ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page257.

[518] Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ānando dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . tena kho pana samayena āyasmato ānandassa tiṃsamattā saddhivihārino bhikkhū sikkhaṃ paccakkhāya hīnāyāvattā bhavanti yebhuyyena kumārabhūtā. [519] Atha kho āyasmā ānando dakkhiṇāgirismiṃ yathābhirantaṃ cārikaṃ caritvā yena rājagahaṃ veḷuvanaṃ kalandakanivāpaṃ 1- yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ āyasmā mahākassapo etadavoca kati nu kho āvuso ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti. [520] Tayo kho bhante kassapa atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattaṃ dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyuṃ kulānudayatāya ca ime kho bhante kassapa tayo atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti. [521] Atha kiñcarahi tvaṃ āvuso ānanda imehi [2]- bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi sassaghātaṃ maññe carasi kulappaghātaṃ 3- maññe carasi olujjati kho te āvuso ānanda parisā palujjanti @Footnote: 1 Ma. Yu. kalandakanivāpo . 2 Ma. Yu. navehi . 3 Ma. kulūpaghātaṃ. Yu. kulupaghātaṃ. @evamuparipi.

--------------------------------------------------------------------------------------------- page258.

Kho te āvuso ānanda navappāyā na vāyaṃ kumārako mattamaññāsīti . api me bhante kassapa sirasmiṃ palitāni jātāni atha ca pana mayaṃ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmāti . tathā hi pana tvaṃ āvuso ānanda imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi sassaghātaṃ maññe carasi kulappaghātaṃ maññe carasi olujjati kho te āvuso ānanda parisā palujjanti kho te āvuso navappāyā na vāyaṃ kumārako mattamaññāsīti. [522] Assosi kho thullanandā bhikkhunī ayyena kira mahākassapena ayyo ānando vedehamuni kumārakavādena apasāditoti. Atha kho thullanandā bhikkhunī anattamanā anattamanavācaṃ nicchāresi kiṃ pana ayyo mahākassapo aññatitthiyapubbo samāno ayyaṃ ānandaṃ vedehamuniṃ kumārakavādena apasādetabbaṃ maññatīti . Assosi kho āyasmā mahākassapo thullanandāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. [523] Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca tagghāvuso ānanda thullanandāya bhikkhuniyā sahasā appaṭisaṅkhā vācā bhāsitā yatohaṃ āvuso kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito nābhijānāmi aññaṃ satthāraṃ uddisitā 1- aññatra tena bhagavatā @Footnote: 1 Yu. uddisituṃ.

--------------------------------------------------------------------------------------------- page259.

Arahatā sammāsambuddhena . pubbe me āvuso āgārikabhūtassa sato etadahosi sambādho gharāvāso rajāpatho ajjhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so khvāhaṃ āvuso aparena samayena paṭapilotikānaṃ saṅghāṭiṃ karitvā 1- ye loke arahanto te uddissa kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ so evaṃ pabbajito samāno addhānamaggaṃ paṭipanno addasaṃ bhagavantaṃ antarā ca rājagahaṃ antarā ca nāḷandaṃ bahuputtacetiye nisinnaṃ disvāna me etadahosi satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti . so khvāhaṃ āvuso tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocaṃ satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti. [524] Evaṃ vutte maṃ āvuso bhagavā etadavoca yo kho kassapa evaṃ sabbacetaso samannāhataṃ 2- sāvakaṃ ajānaññeva vadeyya jānāmīti apassaññeva vadeyya passāmīti muddhāpi tassa vipateyya . ahaṃ kho pana kassapa jānaññeva vadāmi jānāmīti @Footnote: 1 Ma. kāretvā . 2 Ma. sabbacetasā samanāgataṃ. Yu. sabbaṃ cetasā samanāgataṃ.

--------------------------------------------------------------------------------------------- page260.

Passaññeva vadāmi passāmīti. {524.1} Tasmātiha te kassapa evaṃ sikkhitabbaṃ tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti evañhi te kassapa sikkhitabbaṃ . tasmātiha te kassapa evaṃ sikkhitabbaṃ yaṅkañci dhammaṃ suṇissāmi kusalūpasañhitaṃ sabbantaṃ aṭṭhikatvā manasikaritvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇissāmīti evañhi te kassapa sikkhitabbaṃ. {524.2} Tasmātiha te kassapa evaṃ sikkhitabbaṃ sātasahagatā ca me kāyagatāsati na vijahissatīti evañhi te kassapa sikkhitabbanti . atha kho maṃ āvuso bhagavā iminā ovādena ovaditvā uṭṭhāyāsanā pakkāmi . sattāhameva khohaṃ āvuso sāṇo 1- raṭṭhapiṇḍaṃ bhuñjiṃ atha aṭṭhamiyā aññā udapādi . Atha kho āvuso bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami . atha khvāhaṃ āvuso paṭapilotikānaṃ saṅghāṭiṃ catugguṇaṃ paññapetvā bhagavantaṃ etadavocaṃ idha bhante bhagavā nisīdatu yaṃ mamassa dīgharattaṃ hitāya sukhāyāti . nisīdi kho āvuso bhagavā paññatte āsane . nisajja kho maṃ āvuso bhagavā etadavoca mudukā kho tyāyaṃ kassapa paṭapilotikānaṃ saṅghāṭīti . paṭiggaṇhātu me bhante bhagavā paṭapilotikānaṃ saṅghāṭiṃ anukampaṃ upādāyāti . Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni nibbasanānīti . Dhāressāmahaṃ bhante bhagavato sāṇāni paṃsukūlāni nibbasanānīti. @Footnote: 1 Ma. saraṇo.

--------------------------------------------------------------------------------------------- page261.

[525] So khvāhaṃ āvuso paṭapilotikānaṃ saṅghāṭiṃ bhagavato pādāsiṃ ahaṃ panassa bhagavato sāṇāni paṃsukūlāni nibbasanāni paṭipajjiṃ . yañhi taṃ āvuso sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahitāni sāṇāni paṃsukūlāni nibbasanānīti mamaṃ taṃ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo paṭiggahitāni sāṇāni paṃsukūlāni nibbasanānīti. [526] Ahaṃ kho āvuso yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi . ahaṃ kho āvuso yāvadeva ākaṅkhāmi .pe. [navannaṃ anupubbavihārasamāpattīnaṃ pañcannañca abhiññānaṃ evaṃ peyyālo]. [527] Ahaṃ kho āvuso āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi . sattaratanaṃ vā so āvuso nāgaṃ aḍḍhaṭṭhamaratanaṃ vā tālapattikāya chādetabbaṃ maññeyya yo maṃ chahi abhiññāhi chādetabbaṃ maññeyyāti . cavittha ca pana thullanandā bhikkhunī brahmacariyamhāti. Ekādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 257-261. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=518&items=10&bgc=lavender&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=518&items=10&bgc=lavender&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=518&items=10&bgc=lavender&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=518&items=10&bgc=lavender&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=518&bgc=lavender              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4415              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4415              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :