ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                    Gaṇakamoggallānasuttaṃ
     [93]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu   pāsāde   .   atha   kho  gaṇakamoggallāno
brāhmaṇo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   gaṇakamoggallāno   brāhmaṇo
bhagavantaṃ    etadavoca   seyyathāpi   bho   gotama   imassa   migāramātu
pāsādassa    dissati    anupubbasikkhā    anupubbakiriyā    anupubbapaṭipadā
yadidaṃ   yāva   pacchimā   sopāṇakaḷevarā   imesampi   hi   bho  gotama
brāhmaṇānaṃ    dissati    anupubbasikkhā    anupubbakiriyā   anupubbapaṭipadā
yadidaṃ    ajjhene   imesampi   hi   bho   gotama   issāsānaṃ   dissati
anupubbasikkhā     anupubbakiriyā     anupubbapaṭipadā    yadidaṃ    issatthe
amhākampi    hi    bho    gotama    gaṇakānaṃ    gaṇanājīvānaṃ    dissati
anupubbasikkhā    anupubbakiriyā   anupubbapaṭipadā   yadidaṃ   saṅkhāne   mayaṃ
hi   bho   gotama   antevāsī   labhitvā   paṭhamaṃ  evaṃ  gaṇāpema  ekaṃ
ekakaṃ   dve   dukā   tīṇi   tikā   cattāri   catukkā  pañca  pañcakā
satta   sattakā   aṭṭha   aṭṭhakā   nava   navakā   dasa  dasakāti  satampi
mayaṃ   bho   gotama   gaṇāpema   sakkā   nu  kho  bho  gotama  imasmiṃpi
dhammavinaye    evameva    anupubbasikkhā   anupubbakiriyā   anupubbapaṭipadā
paññāpetunti.
     [94]    Sakkā   brāhmaṇa   imasmiṃ   dhammavinaye   anupubbasikkhā
anupubbakiriyā   anupubbapaṭipadā   paññāpetuṃ   .   seyyathāpi   brāhmaṇa
dakkho   assadamako   bhaddaṃ  assājānīyaṃ  labhitvā  paṭhameneva  mukhādhāne
kāraṇaṃ  kāreti  1-  atha  uttariṃ  kāraṇaṃ  kāreti evameva kho brāhmaṇa
tathāgato   purisadammaṃ   labhitvā   paṭhamaṃ   evaṃ  vineti  ehi  tvaṃ  bhikkhu
sīlavā    hohi    pātimokkhasaṃvarasaṃvuto   viharāhi   ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti.
     [95]  Yato  kho  brāhmaṇa  bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati     ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī
samādāya    sikkhati   sikkhāpadesu   tamenaṃ   tathāgato   uttariṃ   vineti
ehi   tvaṃ   bhikkhu  indriyesu  guttadvāro  hohi  cakkhunā  rūpaṃ  disvā
mā    nimittaggāhī    hohi    mā   anubyañjanaggāhī   yatvādhikaraṇamenaṃ
cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ   abhijjhādomanassā   pāpakā   akusalā
dhammā     anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjāhi    rakkhāhi
cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjāhi  .  sotena  saddaṃ sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā   ...   manasā   dhammaṃ   viññāya  mā  nimittaggāhī  hohi  mā
anubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya paṭipajjāhi rakkhāhi manindriyaṃ manindriye saṃvaraṃ āpajjāhīti.
@Footnote: 1 Yu. karoti.
     [96]  Yato  kho  brāhmaṇa  bhikkhu  indriyesu  guttadvāro  hoti
tamenaṃ   tathāgato   uttariṃ   vineti  ehi  tvaṃ  bhikkhu  bhojane  mattaññū
hohi  paṭisaṅkhā  yoniso  āhāraṃ  āhareyyāsi  neva  davāya  na madāya
na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa  kāyassa  ṭhitiyā  yāpanāya
vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ  paṭihaṅkhāmi
navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me bhavissati anavajjatā ca
phāsuvihāro cāti.
     [97]   Yato   kho   brāhmaṇa   bhikkhu   bhojane  mattaññū  hoti
tamenaṃ   tathāgato   uttariṃ  vineti  ehi  tvaṃ  bhikkhu  jāgariyaṃ  anuyutto
viharāhi    divasaṃ   caṅkamena   nisajjāya   āvaraṇīyehi   dhammehi   cittaṃ
parisodhehi   rattiyā   paṭhamaṃ   yāmaṃ   caṅkamena   nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodhehi   rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena  passena
sīhaseyyaṃ   kappeyyāsi   pādena   pādaṃ   accādhāya  sato  sampajāno
kuṭṭhānasaññaṃ  manasikatvā  1-  rattiyā  pacchimaṃ  yāmaṃ  paccuṭṭhāya caṅkamena
nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti.
     [98]   Yato   kho   brāhmaṇa   bhikkhu  jāgariyaṃ  anuyutto  hoti
tamenaṃ   tathāgato   uttariṃ   vineti   ehi   tvaṃ  bhikkhu  satisampajaññena
samannāgato   hohi   abhikkante   paṭikkante   sampajānakārī  ālokite
vilokite     sampajānakārī     sammiñjite    pasārite    sampajānakārī
saṅghāṭipattacīvaradhāraṇe   sampajānakārī   asite   pīte  khāyite  sāyite
@Footnote: 1 aññattha manasikaritvātipi pāṭho dissati.
Sampajānakārī     uccārapassāvakamme    sampajānakārī    gate    ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti.
     [99]   Yato   kho  brāhmaṇa  bhikkhu  satisampajaññena  samannāgato
hoti   tamenaṃ   tathāgato   uttariṃ   vineti   ehi   tvaṃ  bhikkhu  vivittaṃ
senāsanaṃ    bhaja   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ   susānaṃ
vanapatthaṃ   abbhokāsaṃ   palālapuñjanti   .   so  vivittaṃ  senāsanaṃ  bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   .   so   pacchābhattaṃ   piṇḍapātapaṭikkanto  nisīdati  pallaṅkaṃ
ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so
abhijjhaṃ    loke   pahāya   vigatābhijjhena   cetasā   viharati   abhijjhāya
cittaṃ    parisodheti   byāpādapadosaṃ   pahāya   abyāpannacitto   viharati
sabbapāṇabhūtahitānukampī    byāpādapadosā    cittaṃ   parisodheti   thīnamiddhaṃ
pahāya    vigatathīnamiddho    viharati    ālokasaññī    sato    sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [100]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakukaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
Vitakkavicārānaṃ    vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati
pītiyā   ca   virāgā   .pe.   tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati  .  ye  1-  te
kho   brāhmaṇa   bhikkhū   sekhā   appattamānasā   anuttaraṃ   yogakkhemaṃ
patthayamānā   viharanti   tesu   me   ayaṃ  evarūpī  anusāsanī  hoti .
Ye   pana   te   bhikkhū   arahanto   khīṇāsavā   vusitavanto  katakaraṇīyā
ohitabhārā     anuppattasadatthā     parikkhīṇabhavasaññojanā     sammadaññā
vimuttā   tesaṃ   ime   dhammā   diṭṭhadhammasukhavihārāya   ceva  saṃvattanti
satisampajaññāya cāti.
     [101]   Evaṃ   vutte   gaṇakamoggallāno   brāhmaṇo  bhagavantaṃ
etadavoca   kinnu   kho   bhoto   gotamassa  sāvakā  bhotā  gotamena
evaṃ    ovadiyamānā    evaṃ   anusāsiyamānā   sabbeva   accantaniṭṭhaṃ
nibbānaṃ   ārādhenti   udāhu  ekacce  nārādhentīti  .  appekacce
kho    brāhmaṇa   mama   sāvakā   mayā   evaṃ   ovadiyamānā   evaṃ
anusāsiyamānā     accantaniṭṭhaṃ     nibbānaṃ    ārādhenti    ekacce
nārādhentīti  .  ko  nu  kho  bho  gotama hetu ko paccayo yantiṭṭhateva
nibbānaṃ   tiṭṭhati   nibbānagāmimaggo   tiṭṭhati  bhavaṃ  gotamo  samādapetā
atha   ca   pana   bhoto   gotamassa   sāvakā   bhotā  gotamena  evaṃ
ovadiyamānā     evaṃ    anusāsiyamānā    appekacce    accantaniṭṭhaṃ
nibbānaṃ ārādhenti ekacce nārādhentīti.
@Footnote: 1 Ma. Yu. kho te.
     [102]   Tenahi   brāhmaṇa   taññevettha   paṭipucchissāmi   yathā
te   khameyya   yathā   naṃ   byākareyyāsi   taṃ   kiṃ  maññasi  brāhmaṇa
kusalo   tvaṃ   rājagahagāmissa   maggassāti   .  evaṃ  bho  kusalo  ahaṃ
rājagahagāmissa maggassāti.
     {102.1}  Taṃ  kiṃ  maññasi  brāhmaṇa idha puriso āgaccheyya rājagahaṃ
gantukāmo  so  taṃ  upasaṅkamitvā  evaṃ  vadeyya icchāmahaṃ bhante rājagahaṃ
gantuṃ  tassa  me  rājagahassa  maggaṃ upadisāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi
ehambho  purisa  ayaṃ  maggo  rājagahaṃ gacchati tena muhuttaṃ gaccha tena muhuttaṃ
gantvā  dakkhissasi  amukaṃ  nāma  gāmaṃ  tena  muhuttaṃ  gaccha  tena  muhuttaṃ
gantvā  dakkhissasi  amukaṃ  nāma  nigamaṃ  tena  muhuttaṃ  gaccha  tena  muhuttaṃ
gantvā    dakkhissasi    rājagahassa   ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ
bhūmirāmaṇeyyakaṃ    pokkharaṇirāmaṇeyyakanti    .    so    tayā    evaṃ
ovadiyamāno   evaṃ   anusāsiyamāno   ummaggaṃ   gahetvā   pacchāmukho
gaccheyya   .  atha  dutiyo  puriso  āgaccheyya  rājagahaṃ  gantukāmo .
So   taṃ  upasaṅkamitvā  evaṃ  vadeyya  icchāmahaṃ  bhante  rājagahaṃ  gantuṃ
tassa  me  rājagahassa  maggaṃ  upadisāti  .  tamenaṃ  tvaṃ  evaṃ vadeyyāsi
ehambho   purisa   ayaṃ   maggo   rājagahaṃ   gacchati  tena  muhuttaṃ  gaccha
tena   muhuttaṃ   gantvā   dakkhissasi   amukaṃ   nāma  gāmaṃ  tena  muhuttaṃ
gaccha    tena    muhuttaṃ    gantvā    dakkhissasi   amukaṃ   nāma   nigamaṃ
tena   muhuttaṃ   gaccha   tena   muhuttaṃ   gantvā   dakkhissasi  rājagahassa
Ārāmarāmaṇeyyakaṃ           vanarāmaṇeyyakaṃ           bhūmirāmaṇeyyakaṃ
pokkharaṇirāmaṇeyyakanti     .    so    tayā    evaṃ    ovadiyamāno
evaṃ anusāsiyamāno sotthinā rājagahaṃ gaccheyya.
     {102.2}  Ko  nu  kho  brāhmaṇa  hetu  ko paccayo yantiṭṭhateva
rājagahaṃ   tiṭṭhati   rājagahagāmimaggo   tiṭṭhasi  tvaṃ  samādapetā  atha  ca
pana   tayā   evaṃ   ovadiyamāno  evaṃ  anusāsiyamāno  eko  puriso
ummaggaṃ   gahetvā   pacchāmukho   gaccheyya   eko  sotthinā  rājagahaṃ
gaccheyyāti   .  ettha  kyāhaṃ  bho  gotama  karomi  maggakkhāyāhaṃ  bho
gotamāti.
     [103]   Evameva   kho   brāhmaṇa   tiṭṭhateva  nibbānaṃ  tiṭṭhati
nibbānagāmimaggo    tiṭṭhāmahaṃ    samādapetā    atha    ca   pana   mama
sāvakā   mayā   evaṃ  ovadiyamānā  evaṃ  anusāsiyamānā  appekacce
accantaniṭṭhaṃ    nibbānaṃ   ārādhenti   ekacce   nārādhenti   ettha
kyāhaṃ brāhmaṇa karomi maggakkhāyī 1- brāhmaṇa tathāgatoti.
     [104]   Evaṃ   vutte   gaṇakamoggallāno   brāhmaṇo  bhagavantaṃ
etadavoca   yeme  bho  gotama  puggalā  asaddhā  jīvikatthā  agārasmā
anagāriyaṃ   pabbajitā  saṭhā  māyāvino  keṭubhino  2-  uddhatā  unnaḷā
capalā    mukharā    vikiṇṇavācā    indriyesu   aguttadvārā   bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na  tibbagāravā  bāhullikā  sāthilikā  3- okkamane pubbaṅgamā paviveke
nikkhittadhurā   kusītā   hīnaviriyā   muṭṭhassatino   asampajānā  asamāhitā
@Footnote: 1 Ma. maggakkhāyīhaṃ .  2 Ma. ketabino .  3 Ma. Yu. sāthalikā.
Vibbhantacittā   duppaññā   elamūgā   na   tehi   bhavaṃ   gotamo  saddhiṃ
saṃvasati.
     {104.1}  Ye  pana  te  kulaputtā  saddhā  agārasmā  anagāriyaṃ
pabbajitā    asaṭhā    amāyāvino    akeṭubhino   anuddhatā   anunnaḷā
acapalā    amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane
mattaññuno    jāgariyaṃ    anuyuttā   sāmaññe   apekkhavanto   sikkhāya
tibbagāravā   na   bāhullikā   na   sāthilikā   okkamane  nikkhittadhurā
paviveke     pubbaṅgamā     āraddhaviriyā    pahitattā    upaṭṭhitasatino
sampajānā    samāhitā   ekaggacittā   paññavanto   anelamūgā   tehi
bhavaṃ gotamo saddhiṃ saṃvasati.
     {104.2}  Seyyathāpi  bho  gotama  yekeci mūlagandhā kāḷānusārikaṃ
tesaṃ  aggamakkhāyati  yekeci  sāragandhā  lohitacandanaṃ  tesaṃ aggamakkhāyati
yekeci  pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhoto gotamassa
ovādo   paramajjadhammesu  abhikkantaṃ  bho  gotama  abhikkantaṃ  bho  gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhagavantaṃ   gotamaṃ  saraṇaṃ
gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
              Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 81-88. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=93&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=93&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=93&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=93&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=93              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1177              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1177              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :