ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [233]   So  chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti
viriyasamādhicittasamādhivīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ
bhāveti  ussoḷhiyeva  pañcamī  .  sa  kho  so  bhikkhave  evaṃ ussoḷhi
paṇṇarasaṅgasamannāgato      bhikkhu     bhabbo     abhinibbhidāya     bhabbo
sambodhāya   bhabbo   anuttarassa  yogakkhemassa  adhigamāya  .  seyyathāpi
bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa  vā
tānassu   kukkuṭiyā   sammā   adhisayitāni   sammā   pariseditāni  sammā
paribhāvitāni  .  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ  icchā uppajjeyya
aho   vatime   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
Aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbā   va   te   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjituṃ    evameva   kho
bhikkhave     evaṃ     ussoḷhipaṇṇarasaṅgasamannāgato     bhikkhu    bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cetokhīlasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 210-211. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=233&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=233&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=233&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=233&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=233              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10006              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10006              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :