ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [504]   Yā   cāyaṃ   āvuso  appamāṇā  cetovimutti  yā  ca
ākiñcaññā   cetovimutti   yā   ca   suññatā   cetovimutti   yā  ca
animittā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
ca   udāhu   ekatthā   byañjanameva   nānanti  .  yā  cāyaṃ  āvuso
appamāṇā    cetovimutti   yā   ca   ākiñcaññā   cetovimutti   yā
ca   suññatā   cetovimutti   yā   ca   animittā   cetovimutti   atthi
kho   āvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā
ceva   nānābyañjanā   ca   atthi   ca  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā   ekatthā   byañjanameva   nānaṃ   .   katamo
cāvuso   pariyāyo  yaṃ  pariyāyaṃ  āgamma  ime  dhammā  nānatthā  ceva
nānābyañjanā   ca   idhāvuso   bhikkhu   mettāsahagatena  cetasā  ekaṃ
disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
Cetasā      vipulena      mahaggatena      appamāṇena      averena
abyāpajjhena  pharitvā  viharati  karuṇāsahagatena  ...  muditāsahagatena ...
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    ayaṃ
vuccatāvuso   appamāṇā   cetovimutti  .  katamā  cāvuso  ākiñcaññā
cetovimutti   idhāvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi     kiñcīti     ākiñcaññāyatanaṃ     upasampajja     viharati    ayaṃ
vuccatāvuso ākiñcaññā cetovimutti.
     {504.1}   Katamā   cāvuso  suññatā  cetovimutti  idha  āvuso
bhikkhu   araññagato   vā   rukkhamūlagato   vā   suññāgāragato  vā  iti
paṭisañcikkhati    suññamidaṃ    attena    vā    attaniyena    vāti   ayaṃ
vuccatāvuso   suññatā   cetovimutti   .   katamā   cāvuso   animittā
cetovimutti      idhāvuso     bhikkhu     sabbanimittānaṃ     amanasikārā
animittaṃ     cetosamādhiṃ    upasampajja    viharati    ayaṃ    vuccatāvuso
animittā   cetovimutti   .   ayaṃ  kho  āvuso  pariyāyo  yaṃ  pariyāyaṃ
āgamma   ime   dhammā  nānatthā  ceva  nānābyañjanā  ca  .  katamo
cāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   ime   dhammā  ekatthā
byañjanameva    nānaṃ    rāgo    kho   āvuso   pamāṇakaraṇo   doso
pamāṇakaraṇo     moho    pamāṇakaraṇo    te    khīṇāsavassa    bhikkhuno
Pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā   .   yāvatā   kho  āvuso  appamāṇā  cetovimuttiyo
akuppā    tāsaṃ   cetovimutti   aggamakkhāyati   sā   kho   panākuppā
cetovimutti   suññā   rāgena   suññā   dosena   suññā  mohena .
Rāgo   kho   āvuso   kiñcano  doso  kiñcano  moho  kiñcano  te
khīṇāsavassa      bhikkhuno     pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   .   yāvatā   kho   āvuso
ākiñcaññā      cetovimuttiyo     akuppā     tāsaṃ     cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimutti   suññā   rāgena
suññā dosena suññā mohena.
     {504.2}  Rāgo  kho  āvuso  nimittakaraṇo  doso  nimittakaraṇo
moho   nimittakaraṇo   te   khīṇāsavassa   bhikkhuno   pahīnā  ucchinnamūlā
tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā   .   yāvatā
kho   āvuso   nimittā   cetovimuttiyo   akuppā   tāsaṃ  cetovimutti
aggamakkhāyati   sā   kho   panākuppā   cetovimuttati   suññā  rāgena
suññā   dosena   suññā  mohena  .  ayaṃ  kho  āvuso  pariyāyo  yaṃ
pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti.
     Idamavocāyasmā   sārīputto   attamano   āyasmā  mahākoṭṭhiko
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
                Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 12 page 544-546. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=504&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=504&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=504&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=504&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :