ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Kosambiyasuttaṃ
     [540]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme  .  tena  kho  pana  samayena  kosambiyaṃ  bhikkhū  bhaṇḍanajātā
kalahajātā    vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudantā   viharanti
te   na   ceva   aññamaññaṃ   saññāpenti   na   ca   saññattiṃ  upenti
na   ca   aññamaññaṃ   nijjhāpenti   na   ca   nijjhattiṃ  upenti  .  atha
kho    aññataro    bhikkhu   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
so    bhikkhu    bhagavantaṃ   etadavoca   idha   bhante   kosambiyaṃ   bhikkhū
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā    viharanti    te   na   ceva   aññamaññaṃ   saññāpenti   na
ca    saññattiṃ    upenti   na   ca   aññamaññaṃ   nijjhāpenti   na   ca
nijjhattiṃ upentīti.
     {540.1}    Atha    kho   bhagavā   aññataraṃ   bhikkhuṃ   āmantesi
ehi   tvaṃ   bhikkhu   mama   vacanena  te  bhikkhū  āmantehi  satthā  vo
āyasmante   āmantetīti   .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā  te  bhikkhū
etadavoca   satthā   āyasmante   āmantetīti   .  evamāvusoti  kho
te   bhikkhū   tassa   bhikkhuno   paṭissutvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [541]   Ekamantaṃ   nisinne  kho  te  bhikkhū  bhagavā  etadavoca
saccaṃ   kira   tumhe   bhikkhave   bhaṇḍanajātā   kalahajātā  vivādāpannā
aññamaññaṃ   mukhasattīhi   vitudantā   viharatha   te   na   ceva   aññamaññaṃ
saññāpetha   na   ca   saññattiṃ   upetha   na   ca  aññamaññaṃ  nijjhāpetha
na  ca  nijjhattiṃ  upethāti  .  evaṃ  bhanteti  1-. Taṃ kiṃ maññatha bhikkhave
yasmiṃ   tumhe   samaye  bhaṇḍanajātā  kalahajātā  vivādāpannā  aññamaññaṃ
mukhasattīhi    vitudantā    viharatha    api   nu   tumhākaṃ   tasmiṃ   samaye
mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvī  2-  ceva
raho   ca   mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu  āvī
ceva   raho   ca   mettaṃ   manokammaṃ   paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvī ceva raho cāti. No hetaṃ bhante.
     {541.1}   Iti  kira  bhikkhave  yasmiṃ  tumhe  samaye  bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharatha  neva  tumhākaṃ  tasmiṃ  samaye  mettaṃ  kāyakammaṃ  paccupaṭṭhitaṃ  hoti
sabrahmacārīsu  āvī  ceva  raho  ca  na  mettaṃ  vacīkammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu  āvī  ceva  raho  ca  na  mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti
sabrahmacārīsu   āvī   ceva  raho  ca  atha  kiñcarahi  tumhe  moghapurisā
kiṃjānantā     kiṃpassantā    bhaṇḍanajātā    kalahajātā    vivādāpannā
aññamaññaṃ  mukhasattīhi  vitudantā  viharatha  te  na  ceva aññamaññaṃ saññāpetha
na   ca   saññattiṃ  upetha  na  ca  aññamaññaṃ  nijjhāpetha  na  ca  nijjhattiṃ
@Footnote: 1 Ma. itisaddo natthi. 2 Ma. āvi. sabbattha īdisameva.
Upetha    tañhi    tumhākaṃ    moghapurisā   bhavissati   dīgharattaṃ   ahitāya
dukkhāyāti.
     [542]   Atha   kho   bhagavā   bhikkhū  āmantesi  chayime  bhikkhave
dhammā   sārāṇīyā   1-   piyakaraṇā   garukaraṇā   saṅgahāya  avivādāya
sāmaggiyā   ekībhāvāya   saṃvattanti   .   katame  cha  .  idha  bhikkhave
bhikkhuno   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu   āvī
ceva   raho   ca   ayampi  dhammo  sārāṇīyo  2-  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {542.1}  Puna  caparaṃ  bhikkhave  bhikkhuno  mettaṃ vacīkammaṃ paccupaṭṭhitaṃ
hoti   sabrahmacārīsu   āvī  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {542.2}  Puna  caparaṃ  bhikkhave  bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ
hoti  sabrahmacārīsu  āvī  ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {542.3}  Puna caparaṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā
antamaso   pattapariyāpannamattaṃpi   tathārūpehi   lābhehi   appaṭivibhattabhogī
hoti    sīlavantehi    sabrahmacārīhi    sādhāraṇabhogī    ayampi   dhammo
sārāṇīyo    piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā
ekībhāvāya saṃvattati.
     {542.4}   Puna   caparaṃ   bhikkhave   bhikkhu   yāni   tāni  sīlāni
akkhaṇḍāni      acchiddāni     asabalāni     akammāsāni     bhujissāni
@Footnote: 1-2 Ma. sāraṇīyā-sāraṇīyo. sabbattha evaṃ ñātabbaṃ.
Viññūpasaṭṭhāni    aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu
sīlasāmaññagato   viharati   sabrahmacārīhi   āvī   ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā ekībhāvāya saṃvattati.
     {542.5}  Puna  caparaṃ  bhikkhave  bhikkhu  yāyaṃ diṭṭhi ariyā niyyānikā
niyyāti    takkarassa    sammā    dukkhakkhayāya    tathārūpāya    diṭṭhiyā
diṭṭhisāmaññagato   viharati   sabrahmacārīhi   āvī  ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā ekībhāvāya saṃvattati.
     {542.6}   Ime  kho  bhikkhave  cha  sārāṇīyā  dhammā  piyakaraṇā
garukaraṇā   saṅgahāya   avivādāya  sāmaggiyā  ekībhāvāya  saṃvattanti .
Imesaṃ  kho  bhikkhave  channaṃ  sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ
etaṃ  saṅghāṭaniyaṃ  yadidaṃ  yāyaṃ  diṭṭhi  ariyā  niyyānikā niyyāti takkarassa
sammā   dukkhakkhayāya   .  seyyathāpi  bhikkhave  kūṭāgārassa  etaṃ  aggaṃ
etaṃ  saṅgāhikaṃ  etaṃ  saṅghāṭaniyaṃ  yadidaṃ  kūṭaṃ evameva kho bhikkhave imesaṃ
channaṃ  sārāṇīyānaṃ  dhammānaṃ  etaṃ  aggaṃ  etaṃ  saṅgāhikaṃ etaṃ saṅghāṭaniyaṃ
yadidaṃ   yāyaṃ   diṭṭhi   ariyā   niyyānikā   niyyāti   takkarassa  sammā
dukkhakkhayāya.
     [543]  Kathañca  bhikkhave  yāyaṃ  diṭṭhi  ariyā  niyyānikā  niyyāti
takkarassa   sammā   dukkhakkhayāya   .   idha   bhikkhave  bhikkhu  araññagato
vā   rukkhamūlagato   vā   suññāgāragato   vā  iti  paṭisañcikkhati  atthi
Nu   kho   me  taṃ  pariyuṭṭhānaṃ  ajjhattaṃ  appahīnaṃ  yenāhaṃ  pariyuṭṭhānena
pariyuṭṭhitacitto    yathābhūtaṃ    nappajāneyyaṃ   nappasseyyanti   .   sace
bhikkhave    bhikkhu    kāmarāgapariyuṭṭhito   hoti   pariyuṭṭhitacittova   hoti
sace    bhikkhave    bhikkhu   byāpādapariyuṭṭhito   hoti   pariyuṭṭhitacittova
hoti   sace  bhikkhave  bhikkhu  thīna  middhapariyuṭṭhito  hoti  pariyuṭṭhitacittova
hoti     sace    bhikkhave    bhikkhu    uddhaccakukkuccapariyuṭṭhito    hoti
pariyuṭṭhitacittova    hoti    sace   bhikkhave   bhikkhu   vicikicchāpariyuṭṭhito
hoti   pariyuṭṭhitacittova   hoti   sace   bhikkhave   bhikkhu  idhalokacintāya
pasuto  hoti  pariyuṭṭhitacittova  hoti  sace  bhikkhave  bhikkhu paralokacintāya
pasuto    hoti    pariyuṭṭhitacittova    hoti    sace    bhikkhave   bhikkhu
bhaṇḍanajāto     kalahajāto     vivādāpanno     aññamaññaṃ    mukhasattīhi
vitudanto    viharati    pariyuṭṭhitacittova   hoti   so   evaṃ   pajānāti
natthi  kho  me  taṃ  pariyuṭṭhānaṃ  ajjhattaṃ  appahīnaṃ  yenāhaṃ  pariyuṭṭhānena
pariyuṭṭhitacitto    yathābhūtaṃ   nappajāneyyaṃ   nappasseyyaṃ   supaṇihitaṃ   me
mānasaṃ   saccānaṃ   bodhāyāti   .   idamassa  paṭhamaṃ  ñāṇaṃ  adhigataṃ  hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [544]   Puna  caparaṃ  bhikkhave  ariyasāvako  iti  paṭisañcikkhati  imaṃ
nu   kho   ahaṃ   diṭṭhiṃ   āsevanto   bhāvento  bahulīkaronto  labhāmi
paccattaṃ   samathaṃ   labhāmi   paccattaṃ  nibbuttinti  .  so  evaṃ  pajānāti
imaṃ   kho   ahaṃ   diṭṭhiṃ   āsevanto  bhāvento  bahulīkaronto  labhāmi
Paccattaṃ    samathaṃ   labhāmi   paccattaṃ   nibbuttinti   .   idamassa   dutiyaṃ
ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [545]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāyāhaṃ   diṭṭhiyā   samannāgato   atthi   nu   kho   iti  bahiddhā
añño  samaṇo  vā  brāhmaṇo  vā  tathārūpāya  diṭṭhiyā samannāgatoti.
So   evaṃ   pajānāti  yathārūpāyāhaṃ  diṭṭhiyā  samannāgato  natthi  ito
bahiddhā    añño    samaṇo    vā    brāhmaṇo    vā    tathārūpāya
diṭṭhiyā    samannāgatoti   .   idamassa   tatiyaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [546]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    tathārūpiṃ   āpattiṃ   āpajjati
yathārūpāya   āpattiyā   vuṭṭhānaṃ   paññāyati   atha   kho  naṃ  khippameva
satthari   vā   viññūsu  vā  sabrahmacārīsu  deseti  vivarati  uttānīkaroti
desetvā    vivaritvā   uttānīkatvā   āyatiṃ   saṃvaraṃ   āpajjati  .
Seyyathāpi   bhikkhave   daharo  kumāro  mando  uttānaseyyako  hatthena
vā   pādena   vā  aṅgāraṃ  akkamitvā  khippameva  paṭisaṃharati  evameva
kho   bhikkhave   dhammatā   esā   diṭṭhisampannassa   puggalassa   kiñcāpi
Tathārūpiṃ   āpattiṃ   āpajjati  yathārūpāya  āpattiyā  vuṭṭhānaṃ  paññāyati
atha  kho  naṃ  khippameva  satthari  vā  viññūsu  vā  sabrahmacārīsu  deseti
vivarati    uttānīkaroti   desetvā   vivaritvā   uttānīkatvā   āyatiṃ
saṃvaraṃ   āpajjati   .   so   evaṃ   pajānāti   yathārūpāya   dhammatāya
diṭṭhisampanno    puggalo   samannāgato   ahampi   tathārūpāya   dhammatāya
samannāgatoti    .    idamassa   catutthaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ
lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [547]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    dhammatāya   diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya  dhammatāya  samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  dhammatāya
diṭṭhisampanno    puggalo    samannāgato    dhammatā    esā   bhikkhave
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā pekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya.
     {547.1}   Seyyathāpi   bhikkhave  gāvī  taruṇavacchā  thabbhañca  1-
āluppati   vacchakañca   apacinati  evameva  kho  bhikkhave  dhammatā  esā
diṭṭhisampannassa    puggalassa    kiñcāpi    yāni    tāni   sabrahmacārīnaṃ
uccāvacāni   kiṃkaraṇīyāni   tattha   ussukaṃ   āpanno  hoti  atha  khvassa
tibbā  pekkhā  hoti  adhisīlasikkhāya  adhicittasikkhāya  adhipaññāsikkhāya .
So     evaṃ     pajānāti    yathārūpāya    dhammatāya    diṭṭhisampanno
@Footnote: 1 Ma. thambhañca.
Puggalo   samannāgato   ahampi   tathārūpāya  dhammatāya  samannāgatoti .
Idamassa   pañcamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [548]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne  aṭṭhikatvā  1-  manasikatvā  sabbacetaso  2- samannāharitvā
ohitasoto  dhammaṃ  suṇāti  .  so  evaṃ  pajānāti  yathārūpāya  balatāya
diṭṭhisampanno      puggalo      samannāgato     ahampi     tathārūpāya
balatāya    samannāgatoti   .   idamassa   chaṭṭhaṃ   ñāṇaṃ   adhigataṃ   hoti
ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.
     [549]   Puna   caparaṃ   bhikkhave   ariyasāvako   iti  paṭisañcikkhati
yathārūpāya    balatāya    diṭṭhisampanno   puggalo   samannāgato   ahampi
tathārūpāya   balatāya   samannāgatoti  .  kathaṃrūpāya  ca  bhikkhave  balatāya
diṭṭhisampanno    puggalo    samannāgato    balatā    esā    bhikkhave
diṭṭhisampannassa     puggalassa     yaṃ     tathāgatappavedite    dhammavinaye
desiyamāne   labhati   atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ
pāmujjaṃ   .   so   evaṃ  pajānāti  yathārūpāya  balatāya  diṭṭhisampanno
@Footnote: 1 Ma. aṭṭhiṃkatvā. 2 Ma. sabbacetasā.
Puggalo   samannāgato   ahampi   tathārūpāya   balatāya  samannāgatoti .
Idamassa   sattamaṃ   ñāṇaṃ   adhigataṃ   hoti   ariyaṃ   lokuttaraṃ  asādhāraṇaṃ
puthujjanehi.
     [550]   Evaṃ   sattaṅgasamannāgatassa  kho  bhikkhave  ariyasāvakassa
dhammatā    susamanniṭṭhā    hoti    sotāpattiphalasacchikiriyāya   .   evaṃ
sattaṅgasamannāgato   kho   bhikkhave  ariyasāvako  sotāpattiphalasamannāgato
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Kosambiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 12 page 581-589. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=540&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=540&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=540&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=540&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=540              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7615              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7615              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :