ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [611]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sappāyakārī
hoti  na  samādhismiṃ  sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī
neva   samādhismiṃ   sātaccakārī   hoti   na   samādhismiṃ  sappāyakārī .
Idha   pana   bhikkhave   ekacco  jhāyī  samādhismiṃ  sātaccakārī  ca  hoti
samādhismiṃ   sappāyakārī   ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī  samādhismiṃ
sātaccakārī   ca   samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ
jhāyīnaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo ca pavaro cāti.
Seyyathāpi    bhikkhave   gavā   khīraṃ   khīramhā   dadhi   dadhimhā   navanītaṃ
navanītamhā    sappi    sappimhā    sappimaṇḍo    tatra    aggamakkhāyati
evameva   kho   bhikkhave   yvāyaṃ   jhāyī   samādhismiṃ   sātaccakārī  ca
samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ  aggo  ca
seṭṭho   ca   pāmokkho   ca  uttamo  ca  pavaro  cāti  .  idamavoca
bhagavā   .   attamanā   te   bhikkhū   bhagavato   bhāsitaṃ  abhinandunti .
(paññāsaṃ veyyākaraṇāni vitthāretabbāni).
                    Samādhisaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
         samādhi samāpatti ṭhiti vuṭṭhānaṃ    kallitārammaṇena ca
         gocaro abhinīhāro                   sakkaccasātaccakārī
         athopi sappāyanti.
                  Khandhavāravaggasaṃyuttaṃ samattaṃ.
                      Tatra vagguddānaṃ
         nakulapitā aniccañca                bhāraṃ natumhākena ca
         attadīpena paññāso              paṭhamoti pavuccati.
         Upāyo arahaṃ khajjaniyo             theraṃ pupphena pañcamaṃ
         majjhepaṇṇāsakosalo             sambuddhena pakāsitaṃ.
         Antaṃ dhammakathikāvijjā             kukkuḷaṃ diṭṭhipañcamaṃ
         tatiyo paṇṇāsako vutto         nipātoti pavuccatīti.
         Khandharādhadiṭṭhi ca okkanti       uppādena kilesena ca
         sārīputto ca nāgo ca              supaṇṇagandhabbakāyikā
         balāho vacchagotto ca            jhānena bhavati terasāti.


             The Pali Tipitaka in Roman Character Volume 17 page 339-340. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=611&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=611&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=611&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=611&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=611              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :