ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [528]   Ekaṃ   samayaṃ   āyasmā  ca  mahākassapo  āyasmā  ca
Sārīputto   bārāṇasiyaṃ   viharanti   isipatane   migadāye   .  atha  kho
āyasmā   sārīputto   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito  yenāyasmā
mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmatā   mahākassapena
saddhiṃ     sammodi     sammodanīyaṃ     kathaṃ    sārāṇīyaṃ    vītisāretvā
ekamantaṃ nisīdi.
     [529]  Ekamantaṃ  nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
mahākassapaṃ   etadavoca   kinnu   kho   āvuso  kassapa  hoti  tathāgato
parammaraṇāti    .   abyākataṃ   kho   etaṃ   āvuso   bhagavatā   hoti
tathāgato    parammaraṇāti    .   kiṃ   panāvuso   na   hoti   tathāgato
parammaraṇāti   .   etampi   1-   kho  āvuso  abyākataṃ  bhagavatā  na
hoti   tathāgato   parammaraṇāti   .   kiṃ   nu   kho  āvuso  hoti  ca
na   ca  hoti  tathāgato  parammaraṇāti  .  abyākataṃ  kho  etaṃ  āvuso
bhagavatā   hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  .  kiṃ
panāvuso   neva   hoti   na   na   hoti   tathāgato   parammaraṇāti .
Etampi   kho   āvuso   abyākataṃ   bhagavatā   neva   hoti   na   na
hoti   tathāgato   parammaraṇāti   .   kasmā   cetaṃ  āvuso  abyākataṃ
bhagavatāti   .   na   hetaṃ   āvuso   atthasañhitaṃ   nādibrahmacariyakaṃ  na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya na nibbānāya saṃvattati tasmā taṃ abyākataṃ bhagavatāti.
     [530]   Atha  kiñcarahāvuso  byākataṃ  bhagavatāti  .  idaṃ  dukkhanti
@Footnote: 1 Ma. Yu. evampi.
Kho   āvuso   byākataṃ   bhagavatā  ayaṃ  dukkhasamudayoti  byākataṃ  bhagavatā
ayaṃ   dukkhanirodhoti   byākataṃ   bhagavatā  ayaṃ  dukkhanirodhagāminī  paṭipadāti
byākataṃ   bhagavatāti   .   kasmā  cetaṃ  āvuso  byākataṃ  bhagavatāti .
Etañhi   āvuso   atthasañhitaṃ   etaṃ  ādibrahmacariyakaṃ  etaṃ  nibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati tasmā taṃ byākataṃ bhagavatāti. Dvādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 261-263. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=528&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=528&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=528&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=528&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=528              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4991              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :