ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [509]   Tassa   mayhaṃ  rājakumāra  etadahosi  adhigato  kho  me
ayaṃ    dhammo    gambhīro    duddaso    duranubodho    santo    paṇīto
atakkāvacaro     nipuṇo    paṇḍitavedanīyo    .    ālayarāmā    kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā  .  ālayarāmāya  kho  pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatā   paṭiccasamuppādo   .   idaṃpi   kho   ṭhānaṃ  duddasaṃ  yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho

--------------------------------------------------------------------------------------------- page462.

Nibbānaṃ . ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mamassa kilamatho sā mamassa vihesāti . apissu maṃ rājakumāra imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā kicchena me adhigataṃ halandāni pakāsituṃ rāgadosaparetehi nāyaṃ dhammo susambudho paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti 1- tamokkhandhena āvutāti. Itiha me rājakumāra paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya. [510] Atha kho rājakumāra brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi nassati vata bho loko vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti . atha kho rājakumāra brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . atha kho rājakumāra brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti . @Footnote: 1 Yu. dakkhinti.

--------------------------------------------------------------------------------------------- page463.

Idamavoca rājakumāra brahmā sahampati idaṃ vatvā athāparaṃ etadavoca pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito apāpuretaṃ amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvakiṇṇaṃ janatamapetasoko avekkhassu jātijarābhibhūtaṃ uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke desetu 1- bhagavā dhammaṃ aññātāro bhavissantīti.


             The Pali Tipitaka in Roman Character Volume 13 page 461-463. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=509&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=509&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=509&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=509&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=509              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :