ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                     Gandhabbakāyasaṃyuttaṃ
     [536]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .pe.  bhagavā  etadavoca  gandhabbakāyike  [1]-  deve  vo
bhikkhave  desissāmi  taṃ  suṇātha  .pe.  katame  ca bhikkhave gandhabbakāyikā
devā   .   santi  bhikkhave  mūlagandhe  adhivatthā  devā  santi  bhikkhave
sāragandhe   adhivatthā   devā   santi   bhikkhave  pheggugandhe  adhivatthā
devā   santi   bhikkhave   tacagandhe   adhivatthā   devā  santi  bhikkhave
papaṭikagandhe   adhivatthā   devā   santi   bhikkhave  pattagandhe  adhivatthā
devā   santi   bhikkhave   pupphagandhe   adhivatthā  devā  santi  bhikkhave
phalagandhe   adhivatthā  devā  santi  bhikkhave  rasagandhe  adhivatthā  devā
santi  bhikkhave  gandhagandhe  adhivatthā  devā  .  ime  vuccanti  bhikkhave
gandhabbakāyikā devāti.
     [537]  Sāvatthī  .  atha  kho  aññataro  bhikkhu  yena bhagavā .pe.
Ekamantaṃ   nisinno   kho  so  bhikkhu  bhagavantaṃ  etadavoca  ko  nu  kho
bhante  hetu  ko  paccayo  yena  midhekacco  kāyassa  bhedā paraṃ maraṇā
gandhabbakāyikānaṃ    devānaṃ    sahabyataṃ    upapajjatīti   .   idha   bhikkhu
ekacco   kāyena   sucaritaṃ   carati   vācāya   sucaritaṃ   carati   manasā
sucaritaṃ   carati   tassa   sutaṃ   hoti   gandhabbakāyikā   devā  dīghāyukā
vaṇṇavanto   sukhabahulāti   .   tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa
@Footnote: 1 Yu. voti dissati. Ma. kho.
Bhedā  paraṃ  maraṇā  gandhabbakāyikānaṃ  devānaṃ  sahabyataṃ  upapajjeyyanti.
So   kāyassa   bhedā   paraṃ  maraṇā  gandhabbakāyikānaṃ  devānaṃ  sahabyataṃ
upapajjati  .  ayaṃ  kho  bhikkhu  hetu  ayaṃ paccayo yena midhekacco kāyassa
bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 309-310. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=536&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=536&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=536&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=536&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=536              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8409              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8409              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :