ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                       Rāhulasaṃyuttaṃ
                         ----
                      paṭhamavaggo paṭhamo
     [599]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmā  rāhulo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   rāhulo
bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā   saṅkhittena  dhammaṃ
desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā  eko  vūpakaṭṭho  appamatto
ātāpī pahitatto vihareyyanti.
     [600]  Taṃ  kiṃ  maññasi  rāhula  cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti.
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bhante.
                     [evaṃ peyyālo]
sotaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  ...  ghānaṃ niccaṃ vā
aniccaṃ  vāti  .  aniccaṃ  bhante  ...  jivhā niccā vā aniccā vāti.
Aniccā   bhante  ...  kāyo  nicco  vā  anicco  vāti  .  anicco
Bhante  ...  mano  nicco  vā  anicco  vāti  .  anicco  bhante .
Yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante. Yaṃ panāniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi
eso me attāti. No hetaṃ bhante.
     [601]   Evaṃ   passaṃ   rāhula   sutavā  ariyasāvako  cakkhusmimpi
nibbindati   sotasmimpi   nibbindati   ghānasmimpi   nibbindati   jivhāyapi
nibbindati   kāyasmimpi   nibbindati   manasmimpi   nibbindati   nibbindaṃ
virajjati  virāgā  vimuccati  .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti. Paṭhamaṃ.
     [etena peyyālena dasa suttantā kātabbā]



             The Pali Tipitaka in Roman Character Volume 16 page 287-288. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=599&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=599&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=599&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=599&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=599              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5239              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5239              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :