ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [509]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni   kho   te   āvuso
sārīputta      indriyāni      parisuddho     mukhavaṇṇo     pariyodāto
katamenāyasmā sārīputto ajja vihārena vihāsīti.
     {509.1}   Idhāhaṃ   āvuso   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso  na evaṃ hoti
ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ  dutiyaṃ  jhānaṃ  samāpannoti  vā
ahaṃ  dutiyā  1-  jhānā vuṭṭhitoti vāti. Tathā hi panāyasmato sārīputtassa
dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā   susamūhatā   tasmā   āyasmato
sārīputtassa   na  evaṃ  hoti  ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ
dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyā jhānā vuṭṭhitoti vāti.
     [510]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Vippasannāni    kho   te   āvuso   sārīputta   indriyāni   parisuddho
mukhavaṇṇo   pariyodāto   katamenāyasmā   sārīputto   ajja   vihārena
vihāsīti  .  idhāhaṃ  āvuso  pītiyā  ca  virāgā  upekkhako  ca viharāmi
sato   ca   sampajāno   sukhañca   kāyena   paṭisaṃvedemi   yantaṃ  ariyā
ācikkhanti     upekkhako     satimā     sukhavihārīti     tatiyaṃ    jhānaṃ
@Footnote: 1 Po. Yu. dutiyajjhānā.

--------------------------------------------------------------------------------------------- page293.

Upasampajja viharāmi . tassa mayhaṃ āvuso na evaṃ hoti ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyā jhānā vuṭṭhitoti vāti . tathā hi panāyasmato sārīputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā tasmā āyasmato sārīputtassa na evaṃ hoti ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyā jhānā vuṭṭhitoti vāti. [511] Sāvatthī . addasā kho āyasmā ānando .pe. Vippasannāni kho te āvuso sārīputta indriyāni parisuddho mukhavaṇṇo pariyodāto katamenāyasmā sārīputto ajja vihārena vihāsīti . idhāhaṃ āvuso sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi . tassa mayhaṃ āvuso na evaṃ hoti ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthā jhānā vuṭṭhitoti vāti . tathā hi panāyasmato sārīputtassa dīgharattaṃ ahaṅkāra- mamaṅkāramānānusayā susamūhatā tasmā āyasmato sārīputtassa na evaṃ hoti ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthā jhānā vuṭṭhitoti vāti.

--------------------------------------------------------------------------------------------- page294.

[512] Sāvatthī . addasā kho āyasmā ānando .pe. Idhāhaṃ āvuso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti. [513] Sāvatthī . addasā kho āyasmā ānando .pe. Idhāhaṃ āvuso sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti. [514] Sāvatthī . atha kho āyasmā sārīputto .pe. Idhāhaṃ āvuso sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti. [515] Sāvatthī . atha kho āyasmā sārīputto .pe. Idhāhaṃ āvuso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi .pe. Vuṭṭhitoti vāti. [516] Ekaṃ samayaṃ āyasmā sārīputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā sārīputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . atha kho āyasmā

--------------------------------------------------------------------------------------------- page295.

Sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami . addasā kho āyasmā ānando āyasmantaṃ sārīputtaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ sārīputtaṃ etadavoca vippasannāni kho te āvuso sārīputta indriyāni parisuddho mukhavaṇṇo pariyodāto katamenāyasmā sārīputto ajja vihārena vihāsīti . idhāhaṃ āvuso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi . tassa mayhaṃ āvuso na evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti . tathā hi panāyasmato sārīputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā tasmā āyasmato sārīputtassa na evaṃ hoti ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpannoti vā ahaṃ saññāvedayitanirodhā vuṭṭhitoti vāti.


             The Pali Tipitaka in Roman Character Volume 17 page 292-295. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=509&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=509&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=509&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=509&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=509              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :