ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [145]   Sāvatthī  .  tatra  kho  .  ekamantaṃ  nisinno  kho  so
bhikkhu   bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā  saṅkhittena
dhammaṃ   desetu   .pe.   vihareyyanti   .   yaṃ   kho  bhikkhu  anattaniyaṃ
tatra    te    chando   pahātabboti   .   aññātaṃ   bhagavā   aññātaṃ
sugatāti   .   yathākathaṃ   pana   tvaṃ   bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsīti   .  rūpaṃ  kho  bhante  anattaniyaṃ  tatra
me   chando   pahātabbo   .   vedanā   .  saññā  .  saṅkhārā .
Viññāṇaṃ    anattaniyaṃ    tatra   me   chando   pahātabbo   .   imassa
khvāhaṃ   bhante   bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmīti.
     {145.1}   Sādhu   sādhu   bhikkhu   sādhu   kho  tvaṃ  bhikkhu  mayā
saṅkhittena   bhāsitassa   vitthārena   atthaṃ   ājānāsi   .   rūpaṃ  kho
Bhikkhu   anattaniyaṃ   tatra   te   chando   pahātabbo   .   vedanā .
Saññā   .   saṅkhārā   .   viññāṇaṃ   anattaniyaṃ   tatra   te  chando
pahātabbo   .   imassa   kho  bhikkhu  mayā  saṅkhittena  bhāsitassa  evaṃ
vitthārena    attho   daṭṭhabboti   .pe.   aññataro   ca   pana   so
bhikkhu arahataṃ ahosīti.
     [146]   Sāvatthī  .  tatra  kho  .  ekamantaṃ  nisinno  kho  so
bhikkhu   bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā  saṅkhittena
dhammaṃ   desetu   yamahaṃ   bhagavato  dhammaṃ  sutvā  .pe.  vihareyyanti .
Yaṃ   kho   bhikkhu   rajaniyasaṇṭhitaṃ  1-  tatra  te  chando  pahātabboti .
Aññātaṃ   bhagavā   aññātaṃ   sugatāti   .   yathākathaṃ   pana   tvaṃ  bhikkhu
mayā   saṅkhittena   bhāsitassa   vitthārena   atthaṃ  ājānāsīti  .  rūpaṃ
kho  bhante  rajaniyasaṇṭhitaṃ  tatra  me  chando  pahātabbo  .  vedanā .
Saññā   .   saṅkhārā   .   viññāṇaṃ   rajaniyasaṇṭhitaṃ  tatra  me  chando
pahātabbo   .   imassa   khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa
evaṃ vitthārena atthaṃ ājānāmīti.
     {146.1}  Sādhu  sādhu  bhikkhu  sādhu  kho tvaṃ bhikkhu mayā saṅkhittena
bhāsitassa  vitthārena  atthaṃ  ājānāsi  .  rūpaṃ  kho  bhikkhu  rajaniyasaṇṭhitaṃ
tatra  te  chando  pahātabbo . Vedanā. Saññā. Saṅkhārā. Viññāṇaṃ
rajaniyasaṇṭhitaṃ  tatra  te  chando  pahātabbo  .  imassa  kho  bhikkhu  mayā
saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho daṭṭhabboti .pe. Aññataro
@Footnote: 1 Ma. Yu. rajanīyasaṇṭhitaṃ. sabbattha diisameva. Po. rajanīyaṃ saṇṭhi
Ca pana so bhikkhu arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 96-98. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=145&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=145&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=145&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=145&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6790              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6790              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :