ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
         ārogyaparamā 1- lābhā    nibbānaṃ paramaṃ sukhaṃ
         aṭṭhaṅgiko ca maggānaṃ        khemaṃ amatagāminanti.
     {287.1}  Evaṃ  vutte  māgaṇḍiyo paribbājako bhagavantaṃ etadavoca
acchariyaṃ   bho   gotama   abbhūtaṃ  bho  gotama  yāva  subhāsitañcidaṃ  bhotā
gotamena   ārogyaparamā   lābhā   nibbānaṃ  paramaṃ  sukhanti  mayāpi  2-
kho   etaṃ  bho  gotama  sutaṃ  pubbakānaṃ  paribbājakānaṃ  ācariyapācariyānaṃ
bhāsamānānaṃ   ārogyaparamā   lābhā   nibbānaṃ   paramaṃ   sukhanti   tayidaṃ
bho  gotama  sametīti  .  yaṃ  pana  [3]-  te  māgaṇḍiya  sutaṃ  pubbakānaṃ
paribbājakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   ārogyaparamā   lābhā
nibbānaṃ   paramaṃ   sukhanti   katamantaṃ   ārogyaṃ   katamantaṃ  nibbānanti .
Evaṃ   vutte   māgaṇḍiyo   paribbājako   sakāneva  sudaṃ  4-  gattāni
pāṇinā   anomajjati   idantaṃ   bho   gotama  ārogyaṃ  idantaṃ  nibbānaṃ
ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti.
     [288]    Seyyathāpi   māgaṇḍiya   jaccandho   puriso   so   na
@Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ .    2 Ma. mayāpetaṃ bho .   3 Yu. etaṃ.
@4 Ma. sugattāni .  5 Ma. Yu. ahañhi .   6 Ma. manti pāṭho natthi.

--------------------------------------------------------------------------------------------- page282.

Passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena 1- sāhuḷacīvarena 2- vañceyya 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {288.1} Taṃ kiṃ maññasi māgaṇḍiya api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu cakkhumato saddhāyāti . ajānanto hi bho gotama apassanto asu 4- so jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5- cakkhumato saddhāyāti 6- . evameva kho māgaṇḍiya aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ apassantā @Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi. @5 Ma. Yu. ayampi pāṭho natthi . 6 Ma. sandhāyāti.

--------------------------------------------------------------------------------------------- page283.

Nibbānaṃ atha ca panimaṃ gāthaṃ bhāsanti ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti . pubbakehesā māgaṇḍiya arahantehi sammāsambuddhehi gāthā bhāsitā ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti {288.2} esā 1- etarahi anupubbena puthujjanagāthā . Ayaṃ kho māgaṇḍiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ idantaṃ bho gotama ārogyaṃ idantaṃ nibbānanti vadesi . Taṃ hi te māgaṇḍiya ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. [289] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyanti. Seyyathāpi māgaṇḍiya jaccandho puriso [2]- na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya @Footnote: 1 Yu. sā . 2 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page284.

Na 1- cakkhūni visodheyya . taṃ kiṃ maññasi māgaṇḍiya nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assāti . evaṃ bho gotama . evameva kho māgaṇḍiya ahañceva 2- te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi so mamassa kilamatho sā mamassa vihesāti. [290] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ [3]- nibbānaṃ passeyyanti . seyyathāpi māgaṇḍiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {290.1} So odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya 4- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ . so taṃ @Footnote: 1 Yu. nasaddo natthi . 2 Ma. ahañce te . 3 Ma. Yu. jāneyyaṃ. @4 Ma. gaṇheyya.

--------------------------------------------------------------------------------------------- page285.

Bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya tassa saha cakkhuppādā yo asukasmiṃ 1- telamasikate sāhuḷacīvare chandarāgo so pahīyetha tañcenaṃ 2- purisaṃ amittatopi daheyya paccatthikatopi daheyya apica jīvitā voropetabbaṃ maññeyya dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paluddho 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti evameva kho māgaṇḍiya ahañceva te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti. {290.2} So tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi tassa te saha cakkhuppādā yo pañcasūpādānakkhandhesu chandarāgo so pahīyetha apica te evamassa dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paluddho 4- ahañca 5- rūpaṃyeva upādiyamāno upādiyiṃ vedanaṃyeva upādiyamāno diyamāno upādiyiṃ saññaṃyeva upādiyamāno upādiyiṃ saṅkhāraṃyeva 6- upādiyamāno upādiyiṃ viññāṇaṃyeva upādiyamāno upādiyiṃ tassa me upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [291] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyyanti . tenahi tvaṃ māgaṇḍiya sappurise bhajeyyāsi yato @Footnote: 1 Ma. Yu. amusmiṃ . 2 Ma. Yu. tañca naṃ . 3-4 Yu. paladdho . 5 Ma. Yu. ahañhi. @6 Ma. Yu. saṅkhāre yeva.

--------------------------------------------------------------------------------------------- page286.

Kho tvaṃ māgaṇḍiya sappurise bhajessasi tato tvaṃ māgaṇḍiya saddhammaṃ sossasi yato kho tvaṃ māgaṇḍiya saddhammaṃ sossasi tato tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi yato kho tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi tato 1- tvaṃ māgaṇḍiya sāmaṃyeva ñassasi sāmaṃ dakkhissasi 2- ime rogā gaṇḍā sallā idha rogā gaṇḍā sallā aparisesā nirujjhanti tassa me upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [292] Evaṃ vutte māgaṇḍiyo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {292.1} Yo kho māgaṇḍiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū @Footnote: 1 Ma. tato kho tvaṃ . 2 Sī. Yu. dakkhisi . 3 Yu. dakkhintīti.

--------------------------------------------------------------------------------------------- page287.

Pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā 1- imasmiṃ dhammavinaye ākaṅkhantā 2- pabbajjaṃ ākaṅkhantā 3- upasampadaṃ cattāro māse parivasanti 4- catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti [5]- ahaṃ cattāri vassāni parivasissāmi catunnaṃ [6]- vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. {292.2} Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti 7- tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti. Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati . 4 Ma. parivasati. @5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.


             The Pali Tipitaka in Roman Character Volume 13 page 281-287. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=287&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=287&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=287&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=287&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3905              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :