ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [672]   Sāvatthiyaṃ   viharati   ...  bhūtapubbaṃ  bhikkhave  dasārahānaṃ
ānako   nāma   mudiṅgo   ahosi  .  tassa  dasārahā  ānake  phaḷite
aññaṃ   āṇiṃ  odahiṃsu  .  ahu  kho  so  bhikkhave  samayo  yaṃ  ānakassa
mudiṅgassa   porāṇaṃ   pokkharaṃ   phalakaṃ  antaradhāyi  āṇisaṅghāto  ca  1-
avasisayi   .   evameva   kho  bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
ye   te   suttantā   tathāgatabhāsitā   gambhīrā  gambhīratthā  lokuttarā
suññatapaṭisaññuttā    tesu    bhaññamānesu   na   sussusissanti   2-   na
aññācittaṃ    upaṭṭhāpessanti    na    ca   te   dhamme   uggahetabbaṃ
pariyāpuṇitabbaṃ   maññissanti   .   ye   pana   te   suttantā   kavikatā
kāveyyā   cittakkharā   cittabyañjanā   bāhirakā   sāvakabhāsitā  tesu
bhaññamānesu      sussusissanti     sotaṃ     odahissanti     aññācittaṃ
upaṭṭhāpessanti    te    ca    dhamme    uggahetabbaṃ    pariyāpuṇitabbaṃ
maññissanti.
     [673]   Evameva   tesaṃ   bhikkhave  suttantānaṃ  tathāgatabhāsitānaṃ
gambhīrānaṃ     1-     gambhīratthānaṃ    lokuttarānaṃ    suññatapaṭisaññuttānaṃ
antaradhānaṃ   bhavissati   .   tasmātiha   bhikkhave   evaṃ   sikkhitabbaṃ  ye
te    suttantā    tathāgatabhāsitā    gambhīrā   gambhīratthā   lokuttarā
suññatapaṭisaññuttā      tesu     bhaññamānesu     sussusissāma     sotaṃ
@Footnote: 1 Ma. Yu. va .  2 Ma. sussūsissanti. evamuparipi.
Odahissāma     aññācittaṃ     upaṭṭhāpessāma    te    ca    dhamme
uggahetabbaṃ      pariyāpuṇitabbaṃ      maññissāmāti     evañhi     vo
bhikkhave sikkhitabbanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 311-312. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=672&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=672&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=672&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=672&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=672              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5542              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5542              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :