa  nandinirodhā  upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    nirujjhanti    evametassa
kevalassa  dukkhakkhandhassa  nirodho  hoti  .  imaṃ  kho  me tumhe bhikkhave
saṅkhittena   taṇhāsaṅkhayavimuttiṃ   dhāretha   sātiṃ  pana  bhikkhuṃ  kevaṭṭaputtaṃ
mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     -------------
                      Mahāassapurasuttaṃ
     [459]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca    pana   ke   tumheti   puṭṭhā   samānā   samaṇamhāti   paṭijānātha
tesaṃ   vo   bhikkhave   evaṃsamaññānaṃ   sataṃ   evaṃpaṭiññānaṃ   sataṃ   ye
dhammā   samaṇakaraṇā   ca   brāhmaṇakaraṇā   ca   te   dhamme  samādāya
vattissāma   evanno   ayaṃ   amhākaṃ   samaññā   ca   saccā  bhavissati
paṭiññā   ca   bhūtā   yesañca   mayaṃ   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhāre  1-  paribhuñjāma  tesante  kārā  amhesu  mahapphalā
bhavissanti     mahānisaṃsā     amhākañcevāyaṃ     pabbajjā     avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbanti.
     [460]  Katame  ca  bhikkhave  dhammā  samaṇakaraṇā  ca brāhmaṇakaraṇā
ca    .    hirottappena    samannāgatā   bhavissāmāti   evañhi   vo
bhikkhave   sikkhitabbanti   .  siyā  kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha      samannāgatā     alamettāvatā     katamettāvatā
anuppatto   no   sāmaññattho   natthi   [2]-  kañci  uttariṃ  karaṇīyanti
tāvatakeneva    ca    3-   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo
@Footnote: 1 Ma. cīvara ... parikkhāraṃ. 2 Po. Ma. no. 3 Ma. sabbattha casaddo natthi.
Bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati 1- uttariṃ karaṇīye.
     [461]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
kāyasamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhakāyasamācāratāya  nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho     no    kāyasamācāro    alamettāvatā    katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [462]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
vacīsamācāro   bhavissati   uttāno   vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana   parisuddhavacīsamācāratāya   nevattānukkaṃsissāma  na  paraṃ
vambhissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ  .  siyā  kho  pana
bhikkhave     tumhākaṃ     evamassa     hirottappenamha     samannāgatā
parisuddho   no   kāyasamācāro  parisuddho  vacīsamācāro  alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
@Footnote: 1 Po. sabbattha ayaṃ pāṭho natthi.
Vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [463]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   parisuddho  no
manosamācāro   bhavissati   uttāno  vivaṭo  na  ca  chiddavā  saṃvuto  ca
tāya   ca   pana       parisuddhamanosamācāratāya  nevattānukkaṃsissāma  na
paraṃ   vambhissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ  .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro    alametatāvatā    katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [464]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  parisuddho  no ājīvo
bhavissati   uttāno   vivaṭo   na   ca   chiddavā   saṃvuto  ca  tāya  ca
pana    parisuddhājīvatāya   nevattānukkaṃsissāma   na   paraṃ   vambhissāmāti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
evamassa      hirottappenamha      samannāgatā     parisuddho     no
kāyasamācāro    parisuddho    vacīsamācāro   parisuddho   manosamācāro
parisuddho   ājīvo   alamettāvatā   katamettāvatā   anuppatto   no
Sāmaññattho   natthi   no   kiñci   uttariṃ   karaṇīyanti  tāvatakeneva  ca
tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo   bhikkhave   paṭivedayāmi  vo
bhikkhave    mā    vo    sāmaññatthikānaṃ   sataṃ   sāmaññattho   parihāyi
sati uttariṃ karaṇīye.
     [465]  Kiñca  bhikkhave  uttariṃ  karaṇīyaṃ  .  indriyesu guttadvārā
bhavissāma   cakkhunā   rūpaṃ   disvā   na   nimittaggāhī  nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjissāma
rakkhissāma    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ    āpajjissāma   .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī    nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjissāma   rakkhissāma   manindriyaṃ
manindriye   saṃvaraṃ  āpajjissāmāti  evañhi  vo  bhikkhave  sikkhitabbaṃ .
Siyā    kho    pana    bhikkhave   tumhākaṃ   evamassa   hirottappenamha
samannāgatā   parisuddho   no   kāyasamācāro   parisuddho  vacīsamācāro
parisuddho     manosamācāro     parisuddho     ājīvo    indriyesumha
guttadvārā     alamettāvatā     katamettāvatā    anuppatto    no
sāmaññattho    natthi    no   kiñci   uttariṃ   karaṇīyanti   tāvatakeneva
Ca   tuṭṭhiṃ   āpajjeyyātha  ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo
bhikkhave   mā   vo   sāmaññatthikānaṃ   sataṃ   sāmaññattho  parihāyi  sati
uttariṃ karaṇīye.
     [466]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ  .  bhojane  mattaññū
bhavissāma   paṭisaṅkhā   yoniso   āhāraṃ   āharissāma   neva   davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ    paṭihaṅkhāma    navañca   vedanaṃ   na   uppādessāma   yātrā
ca   no   bhavissati   anavajjatā   ca   phāsuvihāro  cāti  evañhi  vo
bhikkhave   sikkhitabbaṃ   .   siyā   kho  pana  bhikkhave  tumhākaṃ  evamassa
hirottappenamha     samannāgatā     parisuddho    no    kāyasamācāro
parisuddho   vacīsamācāro   parisuddho   manosamācāro  parisuddho  ājīvo
indriyesumha    guttadvārā    bhojane    mattaññuno    alamettāvatā
katamettāvatā     anuppatto     no     sāmaññattho    natthi    no
kiñci    uttariṃ   karaṇīyanti   tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha
ārocayāmi   vo   bhikkhave   paṭivedayāmi   vo   bhikkhave   mā   vo
sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [467]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .  jāgariyamanuyuttā
bhavissāma   divasaṃ   caṅkamena   nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ
parisodhessāma   rattiyā   paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya  āvaraṇīyehi
Dhammehi    cittaṃ   parisodhessāma   rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena
passena   sīhaseyyaṃ   kappessāma  pādena  1-  pādaṃ  accādhāya  satā
sampajānā    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya    caṅkamena    nisajjāya    āvaraṇīyehi    dhammehi    cittaṃ
parisodhessāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ   .  siyā  kho
pana    bhikkhave    tumhākaṃ    evamassa   hirottappenamha   samannāgatā
parisuddho    no   kāyasamācāro   parisuddho   vacīsamācāro   parisuddho
manosamācāro     parisuddho    ājīvo    indriyesumha    guttadvārā
bhojane   mattaññuno   jāgariyaṃ  anuyuttā  alamettāvatā  katamettāvatā
anuppatto   no   sāmaññattho   natthi   no   kiñci   uttariṃ  karaṇīyanti
tāvatakeneva   ca   tuṭṭhiṃ   āpajjeyyātha   ārocayāmi   vo  bhikkhave
paṭivedayāmi   vo   bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ  sāmaññattho
parihāyi sati uttariṃ karaṇīye.
     [468]   Kiñca   bhikkhave   uttariṃ   karaṇīyaṃ   .   satisampajaññena
samannāgatā     bhavissāma     abhikkante    paṭikkante    sampajānakārī
ālokite   vilokite  sampajānakārī  sammiñjite  pasārite  sampajānakārī
saṅghāṭipattacīvaradhāraṇe     sampajānakārī     asite    pīte    khāyite
sāyite    sampajānakārī    uccārapassāvakamme    sampajānakārī   gate
ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve  sampajānakārīti
evañhi   vo  bhikkhave  sikkhitabbaṃ  .  siyā  kho  pana  bhikkhave  tumhākaṃ
@Footnote: 1 Ma. pāde.
Evamassa   hirottappenamha   samannāgatā  parisuddho  no  kāyasamācāro
parisuddho        vacīsamācāro        parisuddho        manosamācāro
parisuddho   ājīvo   indriyesumha   guttadvārā   bhojane   mattaññuno
jāgariyaṃ    anuyuttā    satisampajaññena    samannāgatā    alamettāvatā
katamettāvatā    anuppatto    no   sāmaññattho   natthi   no   kiñci
uttariṃ   karaṇīyanti   tāvatakeneva  ca  tuṭṭhiṃ  āpajjeyyātha  ārocayāmi
vo   bhikkhave  paṭivedayāmi  vo  bhikkhave  mā  vo  sāmaññatthikānaṃ  sataṃ
sāmaññattho parihāyi sati uttariṃ karaṇīye.
     [469]   Kiñca   bhikkhave  uttariṃ  karaṇīyaṃ  .  idha  bhikkhave  bhikkhu
vivittaṃ   senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ
susānaṃ  vanapatthaṃ  abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena cetasā
viharati    abhijjhāya    cittaṃ   parisodheti   .   byāpādapadosaṃ   pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ  parisodheti  .  thīnamiddhaṃ  pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ   parisodheti   .   uddhaccakukkuccaṃ
pahāya    anuddhato   viharati   ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā
cittaṃ    parisodheti    .    vicikicchaṃ    pahāya   tiṇṇavicikiccho   viharati
akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     [470]   Seyyathāpi   bhikkhave   puriso   iṇaṃ  ādāya  kammante
payojeyya   tassa   te  kammantā  sampajjeyyuṃ  1-  .  so  yāni  ca
porāṇāni   iṇamūlāni   tāni   ca   byantīkareyya   siyā  cassa  uttariṃ
avasiṭṭhaṃ   dārābharaṇāya   2-   .   tassa   evamassa  ahaṃ  kho  pubbe
iṇaṃ    ādāya    kammante   payojesiṃ   tassa   me   te   kammantā
sampajjiṃsu    sohaṃ    yāni   ca   porāṇāni   tāni   ca   byantīakāsiṃ
atthi  ca  pana  me  uttariṃ  avasiṭṭhaṃ  dārābharaṇāyāti  .  so tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.1}  Seyyathāpi  bhikkhave  puriso  ābādhiko  assa  dukkhito
bāḷhagilāno   bhattañcassa  na  chādeyya  na  cassa  kāye  balamattā .
So  aparena  samayena  tamhā  ābādhā  mucceyya  bhattañcassa  chādeyya
siyā  cassa  kāye  balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko
ahosiṃ  dukkhito  bāḷhagilāno  bhattañca  me  na  chādesi  na ca me āsi
kāye   balamattā   somhi   etarahi  tamhā  ābādhā  mutto  bhattañca
me   chādesi   atthi   ca  me  kāye  balamattāti  .  so  tatonidānaṃ
labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.2}  Seyyathāpi  bhikkhave  puriso  bandhanāgāre  bandho  3-
assa   .   so  aparena  samayena  tamhā  bandhanā  mucceyya  sotthinā
abhayena   na   cassa   kiñci   bhogānaṃ   vayo  .  tassa  evamassa  ahaṃ
kho      pubbe      bandhanāgāre      bandho     ahosiṃ     somhi
@Footnote: 1 Sī. Yu. samijjheyyuṃ. 2 Po. Ma. dārabharaṇāya. 3 Ma. baddho.
Etarahi    tamhā   bandhanā   mutto   sotthinā   abhayena   natthi   ca
me   kiñci   bhogānaṃ   vayoti   .   so   tatonidānaṃ  labhetha  pāmujjaṃ
adhigaccheyya somanassaṃ.
     {470.3}    Seyyathāpi    bhikkhave    puriso    dāso    assa
anattādhīno   parādhīno   na   yenakāmaṅgamo  .  so  aparena  samayena
tamhā    dāsabyā    mucceyya    attādhīno    aparādhīno    bhujisso
yenakāmaṅgamo   .   tassa   evamassa  ahaṃ  kho  pubbe  dāso  ahosiṃ
anattādhīno   parādhīno   na   yenakāmaṅgamo   somhi   etarahi  tamhā
dāsabyā   mutto   attādhīno  aparādhīno  bhujisso  yenakāmaṅgamoti .
So tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ.
     {470.4}    Seyyathāpi    bhikkhave    puriso   sadhano   sabhogo
kantāraddhānamaggaṃ   paṭipajjeyya   .   so   aparena   samayena   tamhā
kantārā   nitthareyya   sotthinā   abhayena   na   cassa  kiñci  bhogānaṃ
vayo  .  tassa  evamassa  ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjiṃ    somhi   etarahi   tamhā   kantārā   nitthiṇṇo   sotthinā
abhayena  natthi  ca  me  kiñci  bhogānaṃ  vayoti  .  so tatonidānaṃ labhetha
pāmujjaṃ  adhigaccheyya  somanassaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  yathā iṇaṃ
yathā   rogaṃ  yathā  bandhanāgāraṃ  yathā  dāsabyaṃ  yathā  kantāraddhānamaggaṃ
ime pañca nīvaraṇe appahīne attani samanupassati.
     {470.5}  Seyyathāpi  bhikkhave  yathā ānaṇaññaṃ yathā ārogyaṃ yathā
bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmi 1- evameva kho bhikkhu ime pañca
@Footnote: 1 Ma. khemantabhūmiṃ.
Nīvaraṇe pahīne attani samanuppassati.
     [471]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
So   imameva   kāyaṃ  vivekajena  pītisukhena  abhisanneti  1-  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  vivekajena
pītisukhena   apphutaṃ   hoti   .   seyyathāpi   bhikkhave  dakkho  nhāpako
vā    nhāpakantevāsī    vā   kaṃsathāle   nhānīyacuṇṇāni   ākīritvā
udakena    paripphosakaṃ    paripphosakaṃ    sanneyya    sāyaṃ   nhānīyapiṇḍi
sinehānuggatā  sinehaparetā  2-  santarabāhirā  phuṭṭhā  sinehena  na ca
paggharaṇī   evameva   kho   bhikkhave   bhikkhu   imameva  kāyaṃ  vivekajena
pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci
sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti.
     [472]   Puna   caparaṃ   bhikkhave   bhikkhu   vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharati   .   so   imameva  kāyaṃ
samādhijena    pītisukhena   abhisanneti   parisanneti   paripūreti   parippharati
nāssa    kiñci   sabbāvato   kāyassa   samādhijena   pītisukhena   apphutaṃ
hoti    .   seyyathāpi   bhikkhave   udakarahado   gambhīro   ubbhidodako
@Footnote: 1 Yu. abhisandeti parisandetīti dissanti 2 Ma. snehānuggatā snehaparetā.
Tassa   nevassa   puratthimāya   disāya   udakassa   āyamukhaṃ  na  pacchimāya
disāya   udakassa   āyamukhaṃ   na   uttarāya   disāya   udakassa  āyamukhaṃ
na   dakkhiṇāya   disāya   udakassa   āyamukhaṃ  devo  pana  kālena  kālaṃ
sammādhāraṃ   anupaveccheyya   atha   kho   tamhā   ca  udakarahadā  sītā
vāridhārā  ubbhijjitvā  tameva  udakarahadaṃ  sītena vārinā abhisanneyya 1-
parisanneyya    paripūreyya    paripphareyya    nāssa   kiñci   sabbāvato
udakarahadassa   sītena   vārinā   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   samādhijena   pītisukhena   abhisanneti  parisanneti
paripūreti   parippharati   nāssa   kiñci   sabbāvato   kāyassa  samādhijena
pītisukhena apphutaṃ hoti.
     [473]  Puna  caparaṃ  bhikkhave  bhikkhu  pītiyā  ca  virāgā upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja    viharati   .   so   imameva   kāyaṃ   nippītikena   sukhena
abhisanneti   parisanneti   paripūreti   parippharati  nāssa  kiñci  sabbāvato
kāyassa   nippītikena   sukhena   apphutaṃ   hoti   .  seyyathāpi  bhikkhave
uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakānuggatāni    antonimuggapositāni   yāva   ca   aggā   yāva   ca
@Footnote: 1 Yu. abhisandeyya parisandeyyāti dissanti.
Mūlā   sītena   vārinā   abhisannāni   parisannāni  paripūrāni  paripphutāni
nāssa   kiñci   sabbāvataṃ   uppalānaṃ   vā   padumānaṃ   vā  puṇḍarīkānaṃ
vā   sītena   vārinā   apphutaṃ   assa   evameva  kho  bhikkhave  bhikkhu
imameva   kāyaṃ   nippītikena   sukhena   abhisanneti  parisanneti  paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippītikena   sukhena
apphutaṃ hoti.
     [474]  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā dukkhassa ca
pahānā     pubbeva    somanassadomanassānaṃ    aṭṭhaṅgamā    adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthaṃ    jhānaṃ   upasampajja   viharati   .   so
imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena  pharitvā  nisinno
hoti    nāssa    kiñci    sabbāvato   kāyassa   parisuddhena   cetasā
pariyodātena   apphutaṃ  hoti  .  seyyathāpi  bhikkhave  puriso  odātena
vatthena   sīsaṃ   pārupitvā   nisinno   assa   nāssa  kiñci  sabbāvato
kāyassa   odātena   vatthena   apphutaṃ   assa  evameva  kho  bhikkhave
bhikkhu   imameva   kāyaṃ   parisuddhena   cetasā   pariyodātena   pharitvā
nisinno    hoti    nāssa    kiñci   sabbāvato   kāyassa   parisuddhena
cetasā pariyodātena apphutaṃ hoti.
     [475]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
Pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti    sākāraṃ    sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati  .
Seyyathāpi   bhikkhave   puriso   sakamhā   gāmā  aññaṃ  gāmaṃ  gaccheyya
tamhāpi   gāmā   aññaṃ   gāmaṃ   gaccheyya   tamhāpi   gāmā  sakaṃyeva
gāmaṃ   paccāgaccheyya   tassa   evamassa   ahaṃ   kho   sakamhā  gāmā
amuṃ   gāmaṃ   agañchiṃ   tatra   evaṃ  aṭṭhāsiṃ  evaṃ  nisīdiṃ  evaṃ  abhāsiṃ
evaṃ   tuṇhī   ahosiṃ   tamhāpi   gāmā   amuṃ   gāmaṃ   agañchiṃ  tatrapi
evaṃ   aṭṭhāsiṃ   evaṃ   nisīdiṃ   evaṃ   abhāsiṃ   evaṃ   tuṇhī   ahosiṃ
somhi   tamhā   gāmā   sakaṃyeva   gāmaṃ   paccāgatoti  evameva  kho
bhikkhave   bhikkhu   anekavihitaṃ   pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi
jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ anussarati.
     [476]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmeti   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne    paṇīte    suvaṇṇe    dubbaṇṇe    sugate    duggate    .pe.
Yathākammūpage   satte  pajānāti  .  seyyathāpi  bhikkhave  dve  agārā
sadvārā   tattha   cakkhumā   puriso   majjhe   ṭhito  passeyya  manusse
gehaṃ     pavisantepi    nikkhamantepi    anucaṅkamantepi    anusañcarantepi
Anuvicarantepi  evameva  kho  bhikkhave  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   .pe.   yathākammūpage
satte pajānāti.
     [477]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
     {477.1}  Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānāti   .   seyyathāpi   bhikkhave
pabbatasaṅkhepe      udakarahado     accho     vippasanno     anāvilo
tattha   cakkhumā   puriso   tīre   ṭhito   passeyya  sippikasambukampi  1-
sakkharakaṭhalampi     macchagumbampi     tiṭṭhantaṃpi     carantaṃpi    .    tassa
evamassa    ayaṃ    kho    udakarahado   accho   vippasanno   anāvilo
tatrīme        sippikasambukāpi        sakkharakaṭhalāpi       macchagumbāpi
@Footnote: 1 Ma. sippisambukampi.
Tiṭṭhantipi   carantipīti   evameva   kho   bhikkhave   bhikkhu   idaṃ  dukkhanti
yathābhūtaṃ pajānāti .pe. Nāparaṃ itthattāyāti pajānāti.
     [478]   Ayaṃ   vuccati   bhikkhave  bhikkhu  samaṇo  itipi  brāhmaṇo
itipi   nhātako   itipi   vedagū   itipi  sottiyo  itipi  ariyo  itipi
arahā   itipi   .   kathañca  bhikkhave  bhikkhu  samaṇo  hoti  .  samitāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
samaṇo hoti.
     {478.1}    Kathañca    bhikkhave   bhikkhu   brāhmaṇo   hoti  .
Bāhitāssa   honti  pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā
sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave
bhikkhu brāhmaṇo hoti.
     {478.2}  Kathañca  bhikkhave  bhikkhu  nhātako  hoti  .  nhātāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave  bhikkhu nhātako
hoti.
     {478.3}  Kathañca  bhikkhave  bhikkhu  vedagū  hoti. Viditāssa honti
pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā
āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu vedagū hoti.
     {478.4}  Kathañca  bhikkhave  bhikkhu  sottiyo  hoti  .  nissutāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
sottiyo hoti.
     {478.5}       Kathañca       bhikkhave       bhikkhu      ariyo
Hoti   .   ārakāssa   honti   pāpakā  akusalā  dhammā  saṅkilesikā
ponobbhavikā    sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ
kho bhikkhave bhikkhu ariyo hoti.
     {478.6}  Kathañca  bhikkhave  bhikkhu  arahā  1-  hoti. Ārakāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave bhikkhu arahā 2-
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------
@Footnote: 1-2 Ma. arahaṃ.
                      Cūḷaassapurasuttaṃ
     [479]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca   pana   ke   tumheti  puṭṭhā  samānā  samaṇamhāti  paṭijānātha  tesaṃ
vo  bhikkhave  evaṃsamaññānaṃ  sataṃ  evaṃpaṭiññānaṃ  sataṃ yā samaṇasāmīcipaṭipadā
taṃ   paṭipadaṃ   paṭipajjissāma  evanno  ayaṃ  amhākaṃ  samaññā  ca  saccā
bhavissati   paṭiññā  ca  bhūtā  yesañca  mayaṃ  patta  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāre  1-  paribhuñjāma  tesaṃ  te  kārā amhesu
mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ.
     [480]  Kathañca  bhikkhave  bhikkhu [2]- sāmīcipaṭipadaṃ paṭipanno hoti.
Yassa   kassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  appahīnā  hoti
byāpannacittassa    byāpādo    appahīno    hoti   kodhanassa   kodho
appahīno    hoti   upanāhissa   upanāho   appahīno   hoti   makkhissa
makkho    appahīno    hoti    paḷāsissa    paḷāso   appahīno   hoti
issukissa    issā    appahīnā   hoti   maccharissa   macchariyaṃ   appahīnaṃ
@Footnote: 1 Ma. cīvarapiṇḍapāta ... parikkhāraṃ. 2 Po. na. Ma. na samaṇasāmīcippaṭipadaṃ.
Hoti   saṭhassa   sāṭheyyaṃ   appahīnaṃ  hoti  māyāvissa  māyā  appahīnā
hoti   pāpicchassa   pāpikā   icchā   appahīnā   hoti   micchādiṭṭhissa
micchādiṭṭhi   appahīnā   hoti  .  imesaṃ  kho  ahaṃ  bhikkhave  samaṇamalānaṃ
samaṇadosānaṃ   samaṇakasāvānaṃ   1-  āpāyikānaṃ  ṭhānānaṃ  duggativedanīyānaṃ
appahānā  [2]-  samaṇasāmīcipaṭipadaṃ  paṭipannoti  na  vadāmi . Seyyathāpi
bhikkhave    matajannāma    āvudhajātaṃ    ubhatodhāraṃ    pītanissitaṃ   tadassa
saṅghāṭiyā    sampārutaṃ    sampalivedhitaṃ    tathūpamāhaṃ    bhikkhave   imassa
bhikkhuno pabbajjaṃ vadāmi.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.
Abhijjhālussa     puggalassa     abhijjhā     pahīyetha     byāpannacittassa
byāpādo     pahīyetha    kodhanassa    kodho    pahīyetha    upanāhissa
upanāho    pahīyetha   makkhissa   makkho   pahīyetha   paḷāsissa   paḷāso
pahīyetha    issukissa   issā   pahīyetha   maccharissa   macchariyaṃ   pahīyetha
saṭhassa   sāṭheyyaṃ   pahīyetha   māyāvissa   māyā   pahīyetha  pāpicchassa
pāpikā    icchā    pahīyetha    micchādiṭṭhissa    micchādiṭṭhi    pahīyetha
tamenaṃ   mittāmaccā   ñātisālohitā   jātameva  naṃ  saṅghāṭikaṃ  kareyyuṃ
saṅghāṭikattameva   samādapeyyuṃ   ehi   tvaṃ   bhadramukha  saṅghāṭiko  hohi
saṅghāṭikassa   te   sato   saṅghāṭidhāraṇamattena   abhijjhālussa   abhijjhā
pahīyissati byāpannacittassa byāpādo pahīyissati
     {481.2}   kodhanassa   kodho   pahīyissati   upanāhissa  upanāho
pahīyissati   makkhissa   makkho   pahīyissati   paḷāsissa   paḷāso  pahīyissati
issukissa   issā   pahīyissati   maccharissa   macchariyaṃ   pahīyissati   saṭhassa
sāṭheyyaṃ   pahīyissati   māyāvissa  māyā  pahīyissati  pāpicchassa  pāpikā
icchā   pahīyissati   micchādiṭṭhissa   micchādiṭṭhi   pahīyissatīti   .  yasmā
ca   kho   ahaṃ   bhikkhave   saṅghāṭikampi   idhekaccaṃ   passāmi  abhijjhāluṃ
bayāpannacittaṃ    kodhanaṃ    upanāhiṃ    makkhiṃ    paḷāsiṃ   issukiṃ   macchariṃ
saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ   1-   tasmā   na   saṅghāṭikassa
saṅghāṭidhāraṇamattena  sāmaññaṃ  vadāmi  .  acelakassa  ce  bhikkhave .pe.
Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa
@Footnote: 1 Ma. micachādiṭaṭhikaṃ.
Ce  bhikkhave  ...  abbhokāsikassa  ce  bhikkhave  ...  ubbhatthakassa ce
bhikkhave  ...  pariyāyabhattikassa  ce  bhikkhave  ...  mantajjhāyikassa  ce
bhikkhave   ...   jaṭilakassa  ce  bhikkhave  jaṭādhāraṇamattena  abhijjhālussa
abhijjhā    pahīyetha   byāpannacittassa   byāpādo   pahīyetha   kodhanassa
kodho    pahīyetha   upanāhissa   upanāho   pahīyetha   makkhissa   makkho
pahīyetha    paḷāsissa   paḷāso   pahīyetha   issukissa   issā   pahīyetha
maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha
     {481.3}  māyāvissa  māyā  pahīyetha  pāpicchassa  pāpikā icchā
pahīyetha    micchādiṭṭhissa    micchādiṭṭhi   pahīyetha   tamenaṃ   mittāmaccā
ñātisālohitā    jātameva    naṃ    jaṭilakaṃ    kareyyuṃ    jaṭilakattameva
samādapeyyuṃ   ehi   tvaṃ  bhadramukha  jaṭilako  hohi  jaṭilakassa  te  sato
jaṭādhāraṇamattena    abhijjhālussa   abhijjhā   pahīyissati   byāpannacittassa
byāpādo    pahīyissati    kodhanassa    kodho    pahīyissati   upanāhissa
upanāho     pahīyissati    makkhissa    makkho     pahīyissati    paḷāsissa
paḷāso     pahīyissati     issukissa    issā    pahīyissati    maccharissa
macchariyaṃ     pahīyissati    saṭhassa    sāṭheyyaṃ    pahīyissati    māyāvissa
māyā   pahīyissati   pāpicchassa  pāpikā  icchā  pahīyissati  micchādiṭṭhissa
micchādiṭṭhi   pahīyissatīti   .   yasmā   ca  kho  ahaṃ  bhikkhave  jaṭilakampi
idhekaccaṃ    passāmi    abhijjhāluṃ    byāpannacittaṃ    kodhanaṃ    upanāhiṃ
makkhiṃ   paḷāsiṃ   issukiṃ   macchariṃ   saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ
Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
     [482]    Kathañca   bhikkhave   bhikkhu   samaṇasāmīcipaṭipadaṃ   paṭipanno
hoti   .   yassakassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  pahīnā
hoti     byāpannacittassa    byāpādo    pahīno    hoti    kodhanassa
kodho   pahīno   hoti   upanāhissa   upanāho   pahīno  hoti  makkhissa
makkho   pahīno   hoti   paḷāsissa   paḷāso   pahīno   hoti  issukissa
issā    pahīnā    hoti   maccharissa   macchariyaṃ   pahīnaṃ   hoti   saṭhassa
sāṭheyyaṃ   pahīnaṃ   hoti   māyāvissa   māyā  pahīnā  hoti  pāpicchassa
pāpikā    icchā   pahīnā   hoti   micchādiṭṭhissa   micchādiṭṭhi   pahīnā
hoti   .   imesaṃ   kho   [1]-   bhikkhave   samaṇamalānaṃ   samaṇadosānaṃ
samaṇakasāvānaṃ     āpāyikānaṃ    ṭhānānaṃ    duggativedanīyānaṃ    pahānā
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.
     {482.1}   So   sabbehi   imehi  pāpakehi  akusalehi  dhammehi
visuddhamattānaṃ    samanupassati    vimuttamattānaṃ    samanupassati    2-   .
Tassa   sabbehi   imehi   pāpakehi   akusalehi   dhammehi  visuddhamattānaṃ
samanupassato      vimuttamattānaṃ     samanupassato     pāmujjaṃ     jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati   .   so   mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ      mettāsahagatena      cetasā      vipulena      mahaggatena
@Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena
cetasā  ...  muditāsahagatena  cetasā  ...  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .   seyyathāpi   bhikkhave
pokkharaṇī   acchodakā   sātodakā   sītodakā   setakā  1-  supatitthā
ramaṇīyā    .    puratthimāya    cepi    disāya    puriso   āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito.
     {482.2}  So  taṃ  pokkharaṇiṃ  āgamma  vineyya udakapipāsaṃ vineyya
ghammapariḷāhaṃ  .  pacchimāya  cepi  disāya puriso āgaccheyya ... Uttarāya
cepi  disāya  puriso  āgaccheyya  ...  dukkhiṇāya  cepi  disāya  puriso
āgaccheyya  ...  yatokuto  cepi [2]- puriso āgaccheyya ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya
udakapipāsaṃ   vineyya   ghammapariḷāhaṃ   evameva  kho  bhikkhave  khattiyakulā
cepi  agārasmā  anagāriyaṃ  pabbajito  hoti  .  so  ca tathāgatappaveditaṃ
dhammavinayaṃ  āgamma  evaṃ  mettaṃ  karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati
ajjhattaṃ    vūpasamaṃ   [3]-   samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā     cepi     kulā    agārasmā    anagāriyaṃ    pabbajito
@Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.
Hoti.
     {482.3}   So   ca   tathāgatappaveditaṃ  dhammavinayaṃ  āgamma  evaṃ
mettaṃ   karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati  ajjhattaṃ  vūpasamaṃ  [1]-
samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi   .  khattiyakulā  cepi  agārasmā
anagāriyaṃ   pabbajito   hoti   .   so   ca   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati   āsavānaṃ   khayā   samaṇo   hotīti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā   cepi   kulā   agārasmā   anagāriyaṃ  pabbajito  hoti .
So   ca   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati   āsavānaṃ
khayā samaṇo hotīti vadāmīti.
     {482.4}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
                 Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Mahāyamakavaggo catuttho.
                        Tassuddānaṃ
            giñjakasālavanaṃ 2-       parihātuṃ paññavato
            puna saccanisevo           mukhavaṇṇapasīdattādi
                tasito kevaṭṭassa purajaṭilenāti.
                     ------------
@Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho
@mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā     ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho
sāleyyakā   brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho
bho   gotama   hetu   ko   paccayo   yenamidhekacce   sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
ko   pana   bho   gotama   hetu   ko  paccayo  yenamidhekacce  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.2}  Adhammacariyāvisamacariyāhetu  kho  gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.3}  Na  kho  mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  ājānāma  sādhu no bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā  mayaṃ  imassa  bhoto  gotamassa
saṅkhittena   bhāsitassa   vitthārena   atthaṃ  avibhattassa  vitthārena  atthaṃ
ājāneyyāmāti   .   tenahi   gahapatayo   suṇātha   sādhukaṃ  manasikarotha
bhāsissāmīti   .   evaṃ   bhoti   kho   sāleyyakā   brāhmaṇagahapatikā
bhagavato paccassosuṃ.
     [484]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacariyāvisamacariyā   hoti   catubbidhaṃ   vācāya   adhammacariyāvisamacariyā
hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti.
     {484.1}  Kathañca  gahapatayo  tividhaṃ  kāyena adhammacariyā visamacariyā
hoti  .  idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo lohitapāṇī
hatapahate   niviṭṭho   alajjī   1-  adayāpanno  sabbapāṇabhūtesu  2- .
Adinnādāyī   kho  pana  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā
araññagataṃ   vā   taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti  .  kāmesu
micchācārī  kho  pana  hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [3]-  sassāmikā  saparidaṇḍā
antamaso  mālāguḷaparikkhittāpi  tathārūpāsu  cārittaṃ  āpajjitā  hoti .
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.
     {484.2}   Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacariyā
visamacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādī  hoti sabhaggato
vā   parisaggato   4-   vā   ñātimajjhaggato   vā  pūgamajjhaggato  vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi  taṃ  vadehīti  .  so  ajānaṃ  vā  āha jānāmīti jānaṃ vā āha
na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ vā āha na passāmīti.
Iti  attahetu  vā  parahetu   vā  āmisakiñcikkhahetu  vā  sampajānamusā
bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito  sutvā  amutra
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā
@dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.
Akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti  samaggānaṃ  vā  bhedetā  1-  bhinnānaṃ  vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho   pana   hoti  yā  sā  vācā  aṇḍakā  2-  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho  pana  hoti  akālavādī
abhūtavādī   anatthavādī  adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā
hoti   akālena   anapadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evaṃ  kho
gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
     {484.3}   Kathañca  gahapatayo  tividhaṃ  manasā  adhammacariyāvisamacariyā
hoti  .  idha  gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ
taṃ   abhijjhitā   3-  hoti  aho  vata  yaṃ  parassa  taṃ  mama  assāti .
Byāpannacitto    kho   pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā
haññantu  vā  vajjhantu  vā  ucchijjantu  vā  [4]-  mā vā ahesunti.
Micchādiṭṭhiko   kho   pana   hoti   viparītadassano   natthi   dinnaṃ   natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
natthi  ayaṃ   loko  natthi  paro  loko  natthi  mātā  natthi  pitā natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
@Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma.
@vinassant vā .
Adhammacariyā  visamacariyā  hoti  .  evaṃ  adhammacariyā  visamacariyāhetu kho
gahapatayo   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.
So   ajānaṃ   vā   āha   na   jānāmīti  jānaṃ  vā  āha  jānāmīti
apassaṃ   vā   āha   na   passāmīti   passaṃ   vā  āha  passāmīti .
Iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato
hoti   ito   sutvā   na   amutra   akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  hoti  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti  .  samphappalāpaṃ  pahāya  samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ   bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ .
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.
     {485.3}   Kathañca  gahapatayo  tividhaṃ  manasā  dhammacariyā  samacariyā
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto    kho    pana    hoti    appaduṭṭhamanasaṅkappo    ime
sattā   averā   abyāpajjhā   anīghā   sukhī   attānaṃ  pariharantūti .
Sammādiṭṭhiko   kho   pana   hoti   aviparītadassano   atthi   dinnaṃ  atthi
Yiṭṭhaṃ    atthi    hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi   sattā   opapātikā   atthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
dhammacariyāsamacariyā    hoti    .   evaṃ   dhammacariyāsamacariyāhetu   kho
gahapatayo   evamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjanti.
     [486]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {486.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ    sahabyataṃ    upapajjeyyanti    ṭhānaṃ    kho   panetaṃ
vijjati    yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ
sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.2}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa    bhedā    parammaraṇā   cātummahārājikānaṃ
devānaṃ        sahabyataṃ        upapajjeyyanti       ṭhānaṃ       kho
Panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa   hetu   tathā   hi   so
dhammacārī samacārī.
     {486.3}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ
sahabyataṃ  .pe.  yāmānaṃ  devānaṃ  ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ...  brahmakāyikānaṃ  devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya  taṃ
kissa hetu tathā hi so dhammacārī samacārī.
     {486.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti  ṭhānaṃ  kho  panetaṃ  vijjati yaṃ so kāyassa bhedā parammaraṇā
ābhānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa  hetu  tathā  hi
so  dhammacārī  samacārī  .  ākaṅkheyya  ce  gahapatayo dhammacārī samacārī
aho   vatāhaṃ  kāyassa  bhedā  parammaraṇā  parittābhānaṃ  devānaṃ  .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ  ...  appamāṇasubhānaṃ  devānaṃ  ...  subhakiṇhakānaṃ  devānaṃ ...
Vehapphalānaṃ  devānaṃ  ...  avihānaṃ  devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ...
Ākāsānañcāyatanūpagānaṃ     devānaṃ     ...     viññāṇañcāyatanūpagānaṃ
@Footnote: 1 Po. Ma. akaniṭṭhānaṃ.
Devānaṃ    ...   ākiñcaññāyatanūpagānaṃ   devānaṃ   ...   nevasaññā-
nāsaññāyatanūpagānaṃ       devānaṃ       sahabyataṃ       upapajjeyyanti
ṭhānaṃ    kho   panetaṃ   vijjati   yaṃ   so   kāyassa  bhedā  parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ     upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.5}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti.
     [487]   Evaṃ   vutte   sāseyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti.
                 Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Ma. sabbattha pāṇupetaṃ.
                       Verañjakasuttaṃ
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
verañjakā     brāhmaṇagahapatikā    sāvatthiyaṃ    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   verañjakā   brāhmaṇagahapatikā   samaṇo
khalu   bho   gotamo   sakyaputto  sakyakulā  pabbajito  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {488.1}   Atha  kho  verañjakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce    bhagavato
Santike    nāmagottaṃ    sāvetvā    ekamantaṃ   nisīdiṃsu   appekacce
tuṇhībhūtā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ  nisinnā  kho  verañjakā
brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho   bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   ko   pana  bho  gotama
hetu   ko  paccayo  yenamidhekacce  sattā  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.2}  Adhammacariyā  visamacariyāhetu kho gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {488.3}   Na   kho   mayaṃ  imassa  bhoto  gotamassa  saṅkhittena
bhāsitassa     vitthārena     atthaṃ    avibhattassa    vitthārena    atthaṃ
ājānāma   sādhu   kho  pana  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathā
mayaṃ    imassa   bhoto   gotamassa   saṅkhittena   bhāsitassa   vitthārena
atthaṃ   avibhattassa   vitthārena   atthaṃ   ājāneyyāmāti   .   tenahi
gahapatayo   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ  bhoti
kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ.
     [489]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacārī     visamacārī     hoti    catubbidhaṃ    vācāya    adhammacārī
visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.
     {489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.
Idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo  lohitapāṇī hatapahate
niviṭṭho   alajjī  adayāpanno  sabbapāṇabhūtesu  .  adinnādāyī  kho  pana
hoti   yantaṃ   parassa  paravittūpakaraṇaṃ  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti  .  kāmesu  micchācārī  kho  pana  hoti yā tā māturakkhitā .pe.
Tathārūpāsu  cārittaṃ  āpajjitā  hoti . Evaṃ kho gahapatayo tividhaṃ kāyena
adhammacārī visamacārī hoti.
     {489.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacārī
visamacārī   hoti   .  idha  gahapatayo  ekacco  musāvādī  hoti  .pe.
Sampajānamusā   bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito
sutvā   amutra   akkhātā   .pe.  vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho  pana  hoti  yā  sā  vācā  aṇḍakā  kakkasā  .pe.
Tathārūpiṃ   vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho   pana  hoti
akālavādī     abhūtavādī    .pe.    apariyantavatiṃ    anatthasañhitaṃ   .
Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.
     {489.3}    Kathañca    gahapatayo    tividhaṃ    manasā   adhammacārī
visamacārī    hoti   .   idha   gahapatayo   ekacco   abhijjhālu   hoti
.pe.    taṃ   mama   assāti   .   byāpannacitto   kho   pana   hoti
paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā   .pe.   mā   vā
ahesunti   .   micchādiṭṭhiko   kho   pana   hoti   viparītadassano  natthi
dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.  sacchikatvā  pavedentīti .
Evaṃ   kho   gahapatayo   tividhaṃ   manasā  adhammacārī  visamacārī  hoti .
Evaṃ    adhammacariyāvisamacariyāhetu    kho    gahapatayo    evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti.
     [490]   Tividhaṃ   kho  pana  gahapatayo  kāyena  dhammacārī  samacārī
hoti   catubbidhaṃ   vācāya   dhammacārī   samacārī   hoti   tividhaṃ   manasā
dhammacārī samacārī hoti.
     {490.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacārī  samacārī
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato   hoti   nihitadaṇḍo   nihitasattho  .pe.  sabbapāṇabhūtahitānukampī
viharati   .   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  yantaṃ
parassa   paravittūpakaraṇaṃ  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti .
Kāmesu   micchācāraṃ  pahāya  .pe.  tathārūpāsu  na  cārittaṃ  āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.
     {490.2}  Kathañca  gahapatayo  catubbidhaṃ  vācāya  dhammacārī  samacārī
hoti  .  idha  gahapatayo  ekacco  musāvādaṃ  pahāya musāvādā paṭivirato
hoti  sabhaggato  vā  .pe.  na  sampajānamusā  bhāsitā  hoti  .  pisuṇaṃ
vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  .pe. Samaggakaraṇiṃ vācaṃ bhāsitā
hoti  .  pharusaṃ  vācaṃ  pahāya  .pe.  tathārūpiṃ  1- vācaṃ bhāsitā hoti.
Samphappalāpaṃ  pahāya  .pe.  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ.
@Footnote: 1 Po. Ma. tathārūpaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.
     {490.3}   Kathañca   gahapatayo   tividhaṃ  manasā  dhammacārī  samacārī
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto   kho   pana   hoti   appaduṭṭhamanasaṅkappo  ime  sattā
averā  abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantūti  .  sammādiṭṭhiko
kho   pana   hoti  aviparītadassano  atthi  dannaṃ  atthi  yiṭṭhaṃ  .pe.  sayaṃ
abhiññā  sacchikatvā  pavedentīti  .  evaṃ  kho  gahapatayo  tividhaṃ  manasā
dhammacārī samacārī hoti.
     {490.4}    Evaṃ    dhammacariyāsamacariyāhetu    kho    gahapatayo
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjanti.
     [491]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati
yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.2}   Ākaṅkheyya   ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.3}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ   .pe.
Yāmānaṃ    devānaṃ    ...    tusitānaṃ   devānaṃ   ...   nimmānaratīnaṃ
devānaṃ    ...    paranimmitavasavattīnaṃ   devānaṃ   ...   brahmakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so
kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ   sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    ābhānaṃ    devānaṃ    sahabyataṃ   upapajjeyya   taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {491.5}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   kāyassa   bhedā   parammaraṇā   parittābhānaṃ   devānaṃ   .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ     ...    appamāṇasubhānaṃ    devānaṃ    ...    subhakiṇhakānaṃ
Devānaṃ  ...  vehapphalānaṃ  devānaṃ  ... Avihānaṃ devānaṃ ... Atappānaṃ
devānaṃ  ...  sudassānaṃ  devānaṃ  ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ
devānaṃ      ...      ākāsānañcāyatanūpagānaṃ     devānaṃ     ...
Viññāṇañcāyatanūpagānaṃ      devānaṃ      ...     ākiñcaññāyatanūpagānaṃ
devānaṃ     ...    nevasaññānāsaññāyatanūpagānaṃ    devānaṃ    sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā      nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ
upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {491.6}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyanti  ṭhānaṃ  kho
panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyya  taṃ
kissa hetu tathā hi so dhammacārī samacārīti.
     [492]   Evaṃ   vutte   verañjakā   brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
Gacchāma   dhammañca   bhikkhusaṅghañca   upāsake  no  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
                 Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.
                      ----------
                      Mahāvedallasuttaṃ
     [493]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     yenāyasmā    sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ  sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [494]    Ekamantaṃ    nisinno   kho   āyasmā   mahākoṭṭhiko
āyasmantaṃ    sārīputtaṃ    etadavoca   duppañño   duppaññoti   āvuso
vuccati  kittāvatā  nu  kho  āvuso  duppaññoti  vuccatīti . Nappajānāti
nappajānātīti    kho    āvuso    tasmā   duppaññoti   vuccati   kiñca
nappajānāti     idaṃ    dukkhanti    nappajānāti    ayaṃ    dukkhasamudayoti
nappajānāti   ayaṃ   dukkhanirodhoti   nappajānāti   ayaṃ   dukkhanirodhagāminī
paṭipadāti    nappajānāti    nappajānāti   nappajānātīti   kho   āvuso
tasmā duppaññoti vuccatīti.
     {494.1}   Sādhāvusoti  kho  āyasmā  mahākoṭṭhiko  āyasmato
sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā     āyasmantaṃ
sārīputtaṃ    uttariṃ    pañhaṃ    apucchi    paññavā   paññavāti   āvuso
vuccati   kittāvatā   nu  kho  āvuso  paññavāti  vuccatīti  .  pajānāti
pajānātīti   kho   āvuso   tasmā   paññavāti  vuccati  kiñca  pajānāti
idaṃ    dukkhanti    pajānāti    ayaṃ    dukkhasamudayoti    pajānāti   ayaṃ
Dukkhanirodhoti   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   pajānāti
pajānāti   pajānātīti   kho   āvuso   tasmā   paññavāti  vuccatīti .
Viññāṇaṃ   viññāṇanti   āvuso   vuccati   kittāvatā   nu  kho  āvuso
viññāṇanti   vuccatīti   .   vijānāti   vijānātīti  kho  āvuso  tasmā
viññāṇanti   vuccati   kiñca   vijānāti   sukhantipi   vijānāti   dukkhantipi
vijānāti     adukkhamasukhantipi     vijānāti     vijānāti     vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
     {494.2}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā  ca  panimesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.3}   Yā   cāvuso   paññā  yañca  viññāṇaṃ  ime  dhammā
saṃsaṭṭhā   no   visaṃsaṭṭhā   na  ca  labbhā  imesaṃ  dhammānaṃ  vinibbhujitvā
vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yañca    āvuso   pajānāti
taṃ  vijānāti  yaṃ  vijānāti  taṃ  pajānāti  tasmā  ime  dhammā  saṃsaṭṭhā
no    visaṃsaṭṭhā    na    ca   labbhā   imesaṃ   dhammānaṃ   vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     {494.4}   Yā  cāvuso  paññā  yañca  viññāṇaṃ  imesaṃ  dhammānaṃ
saṃsaṭṭhānaṃ   no   visaṃsaṭṭhānaṃ  kiṃ  nānākaraṇanti  .  yā  cāvuso  paññā
yañca   viññāṇaṃ   imesaṃ   dhammānaṃ   saṃsaṭṭhānaṃ   no  visaṃsaṭṭhānaṃ  paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.
     [495]   Vedanā  vedanāti  āvuso  vuccati  kittāvatā  nu  kho
Āvuso  vedanāti  vuccatīti  .  vedeti  vedetīti  kho  āvuso  tasmā
vedanāti   vuccati   kiñca   vedeti   sukhampi  vedeti  dukkhampi  vedeti
adukkhamasukhampi    vedeti   vedeti   vedetīti   kho   āvuso   tasmā
vedanāti   vuccatīti   .   saññā   saññāti  āvuso  vuccati  kittāvatā
nu   kho   āvuso  saññāti  vuccatīti  .  sañjānāti  sañjānātīti   kho
āvuso    tasmā    saññāti    vuccati    kiñca   sañjānāti   nīlakampi
sañjānāti   pītakampi   sañjānāti   lohitakampi   sañjānāti   odātampi
sañjānāti   sañjānāti   sañjānātīti   kho   āvuso   tasmā  saññāti
vuccatīti.
     {495.1}  Yā  cāvuso  vedanā  yā  ca  saññā  yañca  viññāṇaṃ
ime    dhammā    saṃsaṭṭhā   udāhu   visaṃsaṭṭhā   labbhā   ca   panimesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
Yā    cāvuso   vedanā   yā   ca   saññā   yañca   viññāṇaṃ   ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā    vinibbhujitvā    nānākaraṇaṃ    paññāpetuṃ    yaṃ   cāvuso
vedeti   taṃ   sañjānāti   yaṃ   vijānāti   taṃ  vijānāti  tasmā  ime
dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na   ca   labbhā   imesaṃ  dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.
     [496]   Nissaṭṭhena   hāvuso   pañcahi   indriyehi   parisuddhena
manoviññāṇena   kiṃ   neyyanti   .   nissaṭṭhena   ca   āvuso  pañcahi
indriyehi     parisuddhena     manoviññāṇena     ananto    ākāsoti
Ākāsānañcāyatanaṃ    neyyaṃ    anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ
neyyaṃ   natthi   kiñcīti  ākiñcaññāyatanaṃ  neyyanti  .  neyyaṃ  panāvuso
dhammaṃ  kena  jānātīti  1-  .  neyyaṃ  kho  āvuso  dhammaṃ paññācakkhunā
jānātīti  2-  .  paññā  panāvuso  kimatthiyāti  .  paññā  kho āvuso
abhiññatthā pariññatthā pahānatthāti.
     [497]   Katī  panāvuso  paccayā  sammādiṭṭhiyā  uppādāyāti .
Dve   kho   āvuso   paccayā   sammādiṭṭhiyā   uppādāya  parato  ca
ghoso   yoniso   ca   manasikāro   ime  kho  āvuso  dve  paccayā
sammādiṭṭhiyā   uppādāyāti   .   katīhi  panāvuso  aṅgehi  anuggahitā
sammādiṭṭhi    cetovimuttiphalā    ca   hoti   cetovimuttiphalānisaṃsā   ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
     {497.1}   Pañcahi  kho  āvuso  aṅgehi  anuggahitā  sammādiṭṭhi
cetovimuttiphalā   ca   hoti   cetovimuttiphalānisaṃsā  ca  paññāvimuttiphalā
ca   hoti  paññāvimuttiphalānisaṃsā  ca  idhāvuso  sammādiṭṭhi  sīlānuggahitā
ca    hoti   sutānuggahitā   ca   hoti   sākacchānuggahitā   ca   hoti
samathānuggahitā   ca   hoti   vipassanānuggahitā   ca   hoti  imehi  kho
āvuso    pañcahaṅgehi   anuggahitā   sammādiṭṭhi   cetovimuttiphalā   ca
hoti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca    hoti
paññāvimuttiphalānisaṃsā cāti.
     [498]   Katī   panāvuso   bhavāti   .   tayome  āvuso  bhavā
@Footnote: 1-2 Ma. pajānātīti.
Kāmabhavo    rūpabhavo   arūpabhavo   cāti   .   kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    hotīti    .    avijjānīvaraṇānaṃ    kho    āvuso
sattānaṃ        taṇhāsaññojanānaṃ       tatratatrābhinandanā       evaṃ
āyatiṃ    punabbhavābhinibbatti    hotīti    .    kathaṃ   panāvuso   āyatiṃ
punabbhavābhinibbatti    na    hotīti   .   avijjāvirāgā   kho   āvuso
vijjuppādā     taṇhānirodhā     evaṃ     āyatiṃ    punabbhavābhinibbatti
na hotīti.
     [499]   Katamaṃ   panāvuso   paṭhamaṃ   jhānanti  .  idhāvuso  bhikkhu
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharati   idaṃ   vuccatāvuso   paṭhamaṃ
jhānanti   .   paṭhamaṃ   panāvuso   jhānaṃ   kataṅgikanti   .   paṭhamaṃ   kho
āvuso    jhānaṃ    pañcaṅgikaṃ    idhāvuso    paṭhamaṃ    jhānaṃ   pañcaṅgikaṃ
samāpannassa   bhikkhuno  vitakko  ca  vattati  vicāro  ca  pīti  ca  sukhañca
cittekaggatā   ca   paṭhamaṃ   kho   āvuso  jhānaṃ  evaṃ  pañcaṅgikanti .
Paṭhamaṃ   panāvuso   jhānaṃ   kataṅgavippahīnaṃ   kataṅgasamannāgatanti   .  paṭhamaṃ
kho    āvuso   jhānaṃ    pañcaṅgavippahīnaṃ   pañcaṅgasamannāgataṃ   idhāvuso
paṭhamaṃ    jhānaṃ    samāpannassa    bhikkhuno    kāmachando   pahīno   hoti
byāpādo   pahīno   hoti   thīnamiddhaṃ   pahīnaṃ   hoti   uddhacca  kukkuccaṃ
pahīnaṃ   hoti   vicikicchā  pahīnā  hoti  vitakko  ca  vattati  vicāro  ca
pīti   ca   sukhaṃ   ca  cittekaggatā  ca  paṭhamaṃ  kho  āvuso  jhānaṃ  evaṃ
pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.
     [500]     Pañcimāni     āvuso    indriyāni    nānāvisayāni
nānāgocarāni   na   aññamaññassa   gocaravisayaṃ   paccanubhonti   seyyathīdaṃ
cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ  jivhindriyaṃ  kāyindriyaṃ  imesaṃ
kho   āvuso   pañcannaṃ   indriyānaṃ   nānāvisayānaṃ  nānāgocarānaṃ  na
aññamaññassa    gocaravisayaṃ    paccanubhontānaṃ    kiṃ   paṭisaraṇaṃ   ko   ca
nesaṃ   gocaravisayaṃ   paccanubhotīti   .   pañcimāni   āvuso   indriyāni
nānāvisayāni     nānāgocarāni     na     aññamaññassa     gocaravisayaṃ
paccanubhonti  seyyathīdaṃ  cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ   imesaṃ   kho   āvuso   pañcannaṃ  indriyānaṃ  nānāvisayānaṃ
nānāgocarānaṃ    na   aññamaññassa   gocaravisayaṃ   paccanubhontānaṃ   mano
paṭisaraṇaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
     [501]   Pañcimāni   āvuso   indriyāni   seyyathīdaṃ  cakkhundriyaṃ
sotindriyaṃ   ghānindriyaṃ   jivhindriyaṃ   kāyindriyaṃ  imāni  kho  āvuso
pañcindriyāni   kiṃ   paṭicca  tiṭṭhantīti  .  pañcimāni  āvuso  indriyāni
seyyathīdaṃ  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ
imāni   kho   āvuso  pañcindriyāni  āyuṃ  paṭicca  tiṭṭhantīti  .  āyu
panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .  āyu  usmaṃ  paṭicca  tiṭṭhatīti .
Usmā   panāvuso   kiṃ   paṭicca   tiṭṭhatīti   .   usmā   āyuṃ  paṭicca
tiṭṭhatīti   .   idāneva   kho   mayaṃ   āyasmato   sārīputtassa  bhāsitaṃ
evaṃ   ājānāma   āyu   usmaṃ   paṭicca  tiṭṭhatīti  idāneva  kho  mayaṃ
Āyasmato    sārīputtassa   bhāsitaṃ   evaṃ   ājānāma   usmā   āyuṃ
paṭicca   tiṭṭhatīti   .   yathākathaṃ   panāvuso   imassa   bhāsitassa  attho
daṭṭhabboti   .   tenahāvuso   upamante   karissāmi   upamāyapidhekacce
viññū  [1]-  bhāsitassa  atthaṃ  ājānanti seyyathāpi āvuso telappadīpassa
jhāyato    acciṃ    paṭicca   ābhā   paññāyati   ābhaṃ   paṭicca   acci
paññāyati   evameva   kho   āyu   usmaṃ  paṭicca  tiṭṭhati  usmā  āyuṃ
paṭicca  tiṭṭhatīti  .  teva  nu  kho  āvuso  āyusaṅkhārā  te vedanīyā
dhammā   udāhu  aññe  āyusaṅkhārā  aññe  vedanīyā  dhammāti  .  na
kho   āvuso  teva  āyusaṅkhārā  te  vedanīyā  dhammā  te  āvuso
āyusaṅkhārā  abhavissaṃsu  te  vedanīyā  dhammā  nayidaṃ  saññāvedayitanirodhaṃ
samāpannassa    bhikkhuno    vuṭṭhānaṃ    paññāyetha    yasmā    ca   kho
aññe  āyusaṅkhārā  aññe  vedanīyā  dhammā  tasmā saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti.
     [502]   Yadā  nu  kho  āvuso  imaṃ  kāyaṃ  katī  dhammā  jahanti
athāyaṃ   kāyo   ujjhito  avakkhitto  seti  yathā  kaṭṭhaṃ  acetananti .
Yadā   kho  āvuso  imaṃ  kāyaṃ  tayo  dhammā  jahanti  āyu  usmā  ca
viññāṇaṃ   athāyaṃ   kāyo   ujjhito   avakkhitto   seti   yathā   kaṭṭhaṃ
acetananti   .   yo   2-  cāyaṃ  āvuso  mato  kālakato  yo  cāyaṃ
bhikkhu    saññāvedayitanirodhasamāpanno    imesaṃ   kiṃ   nānākaraṇanti  .
Yo   cāyaṃ   āvuso   mato   kālakato   tassa  kāyasaṅkhārā  niruddhā
@Footnote: 1 Ma. purisā. 2 Ma. yvāyaṃ.
Paṭippassaddhā    vacīsaṅkhārā    niruddhā    paṭippassaddhā   cittasaṅkhārā
niruddhā     paṭippassaddhā     āyu    parikkhīṇā    usmā    vūpasantā
indriyāni    paribhinnāni    yo    cāyaṃ    bhikkhu    saññāvedayitanirodhaṃ
samāpanno   tassapi   kāyasaṅkhārā   niruddhā  paṭippassaddhā  vacīsaṅkhārā
niruddhā     paṭippassaddhā     cittasaṅkhārā    niruddhā    paṭippassaddhā
āyu       apparikkhīṇā       usmā      avūpasantā      indriyāni
vippasannāni   yo   cāyaṃ   āvuso   mato  kālakato  yo  cāyaṃ  bhikkhu
saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti.
     [503]   Katī   panāvuso   paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   cattāro   kho   āvuso   paccayā   adukkhamasukhāya
cetovimuttiyā   samāpattiyā   idhāvuso   bhikkhu   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
ime   kho   āvuso   cattāro  paccayā  adukkhamasukhāya  cetovimuttiyā
samāpattiyāti   .   katī   panāvuso  paccayā  animittāya  cetovimuttiyā
samāpattiyāti  .  dve  kho  āvuso  paccayā  animittāya cetovimuttiyā
samāpattiyā   sabbanimittānañca   amanasikāro   animittāya   ca   dhātuyā
manasikāro  ime  kho  āvuso  dve  paccayā  animittāya cetovimuttiyā
samāpattiyāti     .     katī     panāvuso     paccayā     animittāya
cetovimuttiyā   ṭhitiyāti   .   tayo  kho  āvuso  paccayā  animittāya
Cetovimuttiyā    ṭhitiyā    sabbanimittānañca    amanasikāro   animittāya
ca   dhātuyā   manasikāro   pubbe  ca  abhisaṅkhāro  ime  kho  āvuso
tayo   paccayā   animittāya  cetovimuttiyā  ṭhitiyāti  .  katī  panāvuso
paccayā   animittāya   cetovimuttiyā   vuṭṭhānāyāti   .   dve   kho
āvuso  paccayā  animittāya  cetovimuttiyā  vuṭṭhānāya  sabbanimittānañca
manasikāro     animittāya     ca     dhātuyā     amanasikāro    ime
kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
     [504]   Yā   cāyaṃ   āvuso  appamāṇā  cetovimutti  yā  ca
ākiñcaññā   cetovimutti   yā   ca   suññatā   cetovimutti   yā  ca
animittā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   udāhu   ekatthā   byañjanameva   nānanti  .  yā  cāyaṃ  āvuso
appamāṇā    cetovimutti   yā   ca   ākiñcaññā   cetovimutti   yā
ca   suññatā   cetovimutti   yā   ca   animittā   cetovimutti   atthi
kho   āvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā
ceva   nānābyañjanā   ca   atthi   ca  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā   ekatthā   byañjanameva   nānaṃ   .   katamo
cāvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā  ceva
nānābyañjanā   ca   idhāvuso   bhikkhu   mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
Cetasā      vipulena      mahaggatena      appamāṇena      averena
abyāpajjhena  pharitvā  viharati  karuṇāsahagatena  ...  muditāsahagatena ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    ayaṃ
vuccatāvuso   appamāṇā   cetovimutti  .  katamā  cāvuso  ākiñcaññā
cetovimutti   idhāvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi     kiñcīti     ākiñcaññāyatanaṃ     upasampajja     viharati    ayaṃ
vuccatāvuso ākiñcaññā cetovimutti.
     {504.1}   Katamā   cāvuso  suññatā  cetovimutti  idha  āvuso
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    suññamidaṃ    attena    vā    attaniyena    vāti   ayaṃ
vuccatāvuso   suññatā   cetovimutti   .   katamā   cāvuso   animittā
cetovimutti      idhāvuso     bhikkhu     sabbanimittānaṃ     amanasikārā
animittaṃ     cetosamādhiṃ    upasampajja    viharati    ayaṃ    vuccatāvuso
animittā   cetovimutti   .   ayaṃ  kho  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā  ca  .  katamo
cāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   ime   dhammā  ekatthā
byañjanameva    nānaṃ    rāgo    kho   āvuso   pamāṇakaraṇo   doso
pamāṇakaraṇo     moho    pamāṇakaraṇo    te    khīṇāsavassa    bhikkhuno
Pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā   .   yāvatā   kho  āvuso  appamāṇā  cetovimuttiyo
akuppā    tāsaṃ   cetovimutti   aggamakkhāyati   sā   kho   panākuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo   kho   āvuso   kiñcano  doso  kiñcano  moho  kiñcano  te
khīṇāsavassa      bhikkhuno     pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   .   yāvatā   kho   āvuso
ākiñcaññā      cetovimuttiyo     akuppā     tāsaṃ     cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimutti   suññā   rāgena
suññā dosena suññā mohena.
     {504.2}  Rāgo  kho  āvuso  nimittakaraṇo  doso  nimittakaraṇo
moho   nimittakaraṇo   te   khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .   yāvatā
kho   āvuso   nimittā   cetovimuttiyo   akuppā   tāsaṃ  cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimuttati   suññā  rāgena
suññā   dosena   suññā  mohena  .  ayaṃ  kho  āvuso  pariyāyo  yaṃ
pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti.
     Idamavocāyasmā   sārīputto   attamano   āyasmā  mahākoṭṭhiko
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
                Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------
                      Cūḷavedallasuttaṃ
     [505]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   visākho   upāsako  yena
dhammadinnā    bhikkhunī    tenupasaṅkami   upasaṅkamitvā   dhammadinnaṃ   bhikkhuniṃ
abhivādetvā ekamantaṃ nisīdi.
     [506]   Ekamantaṃ   nisinno   kho  visākho  upāsako  dhammadinnaṃ
bhikkhuniṃ    etadavoca   sakkāyo   sakkāyoti   ayye   vuccati   katamo
nu   kho   ayye   sakkāyo   vutto   bhagavatāti  .  pañca  kho  ime
āvuso   visākha   upādānakkhandhā  sakkāyo  vutto  bhagavatā  seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.
     {506.1}  Sādhayyeti  kho  visākho upāsako dhammadinnāya bhikkhuniyā
bhāsitaṃ   abhinanditvā   anumoditvā   dhammadinnaṃ   bhikkhuniṃ   uttariṃ   pañhaṃ
apucchi   sakkāyasamudayo  sakkāyasamudayoti  ayye  vuccati  katamo  nu  kho
ayye  sakkāyasamudayo  vutto  bhagavatāti  .  yāyaṃ  āvuso visākha taṇhā
ponobbhavikā      nandirāgasahagatā      tatratatrābhinandinī     seyyathīdaṃ
kāmataṇhā    bhavataṇhā    vibhavataṇhā    ayaṃ    kho   āvuso   visākha
sakkāyasamudayo vutto bhagavatāti.
     {506.2}    Sakkāyanirodho    sakkāyanirodhoti   ayye   vuccati
katamo    nu    kho   ayye   sakkāyanirodho   vutto   bhagavatāti  .
Yo  kho  āvuso  visākha  tassāyeva  taṇhāya  asesavirāganirodho cāgo
paṭinissaggo   mutti  anālayo  ayaṃ  kho  āvuso  visākha  sakkāyanirodho
vutto   bhagavatāti   .   sakkāyanirodhagāminī  paṭipadā  sakkāyavirodhagāminī
paṭipadāti   ayye   vuccati   katamā  nu  kho  ayye  sakkāyanirodhagāminī
paṭipadā vuttā bhagavatāti.
     {506.3}  Ayameva  kho  āvuso  visākha  ariyo aṭṭhaṅgiko maggo
sakkāyanirodhagāminī   paṭipadā   vuttā   bhagavatā   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhīti.
     {506.4}  Taññeva  nu  kho ayye upādānaṃ te pañcupādānakkhandhā
udāhu     aññatra    pañcahupādānakkhandhehi    upādānanti    .    na
kho   āvuso  visākha  taññevupādānaṃ  te  pañcupādānakkhandhā  napi  1-
aññatra   pañcahupādānakkhandhehi   upādānaṃ   yo   kho  āvuso  visākha
pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānanti.
     [507]   Kathaṃ  panayye  sakkāyadiṭṭhi  hotīti  .  idhāvuso  visākha
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ  vedanaṃ  ... Saññaṃ ...
Saṅkhāre    ...   viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani   vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   evaṃ
@Footnote: 1 Ma. nāpi.
Kho  āvuso  visākha  sakkāyadiṭṭhi  hotīti  .  kathaṃ  panayye  sakkāyadiṭṭhi
na   hotīti  .  idhāvuso  visākha  sutavā  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   na   rūpaṃ   attato
samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ
vā  attānaṃ  na  vedanaṃ  ...  na  saññaṃ  ...  na  saṅkhāre  ...  na
viññāṇaṃ   attato   samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na
attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   evaṃ   kho
āvuso visākha sakkāyadiṭṭhi na hotīti.
     [508]  Katamo  panayye  ariyo  aṭṭhaṅgiko  maggoti  .  ayameva
kho   āvuso   visākha  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati  sammāsamādhīti  .  ariyo  panayye  aṭṭhaṅgiko
maggo   saṅkhato   udāhu   asaṅkhatoti  .  ariyo  kho  āvuso  visākha
aṭṭhaṅgiko   maggo  saṅkhatoti  .  ariyena  nu  kho  ayye  aṭṭhaṅgikena
maggena  tayo  khandhā  saṅgahitā  udāhu  tīhi  khandhehi  ariyo aṭṭhaṅgiko
maggo   saṅgahitoti   .  na  kho  āvuso  visākha  ariyena  aṭṭhaṅgikena
maggena   tayo   khandhā   saṅgahitā   tīhi   ca   kho   āvuso  visākha
khandhehi   ariyo   aṭṭhaṅgiko   maggo   saṅgahito  yā  cāvuso  visākha
sammāvācā   yo   ca   sammākammanto   yo   ca  sammāājīvo  ime
Dhammā   sīlakkhandhena   saṅgahitā   yo   ca   sammāvāyāmo   yā   ca
sammāsati    yo    ca    sammāsamādhi   ime   dhammā   samādhikkhandhena
saṅgahitā   yā   ca   sammādiṭṭhi  yo  ca  sammāsaṅkappo  ime  dhammā
paññākkhandhena    saṅgahitāti    .   katamo   panayye   samādhi   katame
dhammā    samādhinimittā    katame    dhammā    samādhiparikkhārā   katamā
samādhibhāvanāti  .  yā  kho  āvuso  visākha  cittassekaggatā ayaṃ samādhi
cattāro     satipaṭṭhānā    samādhinimittā    cattāro    sammappadhānā
samādhiparikkhārā    yā    tesaññeva    dhammānaṃ   āsevanā   bhāvanā
bahulīkammaṃ ayaṃ tattha samādhibhāvanāti.
     [509]   Katī   panayye  saṅkhārāti  .  tayome  āvuso  visākha
saṅkhārā    kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāroti   .   katamo
panayye   kāyasaṅkhāro  katamo  vacīsaṅkhāro  katamo   cittasaṅkhāroti .
Assāsapassāsā   kho   āvuso   visākha   kāyasaṅkhāro   vitakkavicārā
vacīsaṅkhāro   saññā   ca   vedanā   ca   cittasaṅkhāroti   .   kasmā
panayye     assāsapassāsā    kāyasaṅkhāro    kasmā    vitakkavicārā
vacīsaṅkhāro   kasmā   saññā   ca   vedanā   ca   cittasaṅkhāroti  .
Assāsapassāsā    kho    āvuso   visākha   kāyikā   ete   dhammā
kāyapaṭibaddhā    tasmā   assāsapassāsā   kāyasaṅkhāro   pubbe   kho
āvuso    visākha   vitakketvā   vicāretvā   vācaṃ   bhindati   tasmā
vitakkavicārā   vacīsaṅkhāro   saññā   ca  vedanā  ca  cetasikā  ete
Dhammā cittapaṭibaddhā tasmā saññā ca vedanā ca cittasaṅkhāroti.
     [510]  Kathaṃ  1-  panayye  saññāvedayitanirodhasamāpatti  hotīti .
Na   kho   āvuso   visākha  saññāvedayitanirodhaṃ  samāpajjantassa  bhikkhuno
evaṃ    hoti    ahaṃ   saññāvedayitanirodhaṃ   samāpajjissanti   vā   ahaṃ
saññāvedayitanirodhaṃ    samāpajjāmīti    vā    ahaṃ    saññāvedayitanirodhaṃ
samāpannoti   vā   atha   khvassa   pubbeva   tathā  cittaṃ  bhāvitaṃ  hoti
yantaṃ    tathattāya   upanetīti   .   saññāvedayitanirodhaṃ   samāpajjantassa
panayye    bhikkhuno    katame    dhammā   paṭhamaṃ   nirujjhanti   yadi   vā
kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti.
     {510.1}    Saññāvedayitanirodhaṃ   samāpajjantassa   kho   āvuso
visākha   bhikkhuno  paṭhamaṃ  nirujjhati  vacīsaṅkhāro  tato  kāyasaṅkhāro  tato
cittasaṅkhāroti    .    kathaṃ    panayye    saññāvedayitanirodhasamāpattiyā
vuṭṭhānaṃ  hotīti  .  na  kho  āvuso visākha saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa   bhikkhuno   evaṃ   hoti  ahaṃ  saññāvedayitanirodhasamāpattiyā
vuṭṭhahissanti   vā   ahaṃ   saññāvedayitanirodhasamāpattiyā  vuṭṭhahāmīti  vā
ahaṃ    saññāvedayitanirodhasamāpattiyā    vuṭṭhitoti    vā   atha   khvassa
pubbeva   tathā   cittaṃ   bhāvitaṃ   hoti   yantaṃ  tathattāya  upanetīti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhahantassa   panayye   bhikkhuno   katame
dhammā  paṭhamaṃ  uppajjanti  yadi  vā  kāyasaṅkhāro  yadi  vā  vacīsaṅkhāro
@Footnote: 1 Yu. kathañca panayyeti dissati.
Yadi     vā     cittasaṅkhāroti     .    saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa  kho  āvuso  visākha  bhikkhuno  paṭhamaṃ  uppajjati cittasaṅkhāro
tato  kāyasaṅkhāro  tato  vacīsaṅkhāroti . Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  panayye  bhikkhuṃ  katī phassā phusantīti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  kho  āvuso  visākha  bhikkhuṃ  tayo  phassā  phusanti  suññato phasso
animitto   phasso  appaṇihito  phassoti  .  saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa  panayye  bhikkhuno  kiṃninnaṃ  cittaṃ  hoti  kiṃpoṇaṃ  kiṃpabbhāranti .
Saññāvedayitanirodhasamāpattiyā   vuṭṭhitassa   kho  āvuso  visākha  bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.
     [511]   Katī  panayye  vedanāti  .  tisso  kho  imā  āvuso
visākha  vedanā  sukhā  vedanā  dukkhā  vedanā  adukkhamasukhā vedanāti.
Katamā   panayye   sukhā   vedanā   katamā   dukkhā   vedanā   katamā
adukkhamasukhā   vedanāti   .   yaṃ   kho   āvuso   visākha  kāyikaṃ  vā
cetasikaṃ   vā   sukhaṃ   sātaṃ   vedayitaṃ   ayaṃ   sukhā   vedanā  yaṃ  kho
āvuso   visākha   kāyikaṃ   vā   cetasikaṃ   vā  dukkhaṃ  asātaṃ  vedayitaṃ
ayaṃ   dukkhā   vedanā   yaṃ  kho  āvuso  visākha  kāyikaṃ  vā  cetasikaṃ
vā   neva   sātaṃ    nāsātaṃ  vedayitaṃ  ayaṃ  adukkhamasukhā  vedanāti .
Sukhā   panayye   vedanā   kiṃsukhā   kiṃdukkhāti   .  sukhā  kho  āvuso
visākha   vedanā   ṭhitisukhā   vipariṇāmadukkhā   dukkhā  vedanā  ṭhitidukkhā
Vipariṇāmasukhā   adukkhamasukhā   vedanā   saññāṇasukhā   aññāṇadukkhāti .
Sukhāya    panayye    vedanāya    kiṃ    anusayo    anuseti    dukkhāya
vedanāya   kiṃ   anusayo   anuseti  adukkhamasukhāya  vedanāya  kiṃ  anusayo
anusetīti   .   sukhāya   kho   āvuso   visākha  vedanāya  rāgānusayo
anuseti    dukkhāya    vedanāya   paṭighānusayo   anuseti   adukkhamasukhāya
vedanāya   avijjānusayo  anusetīti  .  sabbāya  nu  kho  ayye  sukhāya
vedanāya    rāgānusayo    anuseti    sabbāya    dukkhāya    vedanāya
paṭighānusayo   anuseti   sabbāya   adukkhamasukhāya  vedanāya  avijjānusayo
anusetīti.
     {511.1}   Na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   anuseti   na   sabbāya   dukkhāya   vedanāya  paṭighānusayo
anuseti    na     sabbāya    adukkhamasukhāya    vedanāya   avijjānusayo
anusetīti   .   sukhāya   panayye   vedanāya   kiṃ   pahātabbaṃ   dukkhāya
vedanāya   kiṃ   pahātabbaṃ   adukkhamasukhāya  vedanāya  kiṃ  pahātabbanti .
Sukhāya    kho   āvuso   visākha   vedanāya   rāgānusayo   pahātabbo
dukkhāya   vedanāya   paṭighānusayo   pahātabbo   adukkhamasukhāya  vedanāya
avijjānusayo   pahātabboti   .   sabbāya   nu   kho   ayye   sukhāya
vedanāya    rāgānusayo    pahātabbo    sabbāya   dukkhāya   vedanāya
paṭighānusayo   pahātabbo  sabbāya  adukkhamasukhāya  vedanāya  avijjānusayo
pahātabboti   .   na   kho  āvuso  visākha  sabbāya  sukhāya  vedanāya
rāgānusayo   pahātabbo   na   sabbāya  dukkhāya  vedanāya  paṭighānusayo
Pahātabbo    na    sabbāya    adukkhamasukhāya   vedanāya   avijjānusayo
pahātabbo    idhāvuso    visākha   bhikkhu   vivicceva   kāmehi   vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    rāgantena    pajahati   na   tattha   rāgānusayo
anuseti    idhāvuso    visākha    bhikkhu    iti   paṭisañcikkhati   kudāssu
nāmahaṃ   tadāyatanaṃ   upasampajja   viharissāmi   yadariyā  etarahi  āyatanaṃ
upasampajja   viharantīti   iti   anuttaresu  vimokkhesu  pihaṃ  upaṭṭhāpayato
uppajjati   pihapaccayā   1-   domanassaṃ   paṭighantena   pajahati  na  tattha
paṭighānusayo   anuseti   idhāvuso   visākha   bhikkhu   sukhassa  ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   aṭṭhaṅgamā
adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ   upasampajja   viharati
avijjantena pajahati na tattha avijjānusayo anusetīti.
     [512]  Sukhāya  panayye  vedanāya  kiṃ  paṭibhāgoti  .  sukhāya kho
āvuso   visākha   vedanāya   rāgo   paṭibhāgoti  .  dukkhāya  panayye
vedanāya   kiṃ   paṭibhāgoti  .  dukkhāya  kho  āvuso  visākha  vedanāya
paṭigho    paṭibhāgoti    .    adukkhamasukhāya    panayye   vedanāya   kiṃ
paṭibhāgoti   .   adukkhamasukhāya  kho  āvuso  visākha  vedanāya  avijjā
paṭibhāgoti   .   avijjāya   panayye  kiṃ  paṭibhāgoti  .  avijjāya  kho
āvuso  visākha  vijjā  paṭibhāgoti  .  vijjāya  panayye kiṃ paṭibhāgoti.
Vijjāya   kho   āvuso   visākha   vimutti   paṭibhāgoti   .   vimuttiyā
@Footnote: 1 Ma. pihāpaccayā.
Panayye  kiṃ  paṭibhāgoti  .  vimuttiyā  kho  visākha  nibbānaṃ paṭibhāgoti.
Nibbānassa   panayye   kiṃ   paṭibhāgoti   .  accasarāvuso  visākha  pañhaṃ
nāsakkhi   pañhānaṃ   pariyantaṃ   gahetuṃ   nibbānogadhaṃ  hi  āvuso  visākha
brahmacariyaṃ   nibbānaparāyanaṃ   nibbānapariyosānaṃ   ākaṅkhamāno  ce  tvaṃ
āvuso   visākha   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  puccheyyāsi  yathā
ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti.
     [513]   Atha   kho   visākho   upāsako  dhammadinnāya  bhikkhuniyā
bhāsitaṃ     abhinanditvā     anumoditvā     uṭṭhāyāsanā     dhammadinnaṃ
bhikkhuniṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  visākho  upāsako  yāvatako  ahosi  dhammadinnāya bhikkhuniyā
saddhiṃ  kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi . Evaṃ vutte bhagavā
visākhaṃ    upāsakaṃ   etadavoca   paṇḍitā   visākha   dhammadinnā   bhikkhunī
mahāpaññā    visākha    dhammadinnā    bhikkhunī    mañcepi   tvaṃ   visākha
etamatthaṃ  paṭipuccheyyāsi  1-  ahampi  taṃ  evameva  byākareyyaṃ yathā taṃ
dhammadinnāya bhikkhuniyā byākataṃ esovetassa attho evametaṃ dhārehīti.
     Idamavoca    bhagavā    attamano    visākho   upāsako   bhagavato
bhāsitaṃ abhinandīti.
                Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.
                       ---------
@Footnote: 1 Ma. puccheyyāsi.
                    Cūḷadhammasamādānasuttaṃ
     [514]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [515]  Bhagavā  etadavoca  cattārīmāni  bhikkhave  dhammasamādānāni
katamāni   cattāri   atthi   bhikkhave  dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ     atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   atthi   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca sukhavipākaṃ.
     [516]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ   .   santi   bhikkhave   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  natthi  kāmesu  dosoti  te  kāmesu pātabyataṃ āpajjanti.
Te   kho  molibandhāhi  1-  paribbājikāhi  paricārenti  te  evamāhaṃsu
kiṃsu    nāma    te    bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ
sampassamānā      kāmānaṃ      pahānamāhaṃsu      kāmānaṃ      pariññaṃ
paññāpenti   2-   sukho   imissā   paribbājikāya   taruṇāya   mudukāya
lomasāya   bāhāya   samphassoti  te  kāmesu  pātabyataṃ  āpajjanti .
Te   kāmesu   pātabyataṃ   āpajjitvā   kāyassa   bhedā   parammaraṇā
@Footnote: 1 Ma. moḷibaddhāhi. 2 Po. Ma. paññapenti. sabbattha īdisameva.
Apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti   .   te  tattha  dukkhā
tippā  1-  [2]-  kaṭukā  vedanā  vediyanti te evamāhaṃsu idaṃ kho te
bhonto   samaṇabrāhmaṇā   kāmesu   anāgatabhayaṃ   sampassamānā  kāmānaṃ
pahānamāhaṃsu    kāmānaṃ    pariññaṃ    paññāpenti    ime    hi    mayaṃ
kāmahetu   kāmanidānaṃ   dukkhā  tippā  kaṭukā  vedanā  vediyāmāti .
Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya.
     {516.1}    Atha   kho   taṃ   bhikkhave   māluvāvījaṃ   aññatarasmiṃ
sālamūle  nipateyya  .  atha  kho  bhikkhave  yā  tasmiṃ  sāle  adhivatthā
devatā  sā  bhītā  ubbiggā  santāsaṃ  āpajjeyya  .  atha kho bhikkhave
tasmiṃ    sāle    adhivatthāya   devatāya   mittāmaccā   ñātisālohitā
ārāmadevatā   vanadevatā   rukkhadevatā   osadhitiṇavanappatīsu   adhivatthā
devatā  saṅgamma  samāgamma  evaṃ  samassāseyyuṃ  mā  bhavaṃ  bhāyi mā bhavaṃ
bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro  vā  gileyya migo vā khādeyya
davaḍāho   vā   ḍaheyya   vanakammikā   vā   uddhareyyuṃ  upacikā  vā
uṭṭhaheyyuṃ   avījaṃ  vā  panassāti  .  atha  kho  taṃ  bhikkhave  māluvāvījaṃ
neva  moro  gileyya  na migo khādeyya na davaḍāho ḍaheyya na vanakammikā
uddhareyyuṃ   na  upacikā  uṭṭhaheyyuṃ  vījañca  panassa  .  taṃ  pāvussakena
meghena   abhivuṭṭhaṃ   sammadeva  virūheyya  .  sāssa  māluvālatā  taruṇā
mudukā  lomasā  vilambinī  .  sā  taṃ  sālaṃ  upaniseveyya  .  atha  kho
bhikkhave   tasmiṃ   sāle   adhivatthāya   devatāya   evamassa  kiṃsu  nāma
@Footnote: 1 Ma. tibbā. sabbattha īdisameva. 2 Po. Ma. kharā. sabbattha īdisameva.
Te   bhonto   mittāmaccā   ñātisālohitā  ārāmadevatā  vanadevatā
rukkhadevatā    osadhitiṇavanappatīsu    adhivatthā    devatā    māluvāvīje
anāgatabhayaṃ    sampassamānā    saṅgamma   samāgamma   evaṃ   samassāsesuṃ
mā   bhavaṃ   bhāyi   mā   bhavaṃ  bhāyi  appevanāmetaṃ  māluvāvījaṃ  moro
vā   gileyya  migo  vā  khādeyya  davaḍāho  vā  ḍaheyya  vanakammikā
vā   uddhareyyuṃ   upacikā  vā  uṭṭhaheyyuṃ  avījaṃ  vā  panassāti  sukho
imissā    māluvālatāya    taruṇāya    mudukāya   lomasāya   vilambiniyā
samphassoti   .   sā  taṃ  sālaṃ  anuparivāreyya  1-  .  sā  taṃ  sālaṃ
anuparivāretvā  [2]- upari viṭabhiṃ karitvā [3]- oghanaṃ janetvā ye tassa
sālassa mahantā mahantā khandhā te padāleyya.
     {516.2}  Atha  kho  bhikkhave  tasmiṃ  sāle  adhivatthāya  devatāya
evamassa    idaṃ    kho   te   bhonto   mittāmaccā   ñātisālohitā
ārāmadevatā      vanadevatā      rukkhadevatā      osadhitiṇavanappatīsu
adhivatthā     devatā     māluvāvīje     anāgatabhayaṃ     sampassamānā
saṅgamma   samāgamma   evaṃ   samassāsesuṃ   mā   bhavaṃ   bhāyi  mā  bhavaṃ
bhāyi   appevanāmetaṃ   māluvāvījaṃ   moro   vā   gileyya  migo  vā
khādeyya   davaḍāho  vā  ḍaheyya  vanakammikā  vā  uddhareyyuṃ  upacikā
vā   uṭṭhaheyyuṃ   avījaṃ   vā  panassāti  svāhaṃ  māluvāvījahetu  dukkhā
tippā kaṭukā vedanā vediyāmīti.
     {516.3}   Evameva  kho  bhikkhave  santi  eke  samaṇabrāhmaṇā
evaṃvādino           evaṃdiṭṭhino          natthi          kāmesu
@Footnote: 1 Sī. Ma. Yu. anuparihareyya. 2. Po. Ma. upari viṭabhiṃ kareyya.
@3 Po. Ma. oghanaṃ janeyya.
Dosoti   te  kāmesu  pātabyataṃ  āpajjanti  .  te  kho  molibandhāhi
paribbājikāhi  paricārenti  .  te  evamāhaṃsu  kiṃsu  nāma  te  bhonto
samaṇabrāhmaṇā     kāmesu     anāgatabhayaṃ     sampassamānā    kāmānaṃ
pahānamāhaṃsu     kāmānaṃ     pariññaṃ    paññāpenti    sukho    imissā
paribbājikāya   taruṇāya   mudukāya   lomasāya   bāhāya  samphassoti  te
kāmesu   pātabyataṃ  āpajjanti  .  te  kāmesu  pātabyataṃ  āpajjitvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjanti   .   te   tattha  dukkhā  tippā  kaṭukā  vedanā  vediyanti
te    tattha   evamāhaṃsu   idaṃ   kho   te   bhonto   samaṇabrāhmaṇā
kāmesu    anāgatabhayaṃ   sampassamānā   kāmānaṃ   pahānamāhaṃsu   kāmānaṃ
pariññaṃ   paññāpenti   ime   hi   mayaṃ   kāmahetu   kāmanidānaṃ  dukkhā
tippā    kaṭukā   vedanā   vediyāmāti   .   idaṃ   vuccati   bhikkhave
dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [517]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  acelako  hoti
muttācāro   hatthāvalekhano   na   ehibhadantiko   na  tiṭṭhabhadantiko  na
abhihataṃ   na   uddissa  kataṃ  na  nimantanaṃ  sādiyati  .  so  na  kumbhimukhā
paṭiggaṇhāti    na    kaḷopimukhā    paṭiggaṇhāti   na   eḷakamantaraṃ   na
mūsalantaraṃ   na   daṇḍamantaraṃ   na   dvinnaṃ   bhuñjamānānaṃ   na   gabbhiniyā
na   pāyamānāya   na   purisantaragatāya   na   saṅkittīsu   na  yattha  sā
Upaṭṭhito    hoti    na   yattha   makkhikā   saṇḍasaṇḍacārinī   na   macchaṃ
na   maṃsaṃ  na  suraṃ  na  merayaṃ  na  thusodakaṃ  pivati  .  so  ekāgāriko
vā   hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  .pe.
Sattāgāriko    vā    hoti    sattālopiko    ekissāpi    dattiyā
yāpeti   dvīhipi   dattīhi   yāpeti   .pe.   sattahipi  dattīhi  yāpeti
ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ  āhāreti  .pe.
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ    aḍḍhamāsikaṃpi
pariyāyabhattabhojanānuyogamanuyutto    viharati   .   so   sākabhakkho   vā
hoti   sāmākabhakkho   vā   hoti  nīvārabhakkho  vā  hoti  daddulabhakkho
vā   hoti   haṭabhakkho   vā  hoti  kaṇabhakkho  vā  hoti  ācāmabhakkho
vā    hoti    piññākabhakkho    vā    hoti   tiṇabhakkho   vā   hoti
gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {517.1}  So  sāṇānipi  dhāreti  masāṇānipi dhāreti chavadussānipi
dhāreti   paṃsukūlānipi   dhāreti   tirīṭānipi  dhāreti  ajjinānipi  dhāreti
ajjinakkhipampi   dhāreti   kusacīrampi  dhāreti  [1]-  phalakacīrampi  dhāreti
kesakambalampi   dhāreti   [2]-  uḷūkapakkhampi  dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhittopi      ukkuṭikopi      hoti     ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ          kāyassa          ātāpanaparitāpanānuyogamanuyutto
@Footnote: 1 Po. Ma. vākacīrampi dhāreti. 2. Po. Ma. vāḷakambalampi dhāreti.
Viharati   .   so   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapajjati  .  idaṃ  vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [518]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ   .   idha  bhikkhave  ekacco  pakatiyā  tibbarāgajātiko  hoti
so   abhikkhaṇaṃ   rāgajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   pakatiyā
tibbadosajātiko    hoti    so    abhikkhaṇaṃ   dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    .    pakatiyā   tibbamohajātiko   hoti   so   abhikkhaṇaṃ
mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  so  sahāpi  dukkhena  sahāpi
domanassena    phuṭṭho    samāno    assumukhopi    rodamāno   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   .   so   kāyassa   bhedā   parammaraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjati  .  idaṃ  vuccati  bhikkhave  dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [519]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  .  idha  bhikkhave ekacco pakatiyā na tibbarāgajātiko
hoti   so   abhikkhaṇaṃ   na   rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
Pakatiyā   na   tibbadosajātiko   hoti   so  abhikkhaṇaṃ  na  dosajaṃ  dukkhaṃ
domanassaṃ     paṭisaṃvedeti     .     pakatiyā    na    tibbamohajātiko
hoti   so   abhikkhaṇaṃ   na   mohajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti .
So   vivicceva   kāmehi   vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
Vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja  viharati  .  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja    viharati   .   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannasukhañceva   āyatiñca   sukhavipākaṃ   .   imāni   kho   bhikkhave
cattāri dhammasamādānānīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Cūḷadhammasamādānasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------
                    Mahādhammasamādānasuttaṃ
     [520]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [521]  Bhagavā  etadavoca  yebhuyyena  bhikkhave  sattā evaṃkāmā
evaṃchandā     evaṃadhippāyā     aho     vata    aniṭṭhā    akantā
amanāpā  [1]-  parihāyeyyuṃ  iṭṭhā kantā manāpā [1]- abhivaḍḍheyyunti
tesaṃ   bhikkhave   sattānaṃ   evaṃkāmānaṃ   evaṃchandānaṃ   evaṃadhippāyānaṃ
aniṭṭhā    akantā    amanāpā   dhammā   abhivaḍḍhanti   iṭṭhā   kantā
manāpā    dhammā    parihāyanti   tatra   tumhe   bhikkhave   taṃ   kissa
hetu  2-  paccethāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahi
bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [522]   Bhagavā   etadavoca   idha  bhikkhave  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto  sevitabbe  dhamme  na  jānāti  asevitabbe  dhamme  na jānāti
@Footnote: 1 Po. Ma. dhammā. 2. Sī. Yu. kiṃ hetuṃ.
Bhajitabbe   dhamme   na   jānāti   abhajitabbe   dhamme  na  jānāti .
So   sevitabbe   dhamme   ajānanto   asevitabbe  dhamme  ajānanto
bhajitabbe  dhamme  ajānanto  abhajitabbe  dhamme  ajānanto  asevitabbe
dhamme    sevati    sevitabbe    dhamme    na    sevati    abhajitabbe
dhamme   bhajati   bhajitabbe   dhamme   na   bhajati   .  tassa  asevitabbe
dhamme   sevato   sevitabbe   dhamme   asevato   abhajitabbe   dhamme
bhajato    bhajitabbe    dhamme   abhajato   aniṭṭhā   akantā   amanāpā
dhammā    abhivaḍḍhanti    iṭṭhā   kantā   manāpā   dhammā   parihāyanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasuno.
     {522.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   sevitabbe   dhamme
jānāti   asevitabbe   dhamme   jānāti   bhajitabbe   dhamme   jānāti
abhajitabbe  dhamme  jānāti . So sevitabbe dhamme jānanto asevitabbe
dhamme   jānanto   bhajitabbe   dhamme   jānanto   abhajitabbe   dhamme
jānanto   asevitabbe   dhamme   na  sevati  sevitabbe  dhamme  sevati
abhajitabbe   dhamme   na   bhajati   bhajitabbe   dhamme   bhajati   .  tassa
asevitabbe   dhamme   asevato  sevitabbe  dhamme  sevato  abhajitabbe
dhamme   abhajato   bhajitabbe  dhamme  bhajato  aniṭṭhā  akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
Taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ viddasunoti.
     [523]   Cattārīmāni  bhikkhave  dhammasamādānāni  katamāni  cattāri
atthi   bhikkhave  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ    dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākaṃ
atthi     bhikkhave     dhammasamādānaṃ     paccuppannasukhañceva    āyatiñca
sukhavipākaṃ.
     [524]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca      dukkhavipākaṃ     taṃ     aviddhā     1-     avijjāgato
yathābhūtaṃ   nappajānāti   idaṃ   kho   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca    dukkhavipākanti    .   taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā    kantā    manāpā    dhammā   parihāyanti   taṃ   kissa   hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.1}   Tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannasukhaṃ
āyatiṃ     dukkhavipākaṃ     taṃ     aviddhā     avijjāgato     yathābhūtaṃ
nappajānāti      idaṃ      kho       dhammasamādānaṃ      paccuppannasukhaṃ
āyatiṃ    dukkhavipākanti    .     taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
@Footnote: 1 Ma. Yu. sabbattha avidavāti dissati.
Taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu  evaṃ  hetaṃ
bhikkhave hoti yathātaṃ aviddasunoti.
     {524.2}   Tatra   bhikkhave   yamidaṃ  dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.3}  Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca  sukhavipākanti  .  taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     [525]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   taṃ   viddhā  1-  vijjāgato  yathābhūtaṃ  pajānāti
@Footnote: 1 Ma. Yu. sabbattha vidavāti dissati.
Idaṃ  kho  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākanti .
Taṃ  viddhā  vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti. Tassa
taṃ  asevato  taṃ  parivajjayato  aniṭṭhā akantā amanāpā dhammā parihāyanti
iṭṭhā  kantā  manāpā  dhammā abhivaḍḍhanti taṃ kissa hetu evaṃ hetaṃ bhikkhave
hoti  yathātaṃ  viddasunoti . Tatra bhikkhave yamidaṃ dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ   dukkhavipākaṃ  taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ   dukkhavipākanti   .   taṃ   viddhā
vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti.
     {525.1}  Tassa  taṃ  asevato  taṃ  parivajjayato  aniṭṭhā  akantā
amanāpā    dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā
abhivaḍḍhanti   taṃ   kissa   hetu   evaṃ   hetaṃ   bhikkhave   hoti  yathātaṃ
viddasunoti   .   tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ   viddhā
vijjāgato   yathābhūtaṃ   pajānanto   taṃ   na   sevati  taṃ  parivajjeti .
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ   kissa   hetu   evaṃ   hetaṃ  bhikkhave  hoti  yathātaṃ  viddasunoti .
Tatra    bhikkhave   yamidaṃ   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca
Sukhavipākaṃ    taṃ   viddhā   vijjāgato   yathābhūtaṃ   pajānāti   idaṃ   kho
dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca   sukhavipākanti   .   taṃ
viddhā  vijjāgato  yathābhūtaṃ  pajānanto  taṃ  na  sevati  taṃ  parivajjeti.
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hotiyathātaṃ viddasunoti.



             The Pali Tipitaka in Roman Character Volume 12 page 205-568. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=226&items=341              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=226&items=341&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=226&items=341              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=226&items=341              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=226              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :