ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [60]   Sāvatthiyaṃ   viharati  ...  paṭiccasamuppādañca  vo  bhikkhave
desessāmi    paṭiccasamuppanne    ca    dhamme    taṃ   suṇātha   sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ.
     [61]   Bhagavā   etadavoca  katamo  ca  bhikkhave  paṭiccasamuppādo
jātipaccayā   bhikkhave   jarāmaraṇaṃ  uppādā  vā  tathāgatānaṃ  anuppādā
vā    tathāgatānaṃ    ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā
idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā
abhisametvā  ācikkhati  deseti  paññapeti  1-  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti   passathāti   cāha   .   jātipaccayā   bhikkhave  jarāmaraṇaṃ
.pe.  bhavapaccayā  bhikkhave  jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā  bhikkhave  upādānaṃ  ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā  bhikkhave  vedanā  ...  saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā    bhikkhave   saḷāyatanaṃ   ...   viññāṇapaccayā   bhikkhave
nāmarūpaṃ  ...  saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā   uppādā   vā   tathāgatānaṃ   anuppādā   vā   tathāgatānaṃ
ṭhitāva    sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   idappaccayatā   taṃ
tathāgato     abhisambujjhati    abhisameti    abhisambujjhitvā    abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.
Ācikkhati   deseti   paññapeti   paṭṭhapeti  vivarati  vibhajati  uttānīkaroti
passathāti   cāha   .   avijjāpaccayā  bhikkhave  saṅkhārā  .  iti  kho
bhikkhave    yā   tatra   tathatā   avitathatā   anaññathatā   idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [62]   Katame   ca   bhikkhave  paṭiccasamuppannā  dhammā  jarāmaraṇaṃ
bhikkhave   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ   .   jāti   bhikkhave   aniccā   saṅkhatā   paṭiccasamuppannā
khayadhammā     vayadhammā     virāgadhammā     nirodhadhammā    .    bhavo
bhikkhave    anicco    saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo
virāgadhammo    nirodhadhammo   .   upādānaṃ   bhikkhave   .pe.   taṇhā
bhikkhave  ...  vedanā  bhikkhave  ...  phasso  bhikkhave  ...  saḷāyatanaṃ
bhikkhave  ...  nāmarūpaṃ  bhikkhave  ...  viññāṇaṃ  bhikkhave ...  saṅkhārā
bhikkhave  ...  avijjā  bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā    virāgadhammā   nirodhadhammā   .   ime   vuccanti   bhikkhave
paṭiccasamuppannā dhammā.
     [63]  Yato  kho  bhikkhave  ariyasāvakassa  ayañca  paṭiccasamuppādo
ime   ca   paṭiccasamuppannā   dhammā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā
honti   sova   1-   pubbantaṃ   vā   upadhāvissati   ahosiṃ  nu  khvāhaṃ
atītamaddhānaṃ   nanu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   nu   kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   hutvā   kiṃ
@Footnote: 1 Ma. Yu. so vata.
Ahosiṃ    nu    khvāhaṃ    atītamaddhānanti   aparantaṃ   vā   upadhāvissati
bhavissāmi    nu    khvāhaṃ    anāgatamaddhānaṃ    nanu    kho    bhavissāmi
anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho
bhavissāmi    anāgatamaddhānaṃ   kiṃ   hutvā   kiṃ   bhavissāmi   nu   khvāhaṃ
anāgatamaddhānanti    etarahi    vā    paccuppannaṃ    addhānaṃ   ajjhattaṃ
kathaṃkathī   bhavissati   ahaṃ   nu   khosmi   no   nu  khosmi  kiṃ  nu  khosmi
kathaṃ  nu  khosmi  ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṃ gāmī 1-
bhavissatīti   netaṃ   ṭhānaṃ   vijjati   taṃ   kissa  hetu  tathā  hi  bhikkhave
ariyasāvakassa    ayañca   paṭiccasamuppādo   ime   ca   paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ.
                    Āhāravaggo dutiyo.
                       Tassa uddānaṃ
         āhāraphaggunañceva 2-       dve ca samaṇabrāhmaṇā
         kaccānagottaṃ 3- dhammakathikaṃ    acelaṃ timbarukkhena ca
         bālapaṇḍitañceva 4-         dasamo paccayena cāti.
                     ------------
@Footnote: 1 Ma. gamissatīti .   2 Ma. Yu. āhāraṃ phagguno ceva .    3 Yu. kaccāyanagotto.
@4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.



             The Pali Tipitaka in Roman Character Volume 16 page 30-32. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=60&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=60&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=60&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=60&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=60              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1017              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :