ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [470]  Sāvatthī . Rūpā bhikkhave aniccā vipariṇāmino aññathābhāvino
saddā      aniccā      vipariṇāmino      aññathābhāvino      gandhā
@Footnote: 1-2 Ma. Yu. ca. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page279.

Aniccā vipariṇāmino aññathābhāvino rasā aniccā vipariṇāmino aññathābhāvino phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino dhammā aniccā vipariṇāmino aññathābhāvino . yo bhikkhave ime dhamme evaṃ saddahati adhimuccati . ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhūmiṃ okkanto vītivatto puthujjanabhūmiṃ abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjeyya abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. {470.1} Yassa kho bhikkhave ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti . ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ sappurisabhūmiṃ okkanto vītivatto puthujjanabhūmiṃ abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjeyya abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti . yo bhikkhave ime dhamme evaṃ jānāti 1- evaṃ passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 17 page 278-279. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=470&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=470&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=470&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=470&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=470              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :