ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [384]    Bhagavā    etadavoca   ekādasahi   bhikkhave   aṅgehi
samannāgato    gopālako    abhabbo    gogaṇaṃ    pariharituṃ    phātikātuṃ
katamehi   ekādasahi   idha   bhikkhave   gopālako   na   rūpaññū   hoti
na   lakkhaṇakusalo   hoti   na   āsāṭikaṃ   sāṭetā   hoti   na   vaṇaṃ
paṭicchādetā   hoti   na   dhūmaṃ   kattā   hoti   na   titthaṃ   jānāti
na    pītaṃ    jānāti    na   vīthiṃ   jānāti   na   gocarakusalo   hoti
anavasesadohī   ca  hoti  ye  te  usabhā  gopitaro  goparināyakā  te
na   atirekapūjāya   pūjetā   hoti   imehi   kho  bhikkhave  ekādasahi
aṅgehi   samannāgato   gopālako   abhabbo  gogaṇaṃ  pariharituṃ  phātikātuṃ
evameva  kho  bhikkhave  ekādasahi  dhammehi  samannāgato  bhikkhu  abhabbo
imasmiṃ    dhammavinaye    vuḍḍhiṃ    virūḷhiṃ   vepullaṃ   āpajjituṃ   katamehi
ekādasahi   idha   bhikkhave   bhikkhu   na   rūpaññū  hoti  na  lakkhaṇakusalo
hoti   na   āsāṭikaṃ   sāṭetā   hoti   na  vaṇaṃ  paṭicchādetā  hoti
na   dhūmaṃ   kattā  hoti  na  titthaṃ  jānāti   na  pītaṃ  jānāti  na  vīthiṃ
jānāti    na    gocarakusalo   hoti   anavasesadohī   ca   hoti   ye
Te   bhikkhū   therā   rattaññū   cirapabbajitā  saṅghapitaro  saṅghaparināyakā
te na atirekapūjāya pūjetā hoti.



             The Pali Tipitaka in Roman Character Volume 12 page 410-411. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=384&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=384&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=384&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=384&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=384              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :