ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                     Dakkhiṇāvibhaṅgasuttaṃ
     [706]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ  nigrodhārāme  .  atha  kho  mahāpajāpatī  1-  gotamī  navaṃ
dussayugaṃ   ādāya   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnā  kho  mahāpajāpatī
gotamī   bhagavantaṃ   etadavoca   idaṃ  me  bhante  navaṃ  dussayugaṃ  bhagavantaṃ
uddissa    sāmaṃ    kantaṃ   sāmaṃ   vāyitaṃ   taṃ   me   bhante   bhagavā
paṭiggaṇhātu anukampaṃ upādāyāti.
     [707]   Evaṃ   vutte   bhagavā  mahāpajāpatiṃ  gotamiṃ  etadavoca
saṅghe   gotami   dehi  saṅghe  te  dinne  ahañceva  pūjito  bhavissāmi
saṅgho  cāti  .  dutiyampi  kho  mahāpajāpatī  gotamī  bhagavantaṃ  etadavoca
idaṃ   me   bhante   navaṃ  dussayugaṃ  bhagavantaṃ  uddissa  sāmaṃ  kantaṃ  sāmaṃ
vāyitaṃ   taṃ   me  bhante  bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti .
Dutiyampi    kho    bhagavā    mahāpajāpatiṃ   gotamiṃ   etadavoca   saṅghe
gotami   dehi   saṅghe  te  dinne  ahañceva  pūjito  bhavissāmi  saṅgho
cāti   .   tatiyampi   kho   mahāpajāpatī   gotamī   bhagavantaṃ  etadavoca
idaṃ   me   bhante   navaṃ  dussayugaṃ  bhagavantaṃ  uddissa  sāmaṃ  kantaṃ  sāmaṃ
vāyitaṃ   taṃ   me  bhante  bhagavā  paṭiggaṇhātu  anukampaṃ  upādāyāti .
Tatiyampi   kho   bhagavā   mahāpajāpatiṃ  gotamiṃ  etadavoca  saṅghe  gotami
@Footnote: 1 Ma. mahāpajāpati. sabbattha evaṃ ñātabbaṃ.
Dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti.
     [708]   Evaṃ   vutte  āyasmā  ānando  bhagavantaṃ  etadavoca
paṭiggaṇhātu   bhante   bhagavā   mahāpajāpatiyā   gotamiyā  navaṃ  dussayugaṃ
bahukārā  1-  bhante  mahāpajāpatī  gotamī  bhagavato  mātucchā āpādikā
posikā    khīrassa   dāyikā   bhagavantaṃ   janettiyā   kālakatāya   thaññaṃ
pāyesi    bhagavāpi    bhante    bahukāro    mahāpajāpatiyā   gotamiyā
bhagavantaṃ   bhante   āgamma   mahāpajāpatī   gotamī   buddhaṃ   saraṇaṃ  gatā
dhammaṃ   saraṇaṃ   gatā   saṅghaṃ   saraṇaṃ   gatā   bhagavantaṃ   bhante  āgamma
mahāpajāpatī   gotamī   pāṇātipātā   paṭiviratā  adinnādānā  paṭiviratā
kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā
paṭiviratā     bhagavantaṃ     bhante     āgamma    mahāpajāpatī    gotamī
buddhe    aveccappasādena    samannāgatā    dhamme   aveccappasādena
samannāgatā   saṅghe  aveccappasādena  samannāgatā  ariyakantehi  sīlehi
samannāgatā   bhagavantaṃ   bhante   āgamma   mahāpajāpatī   gotamī  dukkhe
nikkaṅkhā  dukkhasamudaye  nikkaṅkhā  dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā
paṭipadāya    nikkaṅkhā    bhagavāpi    bhante    bahukāro   mahāpajātiyā
gotamiyāti.
     [709]   Evametaṃ   ānanda   evametaṃ   ānanda   yaṃ  hānanda
puggalo   puggalaṃ   āgamma   buddhaṃ   saraṇaṃ   gato   hoti   dhammaṃ  saraṇaṃ
gato    hoti    saṅghaṃ   saraṇaṃ   gato   hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
@Footnote: 1 Po. Ma. Yu. bahūpakārā.
Añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.1}   Yaṃ   hānanda  puggalo  puggalaṃ  āgamma  pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti  imassānanda  puggalassa  iminā  puggalena  na  supaṭikāraṃ
vadāmi     yadidaṃ    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ    sāmīcikammaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena.
     {709.2}    Yaṃ   hānanda   puggalo   puggalaṃ   āgamma   buddhe
aveccappasādena    samannāgato    hoti    dhamme    aveccappasādena
samannāgato    hoti    saṅghe   aveccappasādena   samannāgato   hoti
ariyakantehi    sīlehi    samannāgato    hoti   imassānanda   puggalassa
iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ  paccuṭṭhānaṃ
añjalikammaṃ         sāmīcikammaṃ        cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānuppadānena.
     {709.3}  Yaṃ  hānanda  puggalo  puggalaṃ  āgamma  dukkhe nikkaṅkho
hoti   dukkhasamudaye   nikkaṅkho   hoti   dukkhanirodhe   nikkaṅkho   hoti
dukkhanirodhagāminiyā     paṭipadāya     nikkaṅkho     hoti    imassānanda
puggalassa   iminā   puggalena   na   supaṭikāraṃ   vadāmi  yadidaṃ  abhivādanaṃ
paccuṭṭhānaṃ      añjalikammaṃ      sāmīcikammaṃ      cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānuppadānena.
     [710]  Cuddasa  kho  panimānanda  pāṭipuggalikā  dakkhiṇā  [1]-.
@Footnote: 1 Ma. etthantare katamā cuddasāti dissanti.
Tathāgate    arahante    sammāsambuddhe    dānaṃ   deti   ayaṃ   paṭhamā
pāṭipuggalikā  dakkhiṇā  .  paccekasambuddhe  1-  dānaṃ  deti  ayaṃ dutiyā
pāṭipuggalikā   dakkhiṇā   .   tathāgatasāvake   arahante   dānaṃ   deti
ayaṃ    tatiyā    pāṭipuggalikā    dakkhiṇā    .   arahattaphalasacchikiriyāya
paṭipanne   dānaṃ   deti   ayaṃ   catutthā   pāṭipuggalikā   dakkhiṇā  .
Anāgāmissa   dānaṃ   deti   ayaṃ   pañcamī   pāṭipuggalikā   dakkhiṇā .
Anāgāmiphalasacchikiriyāya     paṭipanne    dānaṃ    deti    ayaṃ    chaṭṭhā
pāṭipuggalikā   dakkhiṇā   .   sakadāgāmissa   dānaṃ   deti  ayaṃ  sattamī
pāṭipuggalikā     dakkhiṇā    .    sakadāgāmiphalasacchikiriyāya    paṭipanne
dānaṃ   deti   ayaṃ   aṭṭhamī   pāṭipuggalikā   dakkhiṇā   .  sotāpanne
dānaṃ  deti  ayaṃ  navamī  pāṭipuggalikā  dakkhiṇā. Sotāpattiphalasacchikiriyāya
paṭipanne      dānaṃ      deti      ayaṃ      dasamī     pāṭipuggalikā
dakkhiṇā   .  bāhirake  kāmesu  vītarāge  dānaṃ  deti  ayaṃ  ekādasamī
pāṭipuggalikā    dakkhiṇā    .    puthujjanasīlavante   dānaṃ   deti   ayaṃ
dvādasamī   pāṭipuggalikā   dakkhiṇā  .  puthujjanadussīle  dānaṃ  deti  ayaṃ
terasamī   pāṭipuggalikā   dakkhiṇā   .   tiracchānagate  dānaṃ  deti  ayaṃ
cuddasamī pāṭipuggalikā dakkhiṇāti.
     [711]  Tatrānanda  tiracchānagate  dānaṃ  datvā  sataguṇā  dakkhiṇā
pāṭikaṅkhitabbā   .   puthujjanadussīle   dānaṃ  datvā  sahassaguṇā  dakkhiṇā
pāṭikaṅkhitabbā    .    puthujjanasīlavante   dānaṃ   datvā   satasahassaguṇā
@Footnote: 1 Yu. paccekabuddhe.
Dakkhiṇā   pāṭikaṅkhitabbā  .  bāhirake  kāmesu  vītarāge  dānaṃ  datvā
koṭisatasahassaguṇā   dakkhiṇā   pāṭikaṅkhitabbā  .  sotāpattiphalasacchikiriyāya
paṭipanne     dānaṃ    datvā    asaṅkheyyā    appameyyā    dakkhiṇā
pāṭikaṅkhitabbā   .   ko   pana   vādo  sotāpanne  ko  pana  vādo
sakadāgāmiphalasacchikiriyāya   paṭipanne   ko   pana   vādo   sakadāgāmissa
ko   pana   vādo   anāgāmiphalasacchikiriyāya  paṭipanne  ko  pana  vādo
anāgāmissa   ko   pana   vādo   arahattaphalasacchikiriyāya  paṭipanne  ko
pana  vādo  tathāgatasāvake  arahante  ko  pana  vādo  paccekasambuddhe
ko pana vādo tathāgate arahante sammāsambuddhe.
     [712]   Satta   kho   panimānanda  saṅghagatā  dakkhiṇā  .  [1]-
buddhappamukhe  ubhatosaṅghe  dānaṃ  deti  ayaṃ  paṭhamā  saṅghagatā  dakkhiṇā.
Tathāgate   parinibbute   ubhatosaṅghe  dānaṃ  deti  ayaṃ  dutiyā  saṅghagatā
dakkhiṇā  .  bhikkhusaṅghe  dānaṃ  deti  ayaṃ  tatiyā  saṅghagatā  dakkhiṇā .
Bhikkhunīsaṅghe    dānaṃ   deti   ayaṃ   catutthā   saṅghagatā   dakkhiṇā  .
Ettake   me   bhikkhū   ca   bhikkhuniyo  ca  saṅghato  uddissathāti  dānaṃ
deti   ayaṃ   pañcamī   saṅghagatā   dakkhiṇā   .   ettake   me  bhikkhū
saṅghato   uddissathāti   dānaṃ  deti  ayaṃ  chaṭṭhā  saṅghagatā  dakkhiṇā .
Ettikā   2-   me  bhikkhuniyo  saṅghato  uddissathāti  dānaṃ  deti  ayaṃ
sattamī saṅghagatā dakkhiṇā.
     [713]   Bhavissanti   kho   panānanda   anāgatamaddhānaṃ  gotrabhuno
@Footnote: 1 Ma. etthantare katamā satta .  2 Po. Ma. Yu. ettakā.
Kāsāvakaṇṭhā   dussīlā   pāpadhammā   tesu   dussīlesu   saṅghaṃ  uddissa
dānaṃ    dassanti    tadāpahaṃ    ānanda   saṅghagataṃ   dakkhiṇaṃ   asaṅkheyyaṃ
appameyyaṃ    vadāmi    na    tvevāhaṃ   ānanda   kenaci   pariyāyena
saṅghagatāya dakkhiṇāya pāṭipuggalikadānaṃ mahapphalataraṃ vadāmi.
     [714]    Catasso    kho    panimānanda    dakkhiṇāvisuddhiyo  .
Katamā   catasso   .   atthānanda   dakkhiṇā   dāyakato   visujjhati  no
paṭiggāhakato    atthānanda    dakkhiṇā    paṭiggāhakato   visujjhati   no
dāyakato    atthānanda    dakkhiṇā    neva   dāyakato   visujjhati   no
paṭiggāhakato    atthānanda    dakkhiṇā    dāyakato    ceva    visujjhati
paṭiggāhakato ca.
     [715]    Kathañcānanda    dakkhiṇā    dāyakato    visujjhati   no
paṭiggāhakato   .   idhānanda   dāyako   hoti   sīlavā   kalyāṇadhammo
paṭiggāhakā    honti    dussīlā    pāpadhammā   evaṃ   kho   ānanda
dakkhiṇā dāyakato visujjhati no paṭiggāhakato.
     [716]    Kathañcānanda   dakkhiṇā   paṭiggāhakato   visujjhati   no
dāyakato  .  idhānanda  dāyako  hoti  dussīlo  pāpadhammo  paṭiggāhakā
honti    sīlavanto    kalyāṇadhammā    evaṃ   kho   ānanda   dakkhiṇā
paṭiggāhakato visujjhati no dāyakato.
     [717]   Kathañcānanda   dakkhiṇā   neva   dāyakato  visujjhati  no
paṭiggāhakato   .   idhānanda   dāyako   ca  hoti  dussīlo  pāpadhammo
Paṭiggāhakā   ca   honti   dussīlā   pāpadhammā   evaṃ   kho  ānanda
dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.
     [718]    Kathañcānanda    dakkhiṇā    dāyakato   ceva   visujjhati
paṭiggāhakato  ca  .  idhānanda  dāyako  ca  hoti  sīlavā  kalyāṇadhammo
paṭiggāhakā   ca   honti   sīlavanto  kalyāṇadhammā  evaṃ  kho  ānanda
dakkhiṇā   dāyakato   ceva   visujjhati   paṭiggāhakato  ca  .  imā  kho
ānanda catasso dakkhiṇāvisuddhiyoti.
     [719]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
               yo sīlavā dussīlesu dadāti
               dānaṃ dhammena laddhaṃ 1- supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               sā dakkhiṇā dāyakato visujjhati
               yo dussīlo sīlavantesu dadāti
               dānaṃ adhammena laddhaṃ appasannacitto
               anabhisaddahaṃ kammaphalaṃ uḷāraṃ
               sā dakkhiṇā paṭiggāhakato visujjhati
               yo dussīlo dussīlesu dadāti
               dānaṃ adhammena laddhaṃ appasannacitto
@Footnote: 1 Sī. Yu. laddhā.
               Anabhisaddahaṃ kammaphalaṃ uḷāraṃ
               na taṃ dānaṃ vipulaphalanti brūmi 1-
               yo sīlavā sīlavantesu dadāti
               dānaṃ dhammena laddhaṃ supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               taṃ ve dānaṃ vipulaphalanti brūmi
               yo vītarāgo vītarāgesu dadāti
               dānaṃ dhammena laddhaṃ supasannacitto
               abhisaddahaṃ kammaphalaṃ uḷāraṃ
               taṃ ve dānaṃ āmisadānānamagganti 2-.
               Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ.
                    Vibhaṅgavaggo catuttho.
                        -------
                        Tassuddānaṃ
                  bhaddisāla samiddhi candano
                  aggivessamāṇavo varañāṇī
                  sārathi uddissinā araṇena
                  pukkusa saccavaro vadānaṃ.
                        -------
@Footnote: 1 Yu. sā dakkhiṇā nevubhato visujjhati .  2 Yu. āmisadānaṃ vipulanti brūmi.



             The Pali Tipitaka in Roman Character Volume 14 page 456-463. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=706&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=706&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=706&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=706&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=706              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5710              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5710              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :