ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [528]   Ekaṃ   samayaṃ   āyasmā  ca  mahākassapo  āyasmā  ca

--------------------------------------------------------------------------------------------- page262.

Sārīputto bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [529] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca kinnu kho āvuso kassapa hoti tathāgato parammaraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato parammaraṇāti . kiṃ panāvuso na hoti tathāgato parammaraṇāti . etampi 1- kho āvuso abyākataṃ bhagavatā na hoti tathāgato parammaraṇāti . kiṃ nu kho āvuso hoti ca na ca hoti tathāgato parammaraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti ca na ca hoti tathāgato parammaraṇāti . kiṃ panāvuso neva hoti na na hoti tathāgato parammaraṇāti . Etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato parammaraṇāti . kasmā cetaṃ āvuso abyākataṃ bhagavatāti . na hetaṃ āvuso atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmā taṃ abyākataṃ bhagavatāti. [530] Atha kiñcarahāvuso byākataṃ bhagavatāti . idaṃ dukkhanti @Footnote: 1 Ma. Yu. evampi.

--------------------------------------------------------------------------------------------- page263.

Kho āvuso byākataṃ bhagavatā ayaṃ dukkhasamudayoti byākataṃ bhagavatā ayaṃ dukkhanirodhoti byākataṃ bhagavatā ayaṃ dukkhanirodhagāminī paṭipadāti byākataṃ bhagavatāti . kasmā cetaṃ āvuso byākataṃ bhagavatāti . Etañhi āvuso atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā taṃ byākataṃ bhagavatāti. Dvādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 261-263. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=528&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=528&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=528&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=528&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=528              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4991              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4991              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :