ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [33]   Kathañca   bhikkhave   anupādānaaparitassanā   hoti   .  idha
bhikkhave   sutavā   ariyasāvako   ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ tassa taṃ rūpaṃ
vipariṇamati     aññathā    hoti    tassa    rūpavipariṇāmaññathābhāvā    na
rūpavipariṇāmānuparivattiviññāṇaṃ          hoti         tassa         na
rūpavipariṇāmānuparivattijā         paritassanādhammasamuppādā         cittaṃ
pariyādāya   tiṭṭhanti   cetaso   apariyādānā   na   ceva   uttāsavā
hoti na vighātavā na apekkhavā anupādāya ca na paritassati.
     {33.1}   Na   vedanaṃ   attato   samanupassati   na   vedanāvantaṃ
vā    attānaṃ    na    attani    vā   vedanaṃ   na   vedanāya   vā
attānaṃ      tassa      sā      vedanā      vipariṇamati     aññathā
Hoti      tassa      vedanāvipariṇāmaññathābhāvā     na      vedanā-
vipariṇāmānuparivattiviññāṇaṃ      hoti      tassa     na      vedanā-
vipariṇāmānuparivattijā         paritassanādhammasamuppādā          cittaṃ
pariyādāya   tiṭṭhanti   cetaso   apariyādānā   na   ceva   uttāsavā
hoti na vighātavā na apekkhavā anupādāya ca na paritassati.
     {33.2}   Na   saññaṃ   .pe.  na  saṅkhāre  attato  samanupassati
na  saṅkhāravantaṃ  vā  attānaṃ  na  attani  vā  saṅkhāre  na  saṅkhāresu
vā   attānaṃ   tassa   te   saṅkhārā   vipariṇamanti   aññathā   honti
tassa     saṅkhāravipariṇāmaññathābhāvā    na    saṅkhāravipariṇāmānuparivatti-
viññāṇaṃ      hoti      tassa     na     saṅkhāravipariṇāmānuparivattijā
paritassanādhammasamuppādā     cittaṃ     pariyādāya    tiṭṭhanti    cetaso
apariyādānā   na  ceva  uttāsavā  hoti  na  vighātavā  na  apekkhavā
anupādāya ca na paritassati.
     {33.3}   Na   viññāṇaṃ   attato   samanupassati   na  viññāṇavantaṃ
vā   attānaṃ   na  attani  vā  viññāṇaṃ  na  viññāṇasmiṃ  vā  attānaṃ
tassa    taṃ   viññāṇaṃ   vipariṇamati   aññathā   hoti   tassa   viññāṇa-
vipariṇāmaññathābhāvā        na       viññāṇavipariṇāmānuparivattiviññāṇaṃ
hoti   tassa   na  viññāṇavipariṇāmānuparivattijā  paritassanādhammasamuppādā
cittaṃ  pariyādāya  tiṭṭhanti  cetaso  apariyādānā  na  ceva  uttāsavā
hoti  na  vighātavā  na  apekkhavā  anupādāya  ca  na paritassati. Evaṃ
kho bhikkhave anupādānaaparitassanā hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 22-23. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=33&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6346              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6346              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :