ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                    Catutthaṃ mahāsālasuttaṃ
     [689]  Sāvatthinidānaṃ  .  atha  kho  aññataro  brāhmaṇamahāsālo
lūkho   lūkhapāpuraṇo   2-   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   taṃ  brāhmaṇamahāsālaṃ
@Footnote: 1 Ma. Yu. kathaṃ. 2 Ma. lūkhapāvuraṇo.

--------------------------------------------------------------------------------------------- page259.

Bhagavā etadavoca kinnu tvaṃ brāhmaṇa lūkho lūkhapāpuraṇoti . Idha me bho gotama cattāro puttā te maṃ dārehi saṃpuccha 1- gharā nikkhāmentīti. [690] Tenahi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā 2- sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu yehi jātehi nandissaṃ yesañca bhavamicchisaṃ te maṃ dārehi saṃpuccha sāva vādenti sūkaraṃ asantā kira maṃ jammā tāta tātāti bhāsare rakkhasā puttarūpena tena jahanti vayogataṃ assova jiṇṇo nibbhogo khādanā apanīyati bālakānaṃ pitā thero parāgāresu bhikkhati daṇḍova kira me seyyo yañce puttā anassavā caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ andhakāre pure hoti gambhīre gādhamedhati daṇḍassa ānubhāvena khalitvā paṭitiṭṭhatīti. [691] Atha kho so brāhmaṇamahāsālo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi yehi jātehi nandisaṃ yesañca bhavamicchisaṃ @Footnote: 1 dārehi saṃpucchā itipi pāṭhena bhavitabbaṃ. 2 Po. paṭissuṇitvā.

--------------------------------------------------------------------------------------------- page260.

Te maṃ dārehi saṃpuccha sāva vādenti sūkaraṃ asantā kira maṃ jammā tāta tātāti bhāsare rakkhasā puttarūpena te jahanti vayogataṃ assova jiṇṇo nibbhogo khādanā apanīyati bālakānaṃ pitā thero parāgāresu bhikkhati daṇḍova kira me seyyo yañce puttā anassavā caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ andhakāre pure hoti gambhīre gādhamedhati daṇḍassa ānubhāvena khalitvā paṭitiṭṭhatīti. [692] Atha kho naṃ brāhmaṇamahāsālaṃ puttā gharaṃ netvā nhāpetvā paccekaṃ dussayugena acchādesuṃ . atha kho so brāhmaṇamahāsālo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca mayaṃ bho gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma paṭiggaṇhātu me bhavaṃ gotamo ācariyo 1- ācariyabhāganti 2-. Paṭiggahesi bhagavā anukampaṃ upādāya. [693] Atha kho so brāhmaṇamahāsālo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. @Footnote: 1 Ma. Yu. ācariyoti padaṃ natthi. 2 Ma. Yu. ācariyadhanaṃ.


             The Pali Tipitaka in Roman Character Volume 15 page 258-260. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=689&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=689&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=689&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=689&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=689              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6421              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :