ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                       Lakkhaṇasaṃyuttaṃ
                        ------
                      paṭhamavaggo paṭhamo
     [636]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
lakkhaṇo    āyasmā    ca    mahāmoggallāno    gijjhakūṭe    pabbate
viharanti.
     [637]   Atha   kho   āyasmā   mahāmoggallāno   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yenāyasmā    lakkhaṇo   tenupasaṅkami
upasaṅkamitvā  āyasmantaṃ  lakkhaṇaṃ  etadavoca  ehi  āvuso  1-  lakkhaṇa
rājagahaṃ   piṇḍāya   pavisissāmāti   .   evamāvusoti   kho   āyasmā
lakkhaṇo   āyasmato   mahāmoggallānassa   paccassosi   .   atha   kho
āyasmā     mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto
aññatarasmiṃ   padese  sitaṃ  pātvākāsi  .  atha  kho  āyasmā  lakkhaṇo
āyasmantaṃ    mahāmoggallānaṃ    etadavoca   ko   nu   kho   āvuso
moggallāna   hetu   ko   paccayo  sitassa  pātukammāyāti  .  akālo
kho    āvuso    lakkhaṇa   etassa   pañhassa   bhagavato   maṃ   santike
etaṃ pañhaṃ pucchāti.
     [638]  Atha  kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno
@Footnote: 1 Ma. Yu. āyāmāvuso.
Rājagahe     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkantā
yena       bhagavā      tenupasaṅkamiṃsu      upasaṅkamitvā      bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdiṃsu    .    ekamantaṃ   nisinno   kho
āyasmā     lakkhaṇo     āyasmantaṃ     mahāmoggallānaṃ    etadavoca
idhāyasmā     mahāmoggallāno    gijjhakūṭā    pabbatā    orohanto
aññatarasmiṃ    padese    sitaṃ   pātvākāsi   ko   nu   kho   āvuso
moggallāna hetu ko paccayo sitassa pātukammāyāti.
     [639]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
aṭṭhisaṅkhalikaṃ   vehāsaṃ   gacchantiṃ  1-  tamenaṃ  gijjhāpi  kākāpi  kulalāpi
anupatitvā   anupatitvā   [2]-   vitudenti  vitacchenti  virājenti  3-4-  sudaṃ  aṭṭassaraṃ  karoti  tassa  mayhaṃ  āvuso etadahosi acchariyaṃ
vata  bho  abbhūtaṃ  vata  bho  evarūpopi  nāma  satto  bhavissati evarūpopi
nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti.
     [640]   Atha   kho   bhagavā   bhikkhū   āmantesi  cakkhubhūtā  vata
bhikkhave   sāvakā   viharanti   ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti
yatra   hi   nāma   sāvako   evarūpaṃ   ñassati  vā  dakkhati  vā  sakkhiṃ
vā  karissati  .  pubbeva  5-  me  so  bhikkhave  satto  diṭṭho ahosi
apicāhaṃ   na   byākāsiṃ   ahañcetaṃ   byākareyyaṃ  parepi  6-  me  na
saddaheyyuṃ    ye    me   na   saddaheyyuṃ   tesantaṃ   assa   dīgharattaṃ
ahitāya   dukkhāya   .   eso  bhikkhave  satto  imasmiññeva  rājagahe
@Footnote: 1 Yu. gacchantaṃ .  2 Ma. Yu. phāsuḷantarikāhi .  3 Yu. vibhajenti.
@4 Yu. sāssudaṃ. evamuparipi .  5 Yu. pubbepi .  6 Ma. Yu. pare ca.
Goghātako   ahosi   so   tassa   kammassa   vipākena   bahūni  vassāni
bahūni    vassasatāni    bahūni    vassasahassāni    bahūni   vassasatasahassāni
niraye    pacittha   1-   tasseva   kammassa   vipākāvasesena   evarūpaṃ
attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Paṭhamaṃ.
             [sabbesaṃ suttantānaṃ eseva peyyālo]
     [641]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
maṃsapesiṃ   vehāsaṃ   gacchantiṃ   2-   tamenaṃ   gijjhāpi  kākāpi  kulalāpi
anupatitvā   anupatitvā  vitacchenti  virājenti  3-  sā  sudaṃ  aṭṭassaraṃ
karoti   .   eso  bhikkhave  satto  imasmiññeva  rājagahe  goghātako
ahosi. Dutiyaṃ.
     [642]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
maṃsapiṇḍaṃ    vehāsaṃ    gacchantaṃ    tamenaṃ   gijjhāpi   kākāpi   kulalāpi
anupatitvā   anupatitvā   vitacchenti   virājenti   so   sudaṃ  aṭṭassaraṃ
karoti   .   eso   bhikkhave  satto  imasmiññeva  rājagahe  sākuṇiko
ahosi. Tatiyaṃ.
     [643]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
nicchaviṃ   purisaṃ   vehāsaṃ   gacchantaṃ   tamenaṃ   gijjhāpi  kākāpi  kulalāpi
anupatitvā   anupatitvā   vitacchenti   virājenti   so   sudaṃ  aṭṭassaraṃ
karoti   .   eso  bhikkhave  satto  imasmiññeva  rājagahe  orabbhiko
ahosi. Catutthaṃ.
@Footnote: 1 Ma. paccitvā. Yu. pacitvā .  2 Yu. gacchantaṃ.
@3 Yu. vibhajenti. evamuparipi.
     [644]    Idhāhaṃ    āvuso   gijjhakūṭā   pabbatā   orohanto
addasaṃ   asilomaṃ   purisaṃ   vehāsaṃ  gacchantaṃ  tassa  te  asī  uppatitvā
uppatitvā  tasseva  kāye  nipatanti  so  sudaṃ  aṭṭassaraṃ karoti. Eso
bhikkhave satto imasmiññeva rājagahe sūkariko ahosi. Pañcamaṃ.
     [645]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
sattilomaṃ   purisaṃ   vehāsaṃ   gacchantaṃ   tassa   tā  sattiyo  uppatitvā
uppatitvā  tasseva  kāye  nipatanti  so  sudaṃ  aṭṭassaraṃ karoti. Eso
bhikkhave satto imasmiññeva rājagahe māgaviko ahosi. Chaṭṭhaṃ.
     [646]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
usulomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  te  usū  uppatitvā  uppatitvā
tasseva   kāye   nipatanti   so   sudaṃ   aṭṭassaraṃ   karoti  .  eso
bhikkhave satto imasmiññeva rājagahe kāraṇiko ahosi. Sattamaṃ.
     [647]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
sūcilomaṃ   purisaṃ   vehāsaṃ   gacchantaṃ   tassa   tā   sūciyo   uppatitvā
uppatitvā  tasseva  kāye  nipatanti  so  sudaṃ  aṭṭassaraṃ karoti. Eso
bhikkhave satto imasmiññeva rājagahe suto 1- ahosi. Aṭṭhamaṃ.
     [648]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
sūcilomaṃ  purisaṃ  vehāsaṃ  gacchantaṃ  tassa  tā  sūciyo  sīse pavisetvā 2-
mukhato   nikkhamanti  mukhe  pavisetvā  urato  nikkhamanti  ure  pavisetvā
udarato    nikkhamanti    udare    pavisetvā   urūhi   nikkhamanti   urūsu
@Footnote: 1 Ma. sūto. Yu. sūcako .  2 Ma. Yu. pavisitvā. evamuparipi.
Pavisetvā    jaṅghāhi    nikkhamanti    jaṅghāsu    pavisetvā    pādehi
nikkhamanti   so   sudaṃ   aṭṭassaraṃ   karoti   .  eso  bhikkhave  satto
imasmiññeva rājagahe sūciko 1- ahosi. Navamaṃ.
     [649]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
kumbhaṇḍaṃ   purisaṃ   vehāsaṃ   gacchantaṃ   so   gacchantopi  te  ca  aṇḍe
khandhe   āropetvā   gacchati   nisīdantopi   tesveva  aṇḍesu  nisīdati
tamenaṃ   gijjhāpi   kākāpi   kulalāpi  anupatitvā  anupatitvā  vitacchenti
virājenti   so   sudaṃ   aṭṭassaraṃ   karoti  .  eso  bhikkhave  satto
imasmiññeva rājagahe gāmakūṭo 2- ahosi. Dasamaṃ.
                    Paṭhamavaggo paṭhamo.
                       Tassa uddānaṃ
               aṭṭhi pesi ubho gāvīghātakā 3-
               piṇḍo sākuṇiyo 4- nicchavorabbhi
               asi [5]- sūkariko satti
               usu [5]- kāraṇiko sūci sārathi
               yo ca sibbissati 6- sūciko 1- hi so
               aṇḍabhārī ahu gāmakūṭakoti 7-.
                        ------
@Footnote: 1 Ma. Yu. sūcako .  2 Ma. gāmakūṭako .  3 Ma. Yu. gāvaghātakā .  4 Yu. piṇḍasākuṇiyaṃ.
@5 Yu. ca .  6 Ma. Yu. sabbiyati .  7 Yu. ... cāti.
                     Dutiyavaggo dutiyo
     [650]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   idhāhaṃ   āvuso   gijjhakūṭā   pabbatā
orohanto  addasaṃ  purisaṃ  gūthakūpe  sīsakā  1-  nimuggaṃ. Eso bhikkhave
satto imasmiññeva rājagahe pāradāriko ahosi. Paṭhamaṃ.
                 [evaṃ peyyālo kātabbo]
     [651]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
purisaṃ  gūthakūpe  nimuggaṃ  ubhohi  hatthehi  gūthaṃ  khādantaṃ  .  eso bhikkhave
satto   imasmiññeva   rājagahe   brāhmaṇo  ahosi  .  so  kassapassa
sammāsambuddhassa  pāvacane  bhikkhusaṅghaṃ  bhattena  nimantetvā  doṇiyā  2-
gūthassa   pūrāpetvā   kālaṃ  ārocāpetvā  etadavoca  aho  bhonto
yāvadatthaṃ bhuñjantu ceva harantu cāti. Dutiyaṃ.
     [652]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
nicchaviṃ   itthiṃ   vehāsaṃ   gacchantiṃ   tamenaṃ   gijjhāpi  kākāpi  kulalāpi
anupatitvā   anupatitvā   vitacchenti   virājenti   sā   sudaṃ  aṭṭassaraṃ
karoti   .   esā   bhikkhave   itthī  imasmiññeva  rājagahe  aticārinī
ahosi. Tatiyaṃ.
     [653]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
itthiṃ   duggandhaṃ   maṅguḷiṃ   vehāsaṃ   gacchantiṃ   tamenaṃ  gijjhāpi  kākāpi
@Footnote: 1 Ma. Yu. sasīsakanti dissati .  2 Ma. doṇiyo.
Kulalāpi   anupatitvā   anupatitvā   vitacchenti   virājenti   sā   sudaṃ
aṭṭassaraṃ   karoti   .   esā   bhikkhave  itthī  imasmiññeva  rājagahe
ikkhaṇikā ahosi. Catutthaṃ.
     [654]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
itthiṃ   upakkaṃ   okiliniṃ  okiriṇiṃ  vehāsaṃ  gacchantiṃ  sā  sudaṃ  aṭṭassaraṃ
karoti   .  esā  bhikkhave  itthī  kaliṅgassa  rañño  aggamahesī  ahosi
sā issāpakatā sapatiṃ aṅgārakaṭāhena okiri. Pañcamaṃ.
     [655]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
asīsakabandhaṃ   1-   vehāsaṃ   gacchantaṃ  tassa  ure  akkhīni  ceva  honti
mukhañca   tamenaṃ   gijjhāpi   kākāpi   kulalāpi   anupatitvā   anupatitvā
vitacchenti    virājenti   so   sudaṃ   aṭṭassaraṃ   karoti   .   eso
bhikkhave   satto   imasmiññeva   rājagahe   hāriko  nāma  coraghātako
ahosi. Chaṭṭhaṃ.
     [656]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
bhikkhuṃ    vehāsaṃ   gacchantaṃ   tassa   saṅghāṭipi   ādittā   sampajjalitā
sañjotibhūtā   2-   pattopi   āditto   sampajjalito  sañjotibhūto  2-
kāyabandhanampi    ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   kāyopi   āditto
sampajjalito   sañjotibhūto   so   sudaṃ   aṭṭassaraṃ   karoti   .  eso
bhikkhave    bhikkhu    kassapassa    sammāsambuddhassa   pāvacane   pāpabhikkhu
ahosi. Sattamaṃ.
@Footnote: 1 Yu. asīsakaṃ kavandhaṃ .  2 Ma. Yu. sajotibhūtā sajotibhūto. evamuparipi.
     [657]   Addasaṃ   bhikkhuniṃ   vehāsaṃ   gacchantiṃ   tassā  saṅghāṭipi
ādittā .pe. Pāpabhikkhunī ahosi. Aṭṭhamaṃ.
     [658]   Addasaṃ   sikkhamānaṃ   vehāsaṃ  gacchantiṃ  tassā  saṅghāṭipi
ādittā .pe. Pāpasikkhamānā ahosi. Navamaṃ.
     [659]   Addasaṃ   sāmaṇeraṃ   vehāsaṃ   gacchantaṃ  tassa  saṅghāṭipi
ādittā .pe. Pāpasāmaṇero ahosi. Dasamaṃ.
     [660]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
sāmaṇeriṃ   vehāsaṃ   gacchantiṃ   tassā  saṅghāṭipi  ādittā  sampajjalitā
sañjotibhūtā     pattopi     āditto     sampajjalito     sañjotibhūto
kāyabandhanampi    ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   kāyopi   āditto
sampajjalito   sañjotibhūto   sā   sudaṃ   aṭṭassaraṃ   karoti   .   tassa
mayhaṃ   āvuso   etadahosi   acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi nāma attabhāvapaṭilābho bhavissatīti.
     [661]   Atha   kho   bhagavā   bhikkhū   āmantesi  cakkhubhūtā  vata
bhikkhave   sāvakā   viharanti   ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti
yatra   hi  nāma  sāvako  evarūpaṃ  ñassati  vā  dakkhati  vā  sakkhiṃ  vā
karissati  .  pubbeva  1-  me  sā  bhikkhave  sāmaṇerī  diṭṭhā ahosi.
Apicāhaṃ   na   byākāsiṃ   ahañcetaṃ   byākareyyaṃ  parepi  2-  me  na
saddaheyyuṃ   ye   me   na   saddaheyyuṃ   tesaṃ   taṃ   assa   dīgharattaṃ
@Footnote: 1 Yu. pubbepi .  2 Ma. Yu. pare ca.
Ahitāya    dukkhāya    .    esā    bhikkhave    sāmaṇerī   kassapassa
sammāsambuddhassa    pāvacane    pāpasāmaṇerī    ahosi    sā    tassa
kammassa    vipākena    bahūni    vassāni    bahūni    vassasatāni   bahūni
vassasahassāni     bahūni     vassasatasahassāni    niraye    pacittha    1-
tasseva     kammassa     vipākāvasesena    evarūpaṃ    attabhāvapaṭilābhaṃ
paṭisaṃvedayatīti. Ekādasamaṃ.
                    Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
               kūpe nimuggo hi so paradāriko
               gūthakhādi ahu duṭṭhabrāhmaṇo
               nicchavitthī aticārinī ahu
               maṅguḷitthī ahu ikkhaṇitthikā 2-
               okilinī sapatiṃ karoti 3-
               sīsacchinno ahu coraghātako
               bhikkhu bhikkhunī sikkhamānā
               sāmaṇero atha sāmaṇerikā 4-
               kassapassa vinayassa 5- pabbajjaṃ 6-
               pāpakammaṃ akariṃsu tāvade 7-.
               Lakkhaṇasaṃyuttaṃ sattamaṃ samattaṃ.
                        -------
@Footnote: 1 Ma. pacitvā .  2 Yu. ikkhaṇitthi yā .  3 Ma. Yu. sapattaṅgārokiri .  4 Yu.
@sāmaṇeriyo. 5 Ma. Yu. vinayasmiṃ .  6 Yu. pabbajjuṃ .  7 Ma. Yu. itisaddo atthi.



             The Pali Tipitaka in Roman Character Volume 16 page 298-306. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=636&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=636&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=636&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=636&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=636              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :