ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page1.

Suttantapiṭake saṃyuttanikāyassa catuttho bhāgo ------- saḷāyatanavaggo namo tassa bhagavato arahato sammāsambuddhassa. Aniccavaggo paṭhamo [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. {1.1} Bhagavā etadavoca cakkhuṃ bhikkhave aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . sotaṃ aniccaṃ yadaniccaṃ .pe. ghānaṃ aniccaṃ yadaniccaṃ .pe. jivhā aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. {1.2} Kāyo anicco yadaniccaṃ .pe. mano anicco yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page2.

Sammappaññāya daṭṭhabbaṃ. {1.3} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati sotasmiṃpi nibbindati ghānasmiṃpi nibbindati jivhāyapi nibbindati kāyasmiṃpi nibbindati manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ. [2] Cakkhuṃ bhikkhave dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . sotaṃ dukkhaṃ .pe. ghānaṃ dukkhaṃ . Jivhā dukkhā . kāyo dukkho . mano dukkho yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. Dutiyaṃ. [3] Cakkhuṃ bhikkhave anattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Sotaṃ anattā .pe. ghānaṃ anattā . jivhā anattā . Kāyo anattā . mano anattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ. @Footnote: 1 vimuttamhītipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

[4] Rūpā bhikkhave aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . saddā gandhā rasā phoṭṭhabbā dhammā aniccā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati saddesupi nibbindati gandhesupi nibbindati rasesupi nibbindati phoṭṭhabbesupi nibbindati dhammesupi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Catutthaṃ. [5] Rūpā bhikkhave dukkhā yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . saddā gandhā rasā phoṭṭhabbā dhammā dukkhā yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Pañcamaṃ. [6] Rūpā bhikkhave anattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Saddā gandhā rasā phoṭṭhabbā dhammā anattā yadanattā

--------------------------------------------------------------------------------------------- page4.

Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. Chaṭṭhaṃ. [7] Cakkhuṃ bhikkhave aniccaṃ atītānāgataṃ ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti . sotaṃ aniccaṃ . ghānaṃ aniccaṃ . jivhā aniccā atītānāgatā ko pana vādo paccuppannāya . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekkho hoti anāgataṃ jivhaṃ nābhinandati paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti . kāyo anicco .pe. mano anicco atītānāgato ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti anāgataṃ manaṃ nābhinandati paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Sattamaṃ. [8] Cakkhuṃ bhikkhave dukkhaṃ atītānāgataṃ ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti .pe.

--------------------------------------------------------------------------------------------- page5.

Jivhā dukkhā atītānāgatā ko pana vādo paccuppannāya . Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekkho hoti anāgataṃ jivhaṃ nābhinandati paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti . kāyo dukkho .pe. Mano dukkho atītānāgato ko pana vādo paccuppannassa . Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti anāgataṃ manaṃ nābhinandati paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Aṭṭhamaṃ. [9] Cakkhuṃ bhikkhave anattā atītānāgataṃ ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti anāgataṃ cakkhuṃ nābhinandati paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti .pe. Jivhā anattā atītānāgatā ko pana vādo paccuppannāya . Evaṃ passaṃ bhikkhave sutavā ariyasāvako atītāya jivhāya anapekkho hoti anāgataṃ jivhaṃ nābhinandati paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti . kāyo anattā .pe. mano anattā atītānāgato ko pana vādo paccuppannassa . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti anāgataṃ manaṃ nābhinandati paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.

--------------------------------------------------------------------------------------------- page6.

[10] Rūpā bhikkhave aniccā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti . saddā gandhā rasā phoṭṭhabbā dhammā aniccā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti anāgate dhamme nābhinandati paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti. Dasamaṃ. [11] Rūpā bhikkhave dukkhā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti .pe. Ekādasamaṃ. [12] Rūpā bhikkhave anattā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti . saddā gandhā rasā phoṭṭhabbā dhammā anattā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ

--------------------------------------------------------------------------------------------- page7.

Bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti anāgate dhamme nābhinandati paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ. Aniccavaggo paṭhamo. Tassuddānaṃ aniccaṃ dukkhaṃ anattā ca tayo ajjhattabāhirā yadaniccena tayo vuttā te te ajjhattabāhirāti. ------------

--------------------------------------------------------------------------------------------- page8.

Yamakavaggo dutiyo [13] Pubbe 1- me bhikkhave sambodhāya 2- anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho cakkhussa assādo ko ādīnavo kiṃ nissaraṇaṃ ko sotassa .pe. ko ghānassa . Ko jivhāya . ko kāyassa . ko manassa assādo ko ādīnavo kiṃ nissaraṇanti . tassa mayhaṃ bhikkhave etadahosi yaṃ kho cakkhuṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ cakkhussa assādo yaṃ cakkhuṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ cakkhussa ādīnavo yo cakkhusmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ cakkhussa nissaraṇaṃ .pe. yaṃ jivhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ jivhāya assādo yā 3- jivhā aniccā dukkhā vipariṇāmadhammā ayaṃ jivhāya ādīnavo yo jivhāya chandarāgavinayo chandarāgappahānaṃ idaṃ jivhāya nissaraṇaṃ .pe. yaṃ manaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ manassa assādo yo 4- mano anicco dukkho vipariṇāmadhammo ayaṃ manassa ādīnavo yo manasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ. {13.1} Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ . Neva tāvāhaṃ bhikkhave sadevake loke samārake @Footnote: 1 Ma. pubbeva . 2 Ma. Yu. sambodhā. evamuparipi. 3-4 Ma. Yu. yaṃ.

--------------------------------------------------------------------------------------------- page9.

Sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ . yato ca khohaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ . athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 1- ayamantimā jāti natthidāni punabbhavoti. Paṭhamaṃ. [14] Pubbe me bhikkhave sambodhāya anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho rūpānaṃ assādo ko ādīnavo kiṃ nissaraṇaṃ ko saddānaṃ .pe. ko gandhānaṃ .pe. Ko rasānaṃ . ko phoṭṭhabbānaṃ . ko dhammānaṃ assādo ko ādīnavo kiṃ nissaraṇanti . tassa mayhaṃ bhikkhave etadahosi yaṃ kho rūpe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo yaṃ rūpā aniccā dukkhā vipariṇāmadhammā ayaṃ rūpānaṃ ādīnavo yo rūpesu chandarāgavinayo chandarāgappahānaṃ idaṃ rūpānaṃ nissaraṇaṃ . Yaṃ sadde gandhe rase phoṭṭhabbe yaṃ dhamme paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ dhammānaṃ assādo yaṃ dhammā aniccā dukkhā @Footnote: 1 Yu. cetovimutti. evamuparipi.

--------------------------------------------------------------------------------------------- page10.

Vipariṇāmadhammā ayaṃ dhammānaṃ ādīnavo yo dhammesu chandarāgavinayo chandarāgappahānaṃ idaṃ dhammānaṃ nissaraṇaṃ. {14.1} Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ . neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ . yato ca khohaṃ bhikkhave imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ . athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Dutiyaṃ. [15] Cakkhussāhaṃ bhikkhave assādapariyesanaṃ acariṃ yo cakkhussa assādo tadajjhagamaṃ yāvatā cakkhussa assādo paññāya me eso sudiṭṭho cakkhussāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo cakkhussa ādīnavo tadajjhagamaṃ yāvatā cakkhussa ādīnavo paññāya me eso 1- sudiṭṭho cakkhussāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ cakkhussa nissaraṇaṃ tadajjhagamaṃ yāvatā cakkhussa @Footnote: 1 Ma. Yu. so. evamuparipi.

--------------------------------------------------------------------------------------------- page11.

Nissaraṇaṃ paññāya me etaṃ 1- sudiṭṭhaṃ . sotassāhaṃ bhikkhave . Ghānassāhaṃ bhikkhave . jivhāyāhaṃ bhikkhave assādapariyesanaṃ acariṃ yo jivhāya assādo tadajjhagamaṃ yāvatā jivhāya assādo paññāya me eso sudiṭṭho jivhāyāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo jivhāya ādīnavo tadajjhagamaṃ yāvatā jivhāya ādīnavo paññāya me eso sudiṭṭho jivhāyāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ jivhāya nissaraṇaṃ tadajjhagamaṃ yāvatā jivhāya nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ .pe. manassāhaṃ bhikkhave assādapariyesanaṃ acariṃ yo manassa assādo tadajjhagamaṃ yāvatā manassa assādo paññāya me eso sudiṭṭho manassāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo manassa ādīnavo tadajjhagamaṃ yāvatā manassa ādīnavo paññāya me eso sudiṭṭho manassāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ manassa nissaraṇaṃ tadajjhagamaṃ yāvatā manassa nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ. {15.1} Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ .pe. abbhaññāsiṃ . Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Tatiyaṃ. [16] Rūpānāhaṃ bhikkhave assādapariyesanaṃ acariṃ yo rūpānaṃ @Footnote: 1 Ma. Yu. taṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page12.

Assādo tadajjhagamaṃ yāvatā rūpānaṃ assādo paññāya me eso sudiṭṭho rūpānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo rūpānaṃ ādīnavo tadajjhagamaṃ yāvatā rūpānaṃ ādīnavo paññāya me eso sudiṭṭho rūpānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ rūpānaṃ nissaraṇaṃ tadajjhagamaṃ yāvatā rūpānaṃ nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ . saddānāhaṃ bhikkhave . gandhānāhaṃ bhikkhave . Rasānāhaṃ bhikkhave . phoṭṭhabbānāhaṃ bhikkhave . dhammānāhaṃ bhikkhave assādapariyesanaṃ acariṃ yo dhammānaṃ assādo tadajjhagamaṃ yāvatā dhammānaṃ assādo paññāya me eso sudiṭṭho dhammānāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo dhammānaṃ ādīnavo tadajjhagamaṃ yāvatā dhammānaṃ ādīnavo paññāya me eso sudiṭṭho dhammānāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ dhammānaṃ nissaraṇaṃ tadajjhagamaṃ yāvatā dhammānaṃ nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ. {16.1} Yāvakīvañcāhaṃ bhikkhave imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ .pe. abbhaññāsiṃ 1- . Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Catutthaṃ. [17] No cedaṃ bhikkhave cakkhussa assādo abhavissa na yidaṃ sattā cakkhusmiṃ sārajjeyyuṃ yasmā ca kho bhikkhave atthi cakkhussa @Footnote: 1 Ma. paccaññāsiṃ.

--------------------------------------------------------------------------------------------- page13.

Assādo tasmā sattā cakkhusmiṃ sārajjanti no cedaṃ bhikkhave cakkhussa ādīnavo abhavissa na yidaṃ sattā cakkhusmiṃ nibbindeyyuṃ yasmā ca kho bhikkhave atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṃ nibbindanti no cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa na yidaṃ sattā cakkhusmā nissareyyuṃ yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṃ tasmā sattā cakkhusmā nissaranti . no cedaṃ bhikkhave sotassa assādo abhavissa . no cedaṃ bhikkhave ghānassa assādo abhavissa . no cedaṃ bhikkhave jivhāya assādo abhavissa na yidaṃ sattā jivhāya sārajjeyyuṃ yasmā ca kho bhikkhave atthi jivhāya assādo tasmā sattā jivhāya sārajjanti no cedaṃ bhikkhave jivhāya ādīnavo abhavissa na yidaṃ sattā jivhāya nibbindeyyuṃ yasmā ca kho bhikkhave atthi jivhāya ādīnavo tasmā sattā jivhāya nibbindanti no cedaṃ bhikkhave jivhāya nissaraṇaṃ abhavissa na yidaṃ sattā jivhāya nissareyyuṃ yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṃ tasmā sattā jivhāya nissaranti. {17.1} No cedaṃ bhikkhave kāyassa assādo abhavissa . No cedaṃ bhikkhave manassa assādo abhavissa na yidaṃ sattā manasmiṃ sārajjeyyuṃ yasmā ca kho bhikkhave atthi manassa assādo tasmā sattā manasmiṃ sārajjanti no cedaṃ bhikkhave manassa ādīnavo abhavissa na yidaṃ sattā manasmiṃ

--------------------------------------------------------------------------------------------- page14.

Nibbindeyyuṃ yasmā ca kho bhikkhave atthi manassa ādīnavo tasmā sattā manasmiṃ nibbindanti no cedaṃ bhikkhave manassa nissaraṇaṃ abhavissa na yidaṃ sattā manasmā nissareyyuṃ yasmā ca kho bhikkhave atthi manassa nissaraṇaṃ tasmā sattā manasmā nissaranti. {17.2} Yāvakīvañca bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ 1- . neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena 2- cetasā vihariṃsu . yato ca kho bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ 3- . atha 4- bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā viharantīti. Pañcamaṃ. [18] No cedaṃ bhikkhave rūpānaṃ assādo abhavissa na yidaṃ sattā rūpesu sārajjeyyuṃ yasmā ca kho bhikkhave atthi rūpānaṃ assādo tasmā sattā rūpesu sārajjanti no cedaṃ bhikkhave rūpānaṃ ādīnavo abhavissa na yidaṃ sattā rūpesu nibbindeyyuṃ @Footnote: 1 Ma. nābbhaññaṃsu. evamuparipi . 2 Ma. vimariyādīkatena. Yu. vimariyādikatena. @3 Ma. abbhaññaṃsu . 4 Yu. athakho.

--------------------------------------------------------------------------------------------- page15.

Yasmā ca kho bhikkhave atthi rūpānaṃ ādīnavo tasmā sattā rūpesu nibbindanti no cedaṃ bhikkhave rūpānaṃ nissaraṇaṃ abhavissa na yidaṃ sattā rūpehi nissareyyuṃ yasmā ca kho bhikkhave atthi rūpānaṃ nissaraṇaṃ tasmā sattā rūpehi nissaranti . no cedaṃ bhikkhave saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ dhammānaṃ assādo abhavissa na yidaṃ sattā dhammesu sārajjeyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ assādo tasmā sattā dhammesu sārajjanti no cedaṃ bhikkhave dhammānaṃ ādīnavo abhavissa na yidaṃ sattā dhammesu nibbindeyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ ādīnavo tasmā sattā dhammesu nibbindanti no cedaṃ bhikkhave dhammānaṃ nissaraṇaṃ abhavissa na yidaṃ sattā dhammehi nissareyyuṃ yasmā ca kho bhikkhave atthi dhammānaṃ nissaraṇaṃ tasmā sattā dhammehi nissaranti. {18.1} Yāvakīvañca bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ . neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā vihariṃsu . yato ca kho bhikkhave sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato .pe. yathābhūtaṃ abbhaññāsuṃ . atha

--------------------------------------------------------------------------------------------- page16.

Bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā viharantīti . Chaṭṭhaṃ. [19] Yo bhikkhave cakkhuṃ abhinandati dukkhaṃ so abhinandati . Yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi .pe. Yo jivhaṃ abhinandati dukkhaṃ so abhinandati . yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi .pe. yo manaṃ abhinandati dukkhaṃ so abhinandati . yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi . yo ca kho bhikkhave cakkhuṃ nābhinandati dukkhaṃ so nābhinandati yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi .pe. yo jivhaṃ nābhinandati dukkhaṃ so nābhinandati . yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmi . yo manaṃ nābhinandati dukkhaṃ so nābhinandati . yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmīti. Sattamaṃ. [20] Yo bhikkhave rūpe abhinandati dukkhaṃ so abhinandati . Yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi .pe. Yo sadde gandhe rase phoṭṭhabbe dhamme abhinandati dukkhaṃ so abhinandati . yo dukkhaṃ abhinandati aparimutto so dukkhasmāti vadāmi . yo ca kho bhikkhave rūpe nābhinandati dukkhaṃ so nābhinandati . yo dukkhaṃ nābhinandati parimutto so dukkhasmāti

--------------------------------------------------------------------------------------------- page17.

Vadāmi . yo sadde gandhe rase phoṭṭhabbe dhamme nābhinandati dukkhaṃ so nābhinandati . yo dukkhaṃ nābhinandati parimutto so dukkhasmāti vadāmīti. Aṭṭhamaṃ. [21] Yo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo yo sotassa .pe. yo ghānassa . yo jivhāya . yo kāyassa . Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo . yo ca kho bhikkhave cakkhussa nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo . yo sotassa . Yo ghānassa . yo jivhāya . yo kāyassa . yo manassa nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamoti. Navamaṃ. [22] Yo bhikkhave rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo . Yo saddānaṃ .pe. yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. [23] Yo ca kho bhikkhave rūpānaṃ nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo .

--------------------------------------------------------------------------------------------- page18.

Yo saddānaṃ . yo gandhānaṃ . yo rasānaṃ . yo phoṭṭhabbānaṃ. Yo dhammānaṃ nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamoti. Dasamaṃ. Yamakavaggo dutiyo. Tassuddānaṃ sambodhena duve vuttā assādena apare dve no cetena dve vuttā abhinandena apare dve uppādena duve vuttā vaggo tena pavuccatīti. ------------

--------------------------------------------------------------------------------------------- page19.

Sabbavaggo tatiyo [24] Sabbaṃ vo bhikkhava desissāmi taṃ suṇātha . kiñca bhikkhave sabbaṃ cakkhuñceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca . idaṃ vuccati bhikkhave sabbaṃ . yo bhikkhave evaṃ vadeyya ahametaṃ sabbaṃ paccakkhāya aññaṃ [1]- paññapessāmīti . Tassa vācā vatthudevassa 2- . puṭṭho ca na sampāyeyya 3- uttariṃ ca vighātaṃ āpajjeyya . taṃ kissa hetu . yathā taṃ bhikkhave avisayasminti. Paṭhamaṃ. [25] Sabbaṃ pahānāya 4- vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbaṃ pahānāya dhammo . cakkhuṃ bhikkhave pahātabbaṃ rūpā pahātabbā cakkhuviññāṇaṃ pahātabbaṃ cakkhusamphasso pahātabbo yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ . Sotaṃ pahātabbaṃ . ghānaṃ pahātabbaṃ . jivhā pahātabbā rasā pahātabbā jivhāviññāṇaṃ pahātabbaṃ jivhāsamphasso pahātabbo yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ . Kāyo pahātabbo . mano pahātabbo dhammā pahātabbā @Footnote: 1 Ma. Yu. sabbaṃ. 2 Ma. vatthukamevassa. Yu. vatthurevassa. 3 Yu. sampāpeyya. @4 Ma. Yu. sabbappahānāya. evamuparipi.

--------------------------------------------------------------------------------------------- page20.

Manoviññāṇaṃ pahātabbaṃ manosamphasso pahātabbo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ . ayaṃ kho bhikkhave sabbaṃ pahānāya dhammoti. Dutiyaṃ. [26] Sabbaṃ abhiññāpariññā pahānāya vo bhikkhave dhammaṃ desissāmi 1- taṃ suṇātha . katamo ca bhikkhave sabbaṃ abhiññāpariññā pahānāya dhammo . cakkhuṃ bhikkhave abhiññāpariññā pahātabbaṃ rūpā abhiññāpariññā pahātabbā cakkhuviññāṇaṃ abhiññāpariññā pahātabbaṃ cakkhusamphasso abhiññāpariññā pahātabbo yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññāpariññā pahātabbaṃ .pe. Jivhā abhiññāpariññā pahātabbā rasā abhiññāpariññā pahātabbā jivhāviññāṇaṃ abhiññāpariññā pahātabbaṃ jivhāsamphasso abhiññāpariññā pahātabbo yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññāpariññā pahātabbaṃ . kāyo abhiññāpariññā pahātabbo . mano abhiññāpariññā pahātabbo dhammā abhiññāpariññā pahātabbā manoviññāṇaṃ abhiññāpariññā pahātabbaṃ manosamphasso abhiññāpariññā pahātabbo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ @Footnote: 1 Ma. sabbattha desessāmi.

--------------------------------------------------------------------------------------------- page21.

Vā tampi abhiññāpariññā pahātabbaṃ . ayaṃ kho bhikkhave sabbaṃ abhiññāpariññā pahānāya dhammoti. Tatiyaṃ. [27] Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . kiñca bhikkhave sabbaṃ 1- anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . cakkhuṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya rūpe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya cakkhuviññāṇaṃ .pe. cakkhusamphassaṃ .pe. yampidaṃ cakkhusamphassapaccayā .pe. Dukkhakkhayāya . jivhā anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya rase .pe. jivhāviññāṇaṃ .pe. Jivhāsamphassaṃ .pe. yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . kāyaṃ manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya dhamme .pe. manoviññāṇaṃ .pe. manosamphassaṃ .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . idaṃ kho bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. [28] Sabbañca kho bhikkhave abhijānaṃ parijānaṃ varājayaṃ pajahaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page22.

Bhabbo dukkhakkhayāya . kiñca bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . cakkhuṃ bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya rūpe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya cakkhuviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya cakkhusamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya .pe. jivhā abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya rase .pe. jivhāviññāṇaṃ .pe. Jivhāsamphassaṃ .pe. yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . kāyaṃ manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya dhamme .pe. manoviññāṇaṃ .pe. Manosamphassaṃ .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . idaṃ kho bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Catutthaṃ. [29] Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . kiñca bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . yañca bhikkhave cakkhuṃ

--------------------------------------------------------------------------------------------- page23.

Ye ca rūpā yañca cakkhuviññāṇaṃ ye ca cakkhuviññāṇaviññātabbā dhammā .pe. yā ca jivhā ye ca rasā yañca jivhāviññāṇaṃ ye ca jivhāviññāṇaviññātabbā dhammā .pe. yo ca mano ye ca dhammā yañca manoviññāṇaṃ ye ca manoviññāṇaviññātabbā dhammā . idaṃ kho bhikkhave sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. [30] Sabbañca 1- bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . kiñca bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . yañca bhikkhave cakkhuṃ ye ca rūpā yañca cakkhuviññāṇaṃ ye ca cakkhuviññāṇaviññātabbā dhammā .pe. yā ca jivhā ye ca rasā yañca jivhāviññāṇaṃ ye ca jivhāviññāṇaviññātabbā dhammā .pe. yo ca mano ye ca dhammā yañca manoviññāṇaṃ ye ca manoviññāṇaviññātabbā dhammā . idaṃ kho bhikkhave sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Pañcamaṃ. [31] Evamme sutaṃ ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ . kiñca bhikkhave sabbaṃ ādittaṃ . Cakkhuṃ bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ cakkhusamphassapaccayā uppajjati @Footnote: 1 Ma. sabbaṃ. Yu. sabbaṃ ca kho.

--------------------------------------------------------------------------------------------- page24.

Vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . Kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi .pe. jivhā ādittā rasā ādittā jivhāviññāṇaṃ ādittaṃ jivhāsamphasso āditto yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi .pe. Mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ . Kena ādittaṃ . rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {31.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati

--------------------------------------------------------------------------------------------- page25.

Virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ . Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsūti. Chaṭṭhaṃ. [32] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave andhabhūtaṃ . kiñca bhikkhave sabbaṃ andhabhūtaṃ . cakkhuṃ bhikkhave andhabhūtaṃ rūpā andhabhūtā cakkhuviññāṇaṃ andhabhūtaṃ cakkhusamphasso andhabhūto yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi andhabhūtaṃ . Kena andhabhūtaṃ . jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi .pe. jivhā andhabhūtā rasā andhabhūtā jivhāviññāṇaṃ andhabhūtaṃ jivhāsamphasso andhabhūto yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi andhabhūtaṃ . kena andhabhūtaṃ . jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi .pe. mano anadhabhūto dhammā andhabhūtā manoviññāṇaṃ andhabhūtaṃ manosamphasso andhabhūto yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ

--------------------------------------------------------------------------------------------- page26.

Vā tampi andhabhūtaṃ . kena andhabhūtaṃ . jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi andhabhūtanti vadāmi. {32.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Sattamaṃ. [33] Sabbamaññitasamugghātasāruppaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . katamā ca sā bhikkhave sabbamaññitasamugghātasāruppā paṭipadā . idha bhikkhave bhikkhu cakkhuṃ na maññati cakkhusmiṃ na maññati cakkhuto na maññati cakkhuṃ meti na maññati . rūpe na maññati rūpesu na maññati rūpato na maññati rūpā meti na maññati cakkhuviññāṇaṃ na maññati cakkhuviññāṇasmiṃ na maññati cakkhuviññāṇato na maññati cakkhuviññāṇaṃ meti na maññati cakkhusamphassaṃ na maññati cakkhusamphassasmiṃ na maññati cakkhusamphassato na maññati cakkhusamphasso meti na maññati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na

--------------------------------------------------------------------------------------------- page27.

Maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati .pe. jivhaṃ na maññati jivhāya na maññati jivhāto na maññati jivhā meti na maññati rase na maññati rasesu na maññati rasato na maññati rasā meti na maññati . Jivhāviññāṇaṃ na maññati jivhāviññāṇasmiṃ na maññati jivhāviññāṇato na maññati jivhāviññāṇaṃ meti na maññati jivhāsamphassaṃ na maññati jivhāsamphassasmiṃ na maññati jivhāsamphassato na maññati jivhāsamphasso meti na maññati. {33.1} Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati .pe. manaṃ na maññati manasmiṃ na maññati manato na maññati mano meti na maññati . Dhamme na maññati dhammesu na maññati dhammato na maññati dhammā meti na maññati . manoviññāṇaṃ na maññati manoviññāṇasmiṃ na maññati manoviññāṇato na maññati manoviññāṇaṃ meti na maññati . manosamphassaṃ na maññati manosamphassasmiṃ na maññati manosamphassato na maññati manosamphasso meti na maññati . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti

--------------------------------------------------------------------------------------------- page28.

Na maññati . sabbaṃ na maññati sabbasmiṃ na maññati sabbato na maññati sabbaṃ meti na maññati . so evaṃ amaññamāno na ca kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho sā bhikkhave sabbamaññitasamugghātasāruppā paṭipadāti. Aṭṭhamaṃ. [34] Sabbamaññitasamugghātasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha . katamā ca sā bhikkhave sabbamaññitasamugghātasappāyā paṭipadā . idha bhikkhave bhikkhu cakkhuṃ na maññati cakkhusmiṃ na maññati cakkhuto na maññati cakkhuṃ meti na maññati . rūpe na maññati . cakkhuviññāṇaṃ na maññati . Cakkhusamphassaṃ na maññati . yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati . yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati .pe. jivhaṃ na maññati jivhāya na maññati jivhāto na maññati jivhā meti na maññati . Rase jivhāviññāṇaṃ 1- jivhāsamphassaṃ na maññati . yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā @Footnote: 1 Ma. Yu. rase na maññati jivhāviññāṇaṃ na maññati.

--------------------------------------------------------------------------------------------- page29.

Adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati. {34.1} Yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati .pe. manaṃ na maññati manasmiṃ na maññati manato na maññati mano meti na maññati dhamme manoviññāṇaṃ manosamphassaṃ na maññati . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati . Yaṃ hi bhikkhave maññati yasmiṃpi maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati . yāvatā bhikkhave khandhadhātuāyatanaṃ tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati . so evaṃ amaññamāno na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho sā bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Navamaṃ. [35] Sabbamaññitasamugghātasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha . katamā ca sā bhikkhave sabbamaññitasamugghātasappāyā

--------------------------------------------------------------------------------------------- page30.

Paṭipadā . taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . rūpā .pe. cakkhuviññāṇaṃ . Cakkhusamphasso nicco vā anicco vāti . anicco bhante . .pe. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante . rasā .pe. jivhāviññāṇaṃ . jivhāsamphasso .pe. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. {35.1} Aniccaṃ bhante .pe. dhammā manoviññāṇaṃ manosamphasso nicco vā anicco vāti . Anicco bhante. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ

--------------------------------------------------------------------------------------------- page31.

Kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. {35.2} No hetaṃ bhante. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi cakkhuviññāṇepi cakkhusamphassepi yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi .pe. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi manosamphassepi yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho sā bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Dasamaṃ. Sabbavaggo tatiyo. Tassuddānaṃ sabbañca dvepi pahānā parijānā apare duve ādittaṃ andhabhūtañca sāruppā dve ca sappāyā vaggo tena pavuccatīti. --------

--------------------------------------------------------------------------------------------- page32.

Jātidhammavaggo catuttho [36] Sāvatthiyaṃ . tatra kho sabbaṃ bhikkhave jātidhammaṃ . Kiñca bhikkhave sabbaṃ jātidhammaṃ .pe. cakkhuṃ bhikkhave jātidhammaṃ rūpā cakkhuviññāṇaṃ cakkhusamphasso jātidhammo yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ .pe. jivhā rasā jivhāviññāṇaṃ jivhāsamphasso jātidhammo 1- yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ .pe. Mano jātidhammo dhammā jātidhammā manoviññāṇaṃ jātidhammaṃ manosamphasso jātidhammo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi jātidhammaṃ . Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi cakkhusamphassepi . nāparaṃ itthattāyāti pajānātīti. [37] Saṅkhittaṃ sabbaṃ bhikkhave jarādhammaṃ. [38] Saṅkhittaṃ sabbaṃ bhikkhave byādhidhammaṃ. Evaṃ passaṃ bhikkhave. [39] Saṅkhittaṃ sabbaṃ bhikkhave maraṇadhammaṃ. [40] Saṅkhittaṃ sabbaṃ bhikkhave sokadhammaṃ. [41] Saṅkhittaṃ sabbaṃ bhikkhave saṅkilesadhammaṃ. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page33.

[42] Saṅkhittaṃ sabbaṃ bhikkhave khayadhammaṃ. [43] Saṅkhittaṃ sabbaṃ bhikkhave vayadhammaṃ. [44] Saṅkhittaṃ sabbaṃ bhikkhave samudayadhammaṃ. [45] Saṅkhittaṃ sabbaṃ bhikkhave nirodhadhammaṃ . kiñca bhikkhave sabbaṃ nirodhadhammaṃ 1- cikkhuṃ bhikkhave nirodhadhammaṃ rūpā nirodhadhammā cakkhuviññāṇaṃ nirodhadhammaṃ cakkhusamphasso nirodhadhammo yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ .pe. jivhā nirodhadhammā rasā nirodhadhammā jivhāviññāṇaṃ nirodhadhammaṃ jivhāsamphasso nirodhadhammo yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ .pe. mano nirodhadhammo dhammā nirodhadhammā manoviññāṇaṃ nirodhadhammaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti. Jātidhammavaggo catuttho tassuddānaṃ jātijarābyādhimaraṇaṃ sokā ca saṅkilesā ca khayadhammañca vayadhammañca samudayadhammaṃ nirodhadhammena te dasāti 2-. @Footnote: 1 Ma. Yu. kiñca bhikkhave .pe. itthattāyāti pajānātīti ime pāṭhā natthi. @2 Ma. jāti ... soko ca saṅkilesikaṃ khayavayasamudayaṃ ... ti. Yu. jāti ... soko ca @saṅkileso ca.

--------------------------------------------------------------------------------------------- page34.

Aniccavaggo pañcamo [46] Sāvatthiyaṃ . tatra kho sabbaṃ bhikkhave aniccaṃ . kiñca bhikkhave sabbaṃ aniccaṃ cakkhuṃ bhikkhave aniccaṃ rūpā aniccā cakkhuviññāṇaṃ aniccaṃ cakkhusamphasso anicco yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ .pe. jivhā aniccā rasā aniccā jivhāviññāṇaṃ aniccaṃ jivhāsamphasso anicco yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ .pe. mano anicco dhammā aniccā manoviññāṇaṃ aniccaṃ manosamphasso anicco yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti. [47] Sabbaṃ bhikkhave dukkhaṃ. [48] Sabbaṃ bhikkhave anattā. [49] Sabbaṃ bhikkhave abhiññeyyaṃ. [50] Sabbaṃ bhikkhave pariññeyyaṃ. [51] Sabbaṃ bhikkhave pahātabbaṃ. [52] Sabbaṃ bhikkhave sacchikātabbaṃ. [53] Sabbaṃ bhikkhave abhiññā pariññeyyaṃ.

--------------------------------------------------------------------------------------------- page35.

[54] Sabbaṃ bhikkhave upaddutaṃ. [55] Sabbaṃ bhikkhave upassaṭṭhaṃ. Kiñca bhikkhave sabbaṃ 1- upassaṭṭhaṃ cakkhuṃ bhikkhave upassaṭṭhaṃ rūpā upassaṭṭhā cakkhuviññāṇaṃ upassaṭṭhaṃ cakkhusamphasso upassaṭṭho yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ .pe. Jivhā upassaṭṭhā rasā upassaṭṭhā jivhāviññāṇaṃ upassaṭṭhaṃ jivhāsamphasso upassaṭṭho yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ . mano upassaṭṭho dhammā upassaṭṭhā manoviññāṇaṃ upassaṭṭhaṃ manosamphasso upassaṭṭho yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi upassaṭṭhaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti. Aniccavaggo pañcamo. Tassuddānaṃ aniccaṃ dukkhaṃ anattā ca 2- abhiññeyyaṃ pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ abhiññeyyaṃ 3- pariññeyyaṃ upaddutaṃ upassaṭṭhaṃ vaggo tena pavuccatīti. Saḷāyatanavagge paṇṇāsakaṃ paṭhamaṃ 4-. @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. casaddo natthi . 3 Yu. abhiññātaṃ. @4 Ma. Yu. paṇṇāsako paṭhamo.

--------------------------------------------------------------------------------------------- page36.

Tassuddānaṃ suddhavaggo yamako ca sabbavaggajarāni ca aniccavaggo paññāsaṃ 1- pañcamo tena pavuccatīti. -------------- @Footnote: 1 Ma. aniccavaggaṃ yamakaṃ sabbaṃ vaggaṃ jātidhammaṃ @ aniccavaggena paññāsaṃ ... ... ... .... @ Yu. sutavaggaṃ ca no cetaṃ sabbaṃ vaggaṃ janāni ca. @ ... ... ... ... ... ... ... ....

--------------------------------------------------------------------------------------------- page37.

Avijjāvaggo paṭhamo [56] Sāvatthiyaṃ .pe. atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kathaṃ nu kho bhante jānato kathaṃ passato avijjā pahīyati vijjā uppajjatīti . Cakkhuṃ kho bhikkhu aniccato jānato passato avijjā pahīyati vijjā uppajjati rūpe aniccato jānato passato avijjā pahīyati vijjā uppajjati cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati vijjā uppajjati . sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ aniccato jānato passato avijjā pahīyati vijjā uppajjati dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati vijjā uppajjati . evaṃ kho bhikkhu jānato evaṃ passato avijjā pahīyati vijjā uppajjatīti. Paṭhamaṃ. [57] Kathaṃ nu kho bhante jānato kathaṃ passato saññojanā pahīyantīti . cakkhuṃ kho bhikkhave 1- aniccato jānato passato saññojanā pahīyanti rūpe aniccato jānato passato saññojanā @Footnote: 1 Ma. Yu. bhikkhu. evamuparipi.

--------------------------------------------------------------------------------------------- page38.

Pahīyanti cakkhuviññāṇaṃ aniccato jānato passato saññojanā pahīyanti cakkhusamphassaṃ aniccato jānato passato saññojanā pahīyanti .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato saññojanā pahīyanti . evaṃ kho bhikkhave 1- jānato evaṃ passato saññojanā pahīyantīti. Dutiyaṃ. [58] Kathaṃ nu kho bhante jānato kathaṃ passato saññojanā samugghātaṃ gacchantīti . cakkhuṃ kho bhikkhave anattato jānato passato saññojanā samugghātaṃ gacchanti rūpe cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti . sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saññojanā samugghātaṃ gacchanti . Evaṃ kho bhikkhave jānato evaṃ passato saññojanā samugghātaṃ gacchantīti. Tatiyaṃ. [59] Kathaṃ nu kho bhante jānato kathaṃ passato āsavā pahīyantīti .pe. Catutthaṃ. [60] .pe. Āsavā samugghātaṃ gacchantīti .pe. Pañcamaṃ. @Footnote: 1 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page39.

[61] .pe. Anusayā pahīyantīti .pe. Chaṭṭhaṃ. [62] .pe. Anusayā samugghātaṃ gacchantīti . cakkhuṃ kho bhikkhave anattato jānato passato anusayā samugghātaṃ gacchanti .pe. sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato anusayā samugghātaṃ gacchanti . evaṃ kho bhikkhave jānato evaṃ passato anusayā samugghātaṃ gacchantīti. Sattamaṃ. [63] Sabbūpādānapariññāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbūpādānapariññāya dhammo . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariññātaṃ 1- me upādānanti pajānāti . sotañca paṭicca sadde ca . Ghānañca paṭicca gandhe ca . jivhañca paṭicca rase ca . Kāyañca paṭicca phoṭṭhabbe ca . manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmiṃpi @Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page40.

Nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariññātaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ. [64] Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave sabbūpādānapariyādānāya dhammo . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbandati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti .pe. jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . evaṃ passaṃ bhikkhave sutavā ariyasāvako manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati nibbindaṃ virajjati virāgā vimuccati vimokkhapariyādinnaṃ me upādānanti pajānāti . Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Navamaṃ. [65] Sabbūpādānapariyādānāya vo bhikkhave dhammaṃ desissāmi taṃ

--------------------------------------------------------------------------------------------- page41.

Suṇātha . katamo ca bhikkhave sabbūpādānapariyādānāya dhammo . Taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. Rūpā .pe. cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Cakkhusamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . sotaṃ ghānaṃ jivhā kāyo mano dhammā manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. {65.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati

--------------------------------------------------------------------------------------------- page42.

Jivhāviññāṇepi jivhāsamphassepi yampidaṃ jivhāsamphassapaccayā uppajjati .pe. manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Ayaṃ kho bhikkhave sabbūpādānapariyādānāya dhammoti. Dasamaṃ. Avijjāvaggo paṭhamo. Tassuddānaṃ avijjā saññojanā dve āsavena dve vuttā anusayā apare dve pariññā dve pariyādinnā 1-. Vaggo tena pavuccatīti. --------- @Footnote: 1 Ma. Yu. pariyādinnaṃ.

--------------------------------------------------------------------------------------------- page43.

Migajālavaggo dutiyo [66] Sāvatthīnidānaṃ . atha kho āyasmā migajālo yena bhagavā .pe. ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca ekavihārī ekavihārīti bhante vuccati kittāvatā nu kho bhante ekavihārī hoti kittāvatā ca pana sadutiyavihārī hotīti. {66.1} Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā 1- tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi 2- nandiyā sati sārāgo hoti sārāge sati saññogo hoti . nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati .pe. {66.2} Santi kho migajāla jivhāviññeyyā rasā .pe. Manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandiyā sati sārāgo hoti sārāge sati saññogo hoti. Nandisaññojanasaṃyutto kho migajāla bhikkhu sadutiyavihārīti vuccati . evaṃvihārī ca migajāla bhikkhu kiñcāpi araññavanapatthāni 3- pantāni senāsanāni @Footnote: 1 Ma. Yu. rajanīyā. evamuparipi. 2 Ma. nandī. sabbattha īdisameva. @3 Yu. araññe ....

--------------------------------------------------------------------------------------------- page44.

Paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni atha kho sadutiyavihārīti vuccati . Taṃ kissa hetu . taṇhā hissa dutiyā sāssa appahīnā tasmā sadutiyavihārīti vuccati. [67] Santi ca kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti . Nandisaññojanavisaṃyutto kho migajāla bhikkhu ekavihārīti vuccati .pe. santi kho migajāla jivhāviññeyyā rasā .pe. santi 1- kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandiyā asati sārāgo na hoti sārāge asati saññogo na hoti . nandisaññojanavisaṃyutto kho migajāla bhikkhu ekavihārīti vuccati . evaṃvihārī ca migajāla bhikkhu kiñcāpi gāmante viharati ākiṇṇo 2- bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi @Footnote: 1 Ma. santi ca kho. evamuparipi . 2 Yu. ākiṇṇe.

--------------------------------------------------------------------------------------------- page45.

Titthiyasāvakehi atha kho ekavihārīti vuccatīti . evaṃvihārī ca migajāla bhikkhu vuccatīti . taṃ kissa hetu . taṇhā hissa dutiyā sāssa pahīnā tasmā ekavihārīti vuccati. Paṭhamaṃ. [68] Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. {68.1} Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo migajālāti vadāmi .pe. santi kho migajāla jivhāviññeyyā rasā .pe. santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo migajālāti vadāmi. [69] Santi kho migajāla cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato

--------------------------------------------------------------------------------------------- page46.

Anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho migajālāti vadāmi .pe. santi kho migajāla jivhāviññeyyā rasā .pe. santi kho migajāla manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati anajjhosāya 1- tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho migajālāti vadāmīti. [70] Atha kho āyasmā migajālo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto 2- na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 3- khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca 4- panāyasmā migajālo arahataṃ ahosīti. Dutiyaṃ. [71] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā samiddhi yena bhagavā .pe. bhagavantaṃ etadavoca māro māroti bhante vuccati kittāvatā nu kho bhante māro vā assa mārapaññatti vāti . yattha kho samiddhi @Footnote: 1 Ma. nājjhosāya. sabbattha īdisameva . 2 Ma. viharato . 3 Ma. Yu. vihāsi. @4 Yu. va.

--------------------------------------------------------------------------------------------- page47.

Atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṃ atthi cakkhuviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā . atthi sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi sotaviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā . atthi ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi ghānaviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā . atthi jivhā atthi rasā atthi jivhāviññāṇaṃ atthi jivhāviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā . atthi kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi kāyaviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā . atthi mano atthi dhammā atthi manoviññāṇaṃ atthi manoviññāṇaviññātabbā dhammā atthi tattha māro vā mārapaññatti vā. [72] Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṃ natthi cakkhuviññāṇaviññātabbā dhammā natthi tattha māro vā mārapaññatti vā .pe. natthi jivhā natthi rasā natthi jivhāviññāṇaṃ natthi jivhāviññāṇaviññātabbā dhammā natthi tattha māro vā mārapaññatti vā .pe. natthi mano natthi dhammā natthi manoviññāṇaṃ natthi manoviññāṇaviññātabbā dhammā natthi tattha māro vā mārapaññatti vāti. Tatiyaṃ.

--------------------------------------------------------------------------------------------- page48.

[73] Satto sattoti bhante vuccati kittāvatā nu kho bhante satto vā assa sattapaññatti vāti .pe. Catutthaṃ. [74] Dukkhaṃ dukkhanti bhante vuccati kittāvatā nu kho bhante dukkhaṃ vā assa dukkhapaññatti vāti .pe. Pañcamaṃ. [75] Loko lokoti bhante vuccati kittāvatā nu kho bhante loko vā assa lokapaññatti vāti . yattha kho samiddhi atthi cakkhu atthi rūpā atthi cakkhuviññāṇaṃ atthi cakkhuviññāṇaviññātabbā dhammā atthi tattha loko vā lokapaññatti vā .pe. Atthi jivhā .pe. atthi mano atthi dhammā atthi manoviññāṇaṃ atthi manoviññāṇaviññātabbā dhammā atthi tattha loko vā lokapaññatti vā. [76] Yattha ca kho samiddhi natthi cakkhu natthi rūpā natthi cakkhuviññāṇaṃ natthi cakkhuviññāṇaviññātabbā dhammā natthi tattha loko vā lokapaññatti vā .pe. natthi jivhā .pe. Natthi mano natthi dhammā natthi manoviññāṇaṃ natthi manoviññāṇaviññātabbā dhammā natthi tattha loko vā lokapaññatti vāti. Chaṭṭhaṃ. [77] Ekaṃ samayaṃ bhagavā āyasmā ca sārīputto āyasmā ca upaseno rājagahe viharanti sītavane sappasoṇḍikapabbhāre . Tena kho pana samayena āyasmato upasenassa kāye āsīviso

--------------------------------------------------------------------------------------------- page49.

Patito hoti . atha kho āyasmā upaseno bhikkhū āmantesi etha me āvuso imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha purāyaṃ kāyo idheva vikirati seyyathāpi bhusamuṭṭhīti. {77.1} Evaṃ vutte āyasmā sārīputto āyasmantaṃ upasenaṃ etadavoca na kho pana mayaṃ passāma āyasmato upasenassa kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmo . atha panāyasmā upaseno evamāha etha me āvuso imaṃ kāyaṃ mañcakaṃ āropetvā bahiddhā nīharatha purāyaṃ kāyo idheva vikirati seyyathāpi bhusamuṭṭhīti . Yassa nūna āvuso sārīputta evamassa ahaṃ cakkhunti vā mama cakkhunti vā .pe. Ahaṃ jivhāti vā .pe. ahaṃ manoti vā mama manoti vā tassa āvuso sārīputta siyā kāyassa vā aññathattaṃ indriyānaṃ vā vipariṇāmo . Mayhañca kho āvuso sārīputta na evaṃ hoti ahaṃ cakkhunti vā mama cakkhunti vā .pe. ahaṃ jivhāti vā mama jivhāti vā .pe. Ahaṃ manoti vā mama manoti vā tassa mayhañca kho āvuso sārīputta kiṃ kāyassa vā aññathattaṃ bhavissati indriyānaṃ vā vipariṇāmoti. {77.2} Tathā hi panāyasmato upasenassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā 1- tasmā āyasmato upasenassa na evaṃ hoti ahaṃ cakkhunti vā mama cakkhunti vā .pe. Ahaṃ jivhāti vā mama jivhāti vā .pe. Ahaṃ manoti vā mama manoti vāti. @Footnote: 1 Ma. -mānānusayo susamūhato.

--------------------------------------------------------------------------------------------- page50.

Atha kho te bhikkhū āyasmato upasenassa kāyaṃ mañcakaṃ āropetvā bahiddhā nīhariṃsu . atha kho āyasmato upasenassa kāyo tattheva vikiri seyyathāpi bhusamuṭṭhīti. Sattamaṃ. [78] Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho āyasmā upavāṇo bhagavantaṃ etadavoca sandiṭṭhiko dhammo sandiṭṭhiko dhammoti bhante vuccati kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. [79] Idha pana upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī ca hoti rūparāgapaṭisaṃvedī ca santañca ajjhattaṃ rūpesu rāgaṃ atthi me ajjhattaṃ rūpesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī ca hoti rūparāgapaṭisaṃvedī ca santañca ajjhattaṃ rūpesu rāgaṃ atthi me ajjhattaṃ rūpesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti .pe. [80] Puna caparaṃ upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasapaṭisaṃvedī ca hoti rasarāgapaṭisaṃvedī ca santañca ajjhattaṃ rasesu rāgaṃ atthi me ajjhattaṃ rasesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu jivhāya rasaṃ sāyitvā rasapaṭisaṃvedī ca hoti

--------------------------------------------------------------------------------------------- page51.

Rasarāgapaṭisaṃvedī ca santañca ajjhattaṃ rasesu rāgaṃ atthi me ajjhattaṃ rasesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. [81] Puna caparaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī ca hoti dhammarāgapaṭisaṃvedī ca santañca ajjhattaṃ dhammesu rāgaṃ atthi me ajjhattaṃ dhammesu rāgoti pajānāti . Yantaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī ca hoti dhammarāgapaṭisaṃvedī ca santañca ajjhattaṃ dhammesu rāgaṃ atthi me ajjhattaṃ dhammesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti .pe. paccattaṃ veditabbo viññūhīti. [82] Idha pana upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī ca hoti no ca rūparāgapaṭisaṃvedī asantañca ajjhattaṃ rūpesu rāgaṃ natthi me ajjhattaṃ rūpesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu cakkhunā rūpaṃ disvā rūpapaṭisaṃvedī hi kho hoti no ca rūparāgapaṭisaṃvedī asantañca ajjhattaṃ rūpesu rāgaṃ natthi me ajjhattaṃ rūpesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.

--------------------------------------------------------------------------------------------- page52.

[83] Puna caparaṃ upavāṇa bhikkhu sotena saddaṃ sutvā. Ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā rasapaṭisaṃvedī hi kho hoti no ca rasarāgapaṭisaṃvedī asantañca ajjhattaṃ rasesu rāgaṃ natthi me ajjhattaṃ rasesu rāgoti pajānāti .pe. [84] Puna caparaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī hi kho hoti no ca dhammarāgapaṭisaṃvedī asantañca ajjhattaṃ dhammesu rāgaṃ natthi me ajjhattaṃ dhammesu rāgoti pajānāti . yantaṃ upavāṇa bhikkhu manasā dhammaṃ viññāya dhammapaṭisaṃvedī hi kho hoti no ca dhammarāgapaṭisaṃvedī asantañca ajjhattaṃ dhammesu rāgaṃ natthi me ajjhattaṃ dhammesu rāgoti pajānāti . evampi kho upavāṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Aṭṭhamaṃ. [85] Yo hi koci bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti avusitantena brahmacariyaṃ ārakā so imasmā dhammavinayāti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante anassāsaṃ 1- ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti. {85.1} Taṃ kiṃ maññasi bhikkhu cakkhuṃ etaṃ mama @Footnote: 1 Ma. anassasaṃ. Yu. anassāsī.

--------------------------------------------------------------------------------------------- page53.

Esohamasmi eso me attāti samanupassasīti . no hetaṃ bhante. Sādhu bhikkhu ettha ca te bhikkhu cakkhuṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati esevanto dukkhassa .pe. jivhaṃ etaṃ mama esohamasmi eso me attāti samanupassasīti . no hetaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu jivhaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati esevanto dukkhassa .pe. manaṃ etaṃ mama esohamasmi eso me attāti samanupassasīti . no hetaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu mano netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati esevanto dukkhassāti. Navamaṃ. [86] Yo hi koci bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti avusitantena brahmacariyaṃ ārakā so imasmā dhammavinayāti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante panassāsaṃ 1- ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti. {86.1} Taṃ kiṃ maññasi bhikkhu cakkhuṃ netaṃ mama @Footnote: 1 Ma. anassasaṃ panassasaṃ. evamīdisesu ṭhānesu. Sī. Yu. anassāsiṃ.

--------------------------------------------------------------------------------------------- page54.

Nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . Sādhu bhikkhu ettha ca te bhikkhu cakkhuṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati evaṃ te etaṃ paṭhamaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya tassa .pe. jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu jivhā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati evaṃ te etaṃ catutthaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya tassa .pe. manaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu mano netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati evaṃ te etaṃ chaṭṭhaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya tassāti 1-. Dasamaṃ. [87] Yo hi koci bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti avusitaṃ tena brahmacariyaṃ ārakā so imasmā dhammavinayāti . Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante panassāsaṃ ahaṃ hi bhante channaṃ phassāyatanānaṃ @Footnote: 1 Ma. Yu. apunabbhavāyāti.

--------------------------------------------------------------------------------------------- page55.

Samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti. {87.1} Taṃ kiṃ maññasi bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. Sotaṃ ghānaṃ jivhā kāyo mano nicco vā anicco vāti. Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmiṃpi nibbindati sotasmiṃpi ghānasmiṃpi jivhāyapi kāyasmiṃpi manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Ekādasamaṃ. Migajālavaggo dutiyo. Tassuddānaṃ migajālena dve vuttā cattāro ca samiddhinā upaseno upavāṇo [1]- chaphassāyatanikā tayoti. --------------- @Footnote: 1 Yu. ca.

--------------------------------------------------------------------------------------------- page56.

Gilānavaggo tatiyo [88] Sāvatthīnidānaṃ . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca amukasmiṃ bhante vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno sādhu bhante bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti. {88.1} Atha kho bhagavā navatarañca sutvā gilānatarañca 1- appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami. Addasā kho so bhikkhu bhagavantaṃ dūrato va āgacchantaṃ disvā 2- mañcake samatesi 3- . atha kho bhagavā taṃ bhikkhuṃ etadavoca alaṃ bhikkhu mā tvaṃ mañcake samatesi santīmāni āsanāni paññattāni tatthāhaṃ nisīdissāmīti . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā taṃ bhikkhuṃ etadavoca kacci te bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamantaṃ paṭikkamo sānaṃ paññāyati no abhikkamoti. {88.2} Na me bhante khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. Kacci te bhikkhu na kiñci kukkuccaṃ na koci vippaṭisāroti. Taggha me bhante @Footnote: 1 Sī. Ma. Yu. nava kavādañca sutvā gilānavādañca sutvā. evamuparipi . 2 Ma. Yu. @disvāna . 3 Sī. samaṭṭosi. Ma. samadhosi. Yu. samañcopi.

--------------------------------------------------------------------------------------------- page57.

Anappakaṃ kukkuccaṃ anappako vippaṭisāroti. {88.3} Kacci pana te 1- bhikkhu attā sīlato na upavadatīti. (na kho me 2- bhante attā sīlato upavadatīti) no ce kira tvaṃ 3- bhikkhu attā sīlato upavadati atha bhikkhu kismiñca te kukkuccaṃ 4- ko ca vippaṭisāroti . na khvāhaṃ bhante sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmīti . no ce kira tvaṃ bhikkhu sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsīti. Rāgavirāgatthaṃ khohaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmīti . Sādhu sādhu bhikkhu sādhu kho tvaṃ bhikkhu rāgavirāgatthaṃ mayā dhammaṃ desitaṃ ājānāsi rāgavirāgattho hi bhikkhu mayā dhammo desito. [89] Taṃ kiṃ maññasi bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . sotaṃ ghānaṃ jivhā kāyo mano nicco vā anicco vāti . anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmiṃpi niḷbindati .pe. manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti .pe. nāparaṃ itthattāyāti pajānātīti . idamavoca bhagavā @Footnote: 1 Sī. Yu. tvaṃ. Ma. taṃ. evamuparipi . 2 Sī. Ma. maṃ. evamuparipi . 3 Ma. @te. evamuparipi. 4 Ma. atha kiñca te kukkuccaṃ.

--------------------------------------------------------------------------------------------- page58.

Attamano so bhikkhu bhagavato bhāsitaṃ abhinandi . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhuno virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Paṭhamaṃ. [90] Atha kho aññataro bhikkhu .pe. bhagavantaṃ etadavoca amukasmiṃ bhante vihāre aññataro bhikkhu navo appaññāto ābādhiko dukkhito bāḷhagilāno sādhu bhante bhagavā yena so bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti . atha kho bhagavā navatarañca sutvā gilānatarañca appaññāto bhikkhūti iti viditvā yena so bhikkhu tenupasaṅkami . addasā kho bhikkhu bhagavantaṃ dūrato va āgacchantaṃ disvāna mañcake samatesi . atha kho bhagavā taṃ bhikkhuṃ etadavoca alaṃ bhikkhu mā tvaṃ mañcake samatesi santīmāni āsanāni paññattāni tatthāhaṃ nisīdissāmīti . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā taṃ bhikkhuṃ etadavoca kacci te bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti. {90.1} Na me bhante khamanīyaṃ na yāpanīyaṃ .pe. na kho me bhante attā sīlato upavadatīti . no ce kira tvaṃ bhikkhu attā sīlato upadavati atha kismiṃ ca te kukkuccaṃ ko ca vippaṭisāroti . Na khvāhaṃ bhante sīlavisuddhatthaṃ bhagavatā dhammaṃ desitaṃ ājānāmīti . No ce kira tvaṃ bhikkhu sīlavisuddhatthaṃ mayā dhammaṃ desitaṃ ājānāsi

--------------------------------------------------------------------------------------------- page59.

Atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsīti anupādāparinibbānatthaṃ kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmīti . sādhu sādhu bhikkhu sādhu kho [1]- tvaṃ bhikkhu anupādāparinibbānatthaṃ mayā dhammaṃ desitaṃ ājānāsi anupādāparinibbānattho hi bhikkhu mayā dhammo desito. [91] Taṃ kiṃ maññasi bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante .pe. sotaṃ ghānaṃ jivhā kāyo mano manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayidaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Idamavoca bhagavā attamano so bhikkhu bhagavato bhāsitaṃ abhinandi . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṃ vimuccatīti 2-. Dutiyaṃ. @Footnote: 1 Yu. pana . 2 Ma. vimuccīti.

--------------------------------------------------------------------------------------------- page60.

[92] Atha kho āyasmā rādho .pe. ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti . yaṃ kho rādha aniccaṃ tatra te chando pahātabbo . kiñca rādha aniccaṃ cakkhuṃ kho rādha aniccaṃ 1- tatra te chando pahātabbo. [2]- Rūpā aniccā . cakkhuviññāṇaṃ cakkhusamphasso yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ tatra te chando pahātabbo .pe. jivhā kāyo mano anicco tatra te chando pahātabbo . dhammo 3- manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ tatra te chando pahātabbo . yaṃ kho rādha aniccaṃ tatra te chando pahātabboti. Tatiyaṃ. [93] Yaṃ kho rādha dukkhaṃ tatra te chando pahātabbo . Kiñca rādha dukkhaṃ cakkhuṃ kho rādha dukkhaṃ tatra te chando pahātabbo . rūpā cakkhuviññāṇaṃ cakkhusamphasso yampidaṃ cakkhusamphassapaccayā .pe. adukkhamasukhaṃ vā tampi dukkhaṃ tatra te chando pahātabbo .pe. mano dukkho dhammā manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati @Footnote: 1 Ma. cakkhuṃ kho rādha aniccanti ime pāṭhā natthi . 2 Ma. cakkhu aniccaṃ. @3 Ma. Yu. dhammā.

--------------------------------------------------------------------------------------------- page61.

Vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tatra te chando pahātabbo . yaṃ kho rādha dukkhaṃ tatra te chando pahātabboti. Catutthaṃ. [94] Yo kho rādha anattā tatra te chando pahātabbo. Ko ca rādha anattā . cakkhuṃ kho rādha anattā tatra te chando pahātabbo . rūpā cakkhuviññāṇaṃ cakkhusamphasso yampidaṃ cakkhusamphassapaccayā .pe. mano anattā dhammā manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā tatra te chando pahātabbo . yo kho rādha anattā tatra te chando pahātabboti. Pañcamaṃ. [95] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca atthi nu kho bhante eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . atthi kho bhikkhu eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . katamo pana bhante eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . avijjā kho bhikkhu eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti. {95.1} Kathaṃ pana bhante jānato kathaṃ passato bhikkhuno

--------------------------------------------------------------------------------------------- page62.

Avijjā pahiyyati vijjā uppajjatīti . cakkhuṃ kho bhikkhu aniccato jānato passato bhikkhuno avijjā pahiyyati vijjā uppajjati 1- . Rūpe .pe. yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahiyyati vijjā uppajjati . evaṃ kho bhikkhu jānato evaṃ passato bhikkhuno avijjā pahiyyati vijjā uppajjatīti. Chaṭṭhaṃ. [96] Atha kho aññataro bhikkhu .pe. atthi nu kho bhante eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . atthi kho bhikkhu eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . katamo pana bhante eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti . avijjā kho bhikkhu eko dhammo yassa pahānā bhikkhuno avijjā pahiyyati vijjā uppajjatīti. {96.1} Kathaṃ pana bhante jānato kathaṃ passato bhikkhuno avijjā pahiyyati vijjā uppajjatīti . idha bhikkhu bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti . evañcetaṃ bhikkhu bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti . so sabbaṃ dhammaṃ abhijānāti sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya sabbanimittāni aññato passati cakkhuṃ aññato @Footnote: 1 Yu. uppajjatīti.

--------------------------------------------------------------------------------------------- page63.

Passati rūpe cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati .pe. manaṃ aññato passati dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aññato passati . evaṃ kho bhikkhu jānato evaṃ passato bhikkhuno avijjā pahiyyati vijjā uppajjatīti. Sattamaṃ. [97] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu .pe. ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha no bhante aññatitthiyā paribbājakā amhe evaṃ pucchanti kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti evaṃ puṭṭhā mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbajakānaṃ evaṃ byākaroma dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti kacci mayaṃ bhante evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva bhagavato homa na ca bhagavantaṃ abhūtena abbhācikkhāma dhammassa cānudhammaṃ byākaroma na ca koci sahadhammiko vādānuvādo 1- gārayhaṭṭhānaṃ āgacchatīti. {97.1} Taggha tumhe bhikkhave evaṃ puṭṭhā evaṃ byākaramānā vuttavādino ceva me hotha na ca maṃ abhūtena abbhācikkhatha dhammassa cānudhammaṃ byākarotha na @Footnote: 1 Sī. vādānupāto.

--------------------------------------------------------------------------------------------- page64.

Ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchati . Dukkhassa hi bhikkhave pariññatthaṃ mayi brahmacariyaṃ vussati . sace pana vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ katamañca 1- pana taṃ āvuso dukkhaṃ yassa pariññāya samaṇe gotame brahmacariyaṃ vussatīti evaṃ paṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha cakkhuṃ kho āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati . rūpā .pe. yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussatīti 2- .pe. mano dukkho .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati . idaṃ kho taṃ āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati 3- . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. Aṭṭhamaṃ. [98] Atha kho aññataro bhikkhu yena bhagavā .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca loko lokoti bhante vuccati kittāvatā nu kho bhante lokoti vuccatīti . lujjatīti kho bhikkhu tasmā lokoti vuccati . kiñca lujjati cakkhuṃ kho bhikkhu lujjati rūpā lujjanti cakkhuviññāṇaṃ lujjati cakkhusamphasso @Footnote: 1 Ma. Yu. casaddo natthi . 2 Ma. Yu. itisaddo na dissati . 3 Ma. vussatīti.

--------------------------------------------------------------------------------------------- page65.

Lujjati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati .pe. jivhā lujjati .pe. Mano lujjati dhammā lujjanti manoviññāṇaṃ lujjati manosamphasso lujjati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati . Palujjatīti 1- kho bhikkhu tasmā lokoti vuccatīti. Navamaṃ. [99] Atha kho āyasmā phagguno .pe. ekamantaṃ nisinno kho āyasmā phagguno bhagavantaṃ etadavoca atthi nu kho bhante taṃ cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññapeyya 2- .pe. atthi nu kho bhante sā jivhā yāya jivhāya atīte buddhe parinibbute .pe. paññapeyya .pe. atthi nu kho so bhante mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññapeyyāti. [100] Natthi nu kho taṃ phagguna cakkhuṃ yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññapeyyāti .pe. natthi kho sā phagguna jivhā yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte @Footnote: 1 Ma. Yu. lujjatīti . 2 Ma. Yu. paññāpeyya. evamuparipī.

--------------------------------------------------------------------------------------------- page66.

Paññāpayamāno paññapeyya .pe. natthi kho so phagguna mano yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte paññāpayamāno paññapeyyāti . Dasamaṃ. Gilānavaggo tatiyo. Tassuddānaṃ gilānena dve vuttā rādhena apare tayo avijjāya ca dve vuttā bhikkhu loko ca phaggunoti. -------------

--------------------------------------------------------------------------------------------- page67.

Channavaggo catuttho [101] Atha kho āyasmā ānando yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca loko lokoti bhante vuccati kittāvatā nu kho bhante lokoti vuccatīti . yaṃ kho ānanda palokadhammaṃ ayaṃ vuccati ariyassa vinaye loko . kiñcānanda palokadhammaṃ cakkhuṃ kho ānanda palokadhammaṃ rūpā palokadhammā cakkhuviññāṇaṃ palokadhammaṃ cakkhusamphasso palokadhammo yampidaṃ cakkhusamphassapaccayā .pe. tampi palokadhammaṃ .pe. jivhā palokadhammā rasā palokadhammā jivhāviññāṇaṃ palokadhammaṃ jivhāsamphasso palokadhammo yampidaṃ jivhāsamphassapaccayā .pe. tampi palokadhammaṃ .pe. mano palokadhammo dhammā palokadhammā manoviññāṇaṃ palokadhammaṃ manosamphasso palokadhammo yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi palokadhammaṃ . yaṃ kho ānanda palokadhammaṃ ayaṃ vuccati ariyassa vinaye lokoti. Paṭhamaṃ. [102] Atha kho āyasmā ānando .pe. bhagavantaṃ etadavoca suñño loko suñño lokoti bhante vuccati kittāvatā nu kho bhante suñño lokoti vuccatīti . yasmā ca kho ānanda

--------------------------------------------------------------------------------------------- page68.

Suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati . kiñca ānanda suññaṃ attena vā attaniyena vā cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā rūpā suññā attena vā attaniyena vā cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā cakkhusamphasso suñño attena vā attaniyena vā .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā . yasmā [1]- kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti. Dutiyaṃ. [103] Ekamantaṃ nisinno kho āyasmā ānando .pe. Bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . taṃ kiṃ maññasi ānanda cakkhuṃ niccaṃ vā aniccaṃ vāti. {103.1} Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . rūpā niccā vā aniccā vāti . aniccā bhante .pe. Cakkhuviññāṇaṃ cakkhusamphasso yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ @Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page69.

Dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. jivhāviññāṇaṃ jivhāsamphasso .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {103.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . evaṃ passaṃ ānanda sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ. [104] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sārīputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti . Tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito

--------------------------------------------------------------------------------------------- page70.

Bāḷhagilāno . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahācundo tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahācundaṃ etadavoca āyāmāvuso cunda yenāyasmā channo tenupasaṅkamissāma gilānapucchakāti . Evamāvusoti kho āyasmā mahācundo āyasmato sārīputtassa paccassosi . atha kho āyasmā ca sārīputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṃsu upasaṅkamitvā paññatte āsane nisīdiṃsu . nisajja kho āyasmā sārīputto āyasmantaṃ channaṃ etadavoca kacci te āvuso channa khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti. [105] Na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti 1- . seyyathāpi āvuso balavā puriso tiṇhena sikharena muddhanaṃ 2- abhimattheyya evameva kho me 3- āvuso adhimattā vātā muddhani 4- upahananti 5- . Na me āvuso khamanīyaṃ na yāpanīyaṃ .pe. no paṭikkamoti 6- . seyyathāpi āvuso balavā puriso daḷhena varattakkhandhena sīse sīsaveṭhaṃ dadeyya evameva kho āvuso adhimattā vātā 7- sīse sīsavedanā . Na me āvuso @Footnote: 1-6 Ma. itisaddo na dissati. evamuparipi . 2 Yu. muddhānaṃ. Ma. muddhani. @3 Ma. Yu. mesaddo natthi . 4 Yu. muddhānaṃ . 5 Ma. ūhananti . 6 Ma. ayaṃ @pāṭho natthi. Yu. me.

--------------------------------------------------------------------------------------------- page71.

Khamanīyaṃ na yāpanīyaṃ .pe. no paṭikkamoti . seyyathāpi āvuso dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me āvuso 1- adhimattā vātā kucchiṃ parikantanti . na me āvuso khamanīyaṃ na yāpanīyaṃ .pe. No paṭikkamoti . seyyathāpi āvuso dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ saṃparitāpeyyuṃ evameva kho me 2- āvuso adhimatto kāyasmiṃ ḍāho . na me āvuso khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti . satthaṃ āvuso sārīputta āharissāmi nāvakaṅkhāmi jīvitanti 3- [4]- āyasmā channo satthaṃ āharesi. [106] Yāpetāyasmā channo yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma sace āyasmato channassa natthi sappāyāni bhojanāni ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi sace āyasmato channassa natthi sappāyāni bhesajjāni ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi sace āyasmato channassa natthi paṭirūpā upaṭṭhākā ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi mā ca 5- āyasmā channo satthaṃ āharesi yāpetāyasmā channo yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmāti. {106.1} Na me āvuso sārīputta natthi sappāyāni bhojanāni atthi me @Footnote: 1 Ma. me āvusoti padadvayaṃ natthi . 2 Ma. mesaddo natthi . 3 Yu. jīvitunti. @4 Ma. Yu. mā . 5 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page72.

Sappāyāni bhojanāni napi me natthi sappāyāni bhesajjāni atthi me sappāyāni bhesajjāni napi me natthi paṭirūpā upaṭṭhākā atthi me paṭirūpā upaṭṭhākā . api ca me āvuso satthā pariciṇṇo dīgharattaṃ manāpeneva no amanāpena . etaṃ hi āvuso sāvakassa paṭirūpaṃ yaṃ satthāraṃ paricareyya manāpeneva no amanāpena taṃ 1- anupavajjaṃ channo bhikkhu satthaṃ āharissatīti evametaṃ āvuso sārīputta dhārehīti. [107] Puccheyyāma mayaṃ āyasmantaṃ channaṃ kiñcideva desaṃ sace āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇāyāti . Pucchāvuso sārīputta sutvā vedayāmāti 2- . cakkhuṃ āvuso channa cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme etaṃ mama esohamasmi eso me attāti samanupassasi .pe. jivhaṃ āvuso channa jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme etaṃ mama esohamasmi eso me attāti samanupassasi .pe. manaṃ āvuso channa manoviññāṇaṃ manoviññāṇaviññātabbe dhamme etaṃ mama esohamasmi eso me attāti samanupassasīti. {107.1} Cakkhuṃ āvuso sārīputta cakkhuviññāṇaṃ cakkhuviññāṇa- viññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmi .pe. jivhaṃ āvuso sārīputta jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Sī. desissāmīti . Ma. Yu. vedissāmāti.

--------------------------------------------------------------------------------------------- page73.

Netaṃ mama nesohamasmi .pe. manaṃ āvuso sārīputta manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmīti. [108] Cakkhusmiṃ āvuso channa cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassasi .pe. jivhāya āvuso channa jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassasi .pe. manasmiṃ āvuso channa manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassasīti. [109] Cakkhusmiṃ āvuso sārīputta cakkhuviññāṇe cakkhuviññāṇa- viññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmi .pe. jivhāya āvuso sārīputta jivhāviññāṇe jivhāviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya jivhaṃ jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso

--------------------------------------------------------------------------------------------- page74.

Attāti samanupassāmi .pe. manasmiṃ āvuso sārīputta manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmīti. [110] Evaṃ vutte āyasmā mahācundo āyasmantaṃ channaṃ etadavoca tasmā tihāvuso channa idampi tassa bhagavato sāsanaṃ niccakappaṃ sādhukaṃ manasikātabbaṃ nissitassa calitaṃ anissitassa calitaṃ natthi calite asati passaddhi hoti passaddhiyā sati nandi na hoti nandiyā 1- asati āgatigati na hoti āgatigatiyā asati catūpapāto na hoti cutūpapāte asati nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti . atha kho āyasmā ca sārīputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu . atha kho āyasmā channo acirapakkantesu tesu āyasmantesu satthaṃ āharesi. [111] Atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca āyasmatā bhante channena satthaṃ āharitaṃ tassa kā gati ko abhisamparāyoti . Nanu te sārīputta channena bhikkhunā sammukhāyeva anupavajjatā @Footnote: 1 Sī. Ma. Yu. nati na hoti natiyā.

--------------------------------------------------------------------------------------------- page75.

Byākatāti . atthi bhante pubbavijjanaṃ 1- nāma vajjigāmo tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānīti . Honti hete sārīputta channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulānīti 2- . na kho panāhaṃ sārīputta ettāvatā saupavajjoti vadāmi . yo kho sārīputta imañca 3- kāyaṃ nikkhipati aññañca kāyaṃ upādiyati tamahaṃ saupavajjoti vadāmi . taṃ channassa bhikkhuno natthi anupavajjaṃ channena bhikkhunā satthaṃ āharitanti evametaṃ sārīputta dhārehīti. Catutthaṃ. [112] Atha kho āyasmā puṇṇo yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . santi kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi .pe. santi kho puṇṇa jivhāviññeyyā rasā .pe. santi kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā @Footnote: 1 Sī. pabbaviciraṃ. Yu. pubbavijjhanaṃ . 2 Ma. Yu. itisaddo natthi. 3 Ma. Yu. @tañca.

--------------------------------------------------------------------------------------------- page76.

Tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi. [113] Santi [1]- kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandi nandinirodhā dukkhanirodho puṇṇāti vadāmi .pe. santi ca kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandi nandinirodhā dukkhanirodho puṇṇāti vadāmi . iminā tvaṃ puṇṇa ārakā so imasmā dhammavinayāti. [114] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante anassāsaṃ ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti . taṃ kiṃ maññasi bhikkhu . cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu cakkhuṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati @Footnote: 1 Yu. ca.

--------------------------------------------------------------------------------------------- page77.

Evante etaṃ paṭhamaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya .pe. jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu tattha te bhikkhu jivhā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati evaṃ te etaṃ catutthaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya .pe. manaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante .pe. sādhu puṇṇa mayā saṅkhittena ovādena ovadito katamasmiṃ janapade viharissasīti . atthi bhante sunāparanto nāma janapado tatthāhaṃ viharissāmīti. [115] Caṇḍā kho puṇṇa sunāparantakā manussā pharusā kho puṇṇa sunāparantakā manussā sace taṃ 1- puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti tatra te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā akkosissanti paribhāsissanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ 2- nayime pāṇinā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . sace me 3- bhante sunāparantakā manussā pāṇinā @Footnote: 1 Yu. tvaṃ . 2 Ma. me. sabbattha īdisameva . 3 Ma. Yu. maṃ.

--------------------------------------------------------------------------------------------- page78.

Pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime leṇḍunā 1- pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. {115.1} Sace pana te puṇṇa sunāparantakā manussā leṇḍunā pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti. Sace me bhante sunāparantakā manussā leṇḍunā pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime daṇḍena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā daṇḍena pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime satthena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. {115.2} Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . Sace me bhante sunāparantakā manussā satthena pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ @Footnote: 1 Ma. Yu. leḍḍunā. evamuparipi.

--------------------------------------------------------------------------------------------- page79.

Nayime tiṇhena satthena jīvitā voropentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [116] Sace pana te 1- puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tatra pana te puṇṇa kinti bhavissatīti . sace me 2- bhante sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tatra me evaṃ bhavissati santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti taṃ me idaṃ pariyiṭṭhaññeva satthahārakaṃ laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sādhu sādhu puṇṇa sikkhissasi 3- tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ yassadāni tvaṃ puṇṇa kālaṃ maññasīti. [117] Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sunāparanto janapado tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari . tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati . atha kho āyasmā puṇṇo teneva antaravassena pañcamattāni upāsakasatāni paṭidesesi 4- [5]- teneva antaravassena tisso @Footnote: 1 Yu. tavaṃ . 2 Yu. maṃ . 3 Ma. sakkhissasi kho. Yu. sakkhasi kho. @4 Sī. Yu. paṭipādesi. Ma. paṭivedesi . 5 Ma. tenevantaravassena pañcamattāni @upāsikāsatāni paṭivedesi.

--------------------------------------------------------------------------------------------- page80.

Vijjā sacchākāsi teneva antaravassena parinibbāyi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave puṇṇo kulaputto ahosi 1- saccavādī 2- dhammassānudhammaṃ na ca dhammādhikaraṇaṃ vihesesi parinibbuto bhikkhave puṇṇo kulaputtoti. Pañcamaṃ. [118] Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. {118.1} Taṃ kiṃ maññasi bāhiya cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. Rūpā niccā vā aniccā vāti . aniccā bhante . cakkhuviññāṇaṃ cakkhusamphasso .pe. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {118.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ @Footnote: 1 Yu. ahosi paccapādi dhammassa cāndhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi. @2 Ma. paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi.

--------------------------------------------------------------------------------------------- page81.

Nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante . evaṃ passaṃ bāhiya sutavā ariyasāvako cakkhusmiṃpi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [119] Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 1- khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ. [120] Ejā bhikkhave rogo ejā gaṇḍo ejā sallaṃ . Tasmā tiha bhikkhave tathāgato anejo viharati vītasallo . tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya anejo vihareyyaṃ 2- vītasalloti. Cakkhuṃ na maññeyya cakkhusmiṃ na maññeyya cakkhuto na maññeyya @Footnote: 1 Ma. Yu. sabbattha vihāsi . 2 Yu. vihareyya. evamuparipi.

--------------------------------------------------------------------------------------------- page82.

Cakkhuṃ meti na maññeyya rūpe na maññeyya rūpesu na maññeyya rūpato na maññeyya rūpā meti na maññeyya cakkhuviññāṇaṃ na maññeyya cakkhuviññāṇasmiṃ na maññeyya cakkhuviññāṇato na maññeyya cakkhuviññāṇaṃ meti na maññeyya cakkhusamphassaṃ na maññeyya cakkhusamphassasmiṃ na maññeyya cakkhusamphassato na maññeyya cakkhusamphasso meti na maññeyya yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya tammeti na maññeyya. {120.1} Sotaṃ na maññeyya . ghānaṃ na maññeyya . jivhaṃ na maññeyya jivhāya na maññeyya jivhāto na maññeyya jivhā meti na maññeyya rase na maññeyya jivhāviññāṇaṃ na maññeyya jivhāsamphassaṃ na maññeyya yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya tammeti na maññeyya. {120.2} Kāyaṃ na maññeyya . manaṃ na maññeyya manasmiṃ na maññeyya manato na maññeyya mano meti na maññeyya dhamme na maññeyya manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya tammeti na maññeyya . sabbaṃ na maññeyya

--------------------------------------------------------------------------------------------- page83.

Sabbasmiṃ na maññeyya sabbato na maññeyya sabbaṃ meti na maññeyya . so evaṃ amaññamāno na kiñci 1- loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [121] Ejā bhikkhave rogo ejā gaṇḍo ejā sallaṃ. Tasmā tiha bhikkhave tathāgato anejo viharati vītasallo . Tasmā tiha bhikkhave bhikkhu cepi ākaṅkheyya anejo vihareyyaṃ vītasalloti. Sattamaṃ. [122] Cakkhuṃ na maññeyya cakkhusmiṃ na maññeyya cakkhuto na maññeyya cakkhuṃ meti na maññeyya rūpe na maññeyya cakkhuviññāṇaṃ cakkhusamphassaṃ yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya tammeti na maññeyya . Yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati .pe. {122.1} Jivhaṃ na maññeyya jivhāya na maññeyya jivhāto na maññeyya jivhā meti na maññeyya rase na maññeyya jivhāviññāṇaṃ jivhāsamphassaṃ yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya @Footnote: 1 Ma. Yu. kiñcipi.

--------------------------------------------------------------------------------------------- page84.

Tatopi na maññeyya tammeti na maññeyya . yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati .pe. {122.2} Manaṃ na maññeyya manasmiṃ na maññeyya manato na maññeyya mano meti na maññeyya dhamme na maññeyya manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya tammeti na maññeyya . yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yammeti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati. {122.3} Yāvatā bhikkhave khandhadhātuāyatanā tampi na maññeyya tasmiṃpi na maññeyya tatopi na maññeyya taṃ meti na maññeyya . So evaṃ amaññamāno na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Aṭṭhamaṃ. [123] Dvayaṃ vo bhikkhave desissāmi . taṃ suṇātha. Kiñca 1- bhikkhave dvayaṃ cakkhuñceva rūpā ca sotañca 2- saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā @Footnote: 1 Yu. kiñci. 2 Ma. Yu. sotañceva ... ghānañceva ... jivhāceva ... manoceva.

--------------------------------------------------------------------------------------------- page85.

Ca mano ca dhammā ca idaṃ vuccati bhikkhave dvayaṃ . yo bhikkhave evaṃ vadeyya ahametaṃ dvayaṃ paccakkhāya aññaṃ dvayaṃ paññapessāmīti . tassa vācā vatthu devassa puṭṭho ca na sampāyeyya uttariṃ ca vighātaṃ āpajjeyya . taṃ kissa hetu . Yathā taṃ bhikkhave avisayasminti. Navamaṃ. [124] Dvayaṃ bhikkhave paṭicca viññāṇaṃ sambhoti . kathañca bhikkhave dvayaṃ paṭicca viññāṇaṃ sambhoti . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ cakkhuṃ aniccaṃ vipariṇāmi aññathābhāvi rūpā aniccā vipariṇāmino aññathābhāvino itthetaṃ dvayaṃ calañceva byādhañca 1- aniccaṃ vipariṇāmi aññathābhāvi cakkhuviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . yopi hetu yopi paccayo cakkhuviññāṇassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppannaṃ cakkhuviññāṇaṃ kuto niccaṃ bhavissati . Yo 2- kho bhikkhave imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave cakkhusamphasso. [125] Cakkhusamphassopi anicco vipariṇāmī aññathābhāvī . yopi hetu yopi paccayo cakkhusamphassassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno cakkhusamphasso kuto nicco bhavissati . @Footnote: 1 Ma. byathañca. Yu. byabyañca. evamuparipi . 2 Ma. Yu. yā. evamuparipi.

--------------------------------------------------------------------------------------------- page86.

Phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā 1- ca aniccā vipariṇāmino aññathābhāvino .pe. {125.1} Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ jivhā aniccā vipariṇāmī aññathābhāvī rasā aniccā vipariṇāmino aññathābhāvino itthetaṃ dvayaṃ calañceva byādhañca aniccaṃ vipariṇāmi aññathābhāvi jivhāviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . Yopi hetu yopi paccayo jivhāviññāṇassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . Aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppannaṃ jivhāviññāṇaṃ kuto niccaṃ bhavissati . yo kho bhikkhave imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave jivhāsamphasso. [126] Jivhāsamphassopi anicco vipariṇāmī aññathābhāvī . Yopi hetu yopi paccayo jivhāsamphassassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno jivhāsamphasso kuto nicco bhavissati . phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā ca aniccā vipariṇāmino aññathābhāvino .pe. {126.1} Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ mano anicco vipariṇāmī aññathābhāvī dhammā aniccā vipariṇāmino aññathābhāvino itthetaṃ dvayaṃ @Footnote: 1 Ma. byathā. Yu. byayā.

--------------------------------------------------------------------------------------------- page87.

Calañceva byādhañca aniccaṃ vipariṇāmi aññathābhāvi manoviññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi . yopi hetu yopi paccayo manoviññāṇassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppannaṃ manoviññāṇaṃ kuto niccaṃ bhavissati . Yo kho bhikkhave imesaṃ tiṇṇaṃ dhammānaṃ saṅgati sannipāto samavāyo ayaṃ vuccati bhikkhave 1- manosamphasso. [127] Manosamphassopi anicco vipariṇāmī aññathābhāvī . Yopi hetu yopi paccayo manosamphassassa uppādāya sopi hetu sopi paccayo anicco vipariṇāmī aññathābhāvī . aniccaṃ kho pana bhikkhave paccayaṃ paṭicca uppanno manosamphasso kuto nicco bhavissati . phuṭṭho bhikkhave vedeti phuṭṭho ceteti phuṭṭho sañjānāti itthetepi dhammā calā ceva byādhā ca aniccā vipariṇāmino aññathābhāvino . evaṃ bhikkhave dvayaṃ paṭicca manoviññāṇaṃ sambhotīti. Dasamaṃ. Channavaggo catuttho. Tassuddānaṃ palokasuññā saṅkhittaṃ channo puṇṇo ca bāhiyo ejena ca dve vuttā dvayehi apare dveti. ------- @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page88.

[128] Chayime bhikkhave phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti . katame cha . cakkhuṃ bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti .pe. jivhā bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti .pe. mano bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti . ime kho bhikkhave cha phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti. [129] Chayime bhikkhave phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā honti . katame cha . cakkhuṃ bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti .pe. jivhā bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti .pe. mano bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti . ime kho bhikkhave cha phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā hontīti . Idamavoca bhagavā .pe. Etadavoca satthā [130] Chaḷeva 1- phassāyatanāni bhikkhave 2- asaṃvuto yattha dukkhaṃ nigacchati tesañca ye saṃvaraṇaṃ avedisuṃ 3- saddhā dutiyā viharantānavassutā. Disvāna rūpāni manoramāni athopi disvā amanoramāni @Footnote: 1 Ma. saḷeva . 2 Ma. Yu. bhikkhavo . 3 Yu. avediṃsu.

--------------------------------------------------------------------------------------------- page89.

Manorame rāgapathaṃ vinodaye na cāppiyammeti manaṃ padosaye. Saddañca sutvā dutiyaṃ piyāppiyaṃ piyamhi saddena samucchito siyā atho 1- piye dosagataṃ vinodaye na cāppiyammeti manaṃ padosaye. Gandhañca ghatvā surabhiṃ manoramaṃ athopi ghatvā asuciṃ akantiyaṃ akantiyasmiṃ paṭighaṃ vinodaye chandānunīto na ca kantiye siyā. Rasañca bhotvā paritaṃ ca sādu 2- athopi bhotvā na asādumekadā sāduṃ rasaṃ nājjhosāya bhuñjati 3- virodhamāsādu 4- suno padaṃsaye. Phassena phuṭṭho na sukhena majjhe 5- dukkhena phuṭṭhopi na sampavedhe phassadvayaṃ sukhadukkhaṃ 6- upekkhe 7- anānuruddho aviruddha kenaci. Papañcasaññā itarītarā narā papañcayantā upayanti saññino manomayaṃ gehasitañca sabbaṃ panujja nekkhammasitaṃ hi 8- iriyati 9-. Evaṃ mano chassu yadā subhāvito phuṭṭhassa cittaṃ na vikampate kvaci te rāgadosaṃ 10- hi 8- abhibhuyya bhikkhavo bhavatha jātimaraṇassa pāragāti. Paṭhamaṃ. [131] Atha kho āyasmā mālukyaputto ātāpī pahitatto yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho @Footnote: 1 Ma. athoppiye. Yu. athappiye . 2 Ma. rasañca bhotvāna asāditañca sāduṃ. @Yu. rasañca bhotvā sāditajhca sāduñca . 3 Ma. bhuñje. @4 Ma. virodhamāsādusu .... Yu. virodhamāsādūsu ... . 5 Ma. Yu. majje. @6 Ma. Yu. sukhadukkhe . 7 Yu. upekkho. 8 Ma. Yu. hisaddo natthi. @9 Ma. Yu. irīyati. 10 Ma. Yu. rāgadose.

--------------------------------------------------------------------------------------------- page90.

Appamatto ātāpī pahitatto vihareyyanti . etthadāni mālukyaputta kiṃ dahare bhikkhū vakkhāmi 1- yatra hi nāma tvaṃ 2- jiṇṇo vuḍḍho 3- mahallako addhagato vayoanuppatto saṅkhittena ovādaṃ yācasīti. [132] Kiñcāpihaṃ 4- bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto . desetu me bhante bhagavā saṅkhittena dhammaṃ desetu sugato saṅkhittena dhammaṃ appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assanti. {132.1} Taṃ kiṃ maññasi mālukyaputta ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā na ca passi na ca te hoti passeyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Ye te sotaviññeyyā saddā assutā assutapubbā na ca suṇāsi na ca te hoti suṇeyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante . ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā na ca ghāyasi na ca te hoti ghāyeyyanti atthi te tattha .pe. Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā na ca sāyasi na ca te hoti sāyeyyanti atthi te tattha .pe. ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā na ca phussi na ca te hoti phuseyyanti atthi te tattha .pe. ye te manoviññeyyā @Footnote: 1 Ma. Yu. vakkhāma . 2 Ma. Yu. bhikkhu . 3 Ma. vuddho. evamuparipi. @4 Ma. kiñcāpāhaṃ. Yu. kiñcāpahaṃ.

--------------------------------------------------------------------------------------------- page91.

Dhammā aviññātā aviññātapubbā na ca vijānāsi na ca te hoti vijāneyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. [133] Ettha ca te mālukyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati . Yato kho te mālukyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati tato tvaṃ mālukyaputta na tena yato tvaṃ mālukyaputta na tena tato tvaṃ mālukyaputta na tattha yato tvaṃ mālukyaputta na tattha tato tvaṃ mālukyaputta nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti . imassa khvāhaṃ bhante bhagavato 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. [134] Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā 2- tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. @Footnote: 1 Ma. Yu. bhagavatā . 2 Ma. Yu. ajjhosa. evamuparipi.

--------------------------------------------------------------------------------------------- page92.

Tassa vaḍḍhanti vedanā anekā saddasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Gandhaṃ ghātvā 1- sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā gandhasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rasasambhavā .pe. ārā nibbāna vuccati. Phoṭṭhabbaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā phoṭṭhabbasambhavā .pe. ārā nibbāna vuccati. Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā dhammasambhavā abhijjhā ca vihesā ca cittamassūpahaññati @Footnote: 1 Ma. ghatvā.

--------------------------------------------------------------------------------------------- page93.

Evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. [135] Na so rajjati rūpesu rūpaṃ disvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa passato rūpaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati saddesu saddaṃ sutvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa suṇato saddaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati gandhesu gandhaṃ ghātvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa ghāyato gandhaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati rasesu rasaṃ bhotvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ .pe. santike nibbāna vuccati.

--------------------------------------------------------------------------------------------- page94.

Na so rajjati phassesu phassaṃ phussa paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa phusato phassaṃ sevato cāpi vedanaṃ .pe. santike nibbāna vuccati. Na so rajjati dhammesu dhammaṃ ñatvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa jānato dhammaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. [136] Sādhu sādhu mālukyaputta sādhu kho tvaṃ mālukyaputta mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi. [137] Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati .pe. [138] Na so rajjati dhammesu dhammaṃ ñatvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati.

--------------------------------------------------------------------------------------------- page95.

Yathāssa jānato dhammaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ .pe. santike nibbāna vuccati 1-. Imassa kho mālukyaputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. [139] Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto virahanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Dutiyaṃ. [140] Parihānadhammañca vo bhikkhave desissāmi aparihānadhammañca cha ca abhibhāyatanāni taṃ suṇātha . kathañca bhikkhave parihānadhammo hoti . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce [2]- bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā parihāyāmi @Footnote: 1 Ma. Yu. vuccatīti . 2 Yu. bhikkhave. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page96.

Kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. {140.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti .pe. puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi .pe. parihānaṃ hetaṃ vuttaṃ bhagavatāti . evaṃ kho bhikkhave parihānadhammo hoti. [141] Kathañca bhikkhave aparihānadhammo hoti . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vutaṃ bhagavatāti .pe. {141.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti .pe. puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti . evaṃ kho bhikkhave aparihānadhammo hoti.

--------------------------------------------------------------------------------------------- page97.

[142] Katamāni ca bhikkhave cha abhibhāyatanāni . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti .pe. Puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti. Imāni vuccanti bhikkhave cha abhibhāyatanānīti. Tatiyaṃ. [143] Sāvatthīnidānaṃ .pe. pamādavihāriñca vo bhikkhave desissāmi appamādavihāriñca taṃ suṇātha . kathañca bhikkhave pamādavihārī hoti . cakkhundriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiccati 1- cakkhuviññeyyesu rūpesu tassa byāsittacittassa pāmujjaṃ na hoti pāmujje asati pīti na hoti pītiyā asati passaddhi na hoti passaddhiyā asati dukkhaṃ viharati dukkhino cittaṃ na samādhiyati asamāhite citte dhammā na pātubhavanti dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati .pe. jivhindriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiccati jivhāviññeyyesu rasesu tassa byāsittacittassa .pe. pamādavihārītveva saṅkhaṃ gacchati .pe. Manindriyaṃ asaṃvutassa bhikkhave viharato cittaṃ byāsiccati manoviññeyyesu dhammesu tassa byāsittacittassa pāmujjaṃ na hoti pāmujje asati pīti @Footnote: 1 Ma. Yu. byāsiñcati. evamuparipi.

--------------------------------------------------------------------------------------------- page98.

Hoti pītiyā asati passaddhi na hoti passaddhiyā asati dukkhaṃ viharati dukkhino cittaṃ na samādhiyati asamāhite citte dhammā na pātubhavanti dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati. Evaṃ kho bhikkhave pamādavihārī hoti. [144] Kathañca bhikkhave appamādavihārī hoti . cakkhundriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati cakkhuviññeyyesu rūpesu tassa abyāsittacittassa pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ viharati sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati .pe. jivhindriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati .pe. appamādavihārītveva saṅkhaṃ gacchati .pe. manindriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati manoviññeyyesu dhammesu tassa abyāsittacittassa pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati 1- sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati . Evaṃ kho bhikkhave appamādavihārī hotīti. Catutthaṃ. [145] Saṃvarañca vo bhikkhave desessāmi asaṃvarañca taṃ suṇātha . kathañca bhikkhave asaṃvaro hoti . santi bhikkhave @Footnote: 1 Yu. vediyati.

--------------------------------------------------------------------------------------------- page99.

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . Veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti . Evaṃ kho bhikkhave asaṃvaro hoti. [146] Kathañca bhikkhave saṃvaro hoti. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya 1- tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave saṃvaro hotīti. Pañcamaṃ. [147] Samādhiṃ bhikkhave bhāvetha . samāhito bhikkhave bhikkhu @Footnote: 1 Ma. Yu. nājjhosāya. evamuparipi.

--------------------------------------------------------------------------------------------- page100.

Yathābhūtaṃ pajānāti . kiñca yathābhūtaṃ pajānāti . cakkhuṃ aniccanti yathābhūtaṃ pajānāti rūpā aniccāti yathābhūtaṃ pajānāti cakkhuviññāṇaṃ aniccanti yathābhūtaṃ pajānāti cakkhusamphasso aniccoti yathābhūtaṃ pajānāti yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti .pe. mano aniccoti yathābhūtaṃ pajānāti dhammā ... Manoviññāṇaṃ ... Manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti . samādhiṃ bhikkhave bhāvetha. Samāhito bhikkhave bhikkhu yathābhūtaṃ pajānātīti. Chaṭṭhaṃ. [148] Paṭisallīnā 1- bhikkhave yogamāpajjatha. Paṭisallīno bhikkhave bhikkhu yathābhūtaṃ pajānāti . kiñca yathābhūtaṃ pajānāti . cakkhuṃ aniccanti yathābhūtaṃ pajānāti rūpā aniccāti yathābhūtaṃ pajānāti cakkhuviññāṇaṃ aniccanti yathābhūtaṃ pajānāti cakkhusamphasso aniccoti yathābhūtaṃ pajānāti .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti . paṭisallīnā bhikkhave yogamāpajjatha . Paṭisallīno bhikkhave bhikkhu yathābhūtaṃ pajānātīti. Sattamaṃ. [149] Yaṃ 2- bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñci bhikkhave na tumhākaṃ . cakkhuṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya @Footnote: 1 Ma. paṭisallāne. Yu. paṭisallānaṃ. evamuparipi . 2 Yu. yaṃpi.

--------------------------------------------------------------------------------------------- page101.

Bhavissati . rūpā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . cakkhuviññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . cakkhusamphasso na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati . yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati .pe. {149.1} Jivhā na tumhākaṃ taṃ pajahatha sā vo pahīnā hitāya sukhāya bhavissati . rasā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . jivhāviññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissata . jivhāsamphasso na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati . yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. {149.2} Mano na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati . dhammā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . manoviññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . manosamphasso na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi

--------------------------------------------------------------------------------------------- page102.

Na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati. {149.3} Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya api nu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . no hetaṃ bhante . taṃ kissa hetu . na hi no etaṃ 1- bhante attā vā attaniyaṃ vāti . evameva kho bhikkhave cakkhuṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . rūpā na tumhākaṃ . cakkhuviññāṇaṃ ... cakkhusamphasso .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. Aṭṭhamaṃ. [150] Yampi bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ . Cakkhuṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . rūpā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . cakkhuviññāṇaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . cakkhusamphasso na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ taṃ pajahatha taṃ @Footnote: 1 Yu. no hetaṃ.

--------------------------------------------------------------------------------------------- page103.

Vo pahīnaṃ hitāya sukhāya bhavissati . yampi bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti. Navamaṃ. [151] Udako sudaṃ bhikkhave rāmaputto evaṃ vācaṃ bhāsati idaṃ jātu vedagū idaṃ jātu pabbaji 1- idaṃ jātu apalikhataṃ 2- gaṇḍamūlaṃ palikhaṇiṃti 3- . taṃ kho panetaṃ bhikkhave udako rāmaputto avedagūyeva samāno vedagūsmīti bhāsati apabbajiyeva 4- samāno pabbajismīti bhāsati apalikhataṃyeva gaṇḍamūlaṃ palikhataṃ me gaṇḍamūlanti bhāsati . atha 5- kho taṃ bhikkhave bhikkhu sammā vadamāno vadeyya idaṃ jātu vedagū idaṃ jātu pabbaji idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇiṃti . kathañca bhikkhave bhikkhu vedagū hoti . Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti . evaṃ kho bhikkhave bhikkhu vedagū hoti . kathañca bhikkhave bhikkhu pabbaji hoti . yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti . evaṃ kho bhikkhave bhikkhu pabbaji hoti. {151.1} Kathañca bhikkhave bhikkhuno 6- ca apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti . gaṇḍoti kho bhikkhave imassetaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa @Footnote: 1 Ma. Yu. sabbajī . 2 Yu. palikhitaṃ. evamuparipi . 3 Yu. palikhaṇīti . 4 Ma. Yu. @asabbajī . 5 Sī. Ma. Yu. idha . 6 Yu. bhikkhu apalikhitaṃ.

--------------------------------------------------------------------------------------------- page104.

Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . gaṇḍamūlanti kho bhikkhave taṇhāyetaṃ adhivacanaṃ . yato kho bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . evaṃ kho bhikkhave bhikkhuno apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti. {151.2} Udako sudaṃ bhikkhave rāmaputto evaṃ vācaṃ bhāsati idaṃ jātu vedagū idaṃ jātu pabbaji idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇiṃti . taṃ kho panetaṃ bhikkhave udako rāmaputto avedagūyeva samāno vedagūsmīti bhāsati apabbajiyeva samāno pabbajismīti bhāsati apalikhataññeva gaṇḍamūlaṃ palikhatamme gaṇḍamūlanti bhāsati . Idaṃ 1- kho bhikkhave bhikkhu sammā vadamāno vadeyya idaṃ jātu vedagū idaṃ jātu pabbaji idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇiṃti. Dasamaṃ. Chaḷavaggo pañcamo. Tassuddānaṃ dve saṅgayhā parihānaṃ pamādavihārī ca saṃvaro samādhi paṭisallīnaṃ 2- dvenatumhākena udakoti. Dutiyapaṇṇāsake vagguddānaṃ avijjā migajālaṃ kho 3- gilānaṃ channaṃ catutthakaṃ chaḷavaggena paññāsaṃ dutiyo paññāsako ayanti. Paṭhamaṃ samattaṃ 4-. --------- @Footnote: 1 Ma. Yu. idha kho taṃ ... . 2 Ma. paṭisallānaṃ. Yu. paṭisallāna . 3 Ma. Yu. ca. @4 Ma. paṭhamasatakaṃ. Yu. paṭhamaasataṃ.

--------------------------------------------------------------------------------------------- page105.

Yogakkhemivaggo paṭhamo [152] Yogakkhemipariyāyaṃ 1- vo bhikkhave dhammapariyāyaṃ desissāmi taṃ suṇātha . katamo ca bhikkhave yogakkhemipariyāyo dhammapariyāyo . Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tesañca pahānāya akkhāsi yogaṃ tasmā tathāgato yogakkhemīti vuccati .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tesañca pahānāya akkhāsi yogaṃ tasmā tathāgato yogakkhemīti vuccati . Ayaṃ kho bhikkhave yogakkhemipariyāyo dhammapariyāyoti. Paṭhamaṃ. [153] Kismiṃ nu kho bhikkhave sati kaṃ 1- upādāya uppajjati ajjhattaṃ sukhadukkhanti . bhagavaṃmūlakā no bhante dhammā . cakkhusmiṃ kho bhikkhave sati cakkhuṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ .pe. jivhāya sati jivhaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ .pe. manamhi sati manaṃ upādāya uppajjati ajjhattaṃ sukhadukkhaṃ . @Footnote: 1 Yu. yogakkhemī ... . 2 Sī. Ma. Yu. kiṃ.

--------------------------------------------------------------------------------------------- page106.

Taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti. {153.1} Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {153.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti . no hetaṃ bhante .pe. mano nicco vā anicco vāti . anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya uppajjeyya ajjhattaṃ sukhadukkhanti . no hetaṃ bhante . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. jivhāyapi nibbindati manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Dutiyaṃ. [154] Dukkhassa bhikkhave samudayañca atthaṅgamañca desissāmi taṃ suṇātha . katamo ca bhikkhave dukkhassa samudayo . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā ayaṃ dukkhassa

--------------------------------------------------------------------------------------------- page107.

Samudayo .pe. jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā ayaṃ dukkhassa samudayo .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā . ayaṃ kho bhikkhave dukkhassa samudayo. [155] Katamo ca bhikkhave dukkhassa atthaṅgamo 1- . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ dukkhassa atthaṅgamo .pe. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā .pe. ayaṃ dukkhassa atthaṅgamo .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā @Footnote: 1 Yu. atthagamo. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page108.

Bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ kho bhikkhave dukkhassa atthaṅgamoti. Tatiyaṃ. [156] Lokassa bhikkhave samudayañca atthaṅgamañca desissāmi taṃ suṇātha . katamo ca bhikkhave lokassa samudayo . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . ayaṃ lokassa samudayo .pe. jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo. [157] Katamo ca bhikkhave lokassa atthaṅgamo . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho

--------------------------------------------------------------------------------------------- page109.

Bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ lokassa atthaṅgamo .pe. Jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ kho bhikkhave lokassa atthaṅgamoti. Catutthaṃ. [158] Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa seyyohamasmīti vā hoti sadisohamasmīti vā hoti hīnohamasmīti vā hotīti . bhagavaṃmūlakā no bhante dhammā . cakkhusmiṃ kho bhikkhave sati cakkhuṃ upādāya cakkhuṃ abhinivissa seyyohamasmīti vā hoti sadisohamasmīti vā hoti hīnohamasmīti vā hoti .pe. Jivhāya sati .pe. manasmiṃ sati manaṃ upādāya manaṃ abhinivissa seyyohamasmīti vā hoti sadisohamasmīti vā hoti hīnohamasmīti vā hoti . taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti. {158.1} Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ 1- sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya seyyohamasmīti vā assa sadisohamasmīti vā assa @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page110.

Hīnohamasmīti vā assāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. mano nicco vā anicco vāti . anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {158.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya seyyohamasmīti vā assa sadisohamasmīti vā assa hīnohamasmīti vā assāti . no hetaṃ bhante . Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. jivhāyapi nibbindati .pe. manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Pañcamaṃ. [159] Saññojaniye ca bhikkhave dhamme desissāmi saññojanañca taṃ suṇātha . katame ca bhikkhave saññojaniyā dhammā katamañca saññojanaṃ . cakkhuṃ bhikkhave saññojaniyo dhammo yo tattha chandarāgo taṃ tattha saññojanaṃ .pe. jivhā saññojaniyo dhammo .pe. mano saññojaniyo dhammo yo tattha chandarāgo taṃ tattha saññojanaṃ . ime vuccanti bhikkhave saññojaniyā dhammā idaṃ saññojananti. Chaṭṭhaṃ. [160] Upādāniye ca bhikkhave dhamme desissāmi upādānaṃ ca taṃ suṇātha . katame ca bhikkhave upādāniyā dhammā

--------------------------------------------------------------------------------------------- page111.

Katamañcupādānaṃ . cakkhuṃ bhikkhave upādāniyo dhammo yo tattha chandarāgo taṃ tattha upādānaṃ .pe. jivhā upādāniyo dhammo .pe. mano upādāniyo dhammo yo tattha chandarāgo taṃ tattha upādānaṃ . ime vuccanti bhikkhave upādāniyā dhammā idaṃ upādānanti. Sattamaṃ. [161] Cakkhuṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya .pe. jivhaṃ .pe. manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . cakkhuñca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya .pe. jivhaṃ kāyaṃ manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Aṭṭhamaṃ. [162] Rūpe bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . sadde ... gandhe ... Rase ... Phoṭṭhabbe dhamme anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya rūpe ca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya . sadde ... Gandhe ... Rase ... Phoṭṭhabbe ... Dhamme abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Navamaṃ [163] Ekaṃ samayaṃ bhagavā ñātike 1- viharati giñjakāvasathe. Atha kho bhagavā rahogato paṭisallīno imaṃ dhammapariyāyaṃ abhāsi cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā @Footnote: 1 Ma. Yu. nātithe.

--------------------------------------------------------------------------------------------- page112.

Taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti .pe. jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [164] Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . Evametassa kevalassa dukkhakkhandhassa nirodho hoti .pe. jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

--------------------------------------------------------------------------------------------- page113.

Tena kho pana samayena aññataro bhikkhu bhagavato upassuti ṭhito hoti . addasā kho bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ disvāna taṃ bhikkhuṃ etadavoca assosi [1]- tvaṃ bhikkhu imaṃ dhammapariyāyanti . evaṃ bhante . uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Dasamaṃ. Yogakkhemivaggo paṭhamo. Tassuddānaṃ yogakkhemi upādāya dukkhaloko ca seyyo ca saññojanaṃ upādānaṃ dveparijānaṃ 2- upassūtīti. ------------- @Footnote: 1 Ma. no . 2 Yu. dvepajānaṃ.

--------------------------------------------------------------------------------------------- page114.

Lokakāmaguṇavaggo dutiyo [165] Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa mārassa vasaṃ gato paṭimukkassa mārapāso bandho 1- so mārabandhanena yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa mārassa vasaṃ gato paṭimukkassa mārapāso bandho so mārabandhanena yathākāmakaraṇīyo pāpimato. [166] Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa [2]- mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu @Footnote: 1 Ma. Yu. baddho. evamuparipi. 2 Ma. Yu. nasaddo dissati. evamuparipi.

--------------------------------------------------------------------------------------------- page115.

Na āvāsagato mārassa mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato .pe. Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa na mārassa vasaṃ gato ummukkassa mārapāso mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti. Paṭhamaṃ. [167] Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu bandho cakkhuviññeyyesu rūpesu āvāsagato mārassa mārassa vasaṃ gato yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu bandho manoviññeyyesu dhammesu āvāsagato mārassa mārassa vasaṃ gato yathākāmakaraṇīyo pāpimato. [168] Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati

--------------------------------------------------------------------------------------------- page116.

Bhikkhave bhikkhu mutto cakkhuviññeyyehi rūpehi na āvāsagato mārassa na mārassa vasaṃ gato na yathākāmakaraṇīyo pāpimato .pe. Santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu mutto manoviññeyyehi dhammehi na āvāsagato mārassa na mārassa vasaṃ gato na yathākāmakaraṇīyo pāpimatoti. Dutiyaṃ. [169] Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 1- patteyyanti vadāmi . na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi . atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {169.1} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito @Footnote: 1 Ma. Yu. daṭṭheyyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page117.

Ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti. [170] Atha kho te bhikkhū yena āyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ {170.1} idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmi 1- . tesanno āvuso amhākaṃ 2- acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ @Footnote: 1 Ma. Yu. vadāmīti . 2 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page118.

Vibhajeyyāti. Tesanno āvuso amhākaṃ etadahosi ayaṃ kho [1]- āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . Vibhajatāyasmā ānandoti. {170.2} Seyyathāpi nāma āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūtaṃ 2- bhagavantaṃ atisitvā tumhe 3- etamatthaṃ paṭipucchitabbaṃ maññatha . so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthāti. {170.3} Addhāvuso ānanda bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaññeva etamatthaṃ @Footnote: 1 Ma. Yu. āvuso . 2 Ma. Yu. sammukhībhūte taṃ . 3 Ma. Yu. amhe.

--------------------------------------------------------------------------------------------- page119.

Paṭipuccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma api cāyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena avibhattassa vitthārena atthaṃ vibhajituṃ vibhajatāyasmā ānando agaruṃ karitvāti. [171] Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Āyasmā ānando etadavoca yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi. {171.1} Na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi . yena kho āvuso lokasmiṃ lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko. Kenevāvuso 1- lokasmiṃ lokasaññī hoti lokamānī . cakkhunā kho āvuso lokasmiṃ lokasaññī hoti lokamānī. Sotena kho āvuso. Ghānena kho āvuso. Jivhāya kho āvuso lokasmiṃ lokasaññī hoti lokamānī . kāyena kho āvuso. Manena kho āvuso lokasmiṃ lokasaññī hoti lokamānī . yena kho āvuso lokasmiṃ @Footnote: 1 Ma. Yu. kenacāvuso.

--------------------------------------------------------------------------------------------- page120.

Lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko. {171.2} Yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaññeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthāti. [172] Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ {172.1} yaṃ kho no 1- bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 2- patteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā @Footnote: 1 Yu. pana . 2 Ma. Yu. sabbatthu daṭṭheyyaṃ.

--------------------------------------------------------------------------------------------- page121.

Uṭṭhāyāsanā vihāraṃ paviṭṭho nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ pagteyyanti vadāmi na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassantakiriyaṃ vadāmīti . Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {172.2} Tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti. {172.3} Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā taṃ ānandena byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti. Tatiyaṃ. [173] Pubbe me bhikkhave sambodhā anabhisambuddhassa @Footnote: 1 Ma. paṭipucchimha.

--------------------------------------------------------------------------------------------- page122.

Bodhisattasseva sato etadahosi ye mayhaṃ pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . Tassa mayhaṃ bhikkhave etadahosi ye mayhaṃ bhikkhave pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra me attarūpena appamādo saticetaso ārakkho karaṇīyo . tasmā tiha bhikkhave tumhākampi ye te pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu . tasmā tiha bhikkhave tumhākampi ye te 1- pañca kāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpena 2- appamādo saticetaso ārakkho karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane veditabbe . yattha cakkhu 5- nirujjhati rūpasaññā ca virajjati se 4- āyatane veditabbe .pe. yattha jivhā [6]- nirujjhati rasasaññā ca virajjati .pe. se 4- āyatane veditabbe . yattha mano ca nirujjhati dhammasaññā ca virajjati 7- se 4- āyatane veditabbeti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. {173.1} Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane @Footnote: 1 Yu. vo . 2 Ma. Yu. attarūpehi . 3 Ma. Yu. itisaddo natthi . 4 Yu. ye. @evamuparipi . 5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi . 6 Ma. Yu. ca. @7 Ma. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page123.

Veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. {173.2} Atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti. [174] Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ {174.1} idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati 1- se āyatane veditabbe .pe. Yattha jivhā ca @Footnote: 1 Yu. nirujjhati. evamuparipi.

--------------------------------------------------------------------------------------------- page124.

Nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti. {174.2} Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no āvuso amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . vibhajatāyasmā ānandoti . seyyathāpi nāma 1- āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa .pe. vibhajatāyasmā ānando agaruṃ karitvāti. @Footnote: 1 Ma. Yu. nāmasaddo natthi.

--------------------------------------------------------------------------------------------- page125.

[175] Tenahāvuso 1- suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Āyasmā ānando etadavoca yaṃ kho vo 2- āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi . saḷāyatananirodhaṃ kho 3- etaṃ āvuso bhagavatā sandhāya bhāsitaṃ tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti. {175.1} Yaṃ kho āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbeti . imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ @Footnote: 1 Yu. tena āvuso . 2 Yu. ayaṃ pāṭho natthi . 3 Ma. no.

--------------------------------------------------------------------------------------------- page126.

Avibhattassa evaṃ vitthārena atthaṃ ājānāmi . ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamatha upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthāti. [176] Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. yattha jivhā ca nirujjhati rasasaññā ca virajjati se āyatane veditabbe .pe. yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbe . tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se āyatane veditabbe yattha cakkhu ca nirujjhati rūpasaññā ca virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā @Footnote: 1 Ma. Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page127.

Saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . tesaṃ no bhante amhākaṃ etadahosi ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti . atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimhā 1- upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimhā 2- . tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi liṅgehi 3- imehi byañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi taṃ evameva byākareyyaṃ yathā 4- taṃ ānandena byākataṃ eso cevassa 5- attho evañca naṃ dhāreyyāthāti. Catutthaṃ. [177] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca ko nu kho @Footnote: 1 Ma. Yu. tenupasaṅkamimha . 2 Ma. Yu. paṭipucchimha . 3 Sī. Ma. Yu. padehi. @4 Yu. yathāpi . 5 Sī. Ma. cevetassa. Yu. ceva tassa.

--------------------------------------------------------------------------------------------- page128.

Bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. [178] Santi ca 1- kho devānaminda cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ viññāṇaṃ hoti tadupādānaṃ. {178.1} Saupādāno devānaminda bhikkhu no parinibbāyati .pe. Santi kho devānaminda jivhāviññeyyā rasā .pe. santi kho devānaminda manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno devānaminda bhikkhu no parinibbāyati . ayaṃ kho devānaminda hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti. [179] Santi ca kho devānaminda cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno devānaminda bhikkhu parinibbāyati @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page129.

.pe. Santi kho devānaminda jivhāviññeyyā rasā .pe. Santi kho devānaminda manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . Anupādāno devānaminda bhikkhu parinibbāyati . ayaṃ kho devānaminda hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Pañcamaṃ. [180] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti 2-. [181] Santi ca 3- kho pañcasikha cakkhuviññeyyā rūpā .pe. Santi kho pañcasikha manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupadānaṃ . saupādāno @Footnote: 1 Ma. gandhabbadevaputto . 2 Yu. itisaddo natthi . 3 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page130.

Pañcasikha bhikkhu no parinibbāyati . ayaṃ kho pañcasikha hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti. [182] Santi ca kho pañcasikha cakkhuviññeyyā rūpā iṭṭhā kantā manāpā .pe. santi kho pañcasikha manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno pañcasikha bhikkhu parinibbāyati . Ayaṃ kho pañcasikha hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Chaṭṭhaṃ. [183] Ekaṃ samayaṃ āyasmā sārīputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho aññataro bhikkhu yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu āyasmantaṃ sārīputtaṃ etadavoca saddhivihāriko āvuso sārīputta bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti . evaṃ 1- hetaṃ āvuso hoti indriyesu aguttadvārassa bhojane amattaññuno jāgariyaṃ ananuyuttassa . So vatāvuso bhikkhu indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ @Footnote: 1 Ma. Yu. evametaṃ.

--------------------------------------------------------------------------------------------- page131.

Santānessatīti netaṃ ṭhānaṃ vijjati . so vatāvuso bhikkhu indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatīti ṭhānametaṃ vijjati. [184] Kathañcāvuso indriyesu guttadvāro hoti . idhāvuso bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . Sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . evaṃ kho āvuso indriyesu guttadvāro hoti. [185] Kathañcāvuso bhojane mattaññū hoti . idhāvuso bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me

--------------------------------------------------------------------------------------------- page132.

Bhavissati anavajjatā ca phāsuvihāro cāti . evaṃ kho āvuso bhojane mattaññū hoti. [186] Kathañcāvuso jāgariyaṃ anuyutto hoti . idhāvuso bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pādena 1- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti . evaṃ kho āvuso jāgariyaṃ anuyutto hoti . tasmātihāvuso evaṃ sikkhitabbaṃ indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttāti . Evaṃ hi kho āvuso sikkhitabbanti. Sattamaṃ. [187] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi paripakkā kho rāhulassa vimuttiparipācaniyā dhammā yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ 2- piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi gaṇhāhi rāhula nisīdanaṃ yena andhavanaṃ tenupasaṅkamissāma @Footnote: 1 Ma. Yu. pāde . 2 Ma. Yu. sāvatthiyaṃ.

--------------------------------------------------------------------------------------------- page133.

Divā vihārāyāti . evaṃ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni bhavanti ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatīti. [188] Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi . āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca taṃ kiṃ maññasi rāhula cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . rūpā niccā vā aniccā vāti. Aniccā bhante .pe. cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Cakkhusamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi

--------------------------------------------------------------------------------------------- page134.

Eso me attāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante . rasā niccā vā aniccā vāti . aniccā bhante . jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . jivhāsamphasso nicco vā anicco vāti . anicco bhante . yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante .pe. mano nicco vā anicco vāti . Anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . dhammā niccā vā aniccā vāti . aniccā bhante . manoviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Manosamphasso nicco vā anicco vāti . anicco bhante . Yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ

--------------------------------------------------------------------------------------------- page135.

Etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. {188.1} Evaṃ passaṃ rāhula sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati jivhāviññāṇepi nibbindati jivhāsamphassepi nibbindati yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati .pe. manasmiṃpi nibbindati dhammesupi nibbindati .pe. tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. {188.2} Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandi . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimuccati anekānaṃ ca devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Aṭṭhamaṃ. [189] Saññojaniye ca bhikkhave dhamme desissāmi saññojanañca taṃ suṇātha . katame ca bhikkhave saññojaniyā dhammā katamañca saññojanaṃ . santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā

--------------------------------------------------------------------------------------------- page136.

Manāpā piyarūpā kāmūpasañhitā rajaniyā . ime vuccanti bhikkhave saññojaniyā dhammā yo tattha chandarāgo taṃ tattha saññojanaṃ .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . ime vuccanti bhikkhave saññojaniyā dhammā yo tattha chandarāgo taṃ tattha saññojananti. Navamaṃ. [190] Upādāniye ca bhikkhave dhamme desissāmi upādānañca taṃ suṇātha . katame ca bhikkhave upādāniyā dhammā katamañca upādānaṃ . santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . ime vuccanti bhikkhave upādāniyā dhammā yo tattha chandarāgo taṃ tattha upādānaṃ .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . ime vuccanti bhikkhave upādāniyā dhammā yo tattha chandarāgo taṃ tattha upādānanti. Dasamaṃ. Lokakāmaguṇavaggo dutiyo. Tassuddānaṃ mārapāsena dve vuttā lokakāmaguṇena ca sakko pañcasikho ceva sārīputto ca rāhulo saññojanaṃ upādānaṃ vaggo tena pavuccatīti. ----------

--------------------------------------------------------------------------------------------- page137.

Gahapativaggo tatiyo [191] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. {191.1} Santi kho gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati .pe. santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti.

--------------------------------------------------------------------------------------------- page138.

[192] Santi ca kho gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno gahapati bhikkhu parinibbāyati .pe. Santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno gahapati bhikkhu parinibbāyati ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Paṭhamaṃ. [193] Ekaṃ samayaṃ bhagavā vajjīsu viharati hatthigāme . atha kho uggo gahapati hatthigāmako yena bhagavā tenupasaṅkami .pe. Ekamantaṃ nisinno kho uggo gahapati hatthigāmako bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti (yathā purimasuttantaṃ evaṃ vitthāretabbaṃ) . Ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā

--------------------------------------------------------------------------------------------- page139.

Diṭṭhe va dhamme parinibbāyantīti. Dutiyaṃ. [194] Ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Atha kho upāli gahapati yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti (yathā purimasuttantaṃ evaṃ vitthāretabbaṃ) . ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti . Tatiyaṃ. [195] Ekaṃ samayaṃ āyasmā piṇḍolabhāradvājo kosambiyaṃ viharati ghositārāme . atha kho rājā udeno yenāyasmā piṇḍolabhāradvājo tenupasaṅkami upasaṅkamitvā āyasmatā piṇḍolabhāradvājena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā udeno āyasmantaṃ piṇḍolabhāradvājaṃ etadavoca ko nu kho bho bhāradvāja hetu ko paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti . vuttaṃ kho etaṃ mahārāja

--------------------------------------------------------------------------------------------- page140.

Tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave mātumattīsu mātucittaṃ upaṭṭhapetha bhaginīmattīsu bhaginīcittaṃ upaṭṭhapetha dhītumattīsu dhītucittaṃ upaṭṭhapethāti . ayaṃ 1- kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti. [196] Loḷaṃ 2- kho bho bhāradvāja cittaṃ appekadā mātumattīsupi lobhadhammā uppajjanti bhaginīmattīsupi lobhadhammā uppajjanti dhītumattīsupi lobhadhammā uppajjanti . atthi nu kho bho bhāradvāja añño ca hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti. {196.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhatha atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū 3- aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti . Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū @Footnote: 1 Yu. ayampi . 2 Ma. Yu. lolaṃ . 3 Ma. Yu. nahāru.

--------------------------------------------------------------------------------------------- page141.

Kāḷakesā .pe. Addhānañca āpādentīti 1-. [197] Ye te bho bhāradvāja bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā tesantaṃ na dukkaraṃ hoti 2- . Ye ca kho te bho bhāradvāja bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesantaṃ dukkaraṃ hoti . appekadā bho bhāradvāja asubhato manasikarissāmāti 3- subhato va āgacchati atthi nu kho bho bhāradvāja añño ca [4]- hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti. {197.1} Vuttaṃ kho etaṃ mahārāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena etha tumhe bhikkhave indriyesu guttadvārā viharatha cakkhunā rūpaṃ disvā mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjatha rakkhatha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatha . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . Jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya mā nimittaggāhino ahuvattha mā anubyañjanaggāhino yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya @Footnote: 1 Yu. itisaddo natthi . 2 Ma. tesaṃ taṃ sukaraṃ hoti . 3 Ma. karissāmīti. @4 Ma. kho.

--------------------------------------------------------------------------------------------- page142.

Paṭipajjatha rakkhatha manindriyaṃ manindriye saṃvaraṃ āpajjathāti . Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti. [198] Acchariyaṃ bho bhāradvāja abbhūtaṃ bho bhāradvāja . Yāva subhāsitañcidaṃ bho bhāradvāja tena bhagavatā jānatā passatā arahatā sammāsambuddhena eseva kho bho bhāradvāja hetu esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti . ahampi kho bho bhāradvāja yasmiṃ samaye arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi antepuraṃ pavisāmi ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti . yasmiñca khvāhaṃ bho bhāradvāja samaye rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi antepuraṃ pavisāmi na maṃ tattha 1- tasmiṃ samaye lobhadhammā parisahanti . abhikkantaṃ bho bhāradvāja abhikkantaṃ bho bhāradvāja . seyyathāpi bho bhāradvāja nikkujjitaṃ vā @Footnote: 1 Ma. Yu. tathā.

--------------------------------------------------------------------------------------------- page143.

Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito . esāhaṃ bho bhāradvāja taṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Catutthaṃ. [199] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho soṇo gahapatiputto bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti . (yathā purimasuttantaṃ evaṃ vitthāretabbaṃ). Pañcamaṃ. [200] Ekaṃ samayaṃ bhagavā āyasmā ānando kosambiyaṃ viharati ghositārāme . atha kho ghosito gahapati yenāyasmā ānando tenupasaṅkami .pe. ekamantaṃ nisinno kho ghosito gahapati āyasmantaṃ ānandaṃ etadavoca dhātunānattaṃ dhātunānattanti bhante ānanda vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti . saṃvijjati kho gahapati cakkhudhātu rūpā ca manāpā

--------------------------------------------------------------------------------------------- page144.

Cakkhuviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . saṃvijjati kho gahapati cakkhudhātu rūpā ca amanāpā cakkhuviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . Saṃvijjati kho gahapati cakkhudhātu rūpā ca [1]- upekkhaṭṭhāniyā 2- cakkhuviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā .pe. saṃvijjati kho gahapati jivhādhātu rasā ca manāpā jivhāviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . saṃvijjati kho gahapati jivhādhātu rasā ca amanāpā jivhāviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . saṃvijjati kho gahapati jivhādhātu rasā ca upekkhaṭṭhāniyā jivhāviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā .pe. saṃvijjati kho gahapati manodhātu dhammā ca manāpā manoviññāṇañca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. {200.1} Saṃvijjati kho gahapati manodhātu dhammā ca amanāpā manoviññāṇañca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . saṃvijjati kho gahapati manodhātu dhammā ca upekkhaṭṭhāniyā manoviññāṇañca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . ettāvatā [3]- gahapati dhātunānattaṃ vuttaṃ bhagavatāti. Chaṭṭhaṃ. @Footnote: 1 Ma. manāpā . 2 Sī. upekkhāṭhāniyā. Ma. upekkhāvedaniyā. evamuparipi. @Yu. upekkhāṭṭhāniyā . 3 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page145.

[201] Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kulaghare saṃpavatte 1- pabbate . atha kho hāliddakāni 2- gahapati yenāyasmā mahākaccāno tenupasaṅkami .pe. ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante bhagavatā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti . kathaṃ nu kho bhante dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti. [202] Idha gahapati bhikkhu cakkhunā rūpaṃ disvā manāpaṃ itthetanti pajānāti cakkhuviññāṇaṃ sukhavedaniyaṃ ca sukhavedaniyaṃ 3- phassaṃ paṭicca uppajjati sukhā vedanā . cakkhunā ca kho panevaṃ 4- rūpaṃ disvā amanāpaṃ itthetanti pajānāti cakkhuviññāṇaṃ dukkhavedaniyaṃ ca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . cakkhunā kho panevaṃ rūpaṃ disvā upekkhaṭṭhaniyaṃ itthetanti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyaṃ ca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. {202.1} Puna caparaṃ gahapati bhikkhu sotena saddaṃ sutvā . Ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya manāpaṃ itthetanti pajānāti manoviññāṇaṃ sukhavedaniyaṃ ca sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā . manasā kho panevaṃ dhammaṃ @Footnote: 1 Ma. papāte. Yu. kuraraghare pavatte . 2 Ma. Yu. hāliddikāni. evamuparipi. @3 Ma. sukhavedaniyañca . 4 Ma. Yu. paneva. evamuparipi.

--------------------------------------------------------------------------------------------- page146.

Viññāya amanāpaṃ itthetanti pajānāti manoviññāṇaṃ dukkhavedaniyaṃ ca dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā . manasā kho panevaṃ dhammaṃ viññāya upekkhaṭṭhāniyaṃ itthetanti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyaṃ ca adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . evaṃ kho gahapati dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattanti. Sattamaṃ. [203] Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. {203.1} Santi kho gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati .pe. Santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā

--------------------------------------------------------------------------------------------- page147.

Rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno gahapati bhikkhu no parinibbāyati . ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti. [204] Santi ca kho 1- gahapati cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na 2- tadupādānaṃ . anupādāno gahapati bhikkhu parinibbāyati .pe. santi kho gahapati jivhāviññeyyā rasā .pe. santi kho gahapati manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . Anupādāno gahapati bhikkhu parinibbāyati . ayaṃ kho gahapati hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Aṭṭhamaṃ. [205] Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati makkarakaṭe 3- araññakuṭikāyaṃ . atha kho lohiccassa brāhmaṇassa @Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. nasaddo natthi . 3 Ma. makkarakate.

--------------------------------------------------------------------------------------------- page148.

Sambahulā antevāsikā kaṭṭhahārakā māṇavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṃsu upasaṅkamitvā parito parito kuṭikāyaṃ anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici seleyyakāni karonti 1- ime pana muṇḍakā samaṇakā ibbhā kaṇhā 2- bandhupādāpaccā imesaṃ bhāratakānaṃ 3- sakkatā garukatā mānitā pūjitā apacitāti . atha kho āyasmā mahākaccāno vihārā nikkhamitvā te māṇavake etadavoca mā [4]- māṇavakā saddamakattha dhammaṃ vo bhāsissāmīti . evaṃ vutte te māṇavakā tuṇhī ahesuṃ . atha kho āyasmā mahākaccāno te māṇavake gāthāhi ajjhabhāsi [206] Sīluttamā pubbatarā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti guttāni dvārāni surakkhitāni ahesu 5- tesaṃ abhibhuyya kodhaṃ. Dhamme ca jhāne 6- ca ratā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti imeva 7- vokkamma jahāmhaseti 8- gottena mattā visamaṃ caranti. Kodhābhibhūtā suputhuttadaṇḍā 9- virujjhamānā 10- tasathāvaresu aguttadvārassa bhavanti moghā supineva laddhaṃ purisassa vittaṃ. Anāsakā thaṇḍilasāyikā ca pāto sinānañca tayo ca vedā kharājinaṃ jaṭā paṅko mantā sīlabbataṃ tapo kuhanā vaṅkadaṇḍā ca udakā ca manāni ca @Footnote: 1 Sī. selissakāni karontā. Yu. selissakāni karonti. 2 Yu. kiṇhā. @3 Ma. bharatakānaṃ. 4 Yu. vo. 5 Ma. Yu. ahesuṃ. 6 Ma. Yu. ca jhāne. @7 Ma. Yu. ime ca. 8 Ma. japāmaseti. Yu. jappamaseti. 9 Ma. Yu. puthuattadaṇḍā. @10 Ma. Yu. virajujhamānā.

--------------------------------------------------------------------------------------------- page149.

Vaṇṇā ete brāhmaṇānaṃ katā kiñcikkhabhāvanā cittañca susamāhitaṃ vippasannamanāvilaṃ akhilaṃ sabbabhūtesu so maggo brahmapattiyāti. [207] Atha kho te māṇavakā kupitā anattamanā yena lohicco brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavocuṃ yagghe bhavaṃ jāneyya samaṇo mahākaccāno brāhmaṇānaṃ mante ekaṃsena asaṃvadati 1- paṭikkosatīti . evaṃ vutte lohicco brāhmaṇo kupito ahosi anattamano . atha kho lohiccassa brāhmaṇassa etadahosi na kho pana metaṃ paṭirūpaṃ yohaṃ aññadatthuṃ māṇavakānaṃyeva sutvā samaṇaṃ mahākaccānaṃ akkoseyyaṃ virujjheyyaṃ 2- paribhāseyyaṃ yannūnāhaṃ upasaṅkamitvā puccheyyanti. {207.1} Atha kho lohicco brāhmaṇo tehi māṇavakehi saddhiṃ yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho lohicco brāhmaṇo āyasmantaṃ mahākaccānaṃ etadavoca āgamaṃsu nu khvidha bho kaccāna amhākaṃ sambahulā antevāsikā kaṭṭhahārakā māṇavakāti . āgamaṃsu khvidha te brāhmaṇa sambahulā antevāsikā kaṭṭhahārakā māṇavakāti . ahu pana bhoto kaccānassa tehi māṇavakehi saddhiṃ koci deva kathāsallāpoti. Ahu kho me brāhmaṇa tehi māṇavakehi saddhiṃ [3]- @Footnote: 1 Ma. Yu. apavadati . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. Yu. kocideva kathāsallāpoti.

--------------------------------------------------------------------------------------------- page150.

Ahosi kathāsallāpoti . yathā kathaṃ pana bhoto kaccānassa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti . evaṃ kho me brāhmaṇa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti. Siṃluttamā pubbatarā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti .pe. Akhilaṃ sabbabhūtesu so maggo brahmapattiyāti. Evaṃ kho me brāhmaṇa tehi [1]- saddhiṃ ahosi kathāsallāpoti. Aguttadvāroti bhavaṃ kaccāno āha kittāvatā nu kho bho kaccāna aguttadvāro hotīti . idha brāhmaṇa ekacco cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitāya 2- satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe [3]- dhamme byāpajjati anupaṭṭhitāya satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . evaṃ kho brāhmaṇa aguttadvāro hotīti. [208] Acchariyaṃ bho kaccāna abbhūtaṃ bho kaccāna yāvañcidaṃ @Footnote: 1 Ma. Yu. māṇavakehi . 2 Ma. anupaṭṭhitakāyassati ca viharati. evamuparipi. @3 Ma. ca.

--------------------------------------------------------------------------------------------- page151.

Bhotā kaccānena aguttadvārova samāno aguttadvāroti akkhāto . Guttadvāroti bhavaṃ kaccāno āha kittāvatā nu kho bho kaccāna guttadvāro hotīti . idha brāhmaṇa bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati upaṭṭhitāya satiyāva viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti . yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati appiyarūpe dhamme na byāpajjati upaṭṭhitāya satiyāva viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Evaṃ kho brāhmaṇa guttadvāro hotīti. [209] Acchariyaṃ bho kaccāna abbhūtaṃ bho kaccāna yāvañcidaṃ bhotā kaccānena guttadvārova samāno guttadvāroti 2- akkhāto. Abhikkantaṃ bho kaccāna abhikkantaṃ ko kaccāna seyyathāpi bho kaccāna nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evamevaṃ bho kaccānena anekapariyāyena dhammo pakāsito . esāhaṃ bho kaccāna taṃ @Footnote: 1 Yu. āmeṇḍitaṃ. 2 Yu. itisadudo natthi.

--------------------------------------------------------------------------------------------- page152.

Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ . yathā ca bhavaṃ kaccāno makkarakaṭe upāsakakulāni upasaṅkamati evamevaṃ lohiccakulaṃ upasaṅkamatu . tattha ye māṇavakā māṇavikā vā bhavantaṃ kaccānaṃ abhivādessanti paccupaṭṭhissanti āharissanti āsanaṃ vā udakaṃ vā dassanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Navamaṃ. [210] Ekaṃ samayaṃ āyasmā udāyi kāmaṇḍāyaṃ viharati todeyyassa brāhmaṇassa ambavane . atha kho verahañcānigottāya 2- brāhmaṇiyā antevāsī māṇavako yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmatā udāyinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā udāyi dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho [3]- māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā yena verahañcānigottā brāhmaṇī tenupasaṅkami upasaṅkamitvā verahañcānigottaṃ 4- brāhmaṇiṃ etadavoca yagghe bhotī jāneyya samaṇo udāyi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti. {210.1} Tenahi tvaṃ māṇavaka mama vacanena samaṇaṃ udāyiṃ nimantehi svātanāya bhattenāti evaṃ bhotīti @Footnote: 1 Ma. Yu. udāyī. evamuparipi. 2-4 Ma. Yu. verahaccāni .... evamuparipi. @3 Yu. so.

--------------------------------------------------------------------------------------------- page153.

Kho so māṇavako verahañcānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca adhivāsetu kira bhavaṃ udāyi amhākaṃ ācariyāya 1- verahañcānigottāya brāhmaṇiyā svātanāya bhattanti . adhivāsesi kho āyasmā udāyi tuṇhībhāvena . atha kho āyasmā udāyi tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena verahañcānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . Atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā āyasmantaṃ udāyiṃ etadavoca bhaṇa samaṇa dhammanti . Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkāmi 2-. [211] Dutiyampi kho so māṇavako yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmatā udāyinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā udāyi dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . dutiyampi kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito @Footnote: 1 Ma. Yu. ācariyabhariyāya . 2 Ma. pakkami.

--------------------------------------------------------------------------------------------- page154.

Samuttejito sampahaṃsito uṭṭhāyāsanā yena verahañcānigottā brāhmaṇī tenupasaṅkami upasaṅkamitvā verahañcānigottaṃ brāhmaṇiṃ etadavoca yagghe bhotī jāneyya samaṇo udāyi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipaṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti. {211.1} Evamevaṃ pana tvaṃ māṇavaka samaṇassa udāyissa vaṇṇaṃ bhāsasi samaṇo udāyi bhaṇa samaṇa dhammanti vutto samāno bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkantoti tathā hi pana tvaṃ bhoti pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā etadavoca bhaṇa samaṇa dhammanti dhammagaruno hi te bhavanto dhammagāravāti . tenahi tvaṃ māṇavaka mama vacanena samaṇaṃ udāyiṃ nimantehi svātanāya bhattenāti . evaṃ bhotīti kho so māṇavako verahañcānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca adhivāsetu kira bhavaṃ udāyi amhākaṃ ācariyabhariyāya verahañcānigottāya brāhmaṇiyā svātanāya bhattanti . Adhivāsesi kho āyasmā udāyi tuṇhībhāvena. {211.2} Atha kho āyasmā udāyi tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verahañcānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho verahañcānigottā brāhmaṇī

--------------------------------------------------------------------------------------------- page155.

Āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā orohitvā nīce āsane nisīditvā sīsaṃ vivaritvā āyasmantaṃ udāyiṃ etadavoca kismiṃ nu kho bhante sati arahanto sukhadukkhaṃ paññapenti kismiṃ asati arahanto sukhadukkhaṃ na paññapentīti. [212] Cakkhusmiṃ kho bhagini sati arahanto sukhadukkhaṃ paññapenti cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapenti .pe. jivhāya sati arahanto sukhadukkhaṃ paññapenti jivhāya asati arahanto sukhadukkhaṃ na paññapenti .pe. manasmiṃ sati arahanto sukhadukkhaṃ paññapenti manasmiṃ asati arahanto sukhadukkhaṃ na paññapentīti . Evaṃ vutte verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evamevaṃ ayyena udāyinā anekapariyāyena dhammo pakāsito . esāhaṃ bhante 1- udāyi taṃ bhavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsikaṃ maṃ ayyo udāyi dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dasamaṃ. Gahapativaggo tatiyo. @Footnote: 1 Ma. Yu. ayya.

--------------------------------------------------------------------------------------------- page156.

Tassuddānaṃ vesālī vajjī nāḷandā bhāradvājasoṇo ca ghositā hāliddako 1- nakulapitā lohicco verahañcānīti. -------------- @Footnote: 1 Ma. hāliddiko. Yu. hālindako.

--------------------------------------------------------------------------------------------- page157.

Devadahavaggo catuttho [213] Ekaṃ samayaṃ bhagavā sakyesu 1- viharati devadahannāma sakyānaṃ 2- nigamo . tatra kho bhagavā bhikkhū āmantesi nāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi . na ca panāhaṃ bhikkhave sabbesaññeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi . ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi . taṃ kissa hetu . Kathantesaṃ 3- appamādena abhabbā tena 4- pamajjituṃ . ye ca kho te bhikkhave bhikkhū sekhā 5- appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāva 6- viharanti . tesāhaṃ bhikkhave bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi . taṃ kissa hetu . santi bhikkhave cakkhuviññeyyā rūpā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā 7- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ. {213.1} Imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ @Footnote: 1 Ma. Yu. sakkesu. 2 Yu. sakkānaṃ nigame. 3 Ma. Yu. kataṃ. 4 te. @5 sekkhāti vā pāṭho . 6 Ma. Yu. vasaddo natthi. 7 Ma. Yu. asammuṭṭhā. @evamuparipi.

--------------------------------------------------------------------------------------------- page158.

Chasu phassāyatanesu appamādena karaṇīyanti vadāmi .pe. santi bhikkhave jivhāviññeyyā rasā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti .pe. santi bhikkhave manoviññeyyā dhammā manoramāpi amanoramāpi tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti cetaso apariyādānā āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . imaṃ khvāhaṃ bhikkhave appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmīti. Paṭhamaṃ. [214] Lābhā vo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo bhikkhave paṭiladdho brahmacariyavāsāya . diṭṭhā mayā bhikkhave cha phassāyatanikā nāma nirayā tattha yaṅkiñci cakkhunā rūpaṃ passati aniṭṭharūpaṃyeva passati no iṭṭharūpaṃ akantarūpaṃyeva passati no kantarūpaṃ amanāparūpaṃyeva passati no manāparūpaṃ yaṅkiñci sotena saddaṃ suṇāti . yaṅkiñci ghānena gandhaṃ ghāyati . Yaṅkiñci jivhāya rasaṃ sāyati . yaṅkiñci kāyena phoṭṭhabbaṃ phusati .

--------------------------------------------------------------------------------------------- page159.

Yaṅkiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃyeva vijānāti no iṭṭharūpaṃ akantarūpaṃ yeva vijānāti no kantarūpaṃ amanāpaṃyeva vijānāti no manāparūpaṃ. [215] Lābhāvo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo bhikkhave paṭiladdho brahmacariyavāsāya . diṭṭhā mayā bhikkhave cha phassāyatanikā nāma saggā tattha yaṅkiñci cakkhunā rūpaṃ passati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ kantarūpaṃ yeva passati no akantarūpaṃ manāparūpaṃ yeva passati no amanāparūpaṃ .pe. Yaṅkiñci jivhāya rasaṃ sāyati .pe. yaṅkiñci manasā dhammaṃ vijānāti iṭṭharūpaṃ yeva vijānāti no aniṭṭharūpaṃ kantarūpaṃ yeva vijānāti no akantarūpaṃ manāparūpaṃyeva vijānāti no amanāparūpaṃ . Lābhā vo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo bhikkhave 1- paṭiladdho brahmacariyavāsāyāti. Dutiyaṃ. [216] Rūpārāmā bhikkhave devamanussā rūparatā rūpasammuditā rūpavipariṇāmavirāganirodhā dukkhā 2- bhikkhave devamanussā viharanti . Saddārāmā bhikkhave devamanussā saddaratā saddasammuditā saddavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti . Gandhārāmā rasārāmā phoṭṭhabbārāmā dhammārāmā bhikkhave devamanussā dhammaratā dhammasammuditā dhammāvipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti . tathāgato ca kho bhikkhave arahaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. dukkhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page160.

Sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasammudito rūpaviṇāmaviparirāganirodhā sukho 1- bhikkhave tathāgato viharati . saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasammudito dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti 2- . Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [217] Rūpā saddā gandhā rasā phassā dhammā ca kevalā iṭṭhā kantā manāpā ca yāvatatthīti vuccati. Sadevakassa lokassa ete vo sukhasammatā yattha ce te nirujjhanti taṃ tesaṃ dukkhasammataṃ. Sukhaṃ ca 3- diṭṭhamariyebhi sakkāyassa nirodhanaṃ paccanikamidaṃ hoti sabbalokena passataṃ. Yaṃ pare sukhato āhu tadariyā ahu dukkhato yaṃ pare dukkhato āhu tadariyā sukhato vidū. Passa dhammaṃ duvijānaṃ sammūḷhettha aviddasu nivutānaṃ tamo hoti andhakāro apassataṃ. Satañca vivaṭaṃ hoti āloko passatāmiva santike na vijānanti maggā dhammassa akovidā. @Footnote: 1 Yu. sukhaṃ. evamuparipi. 2 Ma. itisaddo na dissati. @3 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page161.

Bhavarāgaparetehi bhavasotānusāribhi 1- māradheyyānupannebhi nāyaṃ dhammo susambuddho 2-. Ko nu aññatramariyebhi padaṃ sambuddhamarahati 3- yaṃ padaṃ sammadaññāya parinibbanti anāsavāti. Tatiyaṃ. [218] Rūpārāmā bhikkhave devamanussā rūparatā rūpasamuditā rūpavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti . Saddārāmā gandhārāmā rasārāmā phoṭṭhabbārāmā dhammārāmā bhikkhave devamanussā dhammaratā dhammasamuditā dhammavipariṇāmavirāganirodhā dukkhā bhikkhave devamanussā viharanti . tathāgato ca kho bhikkhave arahaṃ sammāsambuddho rūpānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na rūpārāmo na rūparato na rūpasamudito rūpavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharati. Saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ dhammānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā na dhammārāmo na dhammarato na dhammasamudito dhammavipariṇāmavirāganirodhā sukho bhikkhave tathāgato viharatīti. Catutthaṃ. [219] Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ . cakkhuṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya @Footnote: 1 Ma. bhavarāgānusārībhi . 2 Ma. susambudho . 3 Ma. sambuddhumarahati.

--------------------------------------------------------------------------------------------- page162.

Bhavissati .pe. jivhā na tumhākaṃ taṃ pajahatha . sā vo pahīnā hitāya sukhāya bhavissati .pe. mano na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissati . seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya api nu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . no hetaṃ bhante . taṃ kissa hetu . na hi no etaṃ bhante attā vā attaniyaṃ vāti . evameva kho bhikkhave cakkhuṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati .pe. jivhā na tumhākaṃ taṃ pajahatha sā vo pahīnā hitāya sukhāya bhavissati .pe. mano na tumhākaṃ taṃ pajahatha so vo pahīno hitāya sukhāya bhavissatīti. Pañcamaṃ. [220] Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ . rūpā bhikkhave na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . saddā gandhā rasā phoṭṭhabbā dhammā na tumhākaṃ te pahajatha te vo pahīnā hitāya sukhāya bhavissanti . Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ .pe. Evameva kho bhikkhave rūpā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissanti . saddā gandhā rasā phoṭṭhabbā

--------------------------------------------------------------------------------------------- page163.

Dhammā na tumhākaṃ te pajahatha te vo pahīnā hitāya sukhāya bhavissantīti. Chaṭṭhaṃ. [221] Cakkhuṃ bhikkhave aniccaṃ yopi hetu yopi paccayo cakkhussa uppādāya sopi anicco aniccasambhūtaṃ bhikkhave cakkhu kuto niccaṃ bhavissati .pe. jivhā aniccā yopi hetu yopi paccayo jivhāya uppādāya sopi anicco aniccasambhūtā bhikkhave jivhā kuto niccā bhavissati .pe. mano anicco yopi bhikkhave hetu yopi paccayo manassa uppādāya sopi anicco aniccasambhūto bhikkhave mano kuto nicco bhavissatīti . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. jivhāyapi nibbindati .pe. manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Sattamaṃ. [222] Cakkhuṃ bhikkhave dukkhaṃ yopi hetu yopi paccayo cakkhussa uppādāya sopi dukkho dukkhasambhūtaṃ bhikkhave cakkhuṃ kuto sukhaṃ bhavissati .pe. jivhā dukkhā yopi hetu yopi paccayo jivhāya uppādāya sopi dukkho dukkhasambhūtā bhikkhave jivhā kuto sukhā bhavissati .pe. mano dukkho yopi hetu yopi paccayo manassa uppādāya sopi dukkho dukkhasambhūto bhikkhave mano kuto sukho bhavissati. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.

--------------------------------------------------------------------------------------------- page164.

[223] Cakkhuṃ bhikkhave anattā yopi hetu yopi paccayo cakkhussa uppādāya sopi anattā anattasambhūtaṃ bhikkhave cakkhu 1- kuto attā bhavissati .pe. jivhā anattā yopi hetu yopi paccayo jivhāya uppādāya sopi anattā anattasambhūtā bhikkhave jivhā kuto attā bhavissati .pe. mano anattā yopi hetu yopi paccayo manassa uppādāya sopi anattā anattasambhūto bhikkhave mano kuto attā bhavissati . evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Aṭṭhamaṃ. [224] Rūpā bhikkhave aniccā yopi hetu yopi paccayo rūpānaṃ uppādāya .pe. sopi anicco aniccasambhūtā bhikkhave rūpā kuto niccā bhavissanti . saddā gandhā rasā phoṭṭhabbā dhammā aniccā yopi hetu yopi paccayo dhammānaṃ uppādāya sopi anicco aniccasambhūtā bhikkhave dhammā kuto niccā bhavissanti . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [225] Rūpā bhikkhave dukkhā yopi hetu yopi paccayo rūpānaṃ uppādāya sopi dukkho dukkhasambhūtā bhikkhave rūpā kuto sukhā bhavissanti . saddā gandhā rasā phoṭṭhabbā dhammā dukkhā yopi hetu yopi paccayo dhammānaṃ uppādāya sopi dukkho dukkhasambhūtā bhikkhave dhammā kuto sukhā bhavissanti . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Navamaṃ. @Footnote: 1 Yu. sabbattha cakkhuṃ.

--------------------------------------------------------------------------------------------- page165.

[226] Rūpā bhikkhave anattā yopi hetu yopi paccayo rūpānaṃ uppādāya so anattā anattasambhūtā bhikkhave rūpā kuto attā bhavissanti . saddā gandhā rasā phoṭṭhabbā dhammā anattā yopi hetu yopi paccayo dhammānaṃ uppādāya sopi anattā anattasambhūtā bhikkhave dhammā kuto attā bhavissanti . Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesu nibbindati saddesu gandhesu rasesu phoṭṭhabbesu dhammesu nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Dasamaṃ. Devadahavaggo catuttho. Tassuddānaṃ devadahakhaṇopaggayha 1- aggayha dve honti manasinā 2- hetunāpi tayo vuttā duve ajjhattabāhirāti. -------- @Footnote: 1 Ma. devadaho khaṇo rūpā dve na tumhākameva ca. Yu. devadahakhaṇo saṅgayha. @2 Yu. palāsinā.

--------------------------------------------------------------------------------------------- page166.

Navapurāṇavaggo pañcamo [227] Navapurāṇāni bhikkhave kammāni desissāmi kammanirodhañca kammanirodhagāminiñca paṭipadaṃ taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . katamañca bhikkhave purāṇakammaṃ . cakkhuṃ bhikkhave purāṇakammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ .pe. Jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā .pe. mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo. Idaṃ vuccati bhikkhave purāṇakammaṃ. [228] Katamañca bhikkhave navakammaṃ . yaṃ kho bhikkhave etarahi kammaṃ karoti kāyena vācāya manasā. Idaṃ vuccati bhikkhave navakammaṃ. [229] Katamo ca bhikkhave kammanirodho . yo kho bhikkhave kāyakammaṃ vacīkammaṃ manokammassa nirodhā vimuttiṃ phusati . ayaṃ vuccati bhikkhave kammanirodho. [230] Katamā ca bhikkhave kammanirodhagāminī paṭipadā . Ayameva ariyo aṭṭhaṅgiko maggo . seyyathīdaṃ . sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave kammanirodhagāminī paṭipadā. [231] Iti kho bhikkhave desitaṃ vo 1- mayā purāṇakammaṃ desitaṃ navakammaṃ desito kammanirodho desitā kammanirodhagāminī paṭipadā . @Footnote: 1 Ma. ayaṃ pāṭho natki.

--------------------------------------------------------------------------------------------- page167.

Yaṃ kho bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ kho mayā 1- . etāni bhikkhave rukkhamūlāni etāni suññāgārāni . byāyatha 2- bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti . Paṭhamaṃ. [232] Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha .pe. katamā ca sā bhikkhave nibbānasappāyā paṭipadā . Idha bhikkhave bhikkhu cakkhuṃ aniccanti passati rūpā aniccāti passati cakkhuviññāṇaṃ aniccanti passati cakkhusamphasso aniccoti passati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati .pe. Jivhā aniccāti passati rasā aniccāti passati jivhāviññāṇaṃ aniccanti passati jivhāsamphasso aniccoti passati yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati .pe. mano aniccoti passati dhammā aniccāti passati manoviññāṇaṃ aniccanti passati manosamphasso aniccoti passati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati . ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti. Dutiyaṃ. @Footnote: 1 Ma. Yu. kataṃ vo taṃ mayā . 2 Ma. Yu. jhāyatha.

--------------------------------------------------------------------------------------------- page168.

[233] Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha .pe. katamā ca sā bhikkhave nibbānasappāyā paṭipadā . Idha bhikkhave bhikkhu 1- cakkhuṃ dukkhanti passati rūpā dukkhāti passati cakkhuviññāṇaṃ dukkhanti passati cakkhusamphasso dukkhoti passati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati .pe. jivhā dukkhāti passati .pe. mano dukkhoti passati dhammā dukkhāti passati manoviññāṇaṃ dukkhanti passati manosamphasso dukkhoti passati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhanti passati . ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti. Tatiyaṃ. [234] Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha .pe. katamā ca sā bhikkhave nibbānasappāyā paṭipadā . Idha bhikkhave bhikkhu cakkhuṃ anattāti passati rūpā anattāti passati cakkhuviññāṇaṃ anattāti passati cakkhusamphasso anattāti passati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati .pe. Jivhā anattāti passati .pe. mano anattāti passati dhammā anattāti passati manoviññāṇaṃ anattāti passati manosamphasso anattāti passati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page169.

Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattāti passati . Ayaṃ kho sā bhikkhave nibbānasappāyā paṭipadāti. Catutthaṃ. [235] Nibbānasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi taṃ suṇātha .pe. katamā ca sā bhikkhave nibbānasappāyā paṭipadā . Taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . rūpā niccā vā aniccā vāti . aniccā bhante . Cakkhuviññāṇaṃ cakkhusamphasso .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati .pe. nāparaṃ itthattāyāti pajānāti 1- . ayaṃ kho sā bhikkhave nibbānasappāyā @Footnote: 1 Yu. itisaddo atthi.

--------------------------------------------------------------------------------------------- page170.

Paṭipadāti. Pañcamaṃ. [236] Anantevāsikamidaṃ bhikkhave brahmacariyaṃ vussati anācariyakaṃ. Sāntevāsiko 1- bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu 2- viharati anantevāsiko bhikkhave bhikkhu anācariyako sukhaṃ phāsu 2- viharati . Kathañca bhikkhave 3- bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu 2- viharati . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa 4- anto vasanti antassa vasanti 5- pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati . te naṃ samudācaranti [6]- pāpakā akusalā dhammāti tasmā sācariyakoti vuccati .pe. {236.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti antassa vasanti pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati . te naṃ samudācaranti pāpakā akusalā dhammāti tasmā sācariyakoti vuccati .pe. {236.2} Puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti antassa vasanti pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati . te naṃ samudācaranti pāpakā akusalā dhammāti tasmā sācariyakoti vuccati . evaṃ @Footnote: 1 Ma. Yu. santevāsiko. evamuparipi. 2 Yu. phāsuṃ. 3 Ma. ayaṃ pāṭho natthi. @4 Yu. tayassa. evamuparipi . 5 Sī. anvāssavanti . 6 Ma. Yu. samudācaranti @naṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati. [237] Kathañca bhikkhave [1]- anantevāsiko anācariyako sukhaṃ phāsu viharati . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ 2- samudācaranti [3]- pāpakā akusalā dhammāti tasmā anācariyakoti vuccati .pe. {237.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ samudācaranti pāpakā akusalā dhammāti tasmā anācariyakoti vuccati .pe. {237.2} Puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa na anto vasanti nāssa anto vasanti pāpakā akusalā dhammāti tasmā anantevāsikoti vuccati . netaṃ samudācaranti pāpakā akusalā dhammāti tasmā anācariyakoti vuccati . evaṃ kho bhikkhave bhikkhu anantevāsiko anācariyako sukhaṃ phāsu viharati . anantevāsikamidaṃ bhikkhave brahmacariyaṃ @Footnote: 1 Ma. bhikkhu . 2 Sī. Ma. sabbavāresu te naṃ na iti pāṭhā dissanti. @3 Ma. Yu. na samudācaranti naṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page172.

Vussati 1- anācariyakaṃ . sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati anantevāsiko bhikkhave bhikkhu anācariyako sukhaṃ phāsu viharatīti. Chaṭṭhaṃ. [238] Sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti . Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha dukkhassa kho āvuso pariññāya bhagavati brahmacariyaṃ vussatīti . sace pana vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ katamaṃ pana āvuso dukkhaṃ yassa pariññāya samaṇe gotame brahmacariyaṃ vussatīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha {238.1} cakkhuṃ kho āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati rūpā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati cakkhuviññāṇaṃ dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati cakkhusamphasso dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati .pe. jivhā dukkhā mano dukkho tassa pariññāya bhagavati brahmacariyaṃ vussati .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā @Footnote: 1 Yu. vuccati.

--------------------------------------------------------------------------------------------- page173.

Adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati . idaṃ kho āvuso dukkhassa 1- pariññāya bhagavati brahmacariyaṃ vussatīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. Sattamaṃ. [239] Atthi nu kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti 2- . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā . sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . Tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākareyya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [240] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya .pe. aññatra diṭṭhinijjhānakkhantiyā @Footnote: 1 Ma. Yu. dukkhaṃ yassa . 2 Ma. pajānāmīti. evamuparipi.

--------------------------------------------------------------------------------------------- page174.

Aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . yantaṃ bhikkhave bhikkhu cakkhunā rūpaṃ disvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti. {240.1} Api nu khome 1- bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti . no hetaṃ bhante . nanume bhikkhave dhammā paññāya disvā veditabbāti. Evaṃ bhante . ayampi 2- kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 3- .pe. [241] Puna caparaṃ bhikkhave bhikkhu jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ .pe. rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti @Footnote: 1 Ma. khosaddo natthi . 2 Ma. Yu. ayaṃkho. evamuparipi . 3 Ma. pajānāmīti. @evamuparipi.

--------------------------------------------------------------------------------------------- page175.

Pajānāti . yantaṃ bhikkhave bhikkhu 1- jivhāya rasaṃ sāyitvā santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . api nu khome bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti. No hetaṃ bhante . nanume bhikkhave dhammā paññāya disvā veditabbāti . evaṃ bhante . ayampi kho bhikkhave bhikkhu 1- pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti .pe. [242] Puna caparaṃ bhikkhave bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti . yantaṃ bhikkhave bhikkhu manasā dhammaṃ viññāya santaṃ vā ajjhattaṃ rāgadosamohaṃ atthi me ajjhattaṃ rāgadosamohoti pajānāti asantaṃ vā ajjhattaṃ rāgadosamohaṃ natthi me ajjhattaṃ rāgadosamohoti pajānāti. {242.1} Api nu khome bhikkhave dhammā saddhāya vā veditabbā ruciyā vā veditabbā @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page176.

Anussavena vā veditabbā ākāraparivitakkena vā veditabbā diṭṭhinijjhānakkhantiyā vā veditabbāti . no hetaṃ bhante . Nanume bhikkhave dhammā paññāya disvā veditabbāti . evaṃ bhante . ayampi kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma bhikkhu aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā aññaṃ byākaroti khīṇā khāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāta pajānātīti. Aṭṭhamaṃ. [243] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca indriyasampanno indriyasampannoti bhante vuccati kittāvatā nu kho bhante indriyasampanno hotīti . cakkhundriye ce bhikkhu udayabbayānupassī viharanto cakkhundriye nibbindati .pe. jivhindriye ce bhikkhu udayabbayānupassī viharanto jivhindriye nibbindati .pe. Manindriye ce bhikkhu udayabbayānupassī viharanto manindriye nibbindati nibbindaṃ virajjati .pe. vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . Ettāvatā kho bhikkhu indriyasampanno hotīti. Navamaṃ. [244] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca

--------------------------------------------------------------------------------------------- page177.

Dhammakathiko dhammakathikoti bhante vuccati kittāvatā nu kho bhante dhammakathiko hotīti . cakkhussa ce bhikkhave 1- bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . Cakkhussa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . cakkhussa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānapatto bhikkhūti alaṃ vacanāya .pe. jivhāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya .pe. manassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti dhammakathiko bhikkhūti alaṃ vacanāya . manassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti dhammānudhammapaṭipanno bhikkhūti alaṃ vacanāya . manassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti diṭṭhadhammanibbānapatto bhikkhūti alaṃ vacanāyāti. Dasamaṃ. Navapurāṇavaggo pañcamo. Tassuddānaṃ kammaṃ cattāri sappāyā anantevāsikimatthiyā atthi nu kho pariyāyo indriyakathikena vāti 2-. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. kathikena cāti. Yu. kathikena te dasāti.

--------------------------------------------------------------------------------------------- page178.

Tatiyapaṇṇāsake vaggassuddānaṃ yogakkhemi ca loko ca gahapati devadahena ca navapurāṇena paññāsaṃ 1- tatiyaṃ tena vuccatīti. -------------- @Footnote: 1 Ma. paññāso tatiyo.

--------------------------------------------------------------------------------------------- page179.

Nandikkhayavaggo paṭhamo [245] Aniccaṃyeva bhikkhave bhikkhu cakkhuṃ aniccanti passati sāssa 1- hoti sammādiṭṭhi sammā passaṃ nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati .pe. aniccaṃyeva bhikkhave bhikkhu jivhaṃ aniccanti passati sāssa hoti sammādiṭṭhi sammā passaṃ nibbindati nandikkhayā rāgakkhayo .pe. cittaṃ suvimuttanti vuccati .pe. aniccaṃyeva bhikkhave bhikkhu manaṃ aniccanti passati sāssa hoti sammādiṭṭhi sammā passaṃ nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti. Paṭhamaṃ. [246] Anicceyeva bhikkhave bhikkhu rūpe aniccāti passati sāssa hoti sammādiṭṭhi sammā passaṃ nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati . anicceyeva bhikkhave bhikkhu sadde gandhe rase phoṭṭhabbe dhamme aniccāti passati sāssa hoti sammādiṭṭhi sammā passaṃ nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti. Dutiyaṃ. [247] Cakkhuṃ bhikkhave yoniso manasikarotha cakkhuaniccatañca 2- @Footnote: 1 Yu. sāyaṃ . 2 Ma. cakkhāniccatañca. Yu. cakkhaniccatañca. evamuparipi.

--------------------------------------------------------------------------------------------- page180.

Yathābhūtaṃ samanupassatha . cakkhuṃ bhikkhave bhikkhu yoniso manasikaronto cakkhuaniccatañca yathābhūtaṃ samanupassanto cakkhusmiṃpi nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati .pe. jivhaṃ bhikkhave yoniso manasikarotha jivhāniccatañca yathābhūtaṃ samanupassatha . jivhaṃ bhikkhave bhikkhu yoniso manasikaronto jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati .pe. manaṃ bhikkhave yoniso manasikarotha manāniccatañca yathābhūtaṃ samanupassatha . manaṃ bhikkhave bhikkhu yoniso manasikaronto manāniccatañca yathābhūtaṃ samanupassanto manasmiṃpi nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti. Tatiyaṃ. [248] Rūpe bhikkhave yoniso manasikarotha rūpāniccatañca yathābhūtaṃ samanupassatha . rūpe bhikkhave bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṃ samanupassanto rūpesu 1- nibbindati nandikkhayā rāgakkhayo rāgakkhayā nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccati . sadde gandhe rase phoṭṭhabbe dhamme bhikkhave yoniso manasikarotha dhammāniccatañca yathābhūtaṃ samanupassatha dhamme bhikkhave bhikkhu yoniso manasikaronto dhammāniccatañca yathābhūtaṃ samanupassanto dhammesu nibbindati nandikkhayā rāgakkhayo rāgakkhayā @Footnote: 1 Ma. Yu. rūpesupi .... evamuparipi.

--------------------------------------------------------------------------------------------- page181.

Nandikkhayo nandirāgakkhayā cittaṃ suvimuttanti vuccatīti. Catutthaṃ. [249] Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi .pe. Samādhiṃ bhikkhave bhāvetha. Samāhitassa bhikkhave bhikkhuno yathābhūtaṃ okkāyati 1- . Kiñca yathābhūtaṃ okkāyati. Cakkhuṃ aniccanti yathābhūtaṃ okkāyati rūpā aniccāti yathābhūtaṃ okkāyati cakkhuviññāṇaṃ aniccanti yathābhūtaṃ okkāyati cakkhusamphasso aniccoti yathābhūtaṃ okkāyati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkāyati .pe. mano aniccoti yathābhūtaṃ okkāyati dhammā aniccāti yathābhūtaṃ okkāyati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkāyati. Samādhiṃ bhikkhave bhāvetha . samāhitassa bhikkhave bhikkhuno yathābhūtaṃ okkāyatīti. Pañcamaṃ. [250] Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Tatra kho bhagavā bhikkhū āmantesi .pe. paṭisallīnā 2- kho 3- bhikkhave 4- yogamāpajatha . paṭisallīnassa bhikkhave bhikkhuno yathābhūtaṃ okkāyati . Kiñca bhikkhave yathābhūtaṃ okkāyati . cakkhuṃ aniccanti yathābhūtaṃ okkāyati rūpā aniccāti yathābhūtaṃ okkāyati cakkhuviññāṇaṃ @Footnote: 1 katthaci potthake okkhāyatīti vā pakkhāyatīti vā pāṭho dissati . 2 Ma. Yu. @paṭisallāne . 3 Ma. Yu. khosaddo natthi. @4 Ma. Yu. sabbattha bhikkhaveti pāṭho natthi.

--------------------------------------------------------------------------------------------- page182.

Aniccanti yathābhūtaṃ okkāyati cakkhusamphasso aniccoti yathābhūtaṃ okkāyati yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkāyati .pe. mano aniccoti yathābhūtaṃ okkāyati dhammā manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ okkāyati . paṭisallīnā bhikkhave yogamāpajatha . Paṭisallīnassa bhikkhave bhikkhuno yathābhūtaṃ okkāyatīti. Chaṭṭhaṃ. [251] Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. {251.1} Yaṃ kho koṭṭhika aniccaṃ tatra te chando pahātabbo. Kiñca koṭṭhika aniccaṃ . cakkhuṃ [1]- koṭṭhika aniccaṃ tatra te chando pahātabbo . rūpā aniccā tatra te chando pahātabbo . Cakkhuviññāṇaṃ aniccaṃ tatra te chando pahātabbo . Cakkhusamphasso anicco tatra te chando pahātabbo . Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ tatra te chando pahātabbo .pe. jivhā aniccā tatra te chando pahātabbo . @Footnote: 1 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page183.

Rasā aniccā tatra te chando pahātabbo . jivhāviññāṇaṃ aniccaṃ tatra te chando pahātabbo . jivhāsamphasso anicco tatra te chando pahātabbo . yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ tatra te chando pahātabbo .pe. mano anicco tatra te chando pahātabbo . dhammā aniccā tatra te chando pahātabbo . Manoviññāṇaṃ aniccaṃ tatra te chando pahātabbo . manosamphasso anicco tatra te chando pahātabbo . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ tatra te chando pahātabbo . yaṃ kho koṭṭhika aniccaṃ tatra te chando pahātabboti. Sattamaṃ. [252] Atha kho .pe. vihareyyanti . yaṃ kho koṭṭhika dukkhaṃ tatra te chando pahātabbo . kiñca koṭṭhika dukkhaṃ . cakkhuṃ kho koṭṭhika dukkhaṃ tatra te chando pahātabbo . rūpā dukkhā tatra te chando pahātabbo . cakkhuviññāṇaṃ dukkhaṃ tatra te chando pahātabbo . cakkhusamphasso dukkho tatra te chando pahātabbo . Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tatra te chando pahātabbo .pe. Jivhā dukkhā tatra te chando pahātabbo .pe. mano dukkho tatra te chando pahātabbo . dhammā dukkhā tatra te chando

--------------------------------------------------------------------------------------------- page184.

Pahātabbo . manoviññāṇaṃ dukkhaṃ tatra te chando pahātabbo . Manosamphasso dukkho tatra te chando pahātabbo . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tatra te chando pahātabbo . yaṃ kho koṭṭhika dukkhaṃ tatra te chando pahātabboti. Aṭṭhamaṃ. [253] Ekamantaṃ .pe. vihareyyanti . yo kho koṭṭhika anattā tatra te chando pahātabbo . ko ca koṭṭhika anattā. Cakkhuṃ kho koṭṭhika anattā tatra te chando pahātabbo . rūpā anattā tatra te chando pahātabbo . cakkhuviññāṇaṃ anattā tatra te chando pahātabbo . cakkhusamphasso anattā tatra te chando pahātabbo . yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā tatra te chando pahātabbo .pe. jivhā anattā tatra te chando pahātabbo .pe. mano anattā tatra te chando pahātabbo . Dhammā anattā tatra te chando pahātabbo . manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattā tatra te chando pahātabbo . yo kho koṭṭhika anattā tatra te chando pahātabboti. Navamaṃ. [254] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami .pe.

--------------------------------------------------------------------------------------------- page185.

Ekamantaṃ nisinno kho 1- so bhikkhu bhagavantaṃ etadavoca kathaṃ nu kho bhante jānato kathaṃ passato micchādiṭṭhi pahiyyatīti . cakkhuṃ kho bhikkhu aniccato jānato passato micchādiṭṭhi pahiyyati . rūpe aniccato jānato passato micchādiṭṭhi pahiyyati . cakkhuviññāṇaṃ aniccato jānato passato micchādiṭṭhi pahiyyati . cakkhusamphassaṃ aniccato jānato passato micchādiṭṭhi pahiyyati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato micchādiṭṭhi pahiyyati . evaṃ kho bhikkhu jānato evaṃ passato micchādiṭṭhi pahiyyatīti. Dasamaṃ. [255] Atha kho aññataro bhikkhu .pe. etadavoca kathaṃ nu kho bhante jānato kathaṃ passato sakkāyadiṭṭhi pahiyyatīti . cakkhuṃ kho bhikkhu dukkhato jānato passato sakkāyadiṭṭhi pahiyyati . rūpe dukkhato jānato passato sakkāyadiṭṭhi pahiyyati . cakkhuviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahiyyati . cakkhusamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahiyyati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahiyyati . Evaṃ kho bhikkhu jānato evaṃ passato sakkāyadiṭṭhi pahiyyatīti . Ekādasamaṃ. [256] Atha kho aññataro bhikkhu .pe. etadavoca kathaṃ nu @Footnote: 1 Ma. khosaddo natthi.

--------------------------------------------------------------------------------------------- page186.

Kho bhante jānato kathaṃ passato attānudiṭṭhi pahiyyatīti . cakkhuṃ kho bhikkhu anattato jānato passato attānudiṭṭhi pahiyyati . rūpe anattato jānato passato attānudiṭṭhi pahiyyati . cakkhuviññāṇaṃ anattato jānato passato attānudiṭṭhi pahiyyati . cakkhusamphassaṃ anattato jānato passato attānudiṭṭhi pahiyyati . yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahiyyati .pe. Jivhaṃ anattato jānato passato attānudiṭṭhi pahiyyati .pe. Manaṃ anattato jānato passato attānudiṭṭhi pahiyyati . dhamme manoviññāṇaṃ manosamphassaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato attānudiṭṭhi pahiyyatīti . evaṃ kho bhikkhu jānato evaṃ passato attānudiṭṭhi pahiyyatīti. Dvādasamaṃ. Nandikkhayavaggo paṭhamo. Tassuddānaṃ nandikkhayena cattāro jīvakambavane duve koṭṭhikena tayo vuttā micchāsakkāyaattanoti. -----------

--------------------------------------------------------------------------------------------- page187.

Saṭṭhipeyyālo dutiyo [257] Yaṃ bhikkhave aniccaṃ tatra vo chando pahātabbo . Kiñca bhikkhave aniccaṃ . cakkhuṃ bhikkhave aniccaṃ tatra vo chando pahātabbo .pe. jivhā aniccā tatra vo chando pahātabbo .pe. mano anicco tatra vo chando pahātabbo . yaṃ bhikkhave aniccaṃ tatra vo chando pahātabboti. {257.1} Yaṃ bhikkhave aniccaṃ tatra vo rāgo pahātabbo . Kiñca bhikkhave aniccaṃ . cakkhuṃ bhikkhave aniccaṃ tatra vo rāgo pahātabbo .pe. jivhā aniccā tatra vo rāgo pahātabbo .pe. mano anicco tatra vo rāgo pahātabbo . yaṃ bhikkhave aniccaṃ tatra vo rāgo pahātabboti. {257.2} Yaṃ bhikkhave aniccaṃ tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ . cakkhuṃ bhikkhave aniccaṃ tatra vo chandarāgo pahātabbo .pe. jivhā aniccā tatra vo chandarāgo pahātabbo .pe. mano anicco tatra vo chandarāgo pahātabbo . yaṃ bhikkhave aniccaṃ tatra vo chandarāgo pahātabboti. [258] Yaṃ bhikkhave dukkhaṃ tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . kiñca bhikkhave dukkhaṃ . cakkhuṃ bhikkhave dukkhaṃ tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo .pe. jivhā

--------------------------------------------------------------------------------------------- page188.

Dukkhā .pe. mano dukkho tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . yaṃ bhikkhave dukkhaṃ tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabboti. [259] Yo bhikkhave anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . ko 1- ca bhikkhave anattā . cakkhuṃ bhikkhave anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo .pe. ghānaṃ anattā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . jivhā anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo .pe. mano anattā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . yo bhikkhave anattā tatra vo chando pahātabbo . Rāgo pahātabbo. Chandarāgo pahātabboti. [260] Yaṃ bhikkhave aniccaṃ tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . kiñci bhikkhave aniccaṃ . rūpā bhikkhave aniccā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . saddā aniccā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . gandhā aniccā tatra vo chando pahātabbo . @Footnote: 1 Yu. kiñca.

--------------------------------------------------------------------------------------------- page189.

Rāgo pahātabbo . chandarāgo pahātabbo . rasā aniccā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . phoṭṭhabbā aniccā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . dhammā aniccā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . yaṃ bhikkhave aniccaṃ tatra vo chando pahātabbo . Rāgo pahātabbo. Chandarāgo pahātabboti. [261] Yaṃ bhikkhave dukkhaṃ tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . kiñca bhikkhave dukkhaṃ . rūpā bhikkhave dukkhā tatra vo chando pahātabbo. Rāgo pahātabbo . chandarāgo pahātabbo . saddā gandhā rasā phoṭṭhabbā dhammā dukkhā tatra vo chando pahātabbo . rāgo pahātabbo . chandarāgo pahātabbo . yaṃ bhikkhave dukkhaṃ tatra vo chando pahātabbo. Rāgo pahātabbo. Chandarāgo pahātabboti. [262] Yo bhikkhave anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . ko ca bhikkhave anattā . rūpā bhikkhave anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . saddā gandhā rasā phoṭṭhabbā dhammā anattā tatra vo chando pahātabbo . Rāgo pahātabbo . chandarāgo pahātabbo . yo bhikkhave

--------------------------------------------------------------------------------------------- page190.

Anattā tatra vo chando pahātabbo . rāgo pahātabbo . Chandarāgo pahātabboti. [263] Cakkhuṃ bhikkhave aniccaṃ atītaṃ .pe. jivhā aniccā atītā .pe. mano anicco atīto . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. jivhāyapi nibbindati .pe. Manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [264] Cakkhuṃ bhikkhave aniccaṃ anāgataṃ .pe. jivhā aniccā anāgatā .pe. mano anicco anāgato . evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [265] Cakkhuṃ bhikkhave aniccaṃ paccuppannaṃ .pe. jivhā aniccā paccuppannā .pe. mano anicco paccuppanno . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [266] Cakkhuṃ bhikkhave dukkhaṃ atītaṃ anāgataṃ paccuppannaṃ .pe. Jivhā dukkhā atītā anāgatā paccuppannā .pe. mano dukkho atīto anāgato paccuppanno . evaṃ passaṃ bhikkhave .pe. nāparaṃ itthattāyāti pajānātīti. [267] Cakkhuṃ bhikkhave anattā atītaṃ anāgataṃ paccuppannaṃ .pe. Jivhā anattā .pe. mano anattā atīto anāgato

--------------------------------------------------------------------------------------------- page191.

Paccuppanno . evaṃ passaṃ bhikkhave .pe. nāparaṃ itthattāyāti pajānātīti. [268] Rūpā bhikkhave aniccā atītā anāgatā paccuppannā. Saddā gandhā rasā phoṭṭhabbā dhammā aniccā atītā anāgatā paccuppannā . evaṃ passaṃ bhikkhave .pe. nāparaṃ itthattāyāti pajānātīti. [269] Rūpā bhikkhave dukkhā atītā anāgatā paccuppannā . Saddā gandhā rasā phoṭṭhabbā dhammā dukkhā atītā anāgatā paccuppannā. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [270] Rūpā bhikkhave anattā atītā anāgatā paccuppannā. Saddā gandhā rasā phoṭṭhabbā dhammā anattā atītā anāgatā paccuppannā . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [271] Cakkhuṃ bhikkhave aniccaṃ atītaṃ . yaṃ aniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. Jivhā aniccā atītā . yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. mano anicco atīto . Yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama

--------------------------------------------------------------------------------------------- page192.

Nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [272] Cakkhuṃ bhikkhave aniccaṃ anāgataṃ . yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. Jivhā aniccā anāgatā yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. mano anicco anāgato . Yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. evaṃ passaṃ bhikkhave .pe. nāparaṃ itthattāyāti pajānātīti. [273] Cakkhuṃ bhikkhave aniccaṃ paccuppannaṃ . yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. Jivhā aniccā paccuppannā . yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [274] Cakkhuṃ bhikkhave dukkhaṃ atītaṃ anāgataṃ paccuppannaṃ .

--------------------------------------------------------------------------------------------- page193.

Yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. Jivhā dukkhā .pe. mano dukkho atīto anāgato paccuppanno . Yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [275] Cakkhuṃ bhikkhave anattā atītaṃ anāgataṃ paccuppannaṃ . Yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. jivhā anattā .pe. Mano anattā atīto anāgato paccuppanno . yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [276] Rūpā bhikkhave aniccā atītā anāgatā paccuppannā. Yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . saddā gandhā rasā phoṭṭhabbā dhammā aniccā atītā anāgatā paccuppannā . yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe.

--------------------------------------------------------------------------------------------- page194.

Nāparaṃ itthattāyāti pajānātīti. [277] Rūpā bhikkhave dukkhā atītā anāgatā paccuppannā . Yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . saddā gandhā rasā phoṭṭhabbā dhammā dukkhā atītā anāgatā paccuppannā . yaṃ dukkhaṃ tadanattā yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [278] Rūpā bhikkhave anattā atītā anāgatā paccuppannā. Yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . saddā gandhā rasā phoṭṭhabbā dhammā anattā atītā anāgatā paccuppannā . Yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [279] Cakkhuṃ bhikkhave aniccaṃ .pe. jivhā aniccā .pe. Mano anicco. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. [280] Cakkhuṃ bhikkhave dukkhaṃ .pe. jivhā dukkhā . kāyo dukkho . mano dukkho . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti.

--------------------------------------------------------------------------------------------- page195.

[281] Cakkhuṃ bhikkhave anattā .pe. jivhā anattā . Kāyo anattā . mano anattā . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [282] Rūpā bhikkhave aniccā . saddā gandhā rasā phoṭṭhabbā dhammā aniccā . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [283] Rūpā bhikkhave dukkhā . saddā gandhā rasā phoṭṭhabbā dhammā dukkhā . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. [284] Rūpā bhikkhave anattā . saddā gandhā rasā phoṭṭhabbā dhammā anattā . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. Saṭṭhipeyyālo samatto. Tassuddānaṃ chandenaṭṭhārasā honti atītena ca dve nava yadaniccāṭṭhārasā vuttā tayo ajjhattabāhirā peyyālo saṭṭhiko vutto buddhenādiccabandhunāti. Suttantāni saṭṭhi. --------

--------------------------------------------------------------------------------------------- page196.

Samuddavaggo tatiyo [285] Samuddo samuddoti bhikkhave assutavā puthujjano bhāsati. Neso bhikkhave ariyassa vinaye samuddo . mahā eso bhikkhave udakarāsi mahā udakaṇṇavo . cakkhuṃ bhikkhave purisassa samuddo tassa rūpamayo vego yo taṃ rūpamayaṃ vegaṃ sahati ayaṃ vuccati bhikkhave atari cakkhusamuddaṃ saummiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo .pe. jivhā bhikkhave purisassa samuddo tassa rasamayo vego yo taṃ rasamayaṃ vegaṃ sahati ayaṃ vuccati bhikkhave atari jivhāsamuddaṃ saummiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇo .pe. mano bhikkhave purisassa samuddo tassa dhammamayo vego yo taṃ dhammamayaṃ 1- vegaṃ sahati ayaṃ vuccati bhikkhave atari manosamuddaṃ saummiṃ sāvaṭṭaṃ sagāhaṃ sarakkhasaṃ tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti . Idamavoca .pe. Satthā [286] Yo imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ saummiṃ [2]- bhayaṃ duttaraṃ accatari savedagū vusitabrahmacariyo lokantagū pāragatoti vuccatīti. [287] Samuddo samuddoti bhikkhave assutavā puthujjano bhāsati. Neso bhikkhave ariyassa vinaye samuddo . mahā eso bhikkhave udakarāsi mahā udakaṇṇavo . santi bhikkhave cakkhuviññeyyā @Footnote: 1 Yu. dhammavegaṃ . 2 Ma. sāvaṭṭaṃ sabhayaṃ.

--------------------------------------------------------------------------------------------- page197.

Rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā ayaṃ vuccati bhikkhave ariyassa vinaye samuddo 1- etthāyaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samuddā 2- kantā kulakajātā kulaguṇḍikajātā 3- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattanti .pe. {287.1} Santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā ayaṃ vuccati bhikkhave ariyassa vinaye samuddo etthāyaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samuddā 2- kantā kulakajātā kulaguṇḍikajātā 3- muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattantīti. [288] Yassa rāgo ca doso ca avijjā ca virājitā so imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ saummibhayaṃ suduttaraṃ 4- accatari. Saṅgātito 5- maccujaho nirūpadhi pahāsi 6- dukkhaṃ apunabbhavāya atthaṅgato so na pamānameti 7- amohayī maccurājanti brūmīti. [289] Seyyathāpi bhikkhave bāḷisiko āmisagataṃ baḷisaṃ gambhīre udakarahade pakkhipeyya gamenaṃ aññataro āmisacakkhu maccho gileyya evaṃ hi so bhikkhave maccho gilabaḷiso 8- nāḷisikassa @Footnote: 1 Yu. samuddoti. 2 Ma. Yu. samunnā tantā. 3 Sī. gulaguṇḍikajātā. Ma. @kulagaṇḍikajātā. Yu. guṇaguṇikajātā. 4 Ma. Yu. duttaraṃ. 5 saṅgātigotipi pāṭho. @6 Yu. pahāya . 7 Ma. na puneti . 8 Ma. Yu. giḷitabaḷiso.

--------------------------------------------------------------------------------------------- page198.

Anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa. {289.1} Evameva kho bhikkhave cha yime baḷisā lokasmiṃ anayāya sattānaṃ vadhāya 1- pāṇīnaṃ . katame cha. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato .pe. santi bhikkhave jivhāviññeyyā rasā .pe. {289.2} Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu gilabaḷiso mārassa anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo pāpimato. [290] Santi [2]- bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato .pe. {290.1} Santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu na abhinandati na abhivadati na @Footnote: 1 Yu. byādhāya . 2 Ma. ca.

--------------------------------------------------------------------------------------------- page199.

Ajjhosāya tiṭṭhati . ayaṃ vuccati bhikkhave bhikkhu na gilabaḷiso mārassa abhedi baḷisaṃ paribhedi baḷisaṃ na anayaṃ āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimatoti. [291] Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti pariyādiyantevassa 1- cittaṃ . ko pana vādo adhimattānaṃ . taṃ kissa hetu . Yo bhikkhave rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno .pe. {291.1} Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ . ko pana vādo adhimattānaṃ . taṃ kissa hetu. Yo bhikkhave rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno. @Footnote: 1 Yu. vāssa. evamuparipi.

--------------------------------------------------------------------------------------------- page200.

[292] Seyyathāpi bhikkhave khīrarukkho assattho vā nigrodho vā milakkhu 1- vā udumbaro vā daharo taruṇo komārako tamenaṃ puriso tiṇhāya kudhāriyā 2- yato yato bhindeyya 3- āgaccheyya khīranti. Evaṃ bhante. Taṃ kissa hetu. Yaṃ hi bhante khīraṃ taṃ atthīti. {292.1} Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno tassa parittā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ . ko pana vādo adhimattānaṃ . taṃ kissa hetu. Yo bhikkhave rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno .pe. {292.2} Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu yo rāgo so atthi .pe. yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so atthi yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno tassa parittā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti pariyādiyantevassa cittaṃ . ko pana vādo adhimattānaṃ . taṃ kissa hetu . yo rāgo so atthi @Footnote: 1 Ma. Yu. pilakkho. evamuparipi. 2 Ma. Yu. kuṭhāriyā. evamuparipi. 3 Ma. Yu. @ābhindeyya. evamuparipi.

--------------------------------------------------------------------------------------------- page201.

Yo doso so atthi yo moho so atthi yo rāgo so appahīno yo doso so appahīno yo moho so appahīno. [293] Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti . ko pana vādo parittānaṃ . taṃ kissa hetu . Yo bhikkhave rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno .pe. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu .pe. manoviññeyyesu dhammesu yo rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti . Ko pana vādo parittānaṃ. Taṃ kissa hetu. Yo bhikkhave rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno.

--------------------------------------------------------------------------------------------- page202.

[294] Seyyathāpi bhikkhave khīrarukkho assattho vā nigrodho vā milakkhu vā udumbaro vā sukkho koḷāpo terovassiko 1- tamenaṃ puriso tiṇhāya kudhāriyā yato yato bhindeyya āgaccheyya khīranti. No hetaṃ bhante. Taṃ kissa hetu. Yaṃ hi bhante khīraṃ taṃ natthīti 2-. {294.1} Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā cakkhuviññeyyesu rūpesu yo rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno tassa adhimattā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti . ko pana vādo parittānaṃ. Taṃ kissa hetu . Yo rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno .pe. yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā jivhāviññeyyesu rasesu .pe. yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā manoviññeyyesu dhammesu yo rāgo so natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīno tassa adhimattā cepi manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti . Ko pana vādo parittānaṃ . taṃ kissa hetu. Yo bhikkhave rāgo so @Footnote: 1 Yu. therovassiko. 2 Yu. natthi.

--------------------------------------------------------------------------------------------- page203.

Natthi yo doso so natthi yo moho so natthi yo rāgo so pahīno yo doso so pahīno yo moho so pahīnoti. [295] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā mahākoṭṭhiko sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputta cakkhu rūpānaṃ saññojanaṃ rūpā cakkhussa saññojanaṃ .pe. jivhā rasānaṃ saññojanaṃ rasā jivhāya saññojanaṃ .pe. mano dhammānaṃ saññojanaṃ dhammā manassa saññojananti . na kho āvuso koṭṭhika cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . .pe. Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

--------------------------------------------------------------------------------------------- page204.

[296] Seyyathāpi āvuso kāḷo ca balibaddo odāto ca balibaddo ekena dāmena vā yottena vā saṃyuttā assu yo nu kho evaṃ vadeyya kāḷo balibaddo odātassa balibaddassa saññojanaṃ odāto balibaddo kāḷassa balibaddassa saññojananti sammā nu kho so vadamāno vadeyyāti . no hetaṃ āvuso na kho āvuso kāḷo balibaddo odātassa balibaddassa saññojanaṃ napi odāto balibaddo kāḷassa balibaddassa saññojanaṃ yena ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojanaṃ. {296.1} Evameva kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ .pe. Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. [297] Cakkhu vā āvuso rūpānaṃ saññojanaṃ abhavissa rūpā vā cakkhussa saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha 1- sammādukkhakkhayāya yasmā ca kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati @Footnote: 1 Ma. paññāyati.

--------------------------------------------------------------------------------------------- page205.

Sammādukkhakkhayāya .pe. jivhā vā āvuso rasānaṃ saññojanaṃ abhavissa rasā vā jivhāya saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya yasmā ca kho āvuso na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya .pe. mano vā āvuso dhammānaṃ saññojanaṃ abhavissa dhammā vā manassa saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya yasmā ca kho āvuso na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. {297.1} Imināpetaṃ āvuso pariyāyena veditabbaṃ . yathā na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ .pe. na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ . yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. [298] Saṃvijjati kho āvuso bhagavato cakkhu passati bhagavā cakkhunā rūpaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . Saṃvijjati kho āvuso bhagavato sotaṃ suṇāti bhagavā sotena saddaṃ

--------------------------------------------------------------------------------------------- page206.

Chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato ghānaṃ ghāyati bhagavā ghānena gandhaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato jivhā sāyati bhagavā jivhāya rasaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato kāyo phusati bhagavā kāyena phoṭṭhabbaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato mano vijānāti 1- bhagavā manasā dhammaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā. {298.1} Iminā kho etaṃ āvuso pariyāyena veditabbaṃ . Yathā na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na sotaṃ . na ghānaṃ . na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na kāyo . na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti. [299] Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca kāmabhū kosambiyaṃ viharanti ghositārāme . atha kho āyasmā kāmabhū sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami @Footnote: 1 Yu. jānāti.

--------------------------------------------------------------------------------------------- page207.

Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā kāmabhū āyasmantaṃ ānandaṃ etadavoca kiṃ nu kho āvuso ānanda cakkhu rūpānaṃ saññojanaṃ rūpā cakkhussa saññojanaṃ .pe. jivhā rasānaṃ saññojanaṃ rasā jivhāya saññojanaṃ .pe. Mano dhammānaṃ saññojanaṃ dhammā manassa saññojananti. {299.1} Na kho āvuso kāmabhu 1- cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ .pe. na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. {299.2} Seyyathāpi āvuso kāḷo ca balibaddo odāto ca balibaddo ekena dāmena vā yottena vā saṃyuttā assu yo nu kho evaṃ vadeyya kāḷo balibaddo odātassa balibaddassa saññojanaṃ odāto balibaddo kāḷassa 2- balibaddassa saññojananti . Sammā nu kho so vadamāno vadeyyāti. No hetaṃ āvuso na kho āvuso kāḷo balibaddo odātassa balibaddassa saññojanaṃ napi odāto balibaddo kāḷassa balibaddassa saññojanaṃ yena ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojananti 3-. Evameva @Footnote: 1 Ma. Yu. kāmabhū . 2 Yu. odātassa . 3 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page208.

Kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ .pe. Na jivhā .pe. na mano .pe. yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti. [300] Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca udāyi kosambiyaṃ viharanti ghositārāme . atha kho āyasmā udāyi sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā udāyi āyasmantaṃ ānandaṃ etadavoca yatheva nu kho āvuso ānanda ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito itipāyaṃ kāyo anattāti . sakkā evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti . yatheva kho āvuso udāyi ayaṃ kāyo bhagavatā anekapariyāyena akkhāto vivaṭo pakāsito itipāyaṃ kāyo anattāti. Sakkā evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ desetuṃ paññapetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.


             The Pali Tipitaka in Roman Character Volume 18 page 1-208. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=1&items=803&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=1&items=803&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=1&items=803&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=1&items=803&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :