ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [408]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... No cedaṃ
bhikkhave   paṭhavīdhātuyā   assādo   abhavissa   nayidaṃ  sattā  paṭhavīdhātuyā
Sārajjeyyuṃ   .  yasmā  ca  kho  bhikkhave  atthi  paṭhavīdhātuyā  assādo
tasmā  sattā  paṭhavīdhātuyā  sārajjanti  .  no cedaṃ bhikkhave paṭhavīdhātuyā
ādīnavo    abhavissa    nayidaṃ   sattā   paṭhavīdhātuyā   nibbindeyyuṃ  .
Yasmā   ca   kho  bhikkhave  atthi  paṭhavīdhātuyā  ādīnavo  tasmā  sattā
paṭhavīdhātuyā nibbindanti.
     {408.1}   No   cedaṃ   bhikkhave  paṭhavīdhātuyā  nissaraṇaṃ  abhavissa
nayidaṃ  sattā  paṭhavīdhātuyā  nissareyyuṃ  .  yasmā  ca  kho  bhikkhave atthi
paṭhavīdhātuyā   nissaraṇaṃ   tasmā   sattā  paṭhavīdhātuyā  nissaranti  .  no
cedaṃ  bhikkhave  āpodhātuyā  assādo  abhavissa  ...  no cedaṃ bhikkhave
tejodhātuyā  ...  no  cedaṃ  bhikkhave  vāyodhātuyā  assādo abhavissa
nayidaṃ  sattā  vāyodhātuyā  sārajjeyyuṃ  .  yasmā  ca kho bhikkhave atthi
vāyodhātuyā  assādo  tasmā  sattā  vāyodhātuyā  sārajjanti . No
cedaṃ  bhikkhave  vāyodhātuyā  ādīnavo  abhavissa nayidaṃ sattā vāyodhātuyā
nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi  vāyodhātuyā  ādīnavo
tasmā  sattā  vāyodhātuyā  nibbindanti. No cedaṃ bhikkhave vāyodhātuyā
nissaraṇaṃ  abhavissa  nayidaṃ  sattā  vāyodhātuyā  nissareyyuṃ  .  yasmā  ca
kho  bhikkhave  atthi  vāyodhātuyā  nissaraṇaṃ  tasmā  sattā  vāyodhātuyā
nissaranti.
     [409]   Yāvakīvañcime   bhikkhave   sattā  imāsaṃ  catunnaṃ  dhātūnaṃ
assādañca   assādato   ādīnavañca   ādīnavato  nissaraṇañca  nissaraṇato
yathābhūtaṃ   na   abbhaññaṃsu   neva   tāvime   bhikkhave   sattā  sadevakā
Lokā   samārakā  sabrahmakā  sassamaṇabrāhmaṇī  pajā  sadevamanussā  1-
nissaṭā   visaṃyuttā   vippamuttā   vimariyādikatena   cetasā   vihariṃsu .
Yato  ca  khvime  2-  bhikkhave  sattā  imāsaṃ  catunnaṃ  dhātūnaṃ assādañca
assādato   ādīnavañca   ādīnavato   nissaraṇañca   nissaraṇato   yathābhūtaṃ
abbhaññaṃsu  atha  khvime  2-  bhikkhave  sattā  sadevakā  lokā  samārakā
sabrahmakā  sassamaṇabrāhmaṇī  pajā  sadevamanussā  1-  nissaṭā  visaṃyuttā
vippamuttā vimariyādikatena cetasā viharantīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 205-207. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=408&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=408&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=408&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=408&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=408              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3899              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :