ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [545]  Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ   maraṇā   uṇhavalāhakānaṃ   devānaṃ   sahabyataṃ
upapajjatīti.
     [546] Abbhavalāhakānaṃ devānaṃ sahabyataṃ upapajjatīti.
     [547] Vātavalāhakānaṃ devānaṃ sahabyataṃ upapajjatīti.
     [548]   Vassavalāhakānaṃ   devānaṃ   sahabyataṃ   upapajjatīti  .  idha
bhikkhu   ekacco   kāyena  sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā
sucaritaṃ   carati   tassa   sutaṃ   hoti   vassavalāhakā   devā   dīghāyukā
vaṇṇavanto   sukhabahulāti   .   tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa
bhedā  paraṃ  maraṇā  vassavalāhakānaṃ  devānaṃ  sahabyataṃ  upapajjeyyanti .
So   annaṃ   deti   pānaṃ  deti  vatthaṃ  deti  yānaṃ  deti  mālaṃ  deti
gandhaṃ   deti   vilepanaṃ   deti   seyyaṃ  deti  āvasathaṃ  deti  padīpeyyaṃ
deti   .   so   kāyassa  bhedā  paraṃ  maraṇā  vassavalāhakānaṃ  devānaṃ
sahabyataṃ   upapajjati   .   ayaṃ   kho   bhikkhu  hetu  ayaṃ  paccayo  yena
midhekacco   kāyassa   bhedā   paraṃ   maraṇā   vassavalāhakānaṃ   devānaṃ
sahabyataṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 315-316. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=545&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=545&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=545&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=545&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=545              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8425              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8425              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :