ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [463]   Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ  santuṭṭhā  bhavissāma
itarītarena   cīvarena   itarītaracīvarasantuṭṭhiyā   ca   vaṇṇavādino   na  ca
cīvarahetu   anesanaṃ   appaṭirūpaṃ   āpajjissāma   aladdhā   ca  cīvaraṃ  na
paritassissāma   laddhā   ca   cīvaraṃ   agadhitā   amucchitā   anajjhāpannā
ādīnavadassāvino nissaraṇapaññā paribhuñjissāma.
                    [evaṃ sabbaṃ kātabbaṃ]
santuṭṭhā    bhavissāma    itarītarena    piṇḍapātena   .pe.   santuṭṭhā
bhavissāma    itarītarena    senāsanena    .pe.   santuṭṭhā   bhavissāma
itarītarena    gilānapaccayabhesajjaparikkhārena    itarītaragilānapaccayabhesajja-
parikkhārasantuṭṭhiyā  ca  vaṇṇavādino  na ca gilānapaccayabhesajjaparikkhārahetu
anesanaṃ        appaṭirūpaṃ       āpajjissāma       aladdhā       ca
gilānapaccayabhesajjaparikkhāraṃ   na   paritassissāma  laddhā  ca  gilānapaccaya-
bhesajjaparikkhāraṃ   agadhitā   amucchitā   anajjhāpannā  ādīnavadassāvino
nissaraṇapaññā   paribhuñjissāmāti   evañhi   vo   bhikkhave  sikkhitabbaṃ .
Kassapena   vā   hi   vo  bhikkhave  ovadissāmi  yo  vā  panassa  1-
kassapādiso  2-  ovaditehi  ca  pana  vo  tathattāya  paṭipajjitabbanti .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 230. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=463&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=463&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=463&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=463&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=463              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4044              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4044              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :