ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Vibhaṅgavaggo
                        ------
                      bhaddekarattasuttaṃ
     [526]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   bhaddekarattassa  vo  bhikkhave  uddesañca  vibhaṅgañca
desissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [527] Bhagavā etadavoca
          atītaṃ nānvāgameyya             nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                 appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                 ahorattamatanditaṃ
          taṃ ve bhaddekarattoti            santo ācikkhate munīti.
     [528]  Kathañca  bhikkhave  atītaṃ  anvāgameti  .  evaṃrūpo  ahosiṃ
Atītamaddhānanti  tattha  nandiṃ  samanvāneti evaṃvedano ahosiṃ atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃsañño    ahosiṃ    atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃsaṅkhāro   ahosiṃ   atītamaddhānanti
tattha    nandiṃ    samanvāneti    evaṃviññāṇo   ahosiṃ   atītamaddhānanti
tattha    nandiṃ    samanvāneti    .    evaṃ    kho    bhikkhave   atītaṃ
anvāgameti.
     [529]  Kathañca  bhikkhave  atītaṃ  nānvāgameti  .  evaṃrūpo ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   ahosiṃ
atītamaddhānanti    tattha   nandiṃ   na   samanvāneti   evaṃsañño   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃsaṅkhāro  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃviññāṇo  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na  samanvāneti  .  evaṃ  kho  bhikkhave
atītaṃ nānvāgameti.
     [530]   Kathañca   bhikkhave  anāgataṃ  paṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   siyaṃ
.pe.   evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.  evaṃ
viññāṇo    siyaṃ    anāgatamaddhānanti   tattha   nandiṃ   samanvāneti  .
Evaṃ kho bhikkhave anāgataṃ paṭikaṅkhati.
     [531]  Kathañca  bhikkhave  anāgataṃ  nappaṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   siyaṃ
.pe.   Evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.  evaṃ
viññāṇo   siyaṃ   anāgatamaddhānanti   tattha   nandiṃ   na  samanvāneti .
Evaṃ kho bhikkhave anāgataṃ nappaṭikaṅkhati.
     [532]   Kathañca  bhikkhave  paccuppannesu  dhammesu  saṃhirati  .  idha
bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  .pe.
Saññaṃ    .pe.    saṅkhāre    .pe.   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ   vā   attānaṃ   attani   vā   viññāṇaṃ   viññāṇasmiṃ  vā
attānaṃ. Evaṃ kho bhikkhave paccuppannesu dhammesu saṃhirati.
     [533]   Kathañca   bhikkhave  paccuppannesu  dhammesu  na  saṃhirati .
Idha   bhikkhave   sutavā   ariyasāvako   ariyānaṃ   dassāvī   ariyadhammassa
kovido    ariyadhamme   suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa
kovido   sappurisadhamme   suvinīto  1-  na  rūpaṃ  attato  samanupassati  na
rūpavantaṃ   vā   attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ
na   vedanaṃ   .pe.   na   saññaṃ   .pe.   na   saṅkhāre   .pe.  na
viññāṇaṃ    attato    samanupassati    na    viññāṇavantaṃ   vā   attānaṃ
na   attani   vā   viññāṇaṃ   na   viññāṇasmiṃ   vā  attānaṃ  .  evaṃ
kho bhikkhave paccuppannesu dhammesu na saṃhirati.
@Footnote: 1 Yu. vinīto.
     [534] Atītaṃ nānvāgameyya   nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                 appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ *-        ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                  ahorattamatanditaṃ
          taṃ ve bhaddekarattoti            santo ācikkhate munīti
bhaddekarattassa   vo   bhikkhave   uddesañca   vibhaṅgañca  desissāmīti .
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      ----------
@Footnote:* mīkār—kṛ´์ khagœ kicmātappaṃ peḌna kiccamātappaṃ
                   Ānandabhaddekarattasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ānando  upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā  kathāya  sandasseti
samādapeti    samuttejeti    sampahaṃseti    bhaddekarattassa    uddesañca
vibhaṅgañca bhāsati.



             The Pali Tipitaka in Roman Character Volume 14 page 348-352. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=526&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=526&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=526&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=526&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=526              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4421              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :