ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                 Bakkulattheracchariyabbhūtasuttaṃ 1-
     [380]  Evamme  sutaṃ  ekaṃ  samayaṃ āyasmā bakkulo 2- rājagahe
viharati   veḷuvane   kalandakanivāpe   .   atha   kho   acelo  kassapo
āyasmato     bakkulassa     purāṇagihisahāyo    yenāyasmā    bakkulo
tenupasaṅkami    upasaṅkamitvā    āyasmatā   bakkulena   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ  nisinno  kho  acelo  kassapo  āyasmantaṃ  bakkulaṃ  etadavoca
kīvaciraṃ   pabbajitosi  āvuso  bakkulāti  .  asīti  me  āvuso  vassāni
pabbajitassāti   .   imehi  pana  te  āvuso  bakkula  asītiyā  vassehi
katikkhattuṃ methuno dhammo paṭisevitoti.
     [381]  Na  kho  maṃ  āvuso  kassapa  evaṃ  pucchitabbaṃ  imehi pana
te   āvuso   bakkula   asītiyā   vassehi   katikkhattuṃ  methuno  dhammo
paṭisevitoti   evañca   kho  maṃ  āvuso  kassapa  pucchitabbaṃ  imehi  pana
te    āvuso    bakkula    asītiyā   vassehi   katikkhattuṃ   kāmasaññā
uppannapubbāti  .  [3]-  asīti  me  āvuso  4-  vassāni  pabbajitassa
nābhijānāmi    kāmasaññaṃ    uppannapubbanti   .   yampāyasmā   bakkulo
asītiyā   vassehi   nābhijānāti   kāmasaññaṃ   uppannapubbaṃ   idampi  mayaṃ
āyasmato   bakkulassa   acchariyaṃ   abbhūtadhammaṃ   dhārema   .  asīti  me
@Footnote: 1 Yu. bakkulasuttanti dissati .  2 Po. bakulo Ma. bākulo .  3 Yu. etthantare
@imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ kāmasaññā
@uppannapubbātīti dissati. 4 kassapa.
Āvuso    vassāni    pabbajitassa    nābhijānāmi   byāpādasaññaṃ   ...
Vihiṃsāsaññaṃ    uppannapubbaṃ    yampāyasmā   bakkulo   asītiyā   vassehi
nābhijānāti    vihiṃsāsaññaṃ    uppannapubbaṃ    idampi    mayaṃ   āyasmato
bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema.
     [382]   Asīti   me   āvuso  vassāni  pabbajitassa  nābhijānāmi
kāmavitakkaṃ   uppannapubbaṃ   .   yampāyasmā   bakkulo  asītiyā  vassehi
nābhijānāti    kāmavitakkaṃ    uppannapubbaṃ    idampi    mayaṃ   āyasmato
bakkulassa   acchariyaṃ   abbhūtadhammaṃ   dhārema   .   asīti   me   āvuso
vassāni   pabbajitassa   nābhijānāmi   byāpādavitakkaṃ   ...  vihiṃsāvitakkaṃ
uppannapubbaṃ   .   yampāyasmā   bakkulo  asītiyā  vassehi  nābhijānāti
vihiṃsāvitakkaṃ    uppannapubbaṃ    idampi    mayaṃ    āyasmato    bakkulassa
acchariyaṃ abbhūtadhammaṃ dhārema.
     [383]   Asīti   me   āvuso  vassāni  pabbajitassa  nābhijānāmi
gahapaticīvaraṃ    sāditā   .   yampāyasmā   bakkulo   asītiyā   vassehi
nābhijānāmi   gahapaticīvaraṃ   sāditā   idampi   mayaṃ  āyasmato  bakkulassa
acchariyaṃ  abbhūtadhammaṃ  dhārema  .  asīti  me  āvuso  vassāni pabbajitassa
nābhijānāmi   satthena   cīvaraṃ  chinditā  ...  nābhijānāmi  sūciyā  cīvaraṃ
sibbitā  ...  nābhijānāmi  rajanāya  cīvaraṃ rajitā ... Nābhijānāmi kaṭhine
cīvaraṃ  sibbitā  ... Nābhijānāmi sabrahmacārīnaṃ 1- cīvarakammaṃ vicāritā ...
Nābhijānāmi  nimantanaṃ  sāditā  ... Nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ
@Footnote: 1 Yu. sabrahmacārī cīvarakamme byāpāritā.
Aho     vata    maṃ    koci    nimanteyyāti    .pe.    nābhijānāmi
antaraghare  nisīditā  ... Nābhijānāmi antaraghare bhuñjitā ... Nābhijānāmi
mātugāmassa  anubyañjanaso  nimittaṃ  gahetā  ... Nābhijānāmi mātugāmassa
dhammaṃ    desitā    antamaso   catuppadampi   gāthaṃ   ...   nābhijānāmi
bhikkhunūpassayaṃ  upasaṅkamitā  ...  nābhijānāmi  bhikkhuniyā dhammaṃ desitā ...
Nābhijānāmi  sikkhamānāya  dhammaṃ  desitā  ...  nābhijānāmi  sāmaṇerāya
dhammaṃ   desitā   ...   nābhijānāmi   pabbājetā   ...  nābhijānāmi
upasampādetā  ...  nābhijānāmi nissayaṃ detā ... Nābhijānāmi sāmaṇeraṃ
upaṭṭhāpetā  ...  nābhijānāmi  jantāghare  nahāyitā  ... Nābhijānāmi
cuṇṇena   nahāyitā   ...   nābhijānāmi   sabrahmacārigattaparikammaṃ   1-
sāditā ... Nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi ...
Nābhijānāmi   bhesajjaṃ   pariharitā   2-   antamaso  haritakīkhaṇḍampi  ...
Nābhijānāmi     apassenakaṃ    apasayitā    3-    ...    nābhijānāmi
seyyaṃ    kappetā    .    yampāyasmā   bakkulo   asītiyā   vassehi
nābhijānāmi   seyyaṃ   kappetā   idampi   mayaṃ   āyasmato   bakkulassa
acchariyaṃ abbhūtadhammaṃ dhārema.
     [384]   Asīti   me   āvuso  vassāni  pabbajitassa  nābhijānāmi
gāmantasenāsane   vassaṃ   upagantā   .  yampāyasmā  bakkulo  asītiyā
vassehi   nābhijānāti   gāmantasenāsane   vassaṃ  upagantā  idampi  mayaṃ
āyasmato   bakkulassa   acchariyaṃ   abbhūtadhammaṃ   dhārema  .  sattāhameva
@Footnote: 1 Yu. kamme byāpajjitā. Ma. vicāritā .  2 Ma. upaharitā .  3 Yu. apassetā.
Kho   ahaṃ  āvuso  sāraṇo  1-  raṭṭhapiṇḍaṃ  bhuñjiṃ  atha  aṭṭhamiyaṃ  aññā
udapādi   .   yampāyasmā   bakkulo   sattāhameva   sāraṇo  raṭṭhapiṇḍaṃ
bhuñji    atha    aṭṭhamiyaṃ   aññā   udapādi   idampi   mayaṃ   āyasmato
bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema.
     [385]   Labheyyāhaṃ  āvuso  bakkula  imasmiṃ  dhammavinaye  pabbajjaṃ
labheyyaṃ   upasampadanti   .   alattha   kho   acelo   kassapo   imasmiṃ
dhammavinaye    pabbajjaṃ    alattha   upasampadaṃ   .   acirūpasampanno   kho
panāyasmā   kassapo   eko   vūpakaṭṭho  appamatto  ātāpī  pahitatto
viharanto   na   cirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro kho panāyasmā kassapo arahataṃ ahosi.
     [386]  Atha  kho  āyasmā  bakkulo  aparena  samayena  apāpuraṇaṃ
ādāya   vihārena   vihāraṃ  upasaṅkamitvā  evamāha  abhikkamathāyasmanto
abhikkamathāyasmanto   ajja   me   parinibbānaṃ  bhavissatīti  .  yampāyasmā
bakkulo    apāpuraṇaṃ    ādāya    vihārena    vihāraṃ    upasaṅkamitvā
evamāha     abhikkamathāyasmanto     abhikkamathāyasmanto    ajja    me
parinibbānaṃ   bhavissatīti   idampi   mayaṃ   āyasmato   bakkulassa   acchariyaṃ
abbhūtadhammaṃ dhāremāti.
@Footnote: 1 Po. Ma. saraṇo. Yu. sāṇo. ito paraṃ īdisameva.
     [387]   Atha   kho   āyasmā   bakkulo   majjhe   bhikkhusaṅghassa
nisinnako   parinibbāyi   .   yampāyasmā   bakkulo  majjhe  bhikkhusaṅghassa
nisinnako   parinibbāyi   idampi   mayaṃ   āyasmato   bakkulassa   acchariyaṃ
abbhūtadhammaṃ dhāremāti.
            Bakkulattheracchariyabbhūtasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 14 page 255-259. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=380&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=380&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=380&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=380&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=380              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3514              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3514              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :