ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [312]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Atha   kho   sambahulā   bhikkhū   yena  āyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavocuṃ  cirassutā  no  āvuso
ānanda   bhagavatā   sammukhā   dhammī  kathā  sādhu  mayaṃ  āvuso  ānanda
labheyyāma  bhagavato  sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  tenahāyasmanto
yena    rammakassa   brāhmaṇassa   assamo   tenupasaṅkamatha   appevanāma
labheyyātha   bhagavato   sammukhā  dhammiṃ  kathaṃ  savanāyāti  .  evamāvusoti
kho te bhikkhū āyasmato ānandassa paccassosuṃ.
     {312.1}  Atha  kho  bhagavā  sāvatthiyaṃ  piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ   āmantesi   āyāmānanda
yena  pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divāvihārāyāti.
Evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato  paccassosi . Atha kho
bhagavā   āyasmatā   ānandena   saddhiṃ   yena  pubbārāmo  migāramātu
pāsādo   tenupasaṅkami  divāvihārāya  .  atha  kho  bhagavā  sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   āyasmantaṃ   ānandaṃ   āmantesi  āyāmānanda
@Footnote: 1 Yu. ariyapariyesanasuttanti dissati.
Yena    pubbakoṭṭhako    tenupasaṅkamissāma   gattāni   parisiñcitunti  .
Evaṃ   bhanteti   kho  āyasmā  ānando  bhagavato  paccassosi  .  atha
kho    bhagavā    āyasmatā   ānandena   saddhiṃ   yena   pubbakoṭṭhako
tenupasaṅkami   gattāni   parisiñcituṃ   pubbakoṭṭhake   gattāni  parisiñcitvā
paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.
     {312.2}  Atha  kho  āyasmā  ānando  bhagavantaṃ  etadavoca ayaṃ
bhante  rammakassa  brāhmaṇassa  assamo  avidūre  ramaṇīyo bhante rammakassa
brāhmaṇassa    assamo    pāsādiko   bhante   rammakassa   brāhmaṇassa
assamo    sādhu    bhante    bhagavā    yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkamatu   anukampaṃ   upādāyāti   .  adhivāsesi  bhagavā
tuṇhībhāvena   .   atha   kho   bhagavā   yena   rammakassa   brāhmaṇassa
assamo   tenupasaṅkami   .   tena   kho  pana  samayena  sambahulā  bhikkhū
rammakassa    brāhmaṇassa    assame    dhammiyā    kathāya    sannisinnā
honti   .  atha  kho  bhagavā  bahidvārakoṭṭhake  aṭṭhāsi  kathāpariyosānaṃ
āgamayamāno.
     [313]   Atha   kho  bhagavā  kathāpariyosānaṃ  viditvā  ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivariṃsu  kho  te  bhikkhū  bhagavato dvāraṃ. Atha kho
bhagavā     rammakassa    brāhmaṇassa    assamaṃ    pavisitvā    paññatte
āsane   nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha
bhikkhave   etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarā  kathā
Vippakatāti   .   bhagavantameva   kho   no  bhante  ārabbha  dhammī  kathā
vippakatā   atha   bhagavā   anuppattoti   .   sādhu  bhikkhave  etaṃ  kho
bhikkhave   tumhākaṃ   paṭirūpaṃ   kulaputtānaṃ   saddhā   agārasmā  anagāriyaṃ
pabbajitānaṃ    yaṃ    tumhe    dhammiyā    kathāya    sannisīdeyyātha  .
Sannipatitānaṃ   vo  bhikkhave  dvayaṃ  karaṇīyaṃ  dhammī  vā  kathā  ariyo  vā
tuṇhībhāvo  .  dvemā  bhikkhave  pariyesanā  1-  anariyā  ca pariyesanā
ariyā ca pariyesanā.
     [314]  Katamā  ca  bhikkhave  anariyā  pariyesanā  .  idha bhikkhave
ekacco    attanā   jātidhammo   samāno   jātidhammaññeva   pariyesati
attanā    jarādhammo    samāno   jarādhammaññeva   pariyesati   attanā
byādhidhammo     samāno     byādhidhammaññeva     pariyesati     attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesati   attanā   sokadhammo
samāno   sokadhammaññeva   pariyesati   attanā   saṅkilesadhammo  samāno
saṅkilesadhammaññeva pariyesati.
     {314.1}  Kiñca  bhikkhave  jātidhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
jātidhammaṃ    dāsidāsaṃ    jātidhammaṃ    ajeḷakaṃ    jātidhammaṃ   kukkuṭasūkaraṃ
jātidhammaṃ    hatthigavāssavaḷavaṃ    jātidhammaṃ   jātarūparajataṃ   jātidhammaṃ  .
Jātidhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     jātidhammo     samāno     jātidhammaññeva
pariyesati.
     {314.2}   Kiñca   bhikkhave   jarādhammaṃ   vadetha   .   puttabhariyaṃ
bhikkhave     jarādhammaṃ    dāsidāsaṃ    jarādhammaṃ    ajeḷakaṃ    jarādhammaṃ
@Footnote: 1 Ma. Yu. ariyā ca pariyesanā anariyā ca pariyesanā.
Kukkuṭasūkaraṃ     jarādhammaṃ    hatthigavāssavaḷavaṃ    jarādhammaṃ    jātarūparajataṃ
jarādhammaṃ   .   jarādhammā   hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   jarādhammo   samāno   jarādhammaññeva
pariyesati.
     {314.3}   Kiñca   bhikkhave   byādhidhammaṃ   vadetha   .  puttabhariyaṃ
bhikkhave    byādhidhammaṃ    dāsidāsaṃ    byādhidhammaṃ   ajeḷakaṃ   byādhidhammaṃ
kukkuṭasūkaraṃ    byādhidhammaṃ    hatthigavāssavaḷavaṃ    byādhidhammaṃ   jātarūparajataṃ
byādhidhammaṃ   .  byādhidhammā  hete  bhikkhave  upadhayo  etthāyaṃ  gadhito
mucchito   ajjhāpanno   attanā   byādhidhammo  samāno  byādhidhammaññeva
pariyesati.
     {314.4}  Kiñca  bhikkhave  maraṇadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
maraṇadhammaṃ    dāsidāsaṃ   maraṇadhammaṃ   aje   ḷakaṃ   maraṇadhammaṃ   kukkuṭasūkaraṃ
maraṇadhammaṃ    hatthigavāssavaḷavaṃ    maraṇadhammaṃ   jātarūparajataṃ   maraṇadhammaṃ  .
Maraṇadhammā    hete   bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito
ajjhāpanno     attanā     maraṇadhammo     samāno     maraṇadhammaññeva
pariyesati.
     {314.5}  Kiñca  bhikkhave  sokadhammaṃ  vadetha  .  puttabhariyaṃ bhikkhave
sokadhammaṃ    dāsi   dāsaṃ   sokadhammaṃ   ajeḷakaṃ   sokadhammaṃ   kukkuṭasūkaraṃ
sokadhammaṃ   hatthigavāssavaḷavaṃ   sokadhammaṃ   jātarūparajataṃ  1-  sokadhammaṃ .
Sokadhammā  hete  bhikkhave  upadhayo  etthāyaṃ gadhito mucchito ajjhāpanno
attanā sokadhammo samāno sokadhammaññeva pariyesati.
     {314.6}   Kiñca   bhikkhave   saṅkilesadhammaṃ  vadetha  .  puttabhariyaṃ
bhikkhave      saṅkilesadhammaṃ     dāsidāsaṃ     saṅkilesadhammaṃ     ajeḷakaṃ
@Footnote: 1 Ma. Yu. jātarūparajataṃ sokadhammanti ime pāṭhā na dissanti.
Saṅkilesadhammaṃ       kukkuṭasūkaraṃ      saṅkilesadhammaṃ      hatthigavāssavaḷavaṃ
saṅkilesadhammaṃ   jātarūparajataṃ   saṅkilesadhammaṃ   .   saṅkilesadhammā  hete
bhikkhave   upadhayo   etthāyaṃ   gadhito   mucchito   ajjhāpanno  attanā
saṅkilesadhammo    samāno    saṅkilesadhammaññeva    pariyesati   .   ayaṃ
bhikkhave anariyā pariyesanā.
     [315]  Katamā  ca  bhikkhave  ariyā  pariyesanā  .  idha  bhikkhave
ekacco   attanā   jātidhammo   samāno  jātidhamme  ādīnavaṃ  viditvā
ajātaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  jarādhammo
samāno   jarādhamme   ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesati    attanā    byādhidhammo   samāno   byādhidhamme
ādīnavaṃ   viditvā   abyādhiṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyesati
attanā   maraṇadhammo   samāno   maraṇadhamme   ādīnavaṃ   viditvā   amataṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  sokadhammo  samāno
sokadhamme   ādīnavaṃ   viditvā   asokaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesati   attanā   saṅkilesadhammo   samāno   saṅkilesadhamme  ādīnavaṃ
viditvā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  .
Ayampi bhikkhave ariyā pariyesanā.
     [316]   Ahampi   sudaṃ  bhikkhave  pubbeva  sambodhā  anabhisambuddho
bodhisattova   samāno   attanā   jātidhammo   samāno   jātidhammaññeva
pariyesāmi   attanā   jarādhammo   samāno   jarādhammaññeva  pariyesāmi
Attanā   byādhidhammo   samāno   byādhidhammaññeva   pariyesāmi  attanā
maraṇadhammo   samāno   maraṇadhammaññeva   pariyesāmi   attanā  sokadhammo
samāno   sokadhammaññeva   pariyesāmi   attanā  saṅkilesadhammo  samāno
saṅkilesadhammaññeva   pariyesāmi   tassa  mayhaṃ  bhikkhave  etadahosi  kinnu
kho   ahaṃ   attanā   jātidhammo   samāno   jātidhammaññeva  pariyesāmi
attanā  jarādhammo  samāno  ...  byādhidhammo  samāno ... Maraṇadhammo
samāno  ...  sokadhammo  samāno  ...  attanā saṅkilesadhammo samāno
saṅkilesadhammaññeva     pariyesāmi    yannūnāhaṃ    attanā    jātidhammo
samāno   jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ  yogakkhemaṃ
nibbānaṃ    pariyeseyyaṃ    attanā    jarādhammo   samāno   jarādhamme
ādīnavaṃ   viditvā   ajaraṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ  pariyeseyyaṃ
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyeseyyaṃ   attanā  sokadhammo  samāno  sokadhamme  ādīnavaṃ  viditvā
asokaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyeseyyaṃ  attanā saṅkilesadhammo
samāno  saṅkilesadhamme  ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ yogakkhemaṃ
nibbānaṃ pariyeseyyanti.
     [317]  So  kho  ahaṃ  bhikkhave  aparena  samayena daharova samāno
Susukāḷakeso    bhadrena    yobbanena   samannāgato   paṭhamena   vayasā
akāmakānaṃ   mātāpitūnaṃ   assumukhānaṃ  rodantānaṃ  kesamassuṃ  ohāretvā
kāsāyāni    vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajiṃ
so    evaṃ   pabbajito   samāno   kiṃkusalagavesī   anuttaraṃ   santivarapadaṃ
pariyesamāno   yena   āḷāro   kālāmo   tenupasaṅkamiṃ  upasaṅkamitvā
āḷāraṃ   kālāmaṃ   etadavocaṃ   icchāmahaṃ   āvuso   kālāma   imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
     {317.1}  Evaṃ  vutte  bhikkhave  āḷāro kālāmo maṃ etadavoca
viharatāyasmā  tādiso  ayaṃ  dhammo  yattha  viññū  puriso  nacirasseva  sakaṃ
ācariyakaṃ   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihareyyāti  .  so
kho  ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ so kho ahaṃ
bhikkhave      tāvatakeneva      oṭṭhapahatamattena     lapitalāpanamattena
ñāṇavādañca   vadāmi   theravādañca   jānāmi   passāmīti  ca  paṭijānāmi
ahañceva  aññe  ca  .  tassa  mayhaṃ  bhikkhave etadahosi na kho āḷāro
kālāmo   imaṃ   dhammaṃ  kevalaṃ  saddhāmattakena  sayaṃ  abhiññā  sacchikatvā
upasampajja  viharāmīti  pavedeti  addhā  āḷāro kālāmo imaṃ dhammaṃ jānaṃ
passaṃ viharatīti.
     {317.2}   Atha   khvāhaṃ   bhikkhave   yena   āḷāro  kālāmo
tenupasaṅkamiṃ      upasaṅkamitvā     āḷāraṃ     kālāmaṃ     etadavocaṃ
kittāvatā   no  āvuso  kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja   pavedesīti  .   evaṃ  vutte  bhikkhave  āḷāro  kālāmo
Ākiñcaññāyatanaṃ   pavedesi   .   tassa   mayhaṃ  bhikkhave  etadahosi  na
kho   āḷārasseva  kālāmassa  atthi  saddhā  mayhaṃpatthi  saddhā  na  kho
āḷārasseva   kālāmassa   atthi   viriyaṃ   mayhaṃpatthi   viriyaṃ   na   kho
āḷārasseva    kālāmassa    atthi   sati   mayhaṃpatthi   sati   na   kho
āḷārasseva   kālāmassa   atthi   samādhi   mayhaṃpatthi   samādhi  na  kho
āḷārasseva   kālāmassa   atthi   paññā   mayhaṃpatthi  paññā  yannūnāhaṃ
yaṃ   dhammaṃ   āḷāro   kālāmo   sayaṃ  abhiññā  sacchikatvā  upasampajja
viharāmīti   pavedeti   .   tassa  dhammassa  sacchikiriyāya  padaheyyanti .
So   kho   ahaṃ  bhikkhave  nacirasseva  khippameva  taṃ  dhammaṃ  sayaṃ  abhiññā
sacchikatvā upasampajja vihāsiṃ.
     {317.3}  Atha  khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ
upasaṅkamitvā   āḷāraṃ   kālāmaṃ  etadavocaṃ  ettāvatā  kho  āvuso
kālāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesīti .
Ettāvatā   kho   ahaṃ   āvuso  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikitvā
upasampajja   pavedemīti   .  ahampi  kho  āvuso  kālāma  ettāvatā
imaṃ   dhammaṃ   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharāmīti  .  lābhā
no  āvuso  suladdhaṃ  no  āvuso  ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ
passāma  iti  yāhaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja pavedemi
taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharasi  yaṃ tvaṃ dhammaṃ
sayaṃ    abhiññā   sacchikatvā   upasampajja   viharasi   tamahaṃ   dhammaṃ   sayaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhiññā    sacchikatvā    upasampajja    pavedemi    iti   yāhaṃ   dhammaṃ
jānāmi   taṃ   tvaṃ  dhammaṃ  jānāsi  yaṃ  tvaṃ  dhammaṃ  jānāsi  tamahaṃ  dhammaṃ
jānāmi   iti   yādiso   ahaṃ   tādiso   tvaṃ   yādiso  tvaṃ  tādiso
ahaṃ   ehidāni   āvuso   ubho   vasantā   imaṃ  gaṇaṃ  pariharāmāti .
Iti  kho  bhikkhave  āḷāro  kālāmo  ācariyo  me samāno antevāsiṃ
maṃ  samānaṃ  attanā  samasamaṃ  ṭhapeti  uḷārāya  ca  maṃ  pūjāya  pūjesi .
Tassa    mayhaṃ    bhikkhave   etadahosi   nāyaṃ   dhammo   nibbidāya   na
virāgāya   na   nirodhāya   na   upasamāya  na  abhiññāya  na  sambodhāya
na    nibbānāya    saṃvattati   yāvadeva   ākiñcaññāyatanūpapattiyāti  .
So   kho   ahaṃ   bhikkhave   taṃ   dhammaṃ   analaṅkaritvā   tamhā  dhammā
nibbijja apakkamiṃ.
     [318]  So  kho  ahaṃ  bhikkhave  kiṃkusalagavesī  anuttaraṃ  santivarapadaṃ
pariyesamāno   yena   uddako   rāmaputto   tenupasaṅkamiṃ  upasaṅkamitvā
uddakaṃ    rāmaputtaṃ    etadavocaṃ   icchāmahaṃ   āvuso   rāma   imasmiṃ
dhammavinaye   brahmacariyaṃ   caritunti   .   evaṃ  vutte  bhikkhave  uddako
rāmaputto   maṃ   etadavoca   viharatāyasmā  tādiso  ayaṃ  dhammo  yattha
viññū   puriso   nacirasseva   sakaṃ   ācariyakaṃ   sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyyāti   .   so   kho   ahaṃ   bhikkhave   nacirasseva
khippameva  taṃ  dhammaṃ  pariyāpuṇiṃ  .  so  kho  ahaṃ  bhikkhave  tāvatakeneva
oṭṭhapahatamattakena           lapitalāpanamattakena          ñāṇavādañca
Vadāmi    theravādañca    pajānāmi    passāmīti   paṭijānāmi   ahañceva
aññe   ca   .   tassa   mayhaṃ   bhikkhave   etadahosi  na  kho  rāmo
imaṃ    dhammaṃ    kevalaṃ    saddhāmattakena    sayaṃ   abhiññā   sacchikatvā
upasampajja   viharāmīti   pavedesi   .  addhā  rāmo  imaṃ  dhammaṃ  jānaṃ
passaṃ   vihāsīti   .    atha  khvāhaṃ  bhikkhave  yena  uddako  rāmaputto
tenupasaṅkamiṃ      upasaṅkamitvā     uddakaṃ     rāmaputtaṃ     etadavocaṃ
kittāvatā   no   āvuso   rāma  imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā
upasampajja pavedesīti.
     Evaṃ  vutte  bhikkhave  uddako  rāmaputto  nevasaññānāsaññāyatanaṃ
pavedesi  .  tassa  mayhaṃ  bhikkhave  etadahosi  na  kho rāmasseva ahosi
saddhā  mayhaṃpatthi  saddhā  na  kho  rāmasseva ahosi viriyaṃ .pe. Sati ...
Samādhi  ...  paññā  mayhaṃpatthi  paññā  yannūnāhaṃ  yaṃ  dhammaṃ  rāmo  sayaṃ
abhiññā   sacchikatvā   upasampajja   viharāmīti   pavedeti  tassa  dhammassa
sacchikiriyāya padaheyyanti.
     {318.1}  So  kho  ahaṃ  bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ
abhiññā   sacchikatvā  upasampajja  vihāsiṃ  .  atha  khvāhaṃ  bhikkhave  yena
uddako    rāmaputto   tenupasaṅkamiṃ   upasaṅkamitvā   uddakaṃ   rāmaputtaṃ
etadavocaṃ  ettāvatā  no  āvuso  rāma  1-  imaṃ  dhammaṃ sayaṃ abhiññā
sacchikatvā  upasampajja  pavedesīti  .  ettāvatā  kho  ahaṃ 2- āvuso
imaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedemīti 3-. Ahampi
kho āvuso ettāvatā
@Footnote: 1 Ma. Yu. rāmo 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. pavedesīti.
Imaṃ    dhammaṃ   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharāmīti  .
Lābhā  no  āvuso  suladdhaṃ  no  āvuso  ye  mayaṃ  āyasmantaṃ  tādisaṃ
sabrahmacāriṃ   passāma   iti  yaṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā
upasampajja  pavedeti  taṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā  sacchikatvā upasampajja
viharasi  1-  yaṃ  tvaṃ  dhammaṃ  sayaṃ  abhiññā sacchikatvā upasampajja viharasi 2-
taṃ  dhammaṃ  rāmo  sayaṃ  abhiññā  sacchikatvā  upasampajja  pavedesi iti 3-
yaṃ  dhammaṃ  rāmo  aññāsi  4-  tvaṃ  dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ
dhammaṃ  rāmo  aññāsi  5-  iti yādiso rāmo ahosi tādiso tvaṃ yādiso
tvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ [6]- gaṇaṃ pariharāti.
     {318.2}  Iti  kho  bhikkhave  uddako  rāmaputto sabrahmacārī me
samāno  ācariyaṭṭhāne  ca  maṃ  ṭhapesi  uḷārāya  ca  maṃ pūjāya pūjesi.
Tassa   mayhaṃ  bhikkhave  etadahosi  nāyaṃ  dhammo  nibbidāya  na  virāgāya
na  nirodhāya  na  upasamāya  na  abhiññāya  na  sambodhāya  na  nibbānāya
saṃvattati    yāvadeva   nevasaññānāsaññāyatanūpapattiyāti   .   so   kho
ahaṃ bhikkhave taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
     [319]  So  kho  ahaṃ  bhikkhave  kiṃkusalagavesī  anuttaraṃ  santivarapadaṃ
pariyesamāno   magadhesu   anupubbena   cārikañcaramāno   yena  uruvelā
senānigamo   tadavasariṃ   .   tatthaddasaṃ   ramaṇīyaṃ   bhūmibhāgaṃ   pāsādikañca
vanasaṇḍaṃ    nadiñca   sandantiṃ   setakaṃ   supatitthaṃ   ramaṇīyaṃ   samantā   ca
@Footnote: 1-2 Po. pavedesi. 3 Po. itisaddo natthi. 4-5 Po. Ma. abhiññāsi.
@6 Ma. Yu. imaṃ.
Gocaragāmaṃ    .   tassa   mayhaṃ   bhikkhave   etadahosi   ramaṇīyo   vata
bhūmibhāgo   pāsādiko  ca  vanasaṇḍo  nadī  ca  sandati  setakā  supatitthā
ramaṇīyā   samantā  ca  gocaragāmo  alaṃ  vatidaṃ  kulaputtassa  padhānatthikassa
padhānāyāti   .   so   kho   ahaṃ   bhikkhave   tattheva   nisīdiṃ  alamidaṃ
padhānāyāti.
     [320]   So   kho   ahaṃ  bhikkhave  attanā  jātidhammo  samāno
jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesamāno   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ  ajjhagamaṃ  attanā
jarādhammo  samāno  ...  attanā  byādhidhammo  samāno  ...  attanā
maraṇadhammo   samāno  ...  attanā  sokadhammo  samāno  ...  attanā
saṅkilesadhammo   samāno   saṅkilesadhamme   ādīnavaṃ  viditvā  asaṅkiliṭṭhaṃ
anuttaraṃ    yogakkhemaṃ    nibbānaṃ   pariyesamāno   asaṅkiliṭṭhaṃ   anuttaraṃ
yogakkhemaṃ   nibbānaṃ   ajjhagamaṃ   ñāṇañca   pana   me   dassanaṃ  udapādi
akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti.
     [321]  Tassa  mayhaṃ  bhikkhave  etadahosi adhigato kho myāyaṃ dhammo
gambhīro   duddaso   duranubodho   santo   paṇīto   atakkāvacaro  nipuṇo
paṇḍitavedanīyo  ālayarāmā  kho  panāyaṃ  pajā  ālayaratā ālayasammuditā
ālayarāmāya   kho   1-   pajāya  ālayaratāya  ālayasammuditāya  duddasaṃ
idaṃ   ṭhānaṃ   yadidaṃ   idappaccayatāpaṭiccasamuppādo   idampi   kho   ṭhānaṃ
duddasaṃ        yadidaṃ        sabbasaṅkhārasamatho       sabbūpadhipaṭinissaggo
@Footnote: 1 Ma. Yu. kho pana.
Taṇhakkhayo   virāgo   nirodho   nibbānaṃ   ahañceva   kho   pana  dhammaṃ
deseyyaṃ   pare   ca   me  na  ājāneyyuṃ  so  mamassa  kilamatho  sā
mamassa   vihesāti   .   apissu   maṃ  bhikkhave  imā  anacchariyā  gāthā
paṭibhaṃsu pubbe assutapubbā
       kicchena me adhigataṃ      halandāni pakāsituṃ
       rāgadosaparetehi       nāyaṃ dhammo susambudho
       paṭisotagāmiṃ nipuṇaṃ       gambhīraṃ duddasaṃ aṇuṃ
       rāgarattā na dakkhanti    tamokkhandhena āvutāti.
Itiha    me   bhikkhave   paṭisañcikkhato   appossukkatāya   cittaṃ   namati
no dhammadesanāyāti.
     [322]   Atha   kho  bhikkhave  brahmuno  sahampatissa  mama  cetasā
cetoparivitakkamaññāya   etadahosi   nassati   vata   bho  loko  vinassati
vata   bho  loko  yatra  hi  nāma  tathāgatassa  arahato  sammāsambuddhassa
appossukkatāya   cittaṃ   namati   no   dhammadesanāyāti   .   atha  kho
bhikkhave   brahmā   sahampati  seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ
vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ sammiñjeyya evameva 1- kho 2-
brahmaloke   antarahito  mama  purato  pāturahosi  .  atha  kho  bhikkhave
brahmā     sahampati     ekaṃsaṃ     uttarāsaṅgaṃ    karitvā    yenāhaṃ
tenañjalimpaṇāmetvā  maṃ  etadavoca  desetu  me  bhante  bhagavā  dhammaṃ
@Footnote: 1 Sī. Yu. evamevaṃ. 2 Ma. Yu. khoti saddo natthi.
Desetu   sugato   dhammaṃ   santi   sattā   apparajakkhajātikā  assavanatā
dhammassa   parihāyanti   bhavissanti   dhammassa   aññātāroti  .  idamavoca
bhikkhave brahmā sahampati idaṃ vatvāna athāparaṃ etadavoca
            pāturahosi magadhesu pubbe
            dhammo asuddho samalehi cintito
            apāpuretaṃ amatassa dvāraṃ
            suṇantu dhammaṃ vimalenānubuddhaṃ
            sele yathā pabbatamuddhaniṭṭhito
            yathāpi passe janataṃ samantato
            tathūpamaṃ dhammamayaṃ sumedha
            pāsādamāruyha samantacakkhu
            sokāvakiṇṇaṃ 1- janatamapetasoko
            avekkhassu jātijarābhibhūtaṃ
            uṭṭhehi vīra vijitasaṅgāma
            satthavāha anaṇa vicara loke
     desetu 2- bhagavā dhammaṃ aññātāro bhavissantīti.
     [323]   Atha   khvāhaṃ  bhikkhave  brahmuno  ca  ajjhesanaṃ  viditvā
sattesu   ca   kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesiṃ .
Addasaṃ   kho   ahaṃ   bhikkhave   buddhacakkhunā  lokaṃ  volokento  satte
@Footnote: 1 Sī. Ma. Yu. sokāvatiṇṇaṃ. 2 Sī. Ma. Yu. desassu.
Apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
suviññāpaye   duviññāpaye   appekacce   paralokavajjabhayadassāvino   1-
viharante  2-  .  seyyathāpi  nāma  uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ
vā   appekaccāni   uppalāni   vā   padumāni   vā   puṇḍarīkāni  vā
udake   jātāni   udake  saṃvaddhāni  udakānuggatāni  antonimuggapositāni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni   udake  saṃvaddhāni  udakānuggatāni  samodakaṇṭhitāni  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃvaddhāni   udakaṃ   accuggamma   tiṭṭhanti   3-   anuppalittāni   udakena
evameva  kho  ahaṃ  bhikkhave  buddhacakkhunā lokaṃ volokento addasaṃ satte
apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
suviññāpaye     duviññāpaye     appekacce    paralokavajjabhayadassāvino
viharante. Atha khvāhaṃ bhikkhave brahmānaṃ sahampatiṃ gāthāya ajjhabhāsiṃ 4-
           apārutā tesaṃ amatassa dvārā
           ye sotavanto pamuñcantu saddhaṃ
           vihiṃsasaññī paguṇaṃ na bhāsiṃ
           dhammaṃ paṇītaṃ manujesu brahmeti.
Atha   kho   bhikkhave   brahmā   sahampati   katāvakāso  khomhi  bhagavatā
dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
@Footnote: 1 Ma. Yu. paralokavajjabhayadassāvine. 2 Ma. ito paraṃ appekacce na
@paralokavajjabhayadassāvine viharanteti dissati. 3 Ma. ṭhitāni .  4 Ma. Yu. paccabhāsiṃ.
     [324]   Tassa   mayhaṃ   bhikkhave  etadahosi  kassa  nu  kho  ahaṃ
paṭhamaṃ   dhammaṃ   deseyyaṃ   ko   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Tassa   mayhaṃ   bhikkhave   etadahosi   ayaṃ   kho   āḷāro   kālāmo
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
āḷārassa  kālāmassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti  .  atha  kho maṃ bhikkhave devatā upasaṅkamitvā etadavoca 1-
sattāhakālakato   bhante   āḷāro   kālāmoti  .  ñāṇañca  pana  me
dassanaṃ   udapādi   sattāhakālakato   āḷāro   kālāmoti   .   tassa
mayhaṃ   bhikkhave   etadahosi   mahājāniyo   kho   āḷāro   kālāmo
sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti.
     {324.1}  Tassa  mayhaṃ  bhikkhave  etadahosi kassa nu kho paṭhamaṃ dhammaṃ
deseyyaṃ  ko  imaṃ  dhammaṃ  khippameva  ājānissatīti . Tassa mayhaṃ bhikkhave
etadahosi   ayaṃ   kho   uddako  rāmaputto  paṇḍito  viyatto  medhāvī
dīgharattaṃ     apparajakkhajātiko     yannūnāhaṃ    uddakassa    rāmaputtassa
paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva ājānissatīti. Atha kho
maṃ   bhikkhave   devatā   upasaṅkamitvā  etadavoca  2-  abhidosakālakato
bhante   uddako   rāmaputtoti   .  ñāṇañca  pana  me  dassanaṃ  udapādi
abhidosakālakato    uddako   rāmaputtoti   .   tassa   mayhaṃ   bhikkhave
etadahosi   mahājāniyo   kho  uddako  rāmaputto  sace  hi  so  imaṃ
dhammaṃ suṇeyya khippameva ājāneyyāti.
@Footnote: 1-2 Yu. etadavocuṃ.
     {324.2}   Tassa   mayhaṃ   bhikkhave   etadahosi  kassa  nu  kho  ahaṃ
paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ  dhammaṃ  khippameva  ājānissatīti . Tassa
mayhaṃ   bhikkhave   etadahosi   bahukārā   kho   me  pañcavaggiyā  bhikkhū
ye   maṃ   padhānapahitattaṃ   upaṭṭhahiṃsu   yannūnāhaṃ   pañcavaggiyānaṃ   bhikkhūnaṃ
paṭhamaṃ   dhammaṃ   deseyyanti   .   tassa  mayhaṃ  bhikkhave  etadahosi  kahaṃ
nu  kho  etarahi  pañcavaggiyā  bhikkhū  viharantīti  .  addasaṃ  kho  bhikkhave
dibbena     cakkhunā     visuddhena    atikkantamānusakena    pañcavaggiye
bhikkhū  bārāṇasiyaṃ  viharante  isipatane  migadāye  .  atha  khvāhaṃ bhikkhave
uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmiṃ.
     [325]  Addasā  kho  maṃ  bhikkhave  upako ājīvako antarā ca gayaṃ
antarā    ca   bodhiṃ   addhānamaggapaṭipannaṃ   disvāna   maṃ   etadavoca
vippasannāni   kho   te   āvuso   indriyāni   parisuddho   chavivaṇṇo
pariyodāto  kaṃsi  tvaṃ  āvuso  uddissa  pabbajito  ko  vā te satthā
kassa  vā  taṃ  dhammaṃ  rocesīti . Evaṃ vutte ahaṃ bhikkhave upakaṃ ājīvakaṃ
gāthāya 1- ajjhabhāsiṃ
             sabbābhibhū sabbavidūhamasmi
             sabbesu dhammesu anūpalitto
             sabbañjaho taṇhakkhaye vimutto
             sayaṃ abhiññāya kamuddiseyyaṃ
@Footnote: 1 Ma. Yu. gāthāhi.
         Na me ācariyo atthi          sadiso me na vijjati
         sadevakasmi lokasmiṃ         natthi me paṭipuggalo
         ahañhi arahā loke        ahaṃ satthā anuttaro
         ekomhi sammāsambuddho    sītibhūtosmi nibbuto
         dhammacakkaṃ pavattetuṃ                gacchāmi kāsinaṃ puraṃ
         andhabhūtasmi lokasmiṃ              āhaññiṃ 1- amatadundubhinti.
         Yathā kho tvaṃ āvuso paṭijānāsi    arahasi anantajinoti.
         Mādisā ve jinā honti                  ye pattā āsavakkhayaṃ
         jitā me pāpakā dhammā                    tasmāhaṃ upaka jinoti.
Evaṃ  vutte bhikkhave so upako huveyyāvusoti 2- vatvā sīsaṃ okampetvā
ummaggaṃ gahetvā pakkāmi.
     [326]   Atha  khvāhaṃ  bhikkhave  anupubbena  cārikañcaramāno  yena
bārāṇasī    yena    isipatanaṃ    migadāyo   yena   pañcavaggiyā   bhikkhū
tenupasaṅkamiṃ   .   addasaṃsu   3-  kho  maṃ  bhikkhave  pañcavaggiyā   bhikkhū
dūratova    āgacchantaṃ    disvāva    aññamaññaṃ    saṇṭhapesuṃ   ayaṃ   kho
āvuso    samaṇo    gotamo    āgacchati   bāhulliko   padhānavibbhanto
āvatto   bāhullāya   so   neva   abhivādetabbo  na  paccuṭṭhātabbo
nāssa   pattacīvaraṃ   paṭiggahetabbaṃ   apica   kho  āsanaṃ  ṭhapetabbaṃ  sace
ākaṅkhissati  nisīdissatīti  .  yathā  yathā  kho  ahaṃ  bhikkhave upasaṅkamiṃ 4-
@Footnote: 1 Ma. Yu. āhañchaṃ. 2. Ma. hupeyyapāvusoti. Yu. huveyyapāvusoti.
@3 Yu. addasāsuṃ. 4 Yu. upasaṅkamāmi.
Tathā   tathā   pañcavaggiyā   bhikkhū   nāsakkhiṃsu  sakāya  katikāya  saṇṭhātuṃ
appekacce    maṃ   paccuggantvā   pattacīvaraṃ   paṭiggahesuṃ   appekacce
āsanaṃ   paññāpesuṃ   appekacce   pādodakaṃ  upaṭṭhapesuṃ  apica  kho  maṃ
nāmena   ca   āvusovādena  ca  samudācaranti  .  [1]-  ahaṃ  bhikkhave
pañcavaggiye   bhikkhū   etadavocaṃ   mā   bhikkhave   tathāgataṃ  nāmena  ca
āvusovādena     ca   samudācarittha   2-   arahaṃ   bhikkhave   tathāgato
sammāsambuddho    odahatha   bhikkhave   sotaṃ   amatamadhigataṃ   ahamanusāsāmi
ahaṃ    dhammaṃ    desemi   yathānusiṭṭhaṃ   3-   paṭipajjamānā   nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā upasampajja viharissathāti.
     {326.1}    Evaṃ   vutte   bhikkhave   pañcavaggiyā   bhikkhū   maṃ
etadavocuṃ    tāyapi   kho   tvaṃ   āvuso   gotama   ariyāya   tāya
paṭipadāya    tāya   dukkarakārikāya   nājjhagamā   uttari   manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttari
manussadhammā   alamariyañāṇadassanavisesanti   .  evaṃ  vutte  ahaṃ  bhikkhave
pañcavaggiye   bhikkhū   etadavocaṃ   na  bhikkhave  tathāgato  bāhulliko  na
padhānavibbhanto   na   āvatto   bāhullāya   arahaṃ   bhikkhave  tathāgato
sammāsambuddho    odahatha   bhikkhave   sotaṃ   amatamadhigataṃ   ahamanusāsāmi
ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ  paṭipajjamānā  nacirasseva  yassatthāya
@Footnote: 1 Ma. Yu. evaṃ vutteti dve pāṭhā dissanti. 2 Ma. samudācaratha.
@3 Ma. Yu. ito paraṃ tathāsaddo dissati.
Kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    viharissathāti   .   dutiyampi   kho   bhikkhave   pañcavaggiyā
bhikkhū  maṃ  etadavocuṃ  tāyapi  kho  tvaṃ  *-  āvuso gotama ariyāya tāya
paṭipadāya    tāya    dukkarakārikāya   nājjhagamā   uttari   manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttari
manussadhammā      alamariyañāṇadassanavisesanti     .     dutiyampi     kho
ahaṃ   bhikkhave   pañcavaggiye   bhikkhū   etadavocaṃ  na  bhikkhave  tathāgato
bāhulliko .pe. Upasampajja viharissathāti.
     {326.2}  Tatiyampi  kho  bhikkhave  pañcavaggiyā  bhikkhū maṃ etadavocuṃ
tāyapi  kho  tvaṃ āvuso gotama ariyāya tāya paṭipadāya tāya dukkarakārikāya
nājjhagamā    uttari    manussadhammā   alamariyañāṇadassanavisesaṃ   kiṃ   pana
tvaṃ  etarahi  bāhulliko  padhānavibbhanto  āvatto  bāhullāya adhigamissasi
uttari   manussadhammā   alamariyañāṇadassanavisesanti   .  evaṃ  vutte  ahaṃ
bhikkhave  pañcavaggiye  bhikkhū  etadavocaṃ  abhijānātha me no tumhe bhikkhave
ito  pubbe  evarūpaṃ  bhāsitametanti  .  no  hetaṃ  bhante. Na bhikkhave
tathāgato  bāhulliko  na  padhānavibbhanto  na  āvatto  bāhullāya  arahaṃ
bhikkhave   tathāgato   sammāsambuddho  odahatha  bhikkhave  sotaṃ  amatamadhigataṃ
ahamanusāsāmi    ahaṃ    dhammaṃ    desemi    yathānusiṭṭhaṃ    paṭipajjamānā
@Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   viharissathāti   .   asakkhiṃ  kho  ahaṃ
bhikkhave   pañcavaggiye   bhikkhū   saññāpetuṃ   .   dvepi   sudaṃ  bhikkhave
bhikkhū   ovadāmi   tayo   bhikkhū   piṇḍāya   caranti   yaṃ   tayo   bhikkhū
piṇḍāya   caritvā  āharanti  tena  chabbaggā  1-   yāpema  .  tayopi
sudaṃ   bhikkhave   bhikkhū   ovadāmi   dvepi   bhikkhū   piṇḍāya  caranti  yaṃ
dvepi bhikkhū piṇḍāya caritvā āharanti tena chabbaggā yāpema.
     {326.3}   Atha   kho   bhikkhave  pañcavaggiyā  bhikkhū  mayā  evaṃ
ovadiyamānā    evaṃ   anusāsiyamānā   attanā   jātidhammā   samānā
jātidhamme   ādīnavaṃ   viditvā   ajātaṃ   anuttaraṃ   yogakkhemaṃ  nibbānaṃ
pariyesamānā   ajātaṃ   anuttaraṃ  yogakkhemaṃ  nibbānaṃ  ajjhagamaṃsu  attanā
jarādhammā  samānā  jarādhamme  ādīnavaṃ  viditvā ajaraṃ anuttaraṃ yogakkhemaṃ
nibbānaṃ   pariyesamānā   ajaraṃ   anuttaraṃ  yogakkhemaṃ  nibbānaṃ  ajjhagamaṃsu
attanā  byādhidhammā  samānā  .pe.  attanā  maraṇadhammā  samānā ...
Attanā   sokadhammā   samānā   ...  attanā  saṅkilesadhammā  samānā
saṅkilesadhamme    ādīnavaṃ   viditvā   asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ
nibbānaṃ    pariyesamānā    asaṅkiliṭṭhaṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
ajjhagamaṃsu    .    ñāṇañca    pana   nesaṃ   dassanaṃ   udapādi   akuppā
@Footnote: 1 Ma. chabbaggiyā. Yu. chabbaggo.
No vimutti ayamantimā jāti natthidāni punabbhavoti.
     [327]  Pañcime  bhikkhave  kāmaguṇā  katame  pañca  cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
sotaviññeyyā    saddā    .pe.    ghānaviññeyyā    gandhā    ...
Jivhāviññeyyā   rasā  ...  kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   ime  kho  bhikkhave  pañca
kāmaguṇā   .   yekeci   bhikkhave   samaṇā  vā  brāhmaṇā  vā  ime
pañca    kāmaguṇe   gadhitā   mucchitā   ajjhāpannā   anādīnavadassāvino
anissaraṇapaññā      paribhuñjanti      te      evamassu     veditabbā
anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.
     [328]  Seyyathāpi  bhikkhave  āraññako  migo 2- bandho pāsarāsiṃ
adhisayeyya   so   evamassa   veditabbo   anayamāpanno  byasanamāpanno
yathākāmakaraṇīyo    luddassa   āgacchante   ca   ludde   na   yenakāmaṃ
pakkamissatīti  evameva  kho  bhikkhave  yekeci  samaṇā  vā brāhmaṇā vā
ime   pañca  kāmaguṇe  gadhitā  mucchitā  ajjhāpannā  anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti   te   evamassu   veditabbā  anayamāpannā
byasanamāpannā    yathākāmakaraṇīyā    pāpimato   .   yekeci   bhikkhave
samaṇā   vā  brāhmaṇā  vā  ime  pañca  kāmaguṇe  agadhitā  amucchitā
anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā      paribhuñjanti
te    evamassu   veditabbā   na   anayamāpannā   na   byasanamāpannā
@Footnote: 1 Ma. Yu. mago.
Na yathākāmakaraṇīyā pāpimato.
     {328.1}   Seyyathāpi   bhikkhave  āraññako  migo  abandho  1-
pāsarāsiṃ   adhisayeyya   so   evamassa   veditabbo   na  anayamāpanno
na    byasanamāpanno    na    yathākāmakaraṇīyo    luddassa   āgacchante
ca  pana  ludde  yenakāmaṃ  pakkamissatīti  evameva  kho  bhikkhave  yekeci
samaṇā    vā    brāhmaṇā   vā   ime   pañca   kāmaguṇe   agadhitā
amucchitā       anajjhāpannā      ādīnavadassāvino      nissaraṇapaññā
paribhuñjanti    te    evamassu    veditabbā    na   anayamāpannā   na
byasanamāpannā na yathākāmakaraṇīyā pāpimato.
     {328.2}  Seyyathāpi  bhikkhave  āraññako  migo  araññe  pavane
caramāno  visaṭṭho  gacchati  visaṭṭho  tiṭṭhati  visaṭṭho nisīdati visaṭṭho seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {328.3}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ   vadhitvā   māracakkhuṃ   adassanaṃ   gato   pāpimato  .  puna  caparaṃ
bhikkhave    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ
@Footnote: 1 Ma. Yu. abaddho.
Aṭṭhaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave  bhikkhu
andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato .
Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   ākāsānañcāyatanaṃ  samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja   viharati   .pe.
Puna    caparaṃ   bhikkhave   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.   puna
caparaṃ     bhikkhave    bhikkhu    sabbaso    ākiñcaññāyatanaṃ    samatikkamma
nevasaññānāsaññāyatanaṃ    upasampajja    viharati    .pe.    puna   caparaṃ
bhikkhave     bhikkhu     sabbaso     nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ    upasampajja    viharati    .   paññāyapassa   disvā
āsavā   parikkhīṇā   honti   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi
māraṃ   apadaṃ   vadhitvā   māracakkhuṃ  adassanaṃ  gato  pāpimato  .  tiṇṇo
loke   visattikaṃ   so   visaṭṭho   gacchati   visaṭṭho   tiṭṭhati   visaṭṭho
nisīdati   visaṭṭho   seyyaṃ   kappeti   taṃ   kissa   hetu   anāpāthagato
bhikkhave pāpimatoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Pāsarāsisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                     ------------
                     Cūḷahatthipadopamasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 312-336. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=312&items=17&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=312&items=17              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=312&items=17&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=312&items=17&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1831              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1831              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :