ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [331]  Sāvatthiyaṃ  ... Ekamantaṃ nisinno kho rājā pasenadikosalo
bhagavantaṃ    etadavoca    atthi   nu   kho   bhante   jātassa   aññatra
jarāmaraṇāti.
     [332]  Natthi  kho  mahārāja  jātassa  aññatra  jarāmaraṇā  yepi
te    mahārāja    khattiyamahāsālā    aḍḍhā    mahaddhanā   mahābhogā
pahūtajātarūparajatā    pahūtavittūpakaraṇā   pahūtadhanadhaññā   tesampi   jātānaṃ
natthi   aññatra   jarāmaraṇā   yepi   te  mahārāja  brāhmaṇamahāsālā
.pe.   gahapatimahāsālā  aḍḍhā  mahaddhanā  mahābhogā  pahūtajātarūparajatā
pahūtavittūpakaraṇā    pahūtadhanadhaññā    tesampi   jātānaṃ   natthi   aññatra
jarāmaraṇā   yepi  te  mahārāja  bhikkhū  arahanto  khīṇāsavā  vusitavanto
katakaraṇīyā     ohitabhārā     anuppattasadatthā     parikkhīṇabhavasaññojanā
sammadaññā vimuttā tesampāyaṃ kāyo bhedanadhammo nikkhepanadhammoti.
     [333] Idamavoca .pe.
                Jīranti ve rājarathā sucittā
                atho sarīrampi jaraṃ upeti
                satañca dhammo na jaraṃ upeti
                santo have sabbhi pavedayantīti.
@Footnote: 1 Ma. Yu. samphalanti.
                                   Catutthaṃ piyasuttaṃ



             The Pali Tipitaka in Roman Character Volume 15 page 102-103. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=331&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=331&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=331&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=331&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=331              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3407              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3407              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :