ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [766]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  mahāpajāpatī  gotamī
pañcamattehi     bhikkhunīsatehi    saddhiṃ    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhitā   kho   mahāpajāpatī   gotamī  bhagavantaṃ  etadavoca  ovadatu  bhante
bhagavā   bhikkhuniyo   anusāsatu   bhante  bhagavā  bhikkhuniyo  karotu  bhante
bhagavā bhikkhunīnaṃ dhammikathanti.
     [767]  Tena  kho  pana  samayena  therā  bhikkhū bhikkhuniyo ovadanti
pariyāyena   .   āyasmā  pana  nandako  na  icchati  bhikkhuniyo  ovadituṃ
pariyāyena   .  atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  kassa
nu  kho  ānanda  ajja  pariyāyo  bhikkhuniyo  ovadituṃ pariyāyenāti 1-.
Sabbeheva   bhante   kato   pariyāyo   bhikkhuniyo   ovadituṃ  pariyāyena
ayaṃ    bhante   āyasmā   nandako   na   icchati   bhikkhuniyo   ovadituṃ
pariyāyenāti.
     {767.1}  Atha  kho  bhagavā  āyasmantaṃ  nandakaṃ  āmantesi ovada
nandaka   bhikkhuniyo   anusāsa   nandaka   bhikkhuniyo  karohi  tvaṃ  brāhmaṇa
bhikkhunīnaṃ   dhammikathanti  .  evambhanteti  kho  āyasmā  nandako  bhagavato
@Footnote: 1 Sī. Yu. ito paraṃ nandakassa bhante pariyāyo bhikkhuniyo ovadituṃ pariyāyenāti vacanaṃ
@dissati.
Paṭissutvā    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisi    .    sāvatthiyaṃ    piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto  attadutiyo  1-  yena  rājakārāmo  tenupasaṅkami .
Addasāsuṃ  2-  kho  tā  bhikkhuniyo  āyasmantaṃ  nandakaṃ dūratova āgacchantaṃ
disvāna    āsanaṃ    paññāpesuṃ    udakañca   pādānaṃ   upaṭṭhapesuṃ  .
Nisīdi   kho   āyasmā   nandako   paññatte   āsane   nisajja  pāde
pakkhālesi   .   tāpi  kho  bhikkhuniyo  āyasmantaṃ  nandakaṃ  abhivādetvā
ekamantaṃ nisīdiṃsu.
     [768]  Ekamantaṃ  nisinnā  kho  tā  bhikkhuniyo  āyasmā nandako
etadavoca   paṭipucchakathā   kho   bhaginiyo   bhavissati   tattha  ājānantīti
ājānāmātissa    vacanīyaṃ    na    ājānantīti    na   ājānāmātissa
vacanīyaṃ   yassā   vā   panassa   kaṅkhā  vā  vimati  vā  ahameva  tattha
paṭipucchitabbo   idaṃ   bhante   kathaṃ   imassa   kvatthoti  .  ettakenapi
mayaṃ   bhante   ayyassa   nandakassa   attamanā   abhinandāma  3-  yanno
ayyo nandako pavāretīti.
     [769]   Taṃ   kiṃ   maññatha   bhaginiyo   cakkhu   niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
@Footnote: 1 Po. adutiyo .  2 Po. Ma. addasaṃsu .  3 Sī. abhiraddhā.
Hetaṃ   bhante   .   taṃ   kiṃ  maññatha  bhaginiyo  sotaṃ  niccaṃ  vā  aniccaṃ
vāti   .   aniccaṃ   bhante  .pe.  ghānaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante  .pe.  jivhā  niccā  vā  aniccā  vāti  .  aniccā
bhante   .pe.   kāyo   nicco   vā   anicco   vāti   .  anicco
bhante  .pe.  mano  nicco  vā  anicco  vāti  .  anicco  bhante.
Yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante . Yampanāniccaṃ
dukkhaṃ    vipariṇāmadhammaṃ    kallaṃ    nu    taṃ    samanupassituṃ   etaṃ   mama
esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ  kissa
hetu   .   pubbeva   no  hetaṃ  bhante  yathābhūtaṃ  sammappaññāya  sudiṭṭhaṃ
itipi   me   cha   ajjhattikā   āyatanā   aniccāti   .   sādhu  sādhu
bhaginiyo    evaṃ    hetaṃ    bhaginiyo    hoti   ariyasāvakassa   yathābhūtaṃ
sammappaññāya passato.
     [770]   Taṃ   kiṃ   maññatha   bhaginiyo  rūpā  niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante   .   taṃ   kiṃ   maññatha   bhaginiyo   saddā  niccā  vā  aniccā
vāti  .  aniccā  bhante  .pe.  gandhā  niccā  vā  aniccā  vāti.
Aniccā   bhante  .pe.  rasā  niccā  vā  aniccā  vāti  .  aniccā
bhante   .pe.   phoṭṭhabbā   niccā   vā  aniccā  vāti  .  aniccā
Bhante   .pe.   dhammā   niccā   vā   aniccā   vāti   .  aniccā
bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama   esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ
kissa   hetu   .   pubbeva   no  hetaṃ  bhante  yathābhūtaṃ  sammappaññāya
sudiṭṭhaṃ   itipi   me   cha  bāhirā  āyatanā  aniccāti  .  sādhu  sādhu
bhaginiyo    evaṃ    hetaṃ    bhaginiyo    hoti   ariyasāvakassa   yathābhūtaṃ
sammappaññāya passato.
     [771]   Taṃ   kiṃ   maññatha   bhaginiyo   cakkhuviññāṇaṃ   niccaṃ   vā
aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ
vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ
nu   taṃ   samanupassituṃ   etaṃ  mama  esohamasmi  eso  me  attāti .
No    hetaṃ    bhante   .   taṃ   kiṃ   maññatha   bhaginiyo   sotaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  ghānaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .pe.  jivhāviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  kāyaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  manoviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ
vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
Eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ kissa hetu. Pubbeva
no   hetaṃ   bhante   yathābhūtaṃ   sammappaññāya   sudiṭṭhaṃ   itipi  me  cha
viññāṇakāyā    aniccāti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ
bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
     [772]   Seyyathāpi   bhaginiyo   telappadīpassa   jhāyato  telampi
aniccaṃ    vipariṇāmadhammaṃ    vaṭṭipi    aniccā    vipariṇāmadhammā   accipi
aniccā   vipariṇāmadhammā   ābhāpi   aniccā   vipariṇāmadhammā   .  yo
nu   kho   bhaginiyo   evaṃ   vadeyya   amussa   telappadīpassa   jhāyato
telampi    aniccaṃ    vipariṇāmadhammaṃ    vaṭṭipi   aniccā   vipariṇāmadhammā
accipi    aniccā    vipariṇāmadhammā   yā   ca   khvassa   ābhā   sā
niccā    dhuvā   sassatā   avipariṇāmadhammāti   sammā   nu   kho   so
bhaginiyo   vadamāno   vadeyyāti   .   no  hetaṃ  bhante  .  taṃ  kissa
hetu   .   amussa   hi  bhante  telappadīpassa  jhāyato  telampi  aniccaṃ
vipariṇāmadhammaṃ    vaṭṭipi    aniccā    vipariṇāmadhammā   accipi   aniccā
vipariṇāmadhammā pagevassa ābhā aniccā vipariṇāmadhammāti.
     [773]  Evameva  kho  bhaginiyo  yo nu kho [1]- evaṃ vadeyya cha
kho   me   ajjhattikā   āyatanā   aniccā   yañca   kho   ajjhattike
āyatane  paṭicca  paṭisaṃvedemi  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  taṃ
niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammanti   sammā  nu  kho  so  bhaginiyo
vadamāno   vadeyyāti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu .
@Footnote: 1 Po. etthantare bhaginiyoti dissati.
Tajjaṃ   tajjaṃ   bhante  paccayaṃ  paṭicca  tajjā  tajjā  vedanā  uppajjati
tajjassa  tajjassa  paccayassa  nirodhā  tajjā  tajjā  vedanā nirujjhatīti.
Sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo   hoti   ariyasāvakassa
yathābhūtaṃ sammappaññāya passato.
     [774]   Seyyathāpi  bhaginiyo  mahato  rukkhassa  tiṭṭhato  sāravato
mūlampi    aniccaṃ    vipariṇāmadhammaṃ    khandhopi   anicco   vipariṇāmadhammo
sākhāpalāsampi      aniccaṃ      vipariṇāmadhammaṃ     chāyāpi     aniccā
vipariṇāmadhammā  .  yo  nu  kho  bhaginiyo  evaṃ  vadeyya  amussa  mahato
rukkhassa   tiṭṭhato   sāravato   mūlampi   aniccaṃ   vipariṇāmadhammaṃ  khandhopi
anicco     vipariṇāmadhammo    sākhāpalāsampi    aniccaṃ    vipariṇāmadhammaṃ
yā   ca   khvassa  chāyā  sā  niccā  dhuvā  sassatā  avipariṇāmadhammāti
sammā   nu   kho   so   bhaginiyo  vadamāno  vadeyyāti  .  no  hetaṃ
bhante   .   taṃ   kissa   hetu  .  amussa  hi  bhante  mahato  rukkhassa
tiṭṭhato   sāravato   mūlampi   aniccaṃ   vipariṇāmadhammaṃ   khandhopi  anicco
vipariṇāmadhammo    sākhāpalāsampi    aniccaṃ    vipariṇāmadhammaṃ    pagevassa
chāyā aniccā vipariṇāmadhammāti.
     [775]  Evameva  kho  bhaginiyo  yo  nu  kho  evaṃ  vadeyya  cha
kho  me  bāhirā  āyatanā  aniccā  [1]-  yañca kho bāhire āyatane
paṭicca   paṭisaṃvedemi   sukhaṃ   vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  taṃ  niccaṃ
dhuvaṃ    sassataṃ    avipariṇāmadhammanti   sammā   nu   kho   so   bhaginiyo
@Footnote: 1 Yu. vipariṇāmadhammā.
Vadamāno  vadeyyāti  .  no  hetaṃ  bhante  .  taṃ  kissa  hetu. Tajjaṃ
tajjaṃ   bhante   paccayaṃ   paṭicca   tajjā   tajjā   vedanā   uppajjati
tajjassa    tajjassa    paccayassa    nirodhā   tajjā   tajjā   vedanā
nirujjhatīti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo  hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
     [776]  Seyyathāpi  bhaginiyo dakkho goghātako vā goghātakantevāsī
vā    gāviṃ    vadhitvā    tiṇhena   govikantanena   gāviṃ   vikanteyya
anupahacca   antaraṃ   maṃsakāyaṃ   anupahacca   bāhiraṃ   cammakāyaṃ  yaṃ  yadeva
tattha   antarā   vilimaṃsaṃ   antarā   nahārū  antarā  bandhanaṃ  taṃ  tadeva
tiṇhena    govikantanena    sañchindeyya    saṅkanteyya   samparikanteyya
sañchinditvā   saṅkantitvā   samparikantitvā   vidhunitvā  bāhiraṃ  cammakāyaṃ
teneva  cammena  taṃ  gāviṃ  paṭicchādetvā  evaṃ  vadeyya tathevāyaṃ gāvī
saṃyuttā   iminā   cammenāti   sammā  nu  kho  so  bhaginiyo  vadamāno
vadeyyāti  .  no  hetaṃ  bhante . Taṃ kissa hetu. Asu hi bhante dakkho
goghātako    vā   goghātakantevāsī   vā   gāviṃ   vadhitvā   tiṇhena
govikantanena     gāviṃ    vikanteyya    anupahacca    antaraṃ    maṃsakāyaṃ
anupahacca    bāhiraṃ   cammakāyaṃ   yaṃ   yadeva   tattha   antarā   vilimaṃsaṃ
antarā   nahārū   antarā   bandhanaṃ   taṃ  tadeva  tiṇhena  govikantanena
sañchindeyya       saṅkanteyya       samparikanteyya       sañchinditvā
saṅkantitvā      samparikantitvā     vidhunitvā     bāhiraṃ     cammakāyaṃ
Teneva  cammena  taṃ  gāviṃ  paṭicchādetvā  kiñcāpi  so  evaṃ  vadeyya
tathevāyaṃ   gāvī   saṃyuttā   iminā   cammenāti   atha  kho  sā  gāvī
visaṃyuttā teneva cammena 1-.
     [777]  Upamā  kho  me  ayaṃ bhaginiyo katā atthassa viññāpanāya.
Ayamevettha   attho   .   antaro   maṃsakāyoti  kho  bhaginiyo  channetaṃ
ajjhattikānaṃ     āyatanānaṃ    adhivacanaṃ    .    bāhiro    cammakāyoti
kho   bhaginiyo   channetaṃ   bāhirānaṃ   āyatanānaṃ   adhivacanaṃ  .  antarā
vilimaṃsaṃ   antarā  nahārū  antarā  bandhanti  kho  bhaginiyo  nandirāgassetaṃ
adhivacanaṃ    .    tiṇhaṃ    govikantananti    kho    bhaginiyo   ariyāyetaṃ
paññāya   adhivacanaṃ   yāyaṃ   ariyā   paññā   antarā   kilesaṃ  antarā
saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati samparikantati.
     [778]  Satta  kho  2-  ime  bhaginiyo bojjhaṅgā yesaṃ bhāvitattā
bahulīkatattā   bhikkhu   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  katame
satta   .   idha   bhaginiyo   bhikkhu  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    dhammavicayasambojjhaṅgaṃ
bhāveti    ...    viriyasambojjhaṅgaṃ    bhāveti   ...   pītisambojjhaṅgaṃ
bhāveti   ...   passaddhisambojjhaṅgaṃ   bhāveti   ...  samādhisambojjhaṅgaṃ
bhāveti     ...     upekkhāsambojjhaṅgaṃ     bhāveti     vivekanissitaṃ
@Footnote: 1 Ma. Yu. cammenāti. 2 Po. Ma. satta kho panime.
Virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   ime   kho  bhaginiyo
satta   bojjhaṅgā   yesaṃ   bhāvitattā   bahulīkatattā   bhikkhu   āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.
     [779]   Atha   kho   āyasmā   nandako  tā  bhikkhuniyo  iminā
ovādena    ovaditvā   uyyojesi   gacchatha   bhaginiyo   kāloti  .
Atha   kho   tā   bhikkhuniyo   āyasmato  nandakassa  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   āyasmantaṃ   nandakaṃ  abhivādetvā  padakkhiṇaṃ
katvā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā   etadavoca   gacchatha   bhikkhuniyo   kāloti   .   atha  kho  tā
bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     [780]   Atha   kho  bhagavā  acirapakkantāsu  tāsu  bhikkhunīsu  bhikkhū
āmantesi   seyyathāpi   bhikkhave   tadahuposathe   cātuddase   na  hoti
bahuno   janassa   kaṅkhā  vā  vimati  vā  ūno  nu  kho  cando  puṇṇo
nu   kho   candoti   atha   kho   ūno  cando  tveva  hoti  evameva
kho  bhikkhave  tā  [1]-  nandakassa  dhammadesanāya  attamanā ceva honti
no   ca   kho   paripuṇṇasaṅkappāti   .   atha   kho  bhagavā  āyasmantaṃ
nandakaṃ    āmantesi   tenahi   tvaṃ   nandaka   svepi   tā   bhikkhuniyo
tenevovādena    ovadeyyāsīti   .   evambhanteti   kho   āyasmā
@Footnote: 1 Po. Ma. Yu. tā bhikkhuniyo.
Nandako bhagavato paccassosi.
     [781]   Atha  kho  āyasmā  nandako  tassā  rattiyā  accayena
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   sāvatthiyaṃ  piṇḍāya  [1]-
caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto  attadutiyo  yena  rājakārāmo
tenupasaṅkami   .   addasāsuṃ   2-   kho   tā   bhikkhuniyo   āyasmantaṃ
nandakaṃ   dūratova   āgacchantaṃ   .  disvāna  āsanaṃ  paññāpesuṃ  udakañca
pādānaṃ   upaṭṭhapesuṃ   .   nisīdi   kho   āyasmā   nandako  paññatte
āsane   .   nisajja   pāde   pakkhālesi   .   tāpi  kho  bhikkhuniyo
āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [782]  Ekamantaṃ  nisinnā  kho  tā  bhikkhuniyo  āyasmā nandako
etadavoca   paṭipucchakathā   kho   bhaginiyo   bhavissati   tattha  ājānantīti
ājānāmātissa    vacanīyaṃ    na    ājānantīti    na   ājānāmātissa
vacanīyaṃ   yassā   vā   panassa   kaṅkhā  vā  vimati  vā  ahameva  tattha
paṭipucchitabbo   idaṃ   bhante   kathaṃ   imassa   kvatthoti  .  ettakenapi
mayaṃ    bhante    ayyassa    nandakassa   attamanā   abhinandāma   yanno
ayyo nandako pavāretīti.
     [783]   Taṃ   kiṃ   maññatha   bhaginiyo   cakkhu   niccaṃ  vā  aniccaṃ
vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti .
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
@Footnote: 1 piṇḍāya pāvisi: sāvatthiyaṃ piṇḍāyāti naṭṭhā bhaveyyuṃ .  2 Po. Ma. addasaṃsu.
Hetaṃ   bhante   .   taṃ   kiṃ  maññatha  bhaginiyo  sotaṃ  niccaṃ  vā  aniccaṃ
vāti   .   aniccaṃ   bhante  .pe.  ghānaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante  .pe.  jivhā  niccā  vā  aniccā  vāti  .  aniccā
bhante   .pe.   kāyo   nicco   vā   anicco   vāti   .  anicco
bhante   .pe.   mano   nicco   vā   anicco   vāti   .   anicco
bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante .
Yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ  etaṃ
mama   esohamasmi   eso  me  attāti  .  no  hetaṃ  bhante  .  taṃ
kissa   hetu   .   pubbeva   no  hetaṃ  bhante  yathābhūtaṃ  sammappaññāya
sudiṭṭhaṃ   itipi   me   cha   ajjhattikā   āyatanā   aniccāti  .  sādhu
sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo   hoti  ariyasāvakassa  yathābhūtaṃ
sammappaññāya passato.
     [784]   Taṃ   kiṃ   maññatha   bhaginiyo  rūpā  niccā  vā  aniccā
vāti  .  aniccā  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti.
Dukkhaṃ   bhante   .   yampanāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   taṃ   kiṃ   maññatha   bhaginiyo   saddā   niccā  vā
aniccā   vāti   .   aniccā   bhante   .pe.   gandhā   niccā  vā
aniccā   vāti  .  aniccā  bhante  .pe.  rasā  niccā  vā  aniccā
vāti   .   aniccā   bhante   .pe.  phoṭṭhabbā  niccā  vā  aniccā
Vāti  .  aniccā  bhante  .pe.  dhammā  niccā  vā  aniccā  vāti.
Aniccā   bhante   .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yampanāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante   .   taṃ   kissa  hetu  .  pubbeva  no  hetaṃ  bhante  yathābhūtaṃ
sammappaññāya     sudiṭṭhaṃ    itipi    me    cha    bāhirā    āyatanā
aniccāti  .  sādhu  sādhu  bhaginiyo  evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa
yathābhūtaṃ sammappaññāya passato.
     [785]   Taṃ   kiṃ   maññatha   bhaginiyo   cakkhuviññāṇaṃ   niccaṃ   vā
aniccaṃ   vāti   .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ
vāti   .   dukkhaṃ   bhante   .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ
nu   taṃ   samanupassituṃ   etaṃ  mama  esohamasmi  eso  me  attāti .
No   hetaṃ  bhante  .  taṃ  kissa  hetu  .  pubbeva  no  hetaṃ  bhante
yathābhūtaṃ    sammappaññāya    sudiṭṭhaṃ    itipi    me   cha   viññāṇakāyā
aniccāti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo  hoti
ariyasāvakassa    yathābhūtaṃ    sammappaññāya    passato   .   sotaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  ghānaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .pe.  jivhāviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  kāyaviññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante  .pe.  manoviññāṇaṃ
Niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vā
taṃ   sukhaṃ   vāti  .  dukkhaṃ  bhante  .  yampanāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ    nu   taṃ   samanupassituṃ   etaṃ   mama   esohasmi   eso   me
attāti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  pubbeva  no
hetaṃ    bhante    yathābhūtaṃ    sammappaññāya   sudiṭṭhaṃ   itipi   me   cha
viññāṇakāyā    aniccāti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ
bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
     [786]   Seyyathāpi   bhaginiyo   telappadīpassa   jhāyato  telampi
aniccaṃ    vipariṇāmadhammaṃ    vaṭṭipi    aniccā    vipariṇāmadhammā   accipi
aniccā   vipariṇāmadhammā   ābhāpi  aniccā  vipariṇāmadhammā  .  yo  nu
kho   bhaginiyo   evaṃ   vadeyya  amussa  telappadīpassa  jhāyato  telampi
aniccaṃ    vipariṇāmadhammaṃ    vaṭṭipi    aniccā    vipariṇāmadhammā   accipi
aniccā   vipariṇāmadhammā   yā   ca   khvassa  ābhā  sā  niccā  dhuvā
sassatā   avipariṇāmadhammāti   sammā   nu   kho  so  bhaginiyo  vadamāno
vadeyyāti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  amussa  hi
bhante    telappadīpassa    jhāyato    telampi    aniccaṃ   vipariṇāmadhammaṃ
vaṭṭipi    aniccā    vipariṇāmadhammā   accipi   aniccā   vipariṇāmadhammā
pagevassa ābhā aniccā vipariṇāmadhammāti.
     [787]  Evameva  kho  bhaginiyo  yo  nu  kho  evaṃ  vadeyya  cha
kho   me   ajjhattikā   āyatanā   aniccā  yañca  kho  cha  ajjhattike
Āyatane   paṭicca   paṭisaṃvedemi   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā
taṃ   niccaṃ  dhuvaṃ  sassataṃ  avipariṇāmadhammanti  sammā  nu  kho  so  bhaginiyo
vadamāno   vadeyyāti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu .
Tajjaṃ   tajjaṃ   bhante  paccayaṃ  paṭicca  tajjā  tajjā  vedanā  uppajjati
tajjassa    tajjassa    paccayassa    nirodhā   tajjā   tajjā   vedanā
nirujjhatīti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo  hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
     [788]   Seyyathāpi  bhaginiyo  mahato  rukkhassa  tiṭṭhato  sāravato
mūlampi    aniccaṃ    vipariṇāmadhammaṃ    khandhopi   anicco   vipariṇāmadhammo
sākhāpalāsampi  aniccaṃ  vipariṇāmadhammaṃ  chāyāpi  aniccā  vipariṇāmadhammā.
Yo     nu    kho    bhaginiyo    evaṃ    vadeyya    amussa    mahato
rukkhassa   tiṭṭhato   sāravato   mūlampi   aniccaṃ   vipariṇāmadhammaṃ  khandhopi
anicco     vipariṇāmadhammo    sākhāpalāsampi    aniccaṃ    vipariṇāmadhammaṃ
yā   ca   khvassa  chāyā  sā  niccā  dhuvā  sassatā  avipariṇāmadhammāti
sammā  nu  kho  so  bhaginiyo  vadamāno  vadeyyāti. No hetaṃ bhante.
Taṃ   kissa   hetu   .   amussa   hi   bhante  mahato  rukkhassa  tiṭṭhato
sāravato  mūlampi  aniccaṃ  vipariṇāmadhammaṃ  khandhopi  anicco  vipariṇāmadhammo
sākhāpalāsampi      aniccaṃ      vipariṇāmadhammaṃ     pagevassa     chāyā
aniccā vipariṇāmadhammāti.
     [789]  Evameva  kho  bhaginiyo  yo  nu  kho  evaṃ  vadeyya  cha
Kho   me   bāhirā   āyatanā  aniccā  yañca  kho  bāhire  āyatane
paṭicca   paṭisaṃvedemi   sukhaṃ   vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  taṃ  niccaṃ
dhuvaṃ    sassataṃ    avipariṇāmadhammanti   sammā   nu   kho   so   bhaginiyo
vadamāno   vadeyyāti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu .
Tajjaṃ   tajjaṃ   bhante  paccayaṃ  paṭicca  tajjā  tajjā  vedanā  uppajjati
tajjassa    tajjassa    paccassa    nirodhā    tajjā   tajjā   vedanā
nirujjhatīti   .   sādhu   sādhu   bhaginiyo   evaṃ   hetaṃ   bhaginiyo  hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
     [790]  Seyyathāpi  bhaginiyo dakkho goghātako vā goghātakantevāsī
vā   gāviṃ  vadhitvā  tiṇhena  govikantanena  gāviṃ  vikanteyya  anūpahacca
antaraṃ   maṃsakāyaṃ  anūpahacca  bāhiraṃ  cammakāyaṃ  yaṃ  yadeva  tattha  antarā
vilimaṃsaṃ    antarā    nahārū   antarā   bandhanaṃ   taṃ   tadeva   tiṇhena
govikantanena    sañchindeyya    saṅkanteyya    [1]-    samparikanteyya
sañchinditvā   saṅkantitvā   [2]-   samparikantitvā   vidhunitvā   bāhiraṃ
cammakāyaṃ   teneva   cammena   taṃ  gāviṃ  paṭicchādetvā  evaṃ  vadeyya
tathevāyaṃ   gāvī   saṃyuttā   iminā   cammenāti   sammā  nu  kho  so
bhaginiyo  vadamāno  vadeyyāti  .  no  hetaṃ  bhante . Taṃ kissa hetu.
Amu   hi   bhante  dakkho  goghātako  vā  goghātakantevāsī  vā  gāviṃ
vadhitvā   tiṇhena   govikantanena   gāviṃ   vikanteyya  anūpahacca  antaraṃ
maṃsakāyaṃ   anūpahacca   bāhiraṃ  maṃsakāyaṃ  yaṃ  yadeva  tattha  antarā  vilimaṃsaṃ
@Footnote: 1-2 Ma. etthantare sampakanteyya sampakantitvāti dissanti.
Antarā   nahārū   antarā   bandhanaṃ   taṃ  tadeva  tiṇhena  govikantanena
gāviṃ     sañchindeyya     saṅkanteyya    samparikanteyya    sañchinditvā
saṅkantitvā    samparikantitvā   vidhunitvā   bāhiraṃ   cammakāyaṃ   teneva
cammena  taṃ  gāviṃ  paṭicchādetvā  kiñcāpi  so  evaṃ  vadeyya tathevāyaṃ
gāvī   saṃyuttā   iminā   cammenāti   atha   kho  sā  gāvī  visaṃyuttā
teneva cammena.
     [791]  Upamā  kho  me  ayaṃ bhaginiyo katā atthassa viññāpanāya.
Ayamevettha   attho   .   antaro   maṃsakāyoti  kho  bhaginiyo  channetaṃ
ajjhattikānaṃ    āyatanānaṃ   adhivacanaṃ   .   bāhiro   cammakāyoti   kho
bhaginiyo   channetaṃ   bāhirānaṃ   āyatanānaṃ  adhivacanaṃ  .  antarā  vilimaṃsaṃ
antarā   nahārū   antarā   bandhananti   kho   bhaginiyo   nandirāgassetaṃ
adhivacanaṃ   .   tiṇhaṃ   govikantananti   kho  bhaginiyo  ariyāyetaṃ  paññāya
adhivacanaṃ   yāyaṃ   ariyā   paññā   antarā   kilesaṃ  antarā  saññojanaṃ
antarā bandhanaṃ sañchindati saṅkantati samparikantati.
     [792]   Satta  kho  ime  bhaginiyo  bojjhaṅgā  yesaṃ  bhāvitattā
bahulīkatattā   bhikkhu   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  katame
satta   .   idha   bhaginiyo   bhikkhu  satisambojjhaṅgaṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ     vossaggapariṇāmiṃ    dhammavicayasambojjhaṅgaṃ
bhāveti  ...  viriyasambojjhaṅgaṃ  bhāveti ... Pītisambojjhaṅgaṃ bhāveti ...
Passaddhisambojjhaṅgaṃ   bhāveti   ...   samādhisambojjhaṅgaṃ   bhāveti  ...
Upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   ime   kho   bhaginiyo   satta   bojjhaṅgā  yesaṃ
bhāvitattā   bahulīkatattā   bhikkhu   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
     [793]   Atha   kho   āyasmā   nandako  tā  bhikkhuniyo  iminā
ovādena    ovaditvā   uyyojesi   gacchatha   bhaginiyo   kāloti  .
Atha   kho   tā   bhikkhuniyo   āyasmato  nandakassa  bhāsitaṃ  abhinanditvā
anumoditvā   uṭṭhāyāsanā   āyasmantaṃ   nandakaṃ  abhivādetvā  padakkhiṇaṃ
katvā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā    bhagavantaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ  ṭhitā  kho  tā  bhikkhuniyo
bhagavā   etadavoca   gacchatha   bhikkhuniyo   kāloti   .   atha  kho  tā
bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     [794]   Atha   kho  bhagavā  acirapakkantāsu  tāsu  bhikkhunīsu  bhikkhū
āmantesi   seyyathāpi   bhikkhave   tadahuposathe   paṇṇarase   na   hoti
bahuno   janassa   kaṅkhā  vā  vimati  vā  ūno  nu  kho  cando  puṇṇo
nu   kho   candoti   atha   kho  puṇṇo  cando  tveva  hoti  evameva
kho    bhikkhave   tā   bhikkhuniyo   nandakassa   dhammadesanāya   attamanā
ceva   paripuṇṇasaṅkappā   ca   .   tāsaṃ  bhikkhave  pañcannaṃ  bhikkhunīsatānaṃ
Yā   pacchimikā   bhikkhunī   sā  1-  sotāpannā  avinipātadhammā  niyatā
sambodhiparāyanāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Nandakovādasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------
@Footnote: 1 Ma. Yu. yā pacchimikā bhikkhuniyo tā sotāpannā.
                     Cūḷarāhulovādasuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 486-504. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=766&items=29&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=766&items=29              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=766&items=29&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=766&items=29&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=766              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6232              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6232              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :