ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [50]  Tesañca  vo  bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ    aññamaññassa    vacīsaṅkhāro   3-   uppajjeyya   diṭṭhipaḷāso
cetaso   āghāto   appaccayo   anabhiraddhi   .  tattha  ekatopakkhikānaṃ
bhikkhūnaṃ   yaṃ   bhikkhuṃ   suvacataraṃ  maññeyyātha  so  upasaṅkamitvā  evamassa
vacanīyo    yanno    āvuso    amhākaṃ    samaggānaṃ    sammodamānānaṃ
avivadamānānaṃ    sikkhataṃ    aññamaññassa    3-   vacīsaṅkhāro   uppanno
diṭṭhipaḷāso   cetaso   āghāto   appaccayo  anabhiraddhi  taṃ  jānamāno
samaṇo   garaheyyāti   .   sammā   byākaramāno  bhikkhave  bhikkhu  evaṃ
@Footnote: 1 Ma. etthantare  bhavissatīti dissati .   2 Ma. Yu. etthantare bhikkhaveti
@ālapanaṃ dissati .   3 Ma. sabbattha vacīsaṅkhāro.
Byākareyya    yanno    āvuso   amhākaṃ   samaggānaṃ   sammodamānānaṃ
avivadamānānaṃ   sikkhataṃ   aññamaññassa  vacīsaṅkhāro  uppanno  diṭṭhipaḷāso
cetaso     āghāto     appaccayo     anabhiraddhi    taṃ    jānamāno
samaṇo   garaheyyāti   .   etampanāvuso   dhammaṃ   appahāya   nibbānaṃ
sacchikareyyāti  .  sammā  byākaramāno  bhikkhave  bhikkhu evaṃ byākareyya
etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.
     {50.1}   Athāparesaṃ  ekatopakkhikānaṃ  bhikkhūnaṃ  yaṃ  bhikkhuṃ  suvacataraṃ
maññeyyātha   so   upasaṅkamitvā   evamassa   vacanīyo  yanno  āvuso
amhākaṃ   samaggānaṃ   sammodamānānaṃ   avivadamānānaṃ  sikkhataṃ  aññamaññassa
vacīsaṅkhāro   uppanno   diṭṭhipaḷāso   cetaso   āghāto   appaccayo
anabhiraddhi   taṃ  jānamāno  samaṇo  garaheyyāti  .  sammā  byākaramāno
bhikkhave   bhikkhu   evaṃ  byākareyya  yanno  āvuso  amhākaṃ  samaggānaṃ
sammodamānānaṃ        avivadamānānaṃ        sikkhataṃ        aññamaññassa
vacīsaṅkhāro   uppanno   diṭṭhipaḷāso   cetaso   āghāto   appaccayo
anabhiraddhi taṃ jānamāno samaṇo garaheyyāti.
     {50.2} Etampanāvuso dhammaṃ appahāya [1]- nibbānaṃ sacchikareyyāti
sammā  byākaramāno  bhikkhave  bhikkhu  evaṃ  byākareyya etaṃ kho āvuso
dhammaṃ   appahāya  na  nibbānaṃ  sacchikareyyāti  .  tañce  bhikkhave  bhikkhuṃ
pare  evaṃ  puccheyyuṃ  āyasmatā  no  ete bhikkhū akusalā vuṭṭhāpetvā
kusale   patiṭṭhāpitāti   .   sammā  byākaramāno  bhikkhave  bhikkhu  evaṃ
@Footnote: 1 Po. Yu. itoparaṃ nasaddo dissati.
Byākareyya   idhāhaṃ   āvuso   yena   bhagavā  tenupasaṅkamiṃ  tassa  me
bhagavā  dhammaṃ  deseti  1-  tassāhaṃ  2-  dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ
taṃ   te   bhikkhū  dhammaṃ  sutvā  akusalā  vuṭṭhahiṃsu  kusale  patiṭṭhahiṃsūti .
Evaṃ   byākaramāno  kho  bhikkhave  bhikkhu  na  cevattānukkaṃseti  na  paraṃ
vambheti   dhammassa   cānudhammaṃ   byākaroti   na   ca   koci  sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ āgacchatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                   Kintisuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
@Footnote: 1 Ma. Yu. desesi .  2 Ma. Yu. tāhaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 46-48. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=50&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=50&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=50&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=50&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=459              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :