ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         ārogyaparamā 1- lābhā    nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ        khemaṃ amatagāminanti.
     {287.1}  Evaṃ  vutte  māgaṇḍiyo paribbājako bhagavantaṃ etadavoca
acchariyaṃ   bho   gotama   abbhūtaṃ  bho  gotama  yāva  subhāsitañcidaṃ  bhotā
gotamena   ārogyaparamā   lābhā   nibbānaṃ  paramaṃ  sukhanti  mayāpi  2-
kho   etaṃ  bho  gotama  sutaṃ  pubbakānaṃ  paribbājakānaṃ  ācariyapācariyānaṃ
bhāsamānānaṃ   ārogyaparamā   lābhā   nibbānaṃ   paramaṃ   sukhanti   tayidaṃ
bho  gotama  sametīti  .  yaṃ  pana  [3]-  te  māgaṇḍiya  sutaṃ  pubbakānaṃ
paribbājakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   ārogyaparamā   lābhā
nibbānaṃ   paramaṃ   sukhanti   katamantaṃ   ārogyaṃ   katamantaṃ  nibbānanti .
Evaṃ   vutte   māgaṇḍiyo   paribbājako   sakāneva  sudaṃ  4-  gattāni
pāṇinā   anomajjati   idantaṃ   bho   gotama  ārogyaṃ  idantaṃ  nibbānaṃ
ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti.
     [288]    Seyyathāpi   māgaṇḍiya   jaccandho   puriso   so   na
@Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ .    2 Ma. mayāpetaṃ bho .   3 Yu. etaṃ.
@4 Ma. sugattāni .  5 Ma. Yu. ahañhi .   6 Ma. manti pāṭho natthi.
Passeyya   kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni  na
passeyya   pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na
passeyya   mañjeṭṭhikāni   rūpāni   na  passeyya  samavisamaṃ  na  passeyya
tārakarūpāni   na   passeyya   candimasuriye   .  so  suṇeyya  cakkhumato
bhāsamānassa    chekaṃ    vata    bho   odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ
sucinti   .   so   odātapariyesanaṃ   careyya  tamenaṃ  aññataro  puriso
telamasikatena  1-  sāhuḷacīvarena  2-  vañceyya  3- idante ambho purisa
odātaṃ   vatthaṃ   abhirūpaṃ   nimmalaṃ   sucinti   .   so  taṃ  paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti.
     {288.1}  Taṃ  kiṃ  maññasi  māgaṇḍiya  api  nu  so jaccandho puriso
jānanto    passanto    amuṃ    telamasikataṃ   sāhuḷacīvaraṃ   paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya   chekaṃ   vata   bho   odātaṃ  vatthaṃ  abhirūpaṃ  nimmalaṃ  sucinti
udāhu  cakkhumato  saddhāyāti  .  ajānanto  hi  bho  gotama  apassanto
asu  4-  so  jaccandho  puriso  amuṃ  telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya
paṭiggahetvā     pārupeyya    pārupetvā    attamano    attamanavācaṃ
nicchāreyya  chekaṃ  vata  bho  odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5-
cakkhumato   saddhāyāti   6-   .  evameva  kho  māgaṇḍiya  aññatitthiyā
paribbājakā    andhā    acakkhukā   ajānantā   ārogyaṃ   apassantā
@Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi.
@5 Ma. Yu. ayampi pāṭho natthi .   6 Ma. sandhāyāti.
Nibbānaṃ    atha   ca   panimaṃ   gāthaṃ   bhāsanti   ārogyaparamā   lābhā
nibbānaṃ    paramaṃ    sukhanti   .   pubbakehesā   māgaṇḍiya   arahantehi
sammāsambuddhehi gāthā bhāsitā
         ārogyaparamā lābhā   nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ   khemaṃ amatagāminanti
     {288.2}  esā  1-  etarahi  anupubbena  puthujjanagāthā . Ayaṃ
kho    māgaṇḍiya    kāyo   rogabhūto   gaṇḍabhūto   sallabhūto   aghabhūto
ābādhabhūto   so   tvaṃ   imaṃ  kāyaṃ  rogabhūtaṃ  gaṇḍabhūtaṃ  sallabhūtaṃ  aghabhūtaṃ
ābādhabhūtaṃ  idantaṃ  bho  gotama  ārogyaṃ  idantaṃ  nibbānanti  vadesi .
Taṃ   hi  te  māgaṇḍiya  ariyaṃ  cakkhuṃ  natthi  yena  tvaṃ  ariyena  cakkhunā
ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti.
     [289]  Evaṃ  pasanno  ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo
tathā  dhammaṃ  desetuṃ  yathāhaṃ  ārogyaṃ  jāneyyaṃ  nibbānaṃ passeyyanti.
Seyyathāpi    māgaṇḍiya    jaccandho   puriso   [2]-   na    passeyya
kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni   na  passeyya
pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na   passeyya
mañjeṭṭhikāni   rūpāni  na  passeyya  samavisamaṃ  na  passeyya  tārakarūpāni
na   passeyya   candimasuriye   .   tassa   mittāmaccā   ñātisālohitā
bhisakkaṃ    sallakattaṃ    upaṭṭhapeyyuṃ   tassa   so   bhisakko   sallakatto
bhesajjaṃ   kareyya   so   taṃ  bhesajjaṃ  āgamma  na  cakkhūni  uppādeyya
@Footnote: 1 Yu. sā .   2 Ma. Yu. so.
Na   1-   cakkhūni   visodheyya   .  taṃ  kiṃ  maññasi  māgaṇḍiya  nanu  so
vejjo   yāvadeva   kilamathassa  vighātassa  bhāgī  assāti  .  evaṃ  bho
gotama  .  evameva  kho  māgaṇḍiya  ahañceva  2-  te  dhammaṃ deseyyaṃ
idantaṃ    ārogyaṃ    idantaṃ   nibbānanti   so   tvaṃ   ārogyaṃ   na
jāneyyāsi   nibbānaṃ   na   passeyyāsi   so   mamassa   kilamatho  sā
mamassa vihesāti.
     [290]   Evaṃ   pasanno   ahaṃ   bhoto   gotamassa  pahoti  me
bhavaṃ   gotamo   tathā  dhammaṃ  desetuṃ  yathāhaṃ  ārogyaṃ  [3]-  nibbānaṃ
passeyyanti   .   seyyathāpi   māgaṇḍiya   jaccandho   puriso   so  na
passeyya   kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni  na
passeyya   pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na
passeyya   mañjeṭṭhikāni   rūpāni   na  passeyya  samavisamaṃ  na  passeyya
tārakarūpāni   na   passeyya   candimasuriye   .  so  suṇeyya  cakkhumato
bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti.
     {290.1}  So  odātapariyesanaṃ  careyya  tamenaṃ  aññataro puriso
telamasikatena  sāhuḷacīvarena  vañceyya  4-  idante  ambho purisa odātaṃ
vatthaṃ   abhirūpaṃ   nimmalaṃ  sucinti  .  so  taṃ  paṭiggaṇheyya  paṭiggahetvā
pārupeyya    tassa    mittāmaccā   ñātisālohitā   bhisakkaṃ   sallakattaṃ
upaṭṭhapeyyuṃ    tassa    so   bhisakko   sallakatto   bhesajjaṃ   kareyya
uddhaṃvirecanaṃ   adhovirecanaṃ   añjanaṃ   paccañjanaṃ   natthukammaṃ   .  so  taṃ
@Footnote: 1 Yu. nasaddo natthi .   2 Ma. ahañce te .   3 Ma. Yu. jāneyyaṃ.
@4 Ma. gaṇheyya.
Bhesajjaṃ    āgamma   cakkhūni   uppādeyya   cakkhūni   visodheyya   tassa
saha  cakkhuppādā  yo  asukasmiṃ  1-  telamasikate  sāhuḷacīvare chandarāgo
so   pahīyetha   tañcenaṃ   2-  purisaṃ  amittatopi  daheyya  paccatthikatopi
daheyya   apica   jīvitā   voropetabbaṃ   maññeyya   dīgharattaṃ  vata  bho
ahaṃ   iminā   purisena   telamasikatena   sāhuḷacīvarena   nikato  vañcito
paluddho   3-   idante   ambho   purisa  odātaṃ  vatthaṃ  abhirūpaṃ  nimmalaṃ
sucinti   evameva   kho   māgaṇḍiya   ahañceva   te   dhammaṃ  deseyyaṃ
idantaṃ ārogyaṃ idantaṃ nibbānanti.
     {290.2}  So  tvaṃ  ārogyaṃ  jāneyyāsi  nibbānaṃ  passeyyāsi
tassa   te   saha   cakkhuppādā   yo  pañcasūpādānakkhandhesu  chandarāgo
so  pahīyetha  apica  te  evamassa  dīgharattaṃ  vata  bho ahaṃ iminā cittena
nikato  vañcito  paluddho  4-  ahañca  5-  rūpaṃyeva upādiyamāno upādiyiṃ
vedanaṃyeva   upādiyamāno   diyamāno   upādiyiṃ  saññaṃyeva  upādiyamāno
upādiyiṃ    saṅkhāraṃyeva    6-    upādiyamāno   upādiyiṃ   viññāṇaṃyeva
upādiyamāno   upādiyiṃ   tassa   me  upādānapaccayā  bhavo  bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [291]   Evaṃ  pasanno  ahaṃ  bhoto  gotamassa  pahoti  me  bhavaṃ
gotamo   tathā   dhammaṃ   desetuṃ   yathāhaṃ   imamhā   āsanā  anandho
vuṭṭhaheyyanti   .   tenahi   tvaṃ  māgaṇḍiya  sappurise  bhajeyyāsi  yato
@Footnote: 1 Ma. Yu. amusmiṃ .   2 Ma. Yu. tañca naṃ .  3-4 Yu. paladdho .   5 Ma. Yu. ahañhi.
@6 Ma. Yu. saṅkhāre yeva.
Kho    tvaṃ   māgaṇḍiya   sappurise   bhajessasi   tato   tvaṃ   māgaṇḍiya
saddhammaṃ    sossasi   yato   kho   tvaṃ   māgaṇḍiya   saddhammaṃ   sossasi
tato   tvaṃ   māgaṇḍiya   dhammānudhammaṃ   paṭipajjissasi   yato   kho   tvaṃ
māgaṇḍiya    dhammānudhammaṃ    paṭipajjissasi   tato   1-   tvaṃ   māgaṇḍiya
sāmaṃyeva   ñassasi   sāmaṃ  dakkhissasi   2-  ime  rogā  gaṇḍā  sallā
idha  rogā  gaṇḍā  sallā  aparisesā nirujjhanti tassa me upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [292]  Evaṃ  vutte  māgaṇḍiyo  paribbājako  bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya  andhakāre  vā  telapajjotaṃ   dhāreyya  cakkhumanto
rūpāni  dakkhantīti  3-  evameva  bhotā  gotamena anekapariyāyena dhammo
pakāsito   esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
     {292.1}    Yo    kho    māgaṇḍiya   aññatitthiyapubbo   imasmiṃ
dhammavinaye   ākaṅkhati   pabbajjaṃ   ākaṅkhati   upasampadaṃ   so  cattāro
māse    parivasati   catunnaṃ   māsānaṃ   accayena   āraddhacittā   bhikkhū
@Footnote: 1 Ma. tato kho tvaṃ .   2 Sī. Yu. dakkhisi .   3 Yu. dakkhintīti.
Pabbājenti   upasampādenti  bhikkhubhāvāya  apica  mettha  puggalavemattatā
viditāti   .    sace  bhante  aññatitthiyapubbā   1-  imasmiṃ  dhammavinaye
ākaṅkhantā   2-   pabbajjaṃ   ākaṅkhantā   3-   upasampadaṃ   cattāro
māse   parivasanti   4-  catunnaṃ  māsānaṃ  accayena  āraddhacittā  bhikkhū
pabbājenti   upasampādenti  [5]-  ahaṃ  cattāri  vassāni  parivasissāmi
catunnaṃ   [6]-   vassānaṃ   accayena   āraddhacittā  bhikkhū  pabbājentu
upasampādentu   bhikkhubhāvāyāti  .  alattha  kho  māgaṇḍiyo  paribbājako
bhagavato santike pabbajjaṃ alattha upasampadaṃ.
     {292.2}   Acirūpasampanno   kho   panāyasmā  māgaṇḍiyo  eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya   kulaputtā   sammadeva   agārasmā  anagāriyaṃ  pabbajanti  7-
tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   .   aññataro   kho  panāyasmā  māgaṇḍiyo
arahataṃ ahosīti.
                 Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
@Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati .  4 Ma. parivasati.
@5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.



             The Pali Tipitaka in Roman Character Volume 13 page 281-287. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=287&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=287&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=287&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=287&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :