ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [423]  Sāvatthī  .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya kiṃ
abhinivissa   evaṃ   diṭṭhi   uppajjati  no  cassaṃ  no  ca  me  siyā  na
bhavissati   1-   na   me  bhavissatīti  .  bhagavaṃmūlakā  no  bhante  dhammā
.pe.   rūpe   kho  bhikkhave  sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ
diṭṭhi   uppajjati   no   cassaṃ   no   ca   me  siyā  na  bhavissati  na
@Footnote: 1 bhavissāmītipi pāṭho. Ma. nābhavissa.
Me  bhavissatīti  .  vedanāya  sati  .  saññāya  sati . Saṅkhāresu sati.
Viññāṇe    sati    viññāṇaṃ    upādāya    viññāṇaṃ   abhinivissa   evaṃ
diṭṭhi uppajjati no cassaṃ no ca me siyā na bhavissati na me bhavissatīti.
     [424]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ  bhante  .pe.  api  nu  taṃ  anupādāya  evaṃ  diṭṭhi  uppajjeyya
no   cassaṃ   no   ca   me  siyā  na  bhavissati  na  me  bhavissatīti .
No   hetaṃ   bhante  .  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  .pe.
Api   nu   taṃ   anupādāya   evaṃ   diṭṭhi  uppajjeyya  no  cassaṃ  no
ca  me  siyā  na  bhavissati  na  me  bhavissatīti  .  no  hetaṃ  bhante.
Yampidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā
taṃpi   niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .pe.  api  nu
taṃ   anupādāya   evaṃ   diṭṭhi   uppajjeyya   no  cassaṃ  no  ca  me
siyā na bhavissati na me bhavissatīti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa  kaṅkhā  pahīnā  hoti  .  ayaṃ  vuccati bhikkhave  ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 252-253. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=423&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=423&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=423&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=423&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=423              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :