ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [348]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati     saṅkappanānattaṃ     saṅkappanānattaṃ     paṭicca    uppajjati
Phassanānattaṃ     phassanānattaṃ     paṭicca     uppajjati    vedanānānattaṃ
vedanānānattaṃ   paṭicca   uppajjati   chandanānattaṃ   chandanānattaṃ   paṭicca
uppajjati     pariḷāhanānattaṃ     pariḷāhanānattaṃ     paṭicca    uppajjati
pariyesanānānattaṃ   pariyesanānānattaṃ   paṭicca  uppajjati  lābhanānattaṃ .
Katamañca   bhikkhave   dhātunānattaṃ  .  rūpadhātu  .pe.  dhammadhātu  .  idaṃ
vuccati bhikkhave dhātunānattaṃ.
     [349]    Katamañca    bhikkhave   dhātunānattaṃ   paṭicca   uppajjati
saññānānattaṃ    .pe.   pariyesanānānattaṃ   paṭicca   uppajjati   .pe.
Lābhanānattaṃ    .    rūpadhātuṃ   bhikkhave   paṭicca   uppajjati   rūpasaññā
rūpasaññaṃ     paṭicca    uppajjati    rūpasaṅkappo    rūpasaṅkappaṃ    paṭicca
uppajjati      rūpasamphasso      rūpasamphassaṃ      paṭicca      uppajjati
rūpasamphassajā    vedanā    rūpasamphassajaṃ    vedanaṃ    paṭicca   uppajjati
rūpacchando    rūpacchandaṃ    paṭicca   uppajjati   rūpapariḷāho   rūpapariḷāhaṃ
paṭicca   uppajjati   rūpapariyesanā   rūpapariyesanaṃ   paṭicca  uppajjati  1-
rūpalābho   .pe.   dhammadhātuṃ   paṭicca   uppajjati  dhammasaññā  dhammasaññaṃ
paṭicca    uppajjati    dhammasaṅkappo    dhammasaṅkappaṃ   paṭicca   uppajjati
dhammasamphasso     dhammasamphassaṃ     paṭicca    uppajjati    dhammasamphassajā
vedanā    dhammasamphassajaṃ    vedanaṃ    paṭicca    uppajjati   dhammacchando
dhammacchandaṃ    paṭicca    uppajjati   dhammapariḷāho   dhammapariḷāhaṃ   paṭicca
uppajjati  dhammapariyesanā  dhammapariyesanaṃ  paṭicca  uppajjati  dhammalābho .
@Footnote: 1 Yu. rūpapariyesanā rūpapariyesanaṃ paṭicca uppajjatīti ime pāṭhā na dissanti.
Evaṃ      kho      bhikkhave     dhātunānattaṃ     paṭicca     uppajjati
saññānānattaṃ      saññānānattaṃ      paṭicca      uppajjati     .pe.
Pariyesanānānattaṃ paṭicca uppajjati lābhanānattanti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 175-177. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=348&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=348&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=348&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=348&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=348              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3347              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3347              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :