ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [215]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  veḷuvane  kalandaka-
nivāpe  .  tena  kho  pana  samayena  āyasmā vakkali kumbhakāranivesane
viharati   ābādhiko   dukkhito   bāḷhagilāno   .   atha  kho  āyasmā
vakkali   upaṭṭhāke   āmantesi   etha   tumhe  āvuso  yena  bhagavā
tenupasaṅkamatha   upasaṅkamitvā   mama   vacanena   bhagavato   pāde  sirasā
vandatha    vakkali   bhante   bhikkhu   ābādhiko   dukkhito   bāḷhagilāno
so    bhagavato    pāde   sirasā   vandatīti   evañca   vadetha   sādhu
kira   bhante   bhagavā   yena   vakkali   bhikkhu   tenupasaṅkamatu   anukampaṃ
upādāyāti   .   evamāvusoti   kho  te  bhikkhū  āyasmato  vakkalissa
paṭissutvā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   .pe.
Bhagavantaṃ    etadavocuṃ    vakkali   bhante   bhikkhu   ābādhiko   dukkhito
bāḷhagilāno   so   bhagavato   pāde   sirasā   vandati   evañca  pana
vadeti   sādhu   kira   bhante  bhagavā  yena  vakkali  bhikkhu  tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

--------------------------------------------------------------------------------------------- page146.

[216] Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṅkami . addasā kho āyasmā vakkali bhagavantaṃ dūratova āgacchantaṃ disvāna mañcake samañcopi 1- . atha kho bhagavā āyasmantaṃ vakkaliṃ etadavoca alaṃ vakkali mā tvaṃ mañcake samañcopi santīmāni āsanāni paññattāni tatthāhaṃ nisīdissāmīti . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā āyasmantaṃ vakkaliṃ etadavoca kacci te vakkali khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti . Paṭikkamo sānaṃ paññāyati no abhikkamoti. {216.1} Na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti . kacci te vakkali na kiñci kukkuccaṃ na koci vippaṭisāroti. Taggha me bhante anappakaṃ kukkuccaṃ anappako [2]- vippaṭisāroti . Kacci pana taṃ vakkali attā sīlato na upavadatīti . na kho maṃ bhante attā sīlato upavadatīti . no ce kira taṃ vakkali attā sīlato upavadati atha kiñci te kukkuccaṃ ko ca vippaṭisāroti . cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo natthi ca me kāyasmiṃ tāvatikā balamattā yāvatāhaṃ 3- bhagavantaṃ dassanāya upasaṅkameyyanti. {216.2} Alaṃ vakkali kiṃ te iminā pūtikāyena diṭṭhena. @Footnote: 1 Ma. Yu. samadhosi . 2 Yu. casaddo dissati . 3 Po. yāhaṃ. Yu. yāyāhaṃ.

--------------------------------------------------------------------------------------------- page147.

{216.3} Yo kho vakkali dhammaṃ passati so maṃ passati yo maṃ passati so dhammaṃ passati . dhammaṃ hi vakkali passanto maṃ passati maṃ passanto dhammaṃ passati . taṃ kiṃ maññasi vakkali . rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. Eso me attāti. No hetaṃ bhante . tasmā tiha .pe. evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti . atha kho bhagavā āyasmantaṃ vakkaliṃ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakūṭo pabbato tena pakkami 1-. [217] Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi etha maṃ āvuso mañcakaṃ āropetvā yena isigilipassaṃ 2- kāḷasilā tenupasaṅkamatha kathaṃ hi nāma mādiso antaraghare kālaṃ kattabbaṃ maññeyyāti . evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakaṃ āropetvā yena isigilipassaṃ kāḷasilā tenupasaṅkamiṃsu . atha kho bhagavā tañca rattiṃ tañca divasāvasesaṃ gijjhakūṭe pabbate vihāsi . @Footnote: 1 Ma. tenupasaṅkami . 2 Yu. isigilipassakālasilā.

--------------------------------------------------------------------------------------------- page148.

Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu .pe. Ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca vakkali bhante bhikkhu vimokkhāya cetetīti . aparā devatā bhagavantaṃ etadavoca so hi nūna so bhante suvimutto vimuccissatīti . idamavocuṃ tā devatāyo idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. [218] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi etha tumhe bhikkhave yena vakkali bhikkhu tenupasaṅkamatha upasaṅkamitvā vakkaliṃ bhikkhuṃ evaṃ vadetha suṇāvuso tvaṃ 1- vakkali bhagavato vacanaṃ dvinnaṃ 2- devatānaṃ imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ etadavoca vakkali bhante bhikkhu vimokkhāya cetetīti . aparā devatā bhagavantaṃ etadavoca so hi nūna so bhante suvimutto vimuccissatīti . bhagavā ca taṃ āvuso vakkali evamāha mā bhāyi vakkali mā bhāyi vakkali apāpakante 3- maraṇaṃ bhavissati apāpikā kālakiriyāti . evaṃ bhanteti kho te @Footnote: 1 Po. Yu. ayaṃ pāṭho natthi . 2 Po. Ma. Yu. davinnañca. 3 Po. apāpikante.

--------------------------------------------------------------------------------------------- page149.

Bhikkhū bhagavato paṭissutvā yenāyasmā vakkali tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ vakkaliṃ etadavocuṃ suṇāvuso vakkali bhagavato vacanaṃ dvinnañca devatānanti. [219] Atha kho āyasmā vakkali upaṭṭhāke āmantesi etha maṃ āvuso mañcakā oropetha kathaṃ hi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṃ sotabbaṃ maññeyyāti . Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṃ vakkaliṃ mañcakā oropesuṃ imaṃ āvuso rattiṃ dve devatāyo abhikkantāya rattiyā .pe. ekamantaṃ aṭṭhaṃsu ekamantaṃ ṭhitā kho āvuso ekā devatā bhagavantaṃ etadavoca vakkali bhante bhikkhu vimokkhāya cetetīti. {219.1} Aparā devatā bhagavantaṃ etadavoca so hi nūna so bhante suvimutto vimuccissatīti . bhagavā ca taṃ āvuso vakkali evamāha mā bhāyi vakkali mā bhāyi vakkali apāpakante maraṇaṃ bhavissati apāpikā kālakiriyāti . tenahāvuso mama vacanena bhagavato pāde sirasā vandatha vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati evañca vadeti 1- rūpaṃ aniccaṃtāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāma- dhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi. Vedanā aniccātāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti @Footnote: 1 Ma. vadetha.

--------------------------------------------------------------------------------------------- page150.

Na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi . saññā aniccātāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi . saṅkhārā aniccātāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi . viññāṇaṃ aniccaṃtāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmīti. Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā pakkamiṃsu . atha kho āyasmā vakkali acirapakkantesu tesu bhikkhūsu satthaṃ āharesi. [220] Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati evañca vadeti rūpaṃ aniccaṃtāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmi . vedanā . saññā.

--------------------------------------------------------------------------------------------- page151.

Saṅkhārā . viññāṇaṃ aniccaṃtāhaṃ bhante na kaṅkhāmi yadaniccaṃ taṃ dukkhanti na vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāmadhammaṃ natthi me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmīti. [221] Atha kho bhagavā bhikkhū āmantesi āyāma bhikkhave yena isigilipassaṃ kāḷasilā tenupasaṅkamissāma yattha vakkalinā kulaputtena satthaṃ āharitanti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena isigilipassaṃ kāḷalilā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ vakkaliṃ dūratova mañcake vivattakkhandhaṃ seyyamānaṃ 1- . tena kho pana samayena dhūmāyitattaṃ timirāyitattaṃ gacchateva purimadisaṃ 2- gacchati pacchimadisaṃ gacchati uttaradisaṃ gacchati dakkhiṇadisaṃ gacchati uddhaṃdisaṃ 3- gacchati adhodisaṃ gacchati anudisaṃ . atha kho bhagavā bhikkhū āmantesi passatha no tumhe bhikkhave evaṃ dhūmāyitattaṃ timirāyitattaṃ gacchateva purimadisaṃ .pe. Gacchati anudisanti . evaṃ bhante . eso kho bhikkhave māro pāpimā vakkalissa kulaputtassa viññāṇaṃ samanvesati 4- kattha vakkalissa kulaputtassa viññāṇaṃ patiṭṭhitanti . appatiṭṭhitena ca bhikkhave viññāṇena vakkali kulaputto parinibbutoti.


             The Pali Tipitaka in Roman Character Volume 17 page 145-151. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=215&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=215&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=215&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=215&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=215              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7557              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7557              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :