ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Madhupiṇḍikasuttaṃ
     [243]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    nigrodhārāme    .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    kapilavatthuṃ    piṇḍāya    pāvisi   .
Kapilavatthusmiṃ     piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto
yena   mahāvanaṃ   tenupasaṅkami   divāvihārāya   mahāvanaṃ  ajjhogāhetvā
veluvalaṭṭhikāya   mūle   divāvihāraṃ   nisīdi   .  daṇḍapāṇipi  kho  sakko
jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno  yena  mahāvanaṃ  tenupasaṅkami
mahāvanaṃ  ajjhogāhetvā  yena  veluvalaṭṭhikā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
     {243.1}  Ekamantaṃ  ṭhito  kho daṇḍapāṇi sakko bhagavantaṃ etadavoca
kiṃvādī  samaṇo kimakkhāyīti. Yathāvādī kho āvuso sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   na   kenaci
loke   viggayha   tiṭṭhati   yathā   ca   pana  kāmehi  visaṃyuttaṃ  viharantaṃ
taṃ    brāhmaṇaṃ    akathaṃkathiṃ   chinnakukkuccaṃ   bhavābhave   vītataṇhaṃ   saññā
nānusentīti  evaṃvādī  kho  ahaṃ  āvuso  evamakkhāyīti  .  evaṃ vutte
daṇḍapāṇi   sakko   sīsaṃ   okampetvā   jivhaṃ   nillāḷetvā  tivisākhaṃ
Nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 220-221. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=243&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=243&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=243&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=243&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10149              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :