ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page477.

Aṅgulimālasuttaṃ [521] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu . Tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā . so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro aṅgulimālo tenaddhānamaggaṃ paṭipajji . addasaṃsu 1- kho gopālakā pasupālakā kassakā padhāvino bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggapaṭipannaṃ disvāna bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi @Footnote: 1 Yu. addasāsuṃ.

--------------------------------------------------------------------------------------------- page478.

Purisā saṅgaritvā 1- saṅgaritvā paṭipajjanti tepi corassa aṅgulimālassa hatthatthaṃ gacchantīti . evaṃ vutte bhagavā tuṇhībhūto agamāsi. [522] Dutiyampi kho gopālakā pasupālakā kassakā padhāvino bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi purisā saṅgaritvā saṅgaritvā paṭipajjanti tepi corassa aṅgulimālassa hatthatthaṃ gacchantīti. Atha 2- kho bhagavā tuṇhībhūto agamāsi. [523] Tatiyampi kho gopālakā pasupālakā kassakā padhāvino bhagavantaṃ etadavocuṃ mā samaṇa etaṃ maggaṃ paṭipajji etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti etañhi samaṇa maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi purisā @Footnote: 1 Sī. saṃharitvā . 2 Yu. dutiyampi.

--------------------------------------------------------------------------------------------- page479.

Saṅgaritvā saṅgaritvā paṭipajjanti tepi corassa aṅgulimālassa hatthatthaṃ gacchantīti. Atha kho bhagavā tuṇhībhūto agamāsi. [524] Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ . disvānassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho imañhi maggaṃ dasapi purisā vīsampi purisā tiṃsampi purisā cattāḷīsampi purisā [1]- saṅgaritvā 2- saṅgaritvā paṭipajjanti tepi mama hatthatthaṃ gacchanti atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati yannūnāhaṃ [3]- samaṇaṃ jīvitā voropeyyanti . atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi . Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 4- yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbathāmena 5- gacchanto na sakkoti sampāpuṇituṃ . atha kho corassa aṅgulimālassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho ahañhi pubbe hatthiṃpi dhāvantaṃ anupatitvā gaṇhāmi assaṃpi dhāvantaṃ anupatitvā gaṇhāmi rathaṃpi dhāvantaṃ anupatitvā gaṇhāmi migaṃpi dhāvantaṃ anupatitvā gaṇhāmi atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbathāmena gacchanto na sakkomi sampāpuṇitunti . ṭhitova 6- bhagavantaṃ etadavoca tiṭṭha samaṇa tiṭṭha samaṇāti . ṭhito ahaṃ aṅgulimāla tvañca tiṭṭhāti. @Footnote: 1 Yu. etthantare paṇṇāsampi purisāti dissanti . 2 Yu. saṃharitvā. @3 Yu. etthantare imanti dissati. 4 Yu. abhisaṅkhāsi. 5 yu sabbatthāmena. @6 Yu. vasaddo natthi.

--------------------------------------------------------------------------------------------- page480.

[525] Atha kho corassa aṅgulimālassa etadahosi ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiññā atha ca panāyaṃ samaṇo gacchaṃyevāha ṭhito ahaṃ aṅgulimāla tvañca tiṭṭhāti yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti. {525.1} Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi gacchaṃ vadesi samaṇaṭṭhitomhi mamañca brūsi ṭhitamaṭṭhitosi pucchāmi taṃ samaṇa etamatthaṃ kathaṃ ṭhito tvaṃ ahamaṭṭhitomhi. Ṭhito ahaṃ aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ tuvañca pāṇesu asaññatosi tasmā ṭhitohaṃ tuvamaṭṭhitosi. Cirassaṃ vata me mahito mahesī mahāvanaṃ samaṇa 1- paccupādi 2- sohaṃ carissāmi pajahissa 3- pāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ itveva coro asimāvudhañca sobbhe papāte narake manvakāri 4- @Footnote: 1 Sī. Yu. samaṇoyaṃ . 2 Yu. paccavādi . 3 Yu. cirassā pahāssaṃ. @4 Yu. anvakārī.

--------------------------------------------------------------------------------------------- page481.

Avandi coro sugatassa pāde tattheva naṃ pabbajjaṃ ayāci. Buddho ca kho kāruṇiko mahesī yo satthā lokassa sadevakassa tamehi bhikkhūti tadā avoca eseva tassa ahu bhikkhubhāvoti. Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthī tena cārikaṃ pakkāmi . anupubbena cārikaṃ caramāno yena sāvatthī tadavasari. [526] Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti coro te deva vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti taṃ devo paṭisedhetūti . atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhamitvā 1- divādivassa yena ārāmo tena pāvisi yāvatikā 2- yānassa bhūmi yānena gantvā yānā paccorohitvā 3- pattikova yena bhagavā tenupasaṅkami @Footnote: 1 Yu. nikkhami . 2 Yu. yāvatiko . 3 Yu. paccārohitvā.

--------------------------------------------------------------------------------------------- page482.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [527] Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadikosalaṃ bhagavā etadavoca kinnu te mahārāja rājā māgadho seniyo bimbisāro kupito vesālikā vā licchavī aññe vā paṭirājānoti . na kho me bhante rājā māgadho seniyo bimbisāro kupito napi vesālikā licchavī napi aññe paṭirājāno coro me bhante vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu tena gāmāpi agāmā katā nigamāpi anigamā katā janapadāpi ajanapadā katā so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti tāhaṃ 1- bhante paṭisedhissāmīti. Sace pana tvaṃ mahārāja aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ kinti taṃ kareyyāsīti . Abhivādeyyāma vā bhante paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma kuto panassa bhante dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti. [528] Tena kho pana samayena āyasmā aṅgulimālo bhagavato @Footnote: 1 Yu. nāhaṃ.

--------------------------------------------------------------------------------------------- page483.

Avidūre nisinno hoti . atha kho bhagavā dakkhiṇabāhaṃ paggahetvā rājānaṃ pasenadikosalaṃ etadavoca eso mahārāja aṅgulimāloti . Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso . atha kho bhagavā rājānaṃ pasenadikosalaṃ bhītaṃ saṃviggalomahaṭṭhajātaṃ viditvā rājānaṃ pasenadikosalaṃ etadavoca mā bhāyi mahārāja mā bhāyi mahārāja natthi te ito 1- bhayanti . Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so paṭippassambhi . atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca ayyo no bhante aṅgulimāloti . evaṃ mahārājāti . Kathaṃgotto [2]- ayyassa pitā kathaṃgottā ayyassa mātāti . gaggo kho mahārāja pitā mantānī mātāti . abhiramatu bhante ayyo gaggo mantānīputto ahamayyassa gaggassa mantānīputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti . tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paṃsukūliko tecīvariko . atha kho āyasmā aṅgulimālo rājānaṃ pasenadikosalaṃ etadavoca alaṃ mahārāja paripuṇṇaṃ me ticīvaranti. [529] Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . @Footnote: 1 Yu. ato . 2 Yu. etthantare bhanteti dissati.

--------------------------------------------------------------------------------------------- page484.

Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāvañcidaṃ bhante bhagavā adantānaṃ dametā asamentānaṃ 1- sametā apparinibbutānaṃ parinibbāpetā yaṃ hi mayaṃ bhante nāsakkhimhā daṇḍenapi satthenapi dametuṃ so bhagavatā adaṇḍena asatthena 2- danto handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni [3]- mahārāja kālaṃ maññasīti . atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [530] Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ . disvānassa etadahosi kilissanti vata bho sattā kilissanti vata bho sattāti . atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ disvāna me etadahosi kilissanti @Footnote: 1 Yu. asantānaṃ . 2 Yu. asattheneva . 3 Yu. etthantare tvanti dissati.

--------------------------------------------------------------------------------------------- page485.

Vata bho sattā kilissanti vata bho sattāti. [531] Tenahi tvaṃ aṅgulimāla yena sā itthī 1- tenupasaṅkama upasaṅkamitvā taṃ itthiṃ evaṃ vadehi yatohaṃ bhagini jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu sotthi gabbhassāti . so hi nūna me bhante sampajānamusāvādo bhavissati mayā hi bhante bahū sañcicca pāṇā jīvitā voropitāti . Tenahi tvaṃ aṅgulimāla yena sā itthī 2- tenupasaṅkama upasaṅkamitvā taṃ itthiṃ evaṃ vadehi yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu sotthi gabbhassāti . evaṃ bhanteti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthī tenupasaṅkami upasaṅkamitvā taṃ itthiṃ etadavoca yatohaṃ bhagini ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā tena saccena sotthi te hotu sotthi gabbhassāti. Atha kho sotthitthiyā ahosi sotthi gabbhassa. [532] Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā @Footnote: 1-2 katthaci potthake yena sāvatthīti pāṭho dissati.

--------------------------------------------------------------------------------------------- page486.

Upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā aṅgulimālo arahataṃ ahosi. [533] Atha kho āyasmā aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ 1- piṇḍāya pāvisi . tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati . atha kho āyasmā aṅgulimālo bhinnena sīsena lohitena gaḷantena bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ aṅgulimālaṃ etadavoca adhivāsehi tvaṃ brāhmaṇa adhivāsehi tvaṃ brāhmaṇa yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye paceyyāsi tassa tvaṃ brāhmaṇa kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesīti. [534] Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yo ca pubbe pamajjitvā pacchā so nappamajjati somaṃ lokaṃ pabhāseti abbhāmuttova candimā @Footnote: 1 Yu. sāvatthiṃ.

--------------------------------------------------------------------------------------------- page487.

Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati somaṃ lokaṃ pabhāseti abbhāmuttova candimā yo have daharo bhikkhu yuñjati buddhasāsane somaṃ lokaṃ pabhāseti abbhāmuttova candimā disā hi me dhammakathaṃ suṇantu disā hi me yuñjantu buddhasāsane disā hi me te manujā 1- bhajantu ye dhammamevādapayanti santo disā hi me khantivodānaṃ 2- avirodhappasaṃsanaṃ 3- suṇantu dhammaṃ kālena tañca anuvidhiyantu na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañci naṃ pappuyya paramaṃ santiṃ rakkheyya tasathāvare udakañhi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā daṇḍeneke damayanti aṅkusebhi kasāhi ca adaṇḍena asatthena ahaṃ daṇḍomhi 4- tādinā ahiṃsakoti me nāmaṃ hiṃsakassa pure sato ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañci naṃ @Footnote: 1 Yu. manusse . 2 Yu. khantivādānaṃ . 3 Yu. avirodhappasaṃsīnaṃ. @4 Yu. dantomhi.

--------------------------------------------------------------------------------------------- page488.

Coro ahaṃ pure āsiṃ aṅgulimāloti vissuto vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ lohitapāṇī pure āsiṃ aṅgulimāloti vissuto saraṇagamanaṃpassa bhavanetti samūhatā tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ svāgataṃ 1- nāpagataṃ nayidaṃ dummanti taṃ mama suvibhattesu 2- dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ svāgataṃ 3- nāpagataṃ nayidaṃ dummanti taṃ mama tisso vijjā anuppattā kataṃ buddhassa sāsananti. Aṅgulimālasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ---------- @Footnote: 1-3 Yu. sāgataṃ . 2 Yu. paṭibhattesu.


             The Pali Tipitaka in Roman Character Volume 13 page 477-488. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=521&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=521&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=521&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=521&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=521              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :