ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page42.

Anaṅgaṇasuttaṃ [53] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. [54] Āyasmā sārīputto etadavoca cattārome āvuso puggalā santo saṃvijjamānā lokasmiṃ . katame cattāro . Idhāvuso ekacco puggalo saṅgaṇova 1- samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti . idha panāvuso ekacco puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti . idhāvuso ekacco puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti . idha panāvuso ekacco puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti. {54.1} Tatrāvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti ayaṃ imesaṃ dvinnaṃ puggalānaṃ saṅgaṇānaṃyeva 2- sataṃ hīnapuriso akkhāyati . Tatrāvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti ayaṃ imesaṃ dvinnaṃ puggalānaṃ saṅgaṇānaṃyeva sataṃ seṭṭhapuriso @Footnote: 1 Ma. sāṅgaṇova. 2 sāṅgaṇānaṃyeva. itoparaṃ īdisameva.

--------------------------------------------------------------------------------------------- page43.

Akkhāyati . tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati . Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti. [55] Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca ko nu kho āvuso sārīputta hetu ko paccayo yenimesaṃ dvinnaṃ puggalānaṃ saṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyati ko panāvuso sārīputta hetu ko paccayo yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyatīti. {55.1} Tatrāvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti tassetaṃ pāṭikaṅkhaṃ na chandaṃ janessati na vāyamissati na viriyaṃ ārabhissati tassa aṅgaṇassa pahānāya . so sarāgo sadoso samoho saṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā tamenaṃ sāmikā na ceva paribhuñjeyyuṃ na ca pariyodapeyyuṃ 1- rajāpathe ca naṃ nikkhipeyyuṃ evañhi sā āvuso kaṃsapāti aparena samayena @Footnote: 1 pariyodāpeyyuntipi pāṭho.

--------------------------------------------------------------------------------------------- page44.

Saṅkiliṭṭhatarā assa malaggahitāti . evamāvusoti . evameva kho āvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti tassetaṃ pāṭikaṅkhaṃ na chandaṃ janessati na vāyamissati na viriyaṃ ārabhissati tassa aṅgaṇassa pahānāya . so sarāgo sadoso samoho saṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. {55.2} Tatrāvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti tassetaṃ pāṭikaṅkhaṃ chandaṃ janessati vāyamissati viriyaṃ ārabhissati tassa aṅgaṇassa pahānāya . so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā tamenaṃ sāmikā paribhuñjeyyuṃ ceva pariyodapeyyuṃ ca na ca naṃ rajāpathe nikkhipeyyuṃ evañhi sā āvuso kaṃsapāti aparena samayena parisuddhā 1- assa pariyodātāti . evamāvusoti . evameva kho āvuso yvāyaṃ puggalo saṅgaṇova samāno atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti tassetaṃ pāṭikaṅkhaṃ chandaṃ janessati vāyamissati viriyaṃ ārabhissati tassa aṅgaṇassa pahānāya . so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati. {55.3} Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti tassetaṃ @Footnote: 1 Ma. parisuddhatarā.

--------------------------------------------------------------------------------------------- page45.

Pāṭikaṅkhaṃ subhanimittaṃ manasikarissati tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati . so sarāgo sadoso samoho saṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā tamenaṃ sāmikā na ceva paribhuñjeyyuṃ na ca pariyodapeyyuṃ rajāpathe ca naṃ nikkhipeyyuṃ evañhi sā āvuso kaṃsapāti aparena samayena saṅkiliṭṭhā 1- assa malaggahitāti . evamāvusoti . evameva kho āvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānāti tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ manasikarissati tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati. So sarāgo sadoso samoho saṅgaṇo saṅkiliṭṭhacitto kālaṃ karissati. {55.4} Tatrāvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ manasikarissati tassa subhanimittassa manasikārā rāgo cittaṃ nānuddhaṃsessati . so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā tamenaṃ sāmikā paribhuñjeyyuṃ ceva pariyodapeyyuṃ ca na ca naṃ rajāpathe nikkhipeyyuṃ evañhi sā āvuso kaṃsapāti aparena samayena parisuddhatarā assa pariyodātāti . evamāvusoti . @Footnote: 1 Ma. saṅkiliṭṭhatarā.

--------------------------------------------------------------------------------------------- page46.

Evameva kho āvuso yvāyaṃ puggalo anaṅgaṇova samāno natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti tassetaṃ pāṭikaṅkhaṃ subhanimittaṃ na manasikarissati tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati . so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṃ karissati . ayaṃ kho āvuso moggallāna hetu ayaṃ paccayo yenimesaṃ dvinnaṃ puggalānaṃ saṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyati ayaṃ kho panāvuso moggallāna hetu ayaṃ paccayo yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyatīti. [56] Aṅgaṇaṃ aṅgaṇanti āvuso vuccati kissa nu kho etaṃ āvuso adhivacanaṃ yadidaṃ aṅgaṇanti . Pāpakānaṃ [1]- etaṃ āvuso akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti. [57] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya āpattiñca vata āpanno assaṃ na ca maṃ bhikkhū jāneyyuṃ āpattiṃ āpannoti . ṭhānaṃ kho panetaṃ āvuso vijjati yantaṃ bhikkhuṃ bhikkhū jāneyyuṃ āpattiṃ āpannoti . jānanti maṃ bhikkhū āpattiṃ āpannoti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. @Footnote: 1 Ma. kho.

--------------------------------------------------------------------------------------------- page47.

[58] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya āpattiñca vata āpanno assaṃ anuraho maṃ bhikkhū codeyyuṃ no saṅghamajjheti . ṭhānaṃ kho panetaṃ āvuso vijjati yantaṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ no anuraho . saṅghamajjhe maṃ bhikkhū codenti no anurahoti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [59] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya āpattiñca vata āpanno assaṃ sappaṭipuggalo maṃ codeyya no appaṭipuggaloti . ṭhānaṃ kho panetaṃ āvuso vijjati yantaṃ bhikkhuṃ appaṭipuggalo codeyya no sappaṭipuggalo . appaṭipuggalo maṃ codeti no sappaṭipuggaloti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [60] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya na aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyāti . Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya na taṃ bhikkhuṃ

--------------------------------------------------------------------------------------------- page48.

Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya . Aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseti na maṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ desetīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [61] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyunti. {61.1} Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ na taṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ . aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisanti na maṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisantīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [62] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti . ṭhānaṃ

--------------------------------------------------------------------------------------------- page49.

Kho panetaṃ āvuso vijjati yaṃ añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ na so bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ . añño bhikkhu labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍanti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [63] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva bhattagge bhuttāvī anumodeyyaṃ na añño bhikkhu bhattagge bhuttāvī anumodeyyāti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu bhattagge bhuttāvī anumodeyya na so bhikkhu bhattagge bhuttāvī anumodeyya . añño bhikkhu bhattagge bhuttāvī anumodati nāhaṃ bhattagge bhuttāvī anumodāmīti iti so kupito hoti appatīto . Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [64] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyāti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya na so bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya . añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ

--------------------------------------------------------------------------------------------- page50.

Dhammaṃ deseti nāhaṃ ārāmagatānaṃ bhikkhūnaṃ dhammaṃ desemīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [65] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ .pe. upāsakānaṃ dhammaṃ deseyyaṃ .pe. Upāsikānaṃ dhammaṃ deseyyaṃ na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyāti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya na so bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya . añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseti nāhaṃ ārāmagatānaṃ upāsikānaṃ dhammaṃ desemīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [66] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata mameva bhikkhū sakkareyyuṃ garukareyyuṃ 1- māneyyuṃ pūjeyyuṃ na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ na taṃ bhikkhuṃ bhikkhū sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ . aññaṃ bhikkhuṃ bhikkhū sakkaronti garukaronti mānenti @Footnote: 1 Ma. garuṃ kareyyuṃ.

--------------------------------------------------------------------------------------------- page51.

Pūjenti na maṃ bhikkhū sakkaronti garukaronti mānenti pūjentīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [67] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata mameva bhikkhuniyo .pe. Upāsakā .pe. upāsikāyo sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ na aññaṃ bhikkhuṃ upāsikāyo sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ aññaṃ bhikkhuṃ upāsikāyo sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ na taṃ bhikkhuṃ upāsikāyo sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ . Aññaṃ bhikkhuṃ upāsikāyo sakkaronti garukaronti mānenti pūjenti na maṃ upāsikāyo sakkaronti garukaronti mānenti pūjentīti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [68] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva lābhī assaṃ paṇītānaṃ cīvarānaṃ na añño bhikkhu lābhī assa paṇītānaṃ cīvarānanti . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ . añño bhikkhu lābhī paṇītānaṃ cīvarānaṃ nāhaṃ

--------------------------------------------------------------------------------------------- page52.

Lābhī paṇītānaṃ cīvarānanti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ. [69] Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya aho vata ahameva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ .pe. paṇītānaṃ senāsanānaṃ .pe. Paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ na añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānanti. {69.1} Ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ na so bhikkhu lābhī assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ . añño bhikkhu lābhī paṇītānaṃ gilānapaccayabhesajjaparikkhārānaṃ nāhaṃ lābhī paṇītānaṃ gilānapaccayabhesajjaparikkhārānanti iti so kupito hoti appatīto . yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ . imesaṃ kho etaṃ āvuso pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti. [70] Yassakassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva suyyanti ca . kiñcāpi so hoti āraññako 1- pantasenāsano piṇḍapātiko sapadānacārī paṃsukuliko lūkhacīvaradharo atha kho naṃ sabrahmacārī neva 2- sakkaronti na garukaronti na mānenti na pūjenti . taṃ kissa hetu . Te hi @Footnote: 1 Ma. āraññiko. 2 Ma. na ceva.

--------------------------------------------------------------------------------------------- page53.

Tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva suyyanti ca . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā . tamenaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ . tamenaṃ jano disvā evaṃ vadeyya ambho kimevidaṃ hariyyati jaññaṃ jaññaṃ viyāti. {70.1} Tamenaṃ uṭṭhahitvā apāpuritvā olokeyya tassa saha dassanena amanāpatā ca saṇṭhaheyya pāṭikkūlyatā ca saṇṭhaheyya jegucchatā ca saṇṭhaheyya jighacchitānampi na bhottukamyatā assa pageva suhitānaṃ evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva suyyanti ca . kiñcāpi so hoti āraññako pantasenāsano piṇḍapātiko sapadānacārī paṃsukuliko lūkhacīvaradharo atha kho naṃ sabrahmacārī neva sakkaronti na garukaronti na mānenti na pūjenti . taṃ kissa hetu . te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva suyyanti ca. [71] Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva suyyanti ca . kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti . taṃ kissa

--------------------------------------------------------------------------------------------- page54.

Hetu . te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva suyyanti ca . seyyathāpi āvuso kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā . Tamenaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ . Tamenaṃ jano disvā evaṃ vadeyya ambho kimevidaṃ hariyyati jaññaṃ jaññaṃ viyāti. {71.1} Tamenaṃ uṭṭhahitvā apāpuritvā olokeyya tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikkūlyatā ca saṇṭhaheyya ajegucchatā ca saṇṭhaheyya suhitānampi bhottukamyatā assa pageva jighacchitānaṃ evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva suyyanti ca . kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo atha kho naṃ sabrahmacārī sakkaronti garukaronti mānenti pūjenti . taṃ kissa hetu . te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva suyyanti cāti. [72] Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca upamā maṃ āvuso sārīputta paṭibhātīti . Paṭibhātu taṃ āvuso moggallānāti . ekamidāhaṃ āvuso samayaṃ rājagahe viharāmi giribbaje . atha khvāhaṃ āvuso pubbaṇhasamayaṃ

--------------------------------------------------------------------------------------------- page55.

Nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ . tena kho pana samayena samīti 1- yānakāraputto rathassa nemiṃ taccheti . Tamenaṃ paṇḍuputto ājīvako purāṇayānakāraputto paccupaṭṭhito hoti . atha kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi aho vatāyaṃ samīti yānakāraputto imissā nemiyā imañca vaṅkaṃ imañca jimhaṃ imañca dosaṃ taccheyya evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā assa sāre patiṭṭhitāti . yathā yathā kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakko hoti tathā tathā samīti yānakāraputto tassā nemiyā tañca vaṅkaṃ tañca jimhaṃ tañca dosaṃ tacchati . atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṃ nicchāresi hadayā hadayaṃ maññe aññāya tacchatīti. {72.1} Evameva kho āvuso ye te puggalā asaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhullikā sāthilikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā @Footnote: 1 Sī. sāmīti.

--------------------------------------------------------------------------------------------- page56.

Asamāhitā vibbhantacittā duppaññā elamūgā 1- tesaṃ āyasmā sārīputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. {72.2} Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññavanto anelamūgā te āyasmato sārīputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. {72.3} Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsanhāto 2- uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhapeyya evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā @Footnote: 1 Ma. Yu. eḷamūgā. 2 Ma. Yu. sīsaṃ nahāto.

--------------------------------------------------------------------------------------------- page57.

Na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññavanto anelamūgā te āyasmato sārīputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 42-57. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=53&items=20&bgc=snow&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=53&items=20&bgc=snow&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=53&items=20&bgc=snow&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=53&items=20&bgc=snow&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=53&bgc=snow              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :