ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                  Mahākaccānabhaddekarattasuttaṃ
     [548]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .   atha   kho   āyasmā   samiddhi  rattiyā  paccūsasamayaṃ
paccuṭṭhāya    yena    tapodo   tenupasaṅkami   gattāni   parisiñcituṃ  .
Tapode    gattāni   parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi
gattāni   pubbāpayamāno   .  atha  kho  aññatarā  devatā  abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ  tapodaṃ  obhāsetvā  yenāyasmā
samiddhi tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi.
     [549]   Ekamantaṃ   ṭhitā  kho  sā  devatā  āyasmantaṃ  samiddhiṃ
etadavoca  dhāresi  tvaṃ  bhikkhu  bhaddekarattassa  uddesañca vibhaṅgañcāti.
Na    kho    ahaṃ    āvuso    dhāremi    bhaddekarattassa   uddesañca
vibhaṅgañca    tvaṃ    panāvuso    dhāresi    bhaddekarattassa   uddesañca
vibhaṅgañcāti   .   ahampi   kho   bhikkhu   na   dhāremi   bhaddekarattassa
uddesañca    vibhaṅgañca    dhāresi   pana   tvaṃ   bhikkhu   bhaddekarattiyo
gāthāti   .   na   kho   ahaṃ  āvuso  dhāremi  bhaddekarattiyo  gāthā
tvaṃ   panāvuso   dhāresi   bhaddekarattiyo   gāthāti   .   ahampi  kho
bhikkhu   na   dhāremi   bhaddekarattiyo   gāthā   uggaṇhāhi   tvaṃ  bhikkhu
bhaddekarattassa    uddesañca    vibhaṅgañca    pariyāpuṇāhi    tvaṃ   bhikkhu
bhaddekarattassa  uddesañca  vibhaṅgañca  dhārehi  tvaṃ  bhikkhu  bhaddekarattassa
uddesañca      vibhaṅgañca     atthasañhito     bhikkhu     bhaddekarattassa
Uddeso   ca   vibhaṅgo   ca   ādibrahmacariyakoti   .   idamavoca  sā
devatā idaṃ vatvā tatthevantaradhāyi.
     [550]   Atha   kho  āyasmā  samiddhi  tassā  rattiyā  accayena
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  samiddhi  bhagavantaṃ
etadavoca   idhāhaṃ   bhante   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   yena
tapodo    tenupasaṅkamiṃ    gattāni   parisiñcituṃ   .   tapode   gattāni
parisiñcitvā      paccuttaritvā     ekacīvaro     aṭṭhāsiṃ     gattāni
pubbāpayamāno   .   atha   kho  bhante  aññatarā  devatā  abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   tapodaṃ   obhāsetvā   yenāhaṃ
tenupasaṅkami    upasaṅkamitvā    ekamantaṃ    aṭṭhāsi   ekamantaṃ   ṭhitā
kho   sā   devatā  maṃ  etadavoca  dhāresi  tvaṃ  bhikkhu  bhaddekarattassa
uddesañca vibhaṅgañcāti.
     {550.1}  Evaṃ  vutte  ahaṃ  bhante  taṃ  devataṃ etadavocaṃ na kho
ahaṃ    āvuso    dhāremi    bhaddekarattassa    uddesañca    vibhaṅgañca
tvaṃ       panāvuso      dhāresi      bhaddekarattassa      uddesañca
vibhaṅgañcāti   .   ahampi   kho   bhikkhu   na   dhāremi   bhaddekarattassa
uddesañca    vibhaṅgañca    dhāresi   pana   tvaṃ   bhikkhu   bhaddekarattiyo
gāthāti   .   na   kho   ahaṃ  āvuso  dhāremi  bhaddekarattiyo  gāthā
tvaṃ   panāvuso   dhāresi   bhaddekarattiyo   gāthāti   .   ahampi  kho
bhikkhu   na   dhāremi   bhaddekarattiyo   gāthā   uggaṇhāhi   tvaṃ  bhikkhu
Bhaddekarattassa    uddesañca    vibhaṅgañca    pariyāpuṇāhi    tvaṃ   bhikkhu
bhaddekarattassa  uddesañca  vibhaṅgañca  dhārehi  tvaṃ  bhikkhu  bhaddekarattassa
uddesañca      vibhaṅgañca     atthasañhito     bhikkhu     bhaddekarattassa
uddeso   ca   vibhaṅgo   ca   ādibrahmacariyakoti  .  idamavoca  bhante
sā  devatā  idaṃ  vatvā  tatthevantaradhāyi  .  sādhu  me  bhante bhagavā
bhaddekarattassa   uddesañca   vibhaṅgañca   desetūti   .   tenahi   bhikkhu
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evambhanteti   kho
āyasmā samiddhi bhagavato paccassosi.
     [551] Bhagavā etadavoca
          atītaṃ nānvāgameyya           nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ               appattañca anāgataṃ
          paccuppannañca yo dhammaṃ    tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ          ko jaññā maraṇaṃ suve
          na hi no saṅgarantena         mahāsenena maccunā
          evaṃvihārimātāpiṃ               ahorattamatanditaṃ
          taṃ ve bhaddekarattoti          santo ācikkhate munīti.
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [552]  Atha  kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
Atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
          atītaṃ nānvāgameyya           nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ               appattañca anāgataṃ
          paccuppannañca yo dhammaṃ    tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ           ko jaññā maraṇaṃ suve
          na hi no saṅgarantena          mahāsenena maccunā
          evaṃvihārimātāpiṃ                ahorattamatanditaṃ
          taṃ ve bhaddekarattoti          santo ācikkhate munīti
ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  vibhajeyyāti  .  atha kho
tesaṃ   bhikkhūnaṃ   etadahosi   ayaṃ   kho   āyasmā  mahākaccāno  satthu
ceva    saṃvaṇṇito    sambhāvito    ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti
cāyasmā    mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna  mayaṃ  yenāyasmā  mahākaccāno  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti.
     [553]  Atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   mahākaccānena   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ   nisīdiṃsu   .   ekamantaṃ
Nisinnā   kho   te   bhikkhū   āyasmantaṃ   mahākaccānaṃ  etadavocuṃ  idaṃ
kho   no   āvuso   kaccāna   bhagavā  saṅkhittena  uddesaṃ  uddisitvā
vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
     atītaṃ nānvāgameyya      .pe.
     Taṃ    ve    bhaddekarattoti        santo    ācikkhate   munīti
tesanno    āvuso    kaccāna    amhākaṃ    acirapakkantassa   bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
     atītaṃ nānvāgameyya      .pe.
     Taṃ    ve    bhaddekarattoti        santo    ācikkhate   munīti
ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa  vitthārena  atthaṃ  vibhajeyyāti  tesanno
āvuso  kaccāna  amhākaṃ  etadahosi  ayaṃ  kho  āyasmā  mahākaccāno
satthu    ceva    saṃvaṇṇito    sambhāvito    ca   viññūnaṃ   sabrahmacārīnaṃ
pahoti   cāyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   ...   atthaṃ
vibhajituṃ   yannūna   mayaṃ   yenāyasmā   mahākaccāno   tenupasaṅkameyyāma
upasaṅkamitvā    āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti
vibhajatāyasmā mahākaccānoti.
     [554]   Seyyathāpi   āvuso   puriso   sāratthiko   sāragavesī
Sārapariyesanañcaramāno   mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
mūlaṃ   atikkamma   khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya
evaṃ    sampadamidaṃ    āyasmantānaṃ   satthari   sammukhībhūte   taṃ   bhagavantaṃ
atisitvā  1-  amhe  etamatthaṃ  paṭipucchitabbaṃ  maññatha  2-  so  hāvuso
bhagavā   jānaṃ   jānāti   passaṃ   passati  cakkhubhūto  ñāṇabhūto  dhammabhūto
brahmabhūto    vattā   pavattā   atthassa   ninnetā   amatassa   dātā
dhammasāmī   tathāgato   so   ceva   panetassa   kālo  ahosi  3-  yaṃ
bhagavantaṃyeva  etamatthaṃ  paṭipuccheyyātha  yathā  no  4- bhagavā byākareyya
tathā naṃ dhāreyyāthāti.
     {554.1}    Addhāvuso    kaccāna    bhagavā    jānaṃ   jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā   atthassa   ninnetā   amatassa   dātā   dhammasāmī   tathāgato
so   ceva   panetassa   kālo   ahosi   yaṃ   bhagavantaṃyeva   etamatthaṃ
paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
apicāyasmā   mahākaccāno   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena   atthaṃ   vibhajituṃ   vibhajatāyasmā   mahākaccāno
agarukaritvāti  .  tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti.
Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ.
@Footnote: 1 Po. atikkamitvā .  2 Yu. maññetha .  3 Yu. hoti .  4 Po. Ma. Yu. vo.
     [555]  Āyasmā  mahākaccāno  etadavoca  yaṃ  kho  no āvuso
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā vihāraṃ paviṭṭho
       atītaṃ nānvāgameyya       .pe.
       Taṃ ve bhaddekarattoti      santo ācikkhate munīti
imassa   kho   ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa
vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
     [556]   Kathañcāvuso   atītaṃ   anvāgameti   .  iti  me  cakkhu
ahosi    atītamaddhānaṃ    iti   rūpāti   tattha   chandarāgapaṭibaddhaṃ   hoti
viññāṇaṃ        chandarāgapaṭibaddhattā       viññāṇassa       tadabhinandati
tadabhinandanto  atītaṃ  anvāgameti  .  iti  me  sotaṃ  ahosi atītamaddhānaṃ
iti  saddāti  ...  iti  me  ghānaṃ  ahosi atītamaddhānaṃ iti gandhāti ...
Iti  me  jivhā  ahosi  atītamaddhānaṃ  iti  rasāti  ...  iti me kāyo
ahosi   atītamaddhānaṃ   iti   phoṭṭhabbāti  ...  iti  me  mano  ahosi
atītamaddhānaṃ   iti   dhammāti   tattha   chandarāgapaṭibaddhaṃ   hoti   viññāṇaṃ
chandarāgapaṭibaddhattā      viññāṇassa      tadabhinandati      tadabhinandanto
atītaṃ anvāgameti. Evaṃ kho āvuso atītaṃ anvāgameti.
     [557]   Kathañcāvuso   atītaṃ   nānvāgameti  .  iti  me  cakkhu
ahosi   atītamaddhānaṃ   iti   rūpāti   tattha   na  chandarāgapaṭibaddhaṃ  hoti
viññāṇaṃ    na    chandarāgapaṭibaddhattā    viññāṇassa    na    tadabhinandati
Na   tadabhinandanto   atītaṃ   nānvāgameti   .   iti  me  sotaṃ  ahosi
atītamaddhānaṃ   iti   saddāti  ...  iti  me  ghānaṃ  ahosi  atītamaddhānaṃ
iti  gandhāti  ...  iti  me  jivhā  ahosi atītamaddhānaṃ iti rasāti ...
Iti  me  kāyo  ahosi  atītamaddhānaṃ  iti  phoṭṭhabbāti  ...  iti  me
mano   ahosi   atītamaddhānaṃ   iti   dhammāti  tattha  na  chandarāgapaṭibaddhaṃ
hoti       viññāṇaṃ      na      chandarāgapaṭibaddhattā      viññāṇassa
na   tadabhinandati   na   tadabhinandanto  atītaṃ  nānvāgameti  .  evaṃ  kho
āvuso atītaṃ nānvāgameti.
     [558]   Kathañcāvuso   anāgataṃ   paṭikaṅkhati   .  iti  me  cakkhu
siyā   anāgatamaddhānaṃ   iti   rūpāti   appaṭiladdhassa   paṭilābhāya  cittaṃ
paṇidahati     cetaso     paṇidhānapaccayā     tadabhinandati    tadabhinandanto
anāgataṃ   paṭikaṅkhati   .   iti   me   sotaṃ  siyā  anāgatamaddhānaṃ  iti
saddāti  ...  iti  me  ghānaṃ  siyā  anāgatamaddhānaṃ  iti  gandhāti ...
Iti  me  jivhā  siyā  anāgatamaddhānaṃ  iti  rasāti  ... Iti me kāyo
siyā   anāgatamaddhānaṃ   iti   phoṭṭhabbāti  ...  iti  me  mano  siyā
anāgatamaddhānaṃ    iti    dhammāti    appaṭiladdhassa    paṭilābhāya   cittaṃ
paṇidahati     cetaso     paṇidhānapaccayā     tadabhinandati    tadabhinandanto
anāgataṃ paṭikaṅkhati. Evaṃ kho āvuso anāgataṃ paṭikaṅkhati.
     [559]   Kathañcāvuso   anāgataṃ  nappaṭikaṅkhati  .  iti  me  cakkhu
siyā   anāgatamaddhānaṃ   iti   rūpāti   appaṭiladdhassa   paṭilābhāya  cittaṃ
Na    paṇidahati    cetaso    apaṇidhānapaccayā    na    tadabhinandati    na
tadabhinandanto    anāgataṃ   nappaṭikaṅkhati   .   iti   me   sotaṃ   siyā
anāgatamaddhānaṃ  iti  saddāti  ...  iti  me  ghānaṃ  siyā anāgatamaddhānaṃ
iti  gandhāti  ...  iti  me  jivhā siyā anāgatamaddhānaṃ iti rasāti ...
Iti  me  kāyo  siyā  anāgatamaddhānaṃ  iti  phoṭṭhabbāti  ...  iti me
mano   siyā   anāgatamaddhānaṃ   iti   dhammāti  appaṭiladdhassa  paṭilābhāya
cittaṃ    na    paṇidahati    cetaso    apaṇidhānapaccayā   na   tadabhinandati
na   tadabhinandanto   anāgataṃ   nappaṭikaṅkhati   .   evaṃ   kho   āvuso
anāgataṃ nappaṭikaṅkhati.
     [560]    Kathañcāvuso    paccuppannesu    dhammesu   saṃhirati  .
Yañcāvuso   cakkhu   ye   ca   rūpā   ubhayametaṃ   paccuppannaṃ  tasmiṃyeva
paccuppanne    chandarāgapaṭibaddhaṃ    hoti   viññāṇaṃ   chandarāgapaṭibaddhattā
viññāṇassa        tadabhinandati        tadabhinandanto       paccuppannesu
dhammesu  saṃhirati  .  yañcāvuso  sotaṃ  ye  ca  saddā  ...  yañcāvuso
ghānaṃ  ye  ca gandhā ... Yā cāvuso jivhā ye ca rasā ... Yo cāvuso
kāyo  ye  ca  phoṭṭhabbā  ... Yo cāvuso mano ye ca dhammā ubhayametaṃ
paccuppannaṃ        tasmiṃyeva        paccuppanne       chandarāgapaṭibaddhaṃ
hoti         viññāṇaṃ         chandarāgapaṭibaddhattā        viññāṇassa
tadabhinandati    tadabhinandanto    paccuppannesu    dhammesu    saṃhirati   .
Evaṃ kho āvuso paccuppannesu dhammesu saṃhirati.
     [561]   Kathañcāvuso   paccuppannesu   dhammesu   na   saṃhirati .
Yañcāvuso   cakkhu   ye   ca   rūpā   ubhayametaṃ   paccuppannaṃ  tasmiṃyeva
paccuppanne      na     chandarāgapaṭibaddhaṃ     hoti     viññāṇaṃ     na
chandarāgapaṭibaddhattā       viññāṇassa      na      tadabhinandati      na
tadabhinandanto    paccuppannesu   dhammesu   na   saṃhirati   .   yañcāvuso
sotaṃ  ye  ca  saddā ... Yañcāvuso ghānaṃ ye ca gandhā ... Yā cāvuso
jivhā ye ca rasā ... Yo cāvuso kāyo ye ca phoṭṭhabbā ... Yo cāvuso
mano   ye  ca  dhammā  ubhayametaṃ  paccuppannaṃ  tasmiṃyeva  paccuppanne  na
chandarāgapaṭibaddhaṃ      hoti     viññāṇaṃ     na     chandarāgapaṭibaddhattā
viññāṇassa     na    tadabhinandati    na    tadabhinandanto    paccuppannesu
dhammesu   na  saṃhirati  .  evaṃ  kho  āvuso  paccuppannesu  dhammesu  na
saṃhirati.
     [562]  Yaṃ  kho  no  āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
       atītaṃ nānvāgameyya     .pe.
       Taṃ ve bhaddekarattoti    santo ācikkhate munīti
imassa   kho   ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa
vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ   ājānāmi
ākaṅkhamānā   ca   pana  tumhe  āyasmanto  bhagavantaṃyeva  upasaṅkamitvā
etamatthaṃ   paṭipuccheyyātha   yathā   vo   bhagavā   byākaroti  tathā  naṃ
dhāreyyāthāti.
     [563]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante
bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā vihāraṃ paviṭṭho
      atītaṃ nānvāgameyya      .pe.
      Taṃ    ve    bhaddekarattoti        santo   ācikkhate   munīti
tesanno   bhante   amhākaṃ   acirapakkantassa   bhagavato  etadahosi  idaṃ
kho   no   āvuso  bhagavā  saṅkhittena  uddesaṃ  uddisitvā  vitthārena
atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho
        atītaṃ nānvāgameyya          nappaṭikaṅkhe anāgataṃ
        yadatītampahīnantaṃ              appattañca anāgataṃ
        paccuppannañca yo dhammaṃ   tattha tattha vipassati
        asaṃhiraṃ asaṅkuppaṃ               taṃ viddhā manubrūhaye
        ajjeva kiccamātappaṃ         ko jaññā maraṇaṃ suve
        na hi no saṅgarantena        mahāsenena maccunā
        evaṃvihārimātāpiṃ               ahorattamatanditaṃ
        taṃ ve bhaddekarattoti         santo ācikkhate munīti
ko   nu   kho   imassa   bhagavatā   saṅkhittena   uddesassa  uddiṭṭhassa
Vitthārena   atthaṃ   avibhattassa  vitthārena  atthaṃ  vibhajeyyāti  tesanno
bhante    amhākaṃ    etadahosi   ayaṃ   kho   āyasmā   mahākaccāno
satthu    ceva    saṃvaṇṇito    sambhāvito    ca   viññūnaṃ   sabrahmacārīnaṃ
pahoti   cāyasmā  mahākaccāno  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna     mayaṃ     yenāyasmā     mahākaccāno    tenupasaṅkameyyāma
upasaṅkamitvā    āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti
atha   kho   mayaṃ   bhante   yenāyasmā   mahākaccāno  tenupasaṅkamimhā
upasaṅkamitvā     āyasmantaṃ    mahākaccānaṃ    etamatthaṃ    paṭipucchimhā
tesanno   bhante  āyasmatā  mahākaccānena  imehi  ākārehi  imehi
padehi imehi byañjanehi attho vibhattoti.
     [564]   Paṇḍito   bhikkhave   mahākaccāno   mahāpañño  bhikkhave
mahākaccāno  mañcepi  [1]-  bhikkhave  etamatthaṃ  paṭipuccheyyātha  ahampi
taṃ   evamevaṃ   byākareyyaṃ   yathātaṃ   mahākaccānena   byākataṃ  eso
ceva tassa attho evañca naṃ dhārethāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
            Mahākaccānabhaddekarattasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------
@Footnote: 1 Ma. Yu. etthantare tumheti dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 357-368. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=548&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=548&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=548&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=548&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=548              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :