ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [716] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena     kho     pana    samayena    aññataro    bhikkhu    theranāmako
ekavihārī   ceva   hoti   ekavihārassa  ca  vaṇṇavādī  .  so  eko
gāmaṃ    piṇḍāya   pavisati   eko   paṭikkamati   eko   raho   nisīdati
eko   caṅkamaṃ   adhiṭṭhāti  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
@Footnote: 1 Ma. Yu. assa.
Tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   bhante   aññataro   bhikkhu   theranāmako  ekavihārī  ekavihārassa
ca vaṇṇavādīti.
     [717]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama  vacanena  theraṃ  bhikkhuṃ  āmantehi  satthā  taṃ  āvuso
theraṃ  1-  āmantetīti . Evaṃ bhanteti kho so bhikkhu bhagavato paṭissuṇitvā
yenāyasmā    thero   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   theraṃ
etadavoca  satthā  taṃ  āvuso  theraṃ  1-  āmantetīti . Evamāvusoti
kho   āyasmā   thero   tassa   bhikkhuno   paṭissuṇitvā   yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [718]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  theraṃ bhagavā etadavoca
saccaṃ   kira   tvaṃ   thera   ekavihārī  ekavihārassa  ca  vaṇṇavādīti .
Evaṃ  bhante  .  yathākathaṃ  pana  tvaṃ  thera  ekavihārī  ekavihārassa  ca
vaṇṇavādīti    .   idhāhaṃ   bhante   eko   gāmaṃ   piṇḍāya   pavisāmi
eko   paṭikkamāmi   eko   raho   nisīdāmi  eko  caṅkamaṃ  adhiṭṭhāmi
evaṃ khvāhaṃ bhante ekavihārī ekavihārassa ca vaṇṇavādīti.
     [719]  Attheso  thera  ekavihāro  na  so  2-  natthīti vadāmi
apica   te  thera  yathā  ekavihāro  vitthāratarena  paripuṇṇo  hoti  taṃ
suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho .pe.
@Footnote: 1 Ma. Yu. thera .  2 Ma. Yu. neso.
     [720]   Kathañca   thera   ekavihāro   vitthāratarena   paripuṇṇo
hoti    idha    thera    yaṃ    atītaṃ    taṃ   pahīnaṃ   yaṃ   anāgataṃ   taṃ
paṭinissaṭṭhaṃ     paccuppannesu     ca    attabhāvapaṭilābhesu    chandarāgo
supaṭivinīto   evaṃ   kho   thera   ekavihāro   vitthāratarena  paripuṇṇo
hotīti.
     [721]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
               sabbābhibhuṃ sabbaviduṃ sumedhaṃ
               sabbesu dhammesu anūpalittaṃ
               sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ
               tamahaṃ naraṃ ekavihārīti brūmīti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 328-330. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=716&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=716&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=716&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=716&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=716              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5888              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5888              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :